Namo tassa bhagavato arahato sammāsambuddhassa

Vinayavinicchayaṭīkā

(Paṭhamo bhāgo)

Ganthārambhakathā

(Ka)

Ādiccavaṃsambarapātubhūtaṃ;

Byāmappabhāmaṇḍaladevacāpaṃ;

Dhammambunijjhāpitapāpaghammaṃ;

Vandāmahaṃ buddha mahambuvantaṃ.

(Kha)

Pasannagambhīrapadāḷisotaṃ;

Nānānayānantataraṅgamālaṃ;

Sīlādikhandhāmitamacchagumbaṃ;

Vandāmahaṃ dhamma mahāsavantiṃ.

(Ga)

Sīloruvelaṃ dhutasaṅkhamālaṃ;

Santosatoyaṃ samathūmicittaṃ;

Padhānakiccaṃ adhicittasāraṃ;

Vandāmahaṃ saṅgha mahāsamuddaṃ.

(Gha)

Ye tantidhammaṃ munirājaputtā;

Yāvajjakālaṃ paripālayantā;

Saṃvaṇṇanaṃ nimmalamānayiṃsu;

Te pubbake cācariye namāmi.

(Ṅa)

Yo dhammasenāpatitulyanāmo;

Tathūpamo sīhaḷadīpadīpo;

Mamaṃ mahāsāmimahāyatindo;

Pāpesi vuḍḍhiṃ jinasāsanamhi.

(Ca)

Ṭīkā katā aṭṭhakathāya yena;

Samantapāsādikanāmikāya;

Aṅguttarāyaṭṭhakathāya ceva;

Satthantarassāpi ca jotisatthaṃ.

(Cha)

Nikāyasāmaggividhāyakena;

Raññā parakkantibhujena sammā;

Laṅkissarenāpi katopahāraṃ;

Vande garuṃ gāravabhājanaṃ taṃ.

(Ja)

Namassamānohamalatthamevaṃ;

Vatthuttayaṃ vanditavandaneyyaṃ;

Yaṃ puññasandohamamandabhūtaṃ;

Tassānubhāvena hatantarāyo.

(Jha)

Yo buddhaghosācariyāsabhena;

Viññuppasatthenapi suppasattho;

So buddhadattācariyābhidhāno;

Mahākavī theriyavaṃsadīpo.

(Ña)

Akāsi yaṃ vinayavinicchayavhayaṃ;

Sauttaraṃ pakaraṇamuttamaṃ hitaṃ;

Apekkhataṃ vinayanayesu pāṭavaṃ;

Purāsi yaṃ vivaraṇamassa sīhaḷaṃ.

(Ṭa)

Yasmā na dīpantarikānamatthaṃ;

Sādheti bhikkhūnamasesato taṃ;

Tasmā hi sabbattha yatīnamatthaṃ;

Āsīsamānena dayālayena.

(Ṭha)

Sumaṅgalattheravarena yasmā;

Sakkacca kalyāṇamanorathena;

Nayaññunāraññanivāsikena;

Ajjhesito sādhuguṇākarena.

(Ḍa)

Ākaṅkhamānena cirappavattiṃ;

Dhammassa dhammissaradesitassa;

Coḷappadīpena ca buddhamitta-

Ttherena saddhādiguṇoditena.

(Ḍha)

Tathā mahākassapaavhayena;

Therena sikkhāsu sagāravena;

Kudiṭṭhimattebhavidārakena;

Sīhena coḷāvanipūjitena.

(Ṇa)

Yo dhammakittīti pasatthanāmo;

Tenāpi saddhena upāsakena;

Sīlādinānāguṇamaṇḍitena;

Saddhammakāmenidha paṇḍitena.

(Ta)

Saddhena paññāṇavatā vaḷattā-;

Maṅgalyavaṃsena mahāyasena;

Āyācito vāṇijabhāṇunāpi;

Varaññunā sādhuguṇodayena.

(Tha)

Tasmā tamāropiya pāḷibhāsaṃ;

Nissāya pubbācariyopadesaṃ;

Hitvā nikāyantaraladdhidosaṃ;

Katvātivitthāranayaṃ samāsaṃ.

(Da)

Avuttamatthañca pakāsayanto;

Pāṭhakkamañcāpi avokkamanto;

Saṃvaṇṇayissāmi tadatthasāraṃ;

Ādāya ganthantaratopi sāraṃ.

(Dha)

Ciraṭṭhitiṃ patthayatā janānaṃ;

Hitāvahassāmalasāsanassa;

Mayā samāsena vidhīyamānaṃ;

Saṃvaṇṇanaṃ sādhu suṇantu santoti.

Ganthārambhakathāvaṇṇanā

1-5

. Suvipulāmalasaddhāpaññādiguṇasamudayāvahaṃ sakalajanahitekahetujinasāsanaṭṭhitimūlabhūtaṃ vinayappakaraṇamidamārabhantoyamācariyo pakaraṇārambhe ratanattayappaṇāmapakaraṇābhidhānābhidheyyakaraṇappakārapayojananimittakattuparimāṇādīni dassetumāha ‘‘vanditvā’’tiādi. Tattha ratanattayaṃ nāma.

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; khu. pā. aṭṭha. 6.3; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50) –

Niddiṭṭhasabhāvaṃ

‘‘Buddho sabbaññutaññāṇaṃ, dhammo lokuttaro nava;

Saṅgho maggaphalaṭṭho ca, iccetaṃ ratanattaya’’nti. –

Vibhāvitappabhedaṃ sakalabhavadukkhavinivāraṇaṃ tibhavenekapaṭisaraṇaṃ vatthuttayaṃ.

Tassa paṇāmo nāma paṇāmakiriyānipphādikā cetanā. Sā tividhā kāyapaṇāmo vacīpaṇāmo manopaṇāmoti. Tattha kāyapaṇāmo nāma ratanattayaguṇānussaraṇapubbikā añjalikammādikāyakiriyāvasappavattikā kāyaviññattisamuṭṭhāpikā cetanā. Vacīpaṇāmo nāma tatheva pavattā nānāvidhaguṇavisesavibhāvanasabhāvathomanākiriyāvasappavattikā vacīviññattisamuṭṭhāpikā cetanā. Manopaṇāmo nāma ubhayaviññattiyo asamuṭṭhāpetvā kevalaṃ guṇānussaraṇena cittasantānassa tanninnatappoṇatappabbhāratāya gāravabahumānanavasappavattisādhikā cetanā.

Imassa tāva ratanattayapaṇāmassa dassanaṃ yathādhippetatthasādhanatthaṃ. Guṇātisayayogena hi paṇāmārahe ratanattaye kato paṇāmo puññavisesabhāvato icchitatthābhinipphattivibandhakena upaghātakena, upapīḷakena ca apuññakammena upanīyamānassa upaddavajālassa vinivāraṇena yathāladdhasampattinimittakassa puññakammassa anubalappadānena ca tabbipākasantatiyā āyusukhabalādivaḍḍhanena ca cirakālappavattihetukoti yathādhippetapakaraṇanipphattinibandhanako hoti. Athāpi sotūnañca vandanīyavandanāpubbakenārambhena anantarāyena uggahaṇadhāraṇādikkamena pakaraṇāvabodhappayojanasādhanatthaṃ. Apica sotūnameva viññātasatthukānaṃ bhagavato yathābhūtaguṇavisesānussavanena samupajātappasādānaṃ pakaraṇe gāravuppādanatthaṃ, aviññātasatthukānaṃ pana pakaraṇassa svākhyātatāya tappabhave satthari gāravuppādanatthañca sotujanānuggahameva padhānaṃ katvā ācariyehi ganthārambhe thutippaṇāmaparidīpakānaṃ gāthāvākyānaṃ nikkhepo vidhīyati. Itarathā vināpi tannikkhepaṃ kāyamanopaṇāmenāpi yathādhippetappayojanasiddhito kimetena ganthagāravakarenāti ayamettha saṅkhepo. Vitthārato pana paṇāmappayojanaṃ sāratthadīpaniyādīsu (sārattha. ṭī. 1.ganthārambhakathāvaṇṇanā; vi. vi. ṭī. 2.ganthārambhakathāvaṇṇanā) dassitanayeneva ñātabbaṃ.

Abhidhānakathanaṃ pana vohārasukhatthaṃ. Abhidheyyassa samuditena pakaraṇena paṭipādetabbassa kathanaṃ pakaraṇassa ārabhitabbasabhāvadassanatthaṃ. Viditāninditasātthakasukarānuṭṭhānābhi dheyyameva hi pakaraṇaṃ parikkhakajanā ārabhitabbaṃ maññantīti. Karaṇappakārasandassanaṃ sotujanasamussāhanatthaṃ. Anākulamasaṃkiṇṇatādippakārena hi viracitaṃ pakaraṇaṃ sotāro sotumussahantīti. Payojanakathanaṃ pana pakaraṇajjhāyane sotujanasamuttejanatthaṃ. Asati hi payojanakathane aviññātappayojanā ajjhāyane byāvaṭā na hontīti. Nimittakathanaṃ sarikkhakajanānaṃ pakaraṇe gāravuppādanatthaṃ. Pasatthakāraṇuppanneyeva hi pakaraṇe sarikkhakā gāravaṃ janentīti.

Kattukathanaṃ puggalagarukassa pakaraṇe gāravo puggalagāravenapi hotūti. Parimāṇakathanaṃ asajjhāyanādipasutānaṃ sampahaṃsanatthaṃ. Pakaraṇaparimāṇassavanena hi te sampahaṭṭhā ‘‘kittakamidamappakaṃ na cireneva parisamāpessāmā’’ti sajjhāyanādīsu vattantīti. Ādi-saddena sakkaccasavananiyojanaṃ saṅgahitaṃ, taṃ sabbasampattinidānasutamayañāṇanipphādanatthaṃ. Asakkaccaṃ suṇamānassa ca savanābhāvato taṃhetukassa sutamayañāṇassāpi abhāvoti. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi ‘‘na mayā sutaṃ, puna bhaṇitabba’’nti bhaṇati.

Tattha paṭhamagāthāyaṃ tāva ‘‘vanditvā’’ti iminā tividhopi paṇāmo avisesato dassito. Visesato pana ‘‘seṭṭhaṃ, appaṭipuggalaṃ, bhavābhāvakaraṃ, niraṅgaṇa’’nti imehi catūhi padehi vacīpaṇāmo, ‘‘sirasā’’ti iminā kāyappaṇāmo, ‘‘buddhaṃ, dhammaṃ, gaṇañcā’’ti imehi pana tīhi padehi paṇāmakiriyāya kammabhūtaṃ ratanattayaṃ dassitanti daṭṭhabbaṃ.

‘‘Vinayassavinicchaya’’nti iminā abhidhānaṃ dassitaṃ aluttasamāsena vinayavinicchayanāmassa dassanato. Tassa anvatthabhāvena saddappavattinimittabhūtaṃ sakalenānena pakaraṇena paṭipādetabbamabhidheyyampi teneva dassitaṃ. ‘‘Samāsenā’’ti ca ‘‘anākulamasaṃkiṇṇaṃ, madhuratthapadakkama’’nti ca etehi karaṇappakāro dassito. ‘‘Hitatthāyā’’ti ca ‘‘paṭubhāvakaraṃ vinayakkame’’ti ca ‘‘apāraṃ otarantāna’’ntiādinā ca payojanaṃ. ‘‘Bhikkhūnaṃ bhikkhunīna’’nti iminā bāhiranimittaṃ dassitaṃ. Abbhantaranimittaṃ pana bāhiranimittabhūtabhikkhubhikkhunivisayā karuṇā, sā ācariyassa pakaraṇārambheneva viññāyatīti visuṃ na vuttā. ‘‘Pavakkhāmī’’ti iminā samānādhikaraṇabhāvena labbhamāno ‘‘aha’’nti suddhakattā sāmaññena dassito. Visesato pana pakaraṇāvasāne –

‘‘Racito buddhadattena, suddhacittena dhīmatā;

Suciraṭṭhitikāmena, sāsanassa mahesino’’ti. (u. vi. 961) –

Imāya gāthāya ceva ‘‘iti tambapaṇṇiyena paramaveyyākaraṇena tipiṭakanayavidhikusalena paramakavivarajana hadayapadumavanavikasanakarena kavivarāsabhena paramaratikaravaramadhuravacanuggārena uragapurena buddhadattena racitoyaṃ vinayavinicchayo’’ti (vi. vi. 3183) iminā vākyena ca dassito – ‘‘mādisāpi kavī honti, buddhadatte divaṅgate’’tiādinā pacchimakehi ca pasatthatarehi kavivarehi abhitthutaguṇo bhadantabuddhadattācariyo veditabbo. Hetukattā ca tattheva vakkhamāno pakaraṇajjhesane katādhīno buddhasīhamahāthero, so –

‘‘Vuttassa buddhasīhena;

Vinayassa vinicchayo;

Buddhasīhaṃ samuddissa;

Mama saddhivihārikaṃ;

Katoyaṃ pana bhikkhūnaṃ;

Hitatthāya samāsato’’ti. (vi. vi. 3177-3178) –

Evaṃ dassito.

Uttarappakaraṇassa hetukattā pana saṅghapālamahāthero, sopi –

‘‘Khantisoraccasosilya-buddhisaddhādayādayo;

Patiṭṭhitā guṇā yasmiṃ, ratanānīva sāgare.

‘‘Vinayācārayuttena, tena sakkacca sādaraṃ;

Yācito saṅghapālena, therena thiracetasā.

‘‘Suciraṭṭhitikāmena, vinayassa mahesino;

Bhikkhūnaṃ pāṭavatthāya, vinayassavinicchaye;

Akāsiṃ paramaṃ etaṃ, uttaraṃ nāma nāmato’’ti. (u. vi. 965-968) –

Evaṃ dassito. Na kevalamete dveyeva mahātherā hetukattāro, atha kho mahāvaṃsādīsu –

‘‘Buddhassa viya gambhīra-

Ghosattā taṃ viyākaruṃ;

‘Buddhaghoso’ti yo so hi;

Buddho viya mahītale’’ti. –

Ādinā nayena abhitthutaguṇo tipiṭakapariyattiyā aṭṭhakathākāro bhadantabuddhaghosācariyo ca anussutivasena ‘‘hetukattā’’ti veditabbo.

Kathaṃ? Ayaṃ kira bhadantabuddhadattācariyo laṅkādīpato sajātibhūmiṃ jambudīpamāgacchanto bhadantabuddhaghosācariyaṃ jambudīpavāsikehi paṭipattiparāyanehi yuttabyattaguṇopetehi mahātheravarehi katārādhanaṃ sīhaḷaṭṭhakathaṃ parivattetvā sakalajanasādhāraṇāya mūlabhāsāya tipiṭakapariyattiyā aṭṭhakathaṃ likhituṃ laṅkādīpaṃ gacchantaṃ antarāmagge disvā sākacchāya samupaparikkhitvā sabbalokātītena asadisena paṇḍiccaguṇena ratananidhidassane paramadaliddo viya balavaparitosaṃ patvā aṭṭhakathamassa kātukāmataṃ ñatvā ‘‘tumhe yathādhippetapariyantalikhitamaṭṭhakathaṃ amhākaṃ pesetha, mayamassā pakaraṇaṃ likhāmā’’ti tassa sammukhā paṭijānitvā tena ca ‘‘sādhu tathā kātabba’’nti ajjhesito abhidhammaṭṭhakathāya abhidhammāvatāraṃ, vinayaṭṭhakathāya sauttaraṃ vinayavinicchayapakaraṇañca akāsīti anussuyyateti.

‘‘Samāsenā’’ti iminā ca parimāṇampi sāmaññena dassitaṃ vitthāraparimāṇe tassa parimāṇasāmaññassa viññāyamānattā. Visesato pana paricchedaparimāṇaṃ ganthaparimāṇanti duvidhaṃ. Tattha paricchedaparimāṇaṃ imasmiṃ pakaraṇe kathāvohārena vuccati.

Seyyathidaṃ? – Pārājikakathā saṅghādisesakathā aniyatakathā nissaggiyakathā pācittiyakathā pāṭidesanīyakathā sekhiyakathāti bhikkhuvibhaṅgakathā sattavidhā, tato aniyatakathaṃ vajjetvā tatheva bhikkhunivibhaṅgakathā chabbidhā, mahākhandhakakathādikā bhikkhunikkhandhakakathāvasānā vīsatividhā khandhakakathā, kammakathā, kammavipattikathā, pakiṇṇakavinicchayo, kammaṭṭhānabhāvanāvidhānanti vinayavinicchaye kathāparicchedo sattatiṃsa.

Uttarappakaraṇe ca vuttanayena bhikkhuvibhaṅge sattavidhā kathā, bhikkhunivibhaṅge chabbidhā, tadanantarā vipattikathā, adhikaraṇapaccayakathā, khandhakapañhākathā, samuṭṭhānasīsakathā, āpattisamuṭṭhānakathā, ekuttaranayakathā, sedamocanakathā, vibhaṅgadvayanidānādikathā, sabbaṅgalakkhaṇakathā, parivārasaṅkalanakathāti chattiṃsa kathāparicchedā.

Nissandehe pana ‘‘aṭṭhatiṃsa kathāparicchedā’’ti vuttaṃ, taṃ ekuttaranaye adassitehipi dvādasakapannarasakanayehi saha soḷasaparicchede gahetvā appakaṃ ūnamadhikaṃ gaṇanūpagaṃ na hotīti katvā vuttanti daṭṭhabbaṃ. Ubhayattha kathāparicchedaparimāṇaṃ tesattatividhaṃ hoti. Nissandehe ‘‘pañcasattatividhā’’ti vacane parihāro vuttanayova. Ganthaparimāṇaṃ pana vinayavinicchaye asītiganthādhikāni cattāri ganthasahassāni, uttare paññāsaganthādhikāni nava ganthasatāni honti. Tena vuttaṃ uttarāvasāne

‘‘Gāthā catusahassāni, satañca ūnavīsati;

Parimāṇatoti viññeyyo, vinayassavinicchayo.

Paññāsādhikasaṅkhāni, nava gāthāsatāni hi;

Gaṇanā uttarassāyaṃ, chandasānuṭṭhubhena tū’’ti. (u. vi. 969-970);

Iccevaṃ vinayavinicchayo uttaro cāti dve pakaraṇāni tiṃsādhikāni pañcagāthāsahassāni. Ettha ca vinayavinicchayo nāma ubhatovibhaṅgakhandhakāgatavinicchayasaṅgāhakapakaraṇaṃ. Tato paraṃ parivāratthasaṅgāhakapakaraṇaṃ uttaro nāma. Teneva vakkhati –

‘‘Yo mayā racito sāro, vinayassavinicchayo;

Tassa dāni karissāmi, sabbānuttaramuttara’’nti. (u. vi. 2)

Taṃ kasmā uttaranāmena vohariyatīti? Pañhuttaravasena ṭhite parivāre tatheva saṅgahetabbepi tena pakārena pārājikakathāmattaṃ dassetvā –

‘‘Ito paṭṭhāya muñcitvā, pañhāpucchanamattakaṃ;

Vissajjanavaseneva, hoti atthavinicchayo’’ti. (u. vi. 14) –

Vatvā pañhaṃ pahāya tato paṭṭhāya uttaramattasseva dassitattā tathā voharīyanti.

‘‘Tasmā vinayanūpāya’’ntiādinā pana sotujanaṃ sakkaccasavane niyojeti. Sakkaccasavanapaṭibaddhā hi sabbāpi lokiyalokuttarasampattīti ayamettha samudāyattho. Ayaṃ pana avayavattho – so yasmā atthayojanakkamena padayojanaṃ katvā vaṇṇite suviññeyyo hoti, tasmā tathā padayojanaṃ katvā atthavaṇṇanaṃ karissāma –

Seṭṭhaṃ appaṭipuggalaṃ buddhañceva bhavābhāvakaraṃ dhammañceva niraṅgaṇaṃ gaṇañceva sirasā vanditvā bhikkhūnaṃ bhikkhunīnañca hitatthāya samāsena samāhito vinayassavinicchayaṃ vakkhāmīti yojanā.

Tattha seṭṭhanti sabbe ime pasatthā ayametesaṃ atisayena pasatthoti seṭṭho. Tathā hi so bhagavā ‘‘ahañhi brāhmaṇa jeṭṭho seṭṭho lokassā’’ti (pārā. 11) verañjabrāhmaṇassa attano jeṭṭhaseṭṭhabhāvassa parijānanavinicchayahetubhūtāhi jhānādīhi niratisayaguṇasampattīhi samannāgatattā –

‘‘Tvameva asi sambuddho, tuvaṃ satthā anuttaro;

Sadevakasmiṃ lokasmiṃ, natthi te paṭipuggalo. (dī. ni. 2.370);

Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni;

Tuvaṃ anusaye chetvā, tiṇṇo tāresimaṃ pajaṃ.

Upadhī te samatikkantā, āsavā te padālitā;

Sīhosi anupādāno, pahīnabhayabheravo. (ma. ni. 2.400; su. ni. 550-551; theragā. 839-940);

Mahāvīra mahāpañña, iddhiyā yasasā jala;

Sabbaverabhayātīta, pāde vandāmi cakkhumā’’ti. (saṃ. ni. 1.159; dha. pa. aṭṭha. 1.56); –

Ādīhī nānānayehi sadevakena lokena abhitthaviyatāya pasatthatamo, tameva seṭṭhaṃ pasatthatamanti attho.

Appaṭipuggalanti natthi etassa paṭipuggalo adhiko, sadiso vāti appaṭipuggalo. Tathā hi guṇavasena anantāparimāṇāsu lokadhātūsu attanā adhikassa, sadisassa vā puggalassa abhāvato –

‘‘Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo’’ti. (mahāva. 11) –

Attanāva attano aviparīto appaṭipuggalabhāvo paṭiññāto, tasmā taṃ appaṭipuggalaṃ sabbalokuttamanti attho.

Buddhanti anantamaparimeyyaṃ ñeyyamaṇḍalamanavasesaṃ buddhavāti buddho, etena anekakappakoṭisatasahassaṃ sambhatapuññañāṇasambhārānubhāvasiddhidhammarūpakāyasirivilāsapaṭimaṇḍito saddhammavaracakkavattī sammāsambuddho dassito. Atha vā cattāri saccāni sayaṃ vicitopacitapāramitāparipācitena savāsanānavasesakilesappahāyakena sayambhuñāṇena bujjhīti buddho. Yathāha –

‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā’’ti. (ma. ni. 2.392, 399; su. ni. 563; theragā. 828);

Vitthāro panassa ‘‘bujjhitā saccānīti buddho, bodhetā pajāyāti buddho’’tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162) niddesādīsu vuttanayena veditabbo. Saddasiddhi sāsanikānaṃ avagamanatthe vattamānā budha-dhātuto ‘‘bhāvakammesu ta’’ iti ito tātivattamāne ‘‘budhagamāditthe kattarī’’ti iminā kaccāyanasuttena kattari tappaccayavidhānato veditabbā. Lokiyānaṃ pana bodhanatthadhātūnampi gamanatthatāya vuttattā gatyatthākammakādi suttato kattari ta-ppaccayakaraṇena veditabbā.

Atha vā dhātūnaṃ anekatthatāya budha-iccayaṃ dhātu jāgaraṇavikasanatthesu vattamāno akammakoti ‘‘pabuddho puriso, pabuddhaṃ paduma’’ntiādīsu viya buddhavā aññāṇaniddāvigamena ñāṇacakkhūni ummīlanto pabuddho, guṇehi vā vikasitoti kattari siddhena buddha-saddena ‘‘buddho’’ti tibhavanekacūḷāmaṇipādapaṅkajarāgaratano bhagavā lokanātho vuccati, imasmiṃ pakkhepi gatyatthādisutte akammakaggahaṇena paccayavidhānaṃ daṭṭhabbaṃ.

Atha vā sakammakānaṃ dhātūnaṃ kammavacanicchāya abhāve akammakabhāvato ‘‘phalaṃ sayameva pakka’’ntiādīsu viya bodhanattheyeva budha-dhātuto kattari vidhānaṃ sijjhati. Atha vā nīlaguṇayogena paṭādīsu nīlavohāro viya bhāvasādhanaṃ buddha-saddaṃ gahetvā buddhaguṇayogato ‘‘buddho’’ti voharīyati. Evamanekadhā siddhena buddha-saddena vuccamānaṃ taṃ bhagavantaṃ taṃ dhammarājanti attho.

‘‘Seṭṭhaṃ appaṭipuggala’’nti padadvayaṃ ‘‘buddha’’nti etassa visesanaṃ. Ettha ca ‘‘buddhaṃ, seṭṭhaṃ, appaṭipuggala’’nti imehi tīhi padehi nayato ‘‘itipi so bhagavā arahaṃ sammāsambuddho’’tiādinā (dī. ni. 1.157; 3.6; ma. ni. 1.147, 144; 3.434; saṃ. ni. 1.249; 5.479; a. ni. 5.14, 30; 6.25, 26; netti. 93), ‘‘yo vadataṃ pavaro manujesu, sakyamunī bhagavā katakicco’’tiādīhi (vi. va. 886) ca anekehi suttapadehi dassitadūrāvidūrasantikanidānahetuphalasattopakārāvatthādhammattha- lokuddhārattikattayasaṅgahitaṃ suparisuddhaṃ buddhaguṇasamudayaṃ niravasesaṃ dasseti. Ayameva hi buddhaguṇānaṃ niravasesato dassanūpāyo, yadidaṃ nayadassanaṃ. Itarathā paṭipadavaṇṇanāya aparimitānaṃ buddhaguṇānaṃ ko hi nāma samattho pariyantaṃ gantuṃ. Yathāha –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ;

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare;

Vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; apa. aṭṭha. 2.7.20; bu. vaṃ. aṭṭha. 4.4; cariyā. aṭṭha. nidānakathā, pakiṇṇakakathā; dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; saṃ. ni. ṭī. 1.1.ganthārambhakathāvaṇṇanā; a. ni. ṭī. 1.1.ganthārambhakathāvaṇṇanā; vajira. ṭī. ganthārambhakathāvaṇṇanā; sārattha. ṭī. 1.ganthārambhakathāvaṇṇanā; netti. ṭī. ganthārambhakathāvaṇṇanā);

Evametehi tīhi padehi niravasesaguṇasaṃkittanathutiyā vasena ‘‘vanditvā’’ti iminā paṇāmassa ca vuttattā imāya aḍḍhagāthāya buddharatanasaṅkhātapaṭhamavandanīyavatthuvisayā thutipaṇāmasabhāvā vandanā dassitāti daṭṭhabbaṃ.

Tadanantaraṃ dhammaratanassa paṇāmaṃ dassetumāha ‘‘bhavābhāvakaraṃ dhamma’’nti. Ettha bhava-saddena dve bhavā vuttā kammabhavo, upapattibhavoti. Tattha kammabhavo bhavati etasmā phalanti ‘‘bhavo’’ti vuccati. Vipākakkhandhakaṭattārūpasaṅkhāto pana upapattibhavo avijjātaṇhupādānasaṅkhārādisahakārikāraṇayuttena kusalākusalacetanāsaṅkhātakammabhavapaccayena yathārahaṃ bhavatīti ‘‘bhavo’’ti vuccati. So pana kāmabhavarūpabhavaarūpabhavasaññībhavaasaññībhavanevasaññīnāsaññībhava- ekavokārabhavacatuvokārabhavapañcavokārabhavavasena navavidho. Evametesu navasu bhavesu dasavidhopi dhammo attānaṃ dhārentassa puggalasantānassa anupādisesanibbānadhātuyā paraṃ appaṭisandhikatāsādhanena bhavesu, bhavassa vā abhāvaṃ karotīti bhavābhāvakaro, taṃ, aparāparajātippabandhassa hetusamugghātena appavattidhammatāpādakanti attho.

Dhammanti attānaṃ dhārente catūsu apāyesu, saṃsāre ca apatamāne dhāretīti dhammo, so catumaggaphalanibbānasaṅkhātanavalokuttaradhammo ca tappaṭipādako navaṅgasāsanāparanāmadheyyacaturāsītisahassadhammakkhandhappabhedabhinno pariyattidhammo cāti dasavidho. Sopi nippariyāyadhammo, pariyāyadhammo cāti duvidho. Tattha nippariyāyadhammo nāma apāye, saṃsāre vā padhānahetubhūtānaṃ uddhambhāgiyānaṃ, orambhāgiyānañca dasannaṃ saṃyojanānaṃ samucchindanena maggadhammo, tassa taṃkiccanipphattinimittabhāvena nibbānadhammo cāti pañcavidhopi nippariyāyena puggalasantānaṃ dhāretīti katvā ‘‘nippariyāyadhammo’’ti vuccati. Cattāri pana sāmaññaphalāni paṭippassaddhipahānena maggānuguṇappavattiyā, pariyatti ca magganibbānādhigamassa mūlakāraṇabhāvatoti pañcavidhopi pariyāyadhammo nāma.

Ettāvatā ‘‘svākkhāto bhagavatā dhammo’’tiādinā (saṃ. ni. 1.249; a. ni. 3.76; dī. ni. 3.6; a. ni. 6.10, 25, 26), ‘‘rāgavirāgamanejamasoka’’ntiādīhi (vi. va. 887) ca suttantehi vuttassa, tadaṭṭhakathādīsu ca vaṇṇitassa saraṇānussaraṇavasenāpi saggamokkhasampattipaṭilābhakāraṇassa anavasesassa dhammaratanaguṇassa nayato uddiṭṭhattā ca ‘‘vanditvā’’ti iminā paṇāmassa dassitattā ca dhammaratanasaṅkhātassa dutiyassa vandanīyassa thutipaṇāmasabhāvā vandanā dassitāti daṭṭhabbaṃ.

Tadanantaraṃ saṅgharatanassa vandanāsandassanatthaṃ vuttaṃ ‘‘gaṇañceva niraṅgaṇa’’nti. Ettha ‘‘rāgo aṅgaṇaṃ doso aṅgaṇaṃ moho aṅgaṇa’’nti (vibha. 924) vuttehi rāgādiaṅgaṇehi tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavimuttivasena niggato vimuttoti niraṅgaṇo, taṃ niraṅgaṇaṃ. Ariyavaṃse sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātehi guṇagaṇehi gaṇīyatīti gaṇo, taṃ.

Ettāvatā ‘‘suppaṭipanno bhagavato sāvakasaṅgho’’tiādinā (saṃ. ni. 1.249; a. ni. 3.76; dī. ni. 3.6; a. ni. 6.10, 25, 26;), ‘‘yattha ca dinnaṃ mahapphalamāhu, catūsu sucīsu purisayugesū’’tiādīhi (vi. va. 888) ca tehi tehi suttapadehi vuttānaṃ, tadaṭṭhakathādīsu ca vaṇṇitānaṃ vimalātulanikhilavisālapesalasīlādinānappakārānagghasaṅgharatanaguṇānaṃ saṃkittanasabhāvāya thutiyā ca ‘‘vanditvā’’ti etena yathāvuttasarūpapabhedapaṇāmassa vuttattā ca saṅgharatanasaṅkhātatatiyavandanīyavatthuvisayā thutippaṇāmasaṅkhātā vandanā dassitāti veditabbā. Sirasāti attappasādagāravāvahantena muddhanā. Vanditvāti paṇamitvā thomitvā vā.

Evaṃ paṭhamagāthāya vandanīyassa ratanattayassa thutippaṇāmasaṅkhātaṃ vandanaṃ dassetvā tadanantarāya sandassetabbapayojanādipaṭipādikāya gāthāya ‘‘bhikkhūna’’nti iminā kiñcāpi saṃsāre bhayaṃ ikkhatīti ‘‘bhikkhū’’ti kalyāṇaputhujjanena saddhiṃ aṭṭha ariyapuggalā vuccanti, pāḷiyaṃ (pārā. 44-45; vibha. 510) pana ‘‘bhinnapaṭaṃ dhāretīti bhikkhu, bhikkhanasīloti bhikkhū’’tiādinā bhikkhusaddassa atthuddhāravasena nibbacanantarāni dassetvā pātimokkhasaṃvarasaṃvaraṇārahasseva adhippetabhāvaṃ dassetuṃ ‘‘samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhū’’ti dassitā sikkhākāmā sāsanāvacārā kulaputtā idhādhippetā, tesaṃ bhikkhūnañca. Bhikkhunīnañcāti aṭṭhavācikaupasampadākammena ubhatosaṅghe upasampannātādisāyeva kuladhītaro dassitā. Ekatopasampannāpi sāmaññena gayhanti. Ekatopasampannāti ca bhikkhunisaṅghe upasampajjitvā yāva bhikkhusaṅghe na upasampajjanti, tāva, bhikkhunī ca liṅgaparivattanena bhikkhunibhāvappattā adhippetā, tāsaṃ bhikkhunīnañca.

Hitatthāyāti sabbasampattinipphādakaraṇatthāya hinoti gacchati yathādhippetaphalasādhane pavattatīti hitanti arogatādikāraṇaṃ amatosadhādi vuccati. Idha pana saggamokkhasampattisiddhikāraṇaṃ pātimokkhasaṃvarasīlarakkhanaṃ vuccati, tadatthāya.

Samāhito sammā āhito pavattito vinicchayamaggo etenāti ‘‘samāhito’’ti pakaraṇakārako dassito. Atha vā sammā āhitaṃ vinayavinicchaye ṭhapitaṃ pavattitaṃ cittametassāti ‘‘samāhitacitto’’ti vattabbe uttarapadalopena ‘‘samāhito’’ti vutto. Paramagambhīrasuduttaravinayapiṭakatthavinicchaye pavattanārahassa iminā visesanena attani samāhitacittappavattinimittabhūto attano ñāṇassa padaṭṭhānabhūto samādhi dassito tena samādhinā samāhito hutvāti attho.

Pavakkhāmīti pakārena vakkhāmi, yena pakārena vinayavinicchaye vutte ajjatanā mandasatimativīriyā paṭipajjanakā gambhīrataraṃ vinayapiṭakatthavinicchayaṃ sukhena uggaṇhituṃ, dhāretuñca sakkonti, tādisena pakāravisesena vakkhāmīti attho. Samāsenāti samasanaṃ saṃkhipanaṃ samāso, tena, saṃkhittarucikānamugghāṭitaññūnaṃ katādhikārānaṃ ñāṇuttarānaṃ puggalānañca papañcabhīrukānaṃ gahaṇadhāraṇe mandayantānaṃ mandabuddhīnañca upakārakena nātivitthārakkamenāti attho. Vinayassāti vinayapiṭakassa. Tañhi –

‘‘Vividhavisesanayattā;

Vinayanato ceva kāyavācānaṃ;

Vinayatthavidūhi ayaṃ;

Vinayo ‘vinayo’ti akkhāto’’ti. (dī. ni. aṭṭha. 1.paṭhamasaṅgītikathā; pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā; dha. sa. aṭṭha. nidānakathā) –

Vuttehi atthavisesehi ‘‘vinayo’’ti vuccati. Tassa evaṃ sandassitasabhāvassa ‘‘vinayo nāma sāsanassa āyū’’ti (dī. ni. aṭṭha. 1.paṭhamasaṅgītikathā; pārā. aṭṭha. 1.paṭhamasaṅgītikathā; khu. pā. aṭṭha. 5.paṭhamamahāsaṅgītikathā) saṅgītikārakehi mahākassapādīhi abhitthutaguṇassa vinayapiṭakuttamassa. Vinicchayanti visesena, vividhena vā ākārena vippaṭipattinīharaṇavasena cīyati vibhajīyatīti ‘‘vinicchayo’’ti laddhanāmaṃ vibhajanaṃ, vinayavinicchayaṃ nāma pakaraṇanti vuttaṃ hoti. ‘‘Vinayassavinicchaya’’nti ca aluttasamāsoyaṃ ‘‘devānaṃpiyatisso, kaṇṭhekāḷo’’tiādīsu viya.

Evaṃ dutiyagāthāya kattunimittapayojanābhidhānābhidheyyapakaraṇappakārekadesaṃ dassetvā sakkaccasavanakāraṇanidassanamukhenāpi pakaraṇappakārādiṃ dassetumāha ‘‘anākula’’miccādi. Tattha anākulanti natthi ettha saddato, atthato, vinicchayato vā ākulaṃ pubbāparavirodho, missatā vāti anākulo, vinayavinicchayo, taṃ vadato me nibodhathāti sambandho. Asaṃkiṇṇanti nikāyantaraladdhīhi asammissaṃ.

Madhuratthapadakkamanti padānaṃ kamo padakkamo, padagati, saddānamuccāraṇanti attho. Madhuro attho ca padakkamo ca yassa so madhuratthapadakkamo, taṃ –

‘‘Padāsattaṃ padatthānaṃ, madhuratthamudīritaṃ;

Yena majjanti dhīmanto, madhuneva madhubbatā’’ti. –

Iminā lakkhaṇena saddānamatthānañca vasena padāsattāparanāmadheyyamādhuriyālaṅkārena samalaṅkatattā madhuratthapadakkamaṃ.

Paṭubhāvakaranti paṭati gacchati pajānātīti paṭu, paññavā, paṭuno bhāvo, saddappavattinimittabhūtā paññā, taṃ paṭubhāvaṃ paññāvisesaṃ karoti janetīti paṭubhāvakaro, taṃ, paññāvisesajanakanti attho. Etaṃ vinayassa vinicchayanti yojanā. Paramanti uttamaṃ. Vinayakkameti vinayapiṭake, tadatthe ca, pavattikkame paṭubhāvakaranti attho.

Evaṃ tatiyagāthāya pakaraṇaguṇāpadesena sotujanaṃ samussāhetvā idāni ‘‘apāra’’ntiādicatutthagāthāya pakaraṇañca tannissayaṃ vinayapiṭakañca nāvāsāgarabhāvena dassetvā tirobhūtopameyyopamānabhedena rūpakālaṅkārena pakaraṇaguṇaṃ pakāsento sotujanaṃ samuttejeti. Tattha apāranti natthi pāraṃ etassāti apāro, vinayasāgaro. So hi purimabuddhuppādesu sāsanaṃ pasīditvā vinayapiṭake uggahaṇadhāraṇapaṭipādanapaṭipattivasena akatādhikārehi puggalehi duradhigamanīyadhammatthaniruttipaṭibhānapariyantatāya ‘‘apāro’’ti vuccati.

Otarantānanti sajjhāyanasavanadhāraṇādivasena ajjhogāhantānaṃ. Sāranti nibbānasampāpakabhāvena sārabhūtāya ariyamaggasambhārāya pubbabhāgapaṭipattiyā mūlabhūtapātimokkhasaṃvarasaṅkhātasīlasārappakāsakatāya sāraṃ. Vinayasāgaranti vinayapiṭakasaṅkhātaṃ sāgaraṃ. Vinayo hi sikkhāpadapaññattiyā kālappattajānanassāpi dhammasenāpatiādīnampi avisayattā atigambhīrātivitthiṇṇabhāvena sāgaro viyāti sāgaro, vinayo ca so sāgaro cāti vinayasāgaro, taṃ, agādhāpāraguṇayogato sāgaropamaṃ vinayapiṭakanti attho.

Dutiyagāthāya ‘‘bhikkhūnaṃ bhikkhunīna’’nti vatvāpi ‘‘hitatthāyā’’ti iminā sambandhattā ca vākyantarehi antaritabhāvena dūrattā ca taṃ anādiyitvā ettha vinayasāgarajjhogāhanatadatthapaṭipajjanārahakattuvisesasandassanatthāya ‘‘bhikkhūnaṃ bhikkhunīna’’nti puna vuttanti daṭṭhabbaṃ. Nāvā viya bhūto nāvābhūto, taṃ, nāvāṭṭhāniyaṃ mahānāvāsadisanti attho. Manoramanti mano ramati ettha, etenāti vā manoramo, taṃ, ajjhāyanavohārapasutānaṃ paṭipattiparāyanānañca sādhūnaṃ manoramanti attho.

Ettāvatā pakaraṇaguṇasaṃkittanena sotujanaṃ samuttejetvā idāni sakkaccasavane niyojento ‘‘tasmā vinayanūpāya’’ntiādimāha. Tattha tasmāti yasmā yathāvuttaṃ anākulatādivividhānagghaguṇālaṅkārapaṭimaṇḍitaṃ, tena hetunāti attho. Vinayanūpāyanti vividhākārena, visesanayato vā kāyavācānaṃ nayanaṃ damanaṃ akattabbato nivattetvā kattabbesu niyojanaṃ vinayanaṃ, upecca taṃ phalaṃ āyati uppajjatīti upāyo, hetu, vinayanassa upāyo vinayanūpāyo, taṃ, kāyajīvitānapekkhānaṃ sikkhākāmānaṃ pesalānaṃ bhikkhūnaṃ bhikkhunīnaṃ kāyavācānaṃ ananulomikavipphanditāpanayanasaṅkhātadamanassa kāraṇabhūtanti vuttaṃ hoti.

Ettāvatā attanā kattumicchite pakaraṇe paṇḍitānaṃ pavattihetubhūtānaṃ anākulatādiguṇānaṃ vibhāvanavasena ‘‘anākula’’ntiādivisesanāni vatvā idāni sakkaccasavanāvabodhe visayaṃ visesitabbaṃ dassetumāha ‘‘vinayassavinicchaya’’nti. Ettha ca dutiyagāthāya ‘‘vinayassavinicchaya’’nti ‘‘pavakkhāmī’’ti kiriyāya kammadassanavasena vuttaṃ, taṃ idha ānetvā sambandhiyamānampi dūrasambandhaṃ hotīti tamanānetvā ‘‘nibodhathā’’ti imissā kiriyāya kammasandassanatthaṃ ‘‘vinayassavinicchaya’’nti vuttattā punaruttidosābhāvoti daṭṭhabbaṃ.

Avikkhittena cittenāti ettha vividhe ārammaṇe khittaṃ pesitaṃ vikkhittaṃ, uddhaccavicikicchādiparetaṃ asamāhitaṃ cittaṃ, na vikkhittaṃ avikkhittaṃ, tappaṭipakkhaṃ samāhitaṃ kusalacittaṃ, tena, etassa pakaraṇuttamassa savanādibyāpāraṃ vinā nānārammaṇesu pavattivasena vikkhepamanāpannena samāhitena cittenāti attho. ‘‘Avikkhittena…pe… nibodhathā’’ti vadantena ca ‘‘avikkhittassāyaṃ dhammo, nāyaṃ dhammo vikkhittassā’’ti vacanato vikkhittassa dhammesu dāyādābhāvato attano pakaraṇatthabhūtāya adhisīlasikkhāya sammāpaṭipajjanāpadeso kato hoti.

Vadato meti ettha ‘‘gāravena cā’’ti pāṭhaseso. Tatthāyamattho – bhāsamāne mayi gāravena, yathāvuttena kāraṇena cāti sāmibhummānamavisesatāya ‘‘me’’ti sāmivacanassa ‘‘mayī’’ti atthasambhavato ayamattho vutto. Pakaraṇassa anākulatādiguṇasamannāgatattā ca vattari mayi gāravena ca samāhitena cetasāti adhippāyo. Nibodhathāti vākyatthapadatthaṃ sandhāyabhāsitatthabhāvatthādivasena nisesato bodhatha, sakkaccaṃ sutvā vinayavinicchayaṃ bujjhatha vijānāthāti attho, cintābhāvanāmayañāṇānaṃ mūlabhūtapakaraṇavisayaṃ sutamayañāṇaṃ nipphādethāti adhippāyo.

Ganthārambhakathāvaṇṇanā niṭṭhitā.

Bhikkhuvibhaṅgo

Pārājikakathā

Paṭhamapārājikakathāvaṇṇanā

6. Evaṃ pañcahi gāthāhi ratanattayapaṇāmādiṃ dassetvā idāni yathāpaṭiññātavinicchayaṃ dassetumāha ‘‘tividhe’’tiādi. Tattha ‘‘tividhe’’tiādinā paṭhamapārājikasikkhāpadavinicchayaṃ dasseti. Tividheti vaccapassāvamukhamaggānaṃ vasena tippakāre maggeti iminā sambandho. Tilamattampīti tilabījamattampi aṅgajātanti sambandho. Maggeti vaccapassāvānaṃ nikkhamanadvāratāya, annapānapittasemhādīnaṃ pavesananikkhamanadvāratāya ca maggavohāragate sarīrappadese, allokāseti sambandho. ‘‘Maggesu tilamattampi, tīsu sevanacetano’’ti vattabbepi ‘‘tividhe’’ti pakāravācividhasaddopādānena sajātisaṅgahavasena tīhi rāsīhi saṅgahetvā pabhedavasena tiṃsavidho maggo dassito hoti.

Seyyathidaṃ? Pārājikavatthubhūtamukhādimaggānaṃ nissayabhūte satte dassetuṃ ‘‘tisso itthiyo manussitthī amanussitthī tiracchānagatitthī’’tiādinā (pārā. 56) nayena pāḷiyaṃ dassitamanussāmanussatiracchānagatitthīnaṃ paccekaṃ tiṇṇaṃ maggānaṃ vasena nava maggā, tatheva dassitānaṃ tiṇṇaṃ ubhatobyañjanakānaṃ vasena nava maggā, tiṇṇaṃ pana paṇḍakānaṃ mukhamaggavaccamaggānaṃ vasena paccekaṃ dve dve maggāti cha maggā, tathā tiṇṇaṃ pana purisānanti evaṃ tiṃsavidho hoti.

Sevanacetanoti sevane methunapayoge cetanā assāti viggaho, methunarāgūpasaṃhitāya cetanāya samannāgatoti attho. Allokāseti tiṃsamaggānamaññatare magge pakativātena asaṃphuṭṭhe allapadese, iminā bāhiraṃ pārājikakkhettaṃ na hotīti dīpeti. Visesanassa visesāpekkhattā dutiyagāthāya ‘‘sasikkho so’’ti padadvayaṃ āharitvā ‘‘sevanacetano sasikkho so bhikkhū’’ti yojetabbaṃ.

Aṅge sarīre jātanti aṅgajātaṃ, purisanimittaṃ. Satipi avasesasarīrāvayavānaṃ tathābhāve ruḷhivasena tadeva tathā vuttaṃ. Pavesentoti dvayaṃdvayasamāpattisaṅkhātakāyikakiriyaṃ nipphādento. Parājitoti dullabhāya khaṇasampattiyā laddhabbato dullabhā lokiyalokuttaraguṇasampattisukhato parihāpetvā kilesasapattehi parājayamāpāditoti attho.

Ayamettha yojanā – sasikkho sevanacetano tividhe magge allokāse aṅgajātaṃ tilamattampi pavesento so bhikkhu parājito hotīti. Ettāvatā –

‘‘Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyya, antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso’’ti (pārā. 44) –

Bhagavatā paññattasikkhāpadaṃ saṅgahitanti daṭṭhabbaṃ.

7. Evaṃ imissā gāthāya attūpakkamamūlakaṃ pārājikaṃ dassetvā idāni ‘‘bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena (pārā. 58) aṅgajāte abhinisīdentī’’tiādinayappavattaṃ paropakkamamūlakaṃ pārājikañca dassetumāha ‘‘pavesana’’ntiādi. Tattha pavesananti bhikkhupaccatthikehi suttapamattādimanussitthiādīnamaññataraṃ ānetvā yathāvuttamaggānamaññataraṃ maggaṃ yathā pavisati, tathā bhikkhuno aṅgajāte abhinisīdāpane sambhavantaṃ maggappavesanamāha. Pavesanaṃ sādiyanto sasikkho soti yojanā. Ettha ‘‘pavesanaṃ sādiyati adhivāseti, tasmiṃ khaṇe sevanacittaṃ upaṭṭhāpetī’’ti (pārā. aṭṭha. 1.58) aṭṭhakathāvacanato aggato yāva mūlaṃ pavesentesu assādacittaṃ upaṭṭhāpento taṅkhaṇeyeva sāsanato cutoti attho. Paviṭṭhantiādīsu padesupi evameva yojanā.

Paviṭṭhanti paviṭṭhakkhaṇo. ‘‘Paviṭṭha’’ntiādinā tāya tāya kiriyāya upalakkhito khaṇo gahetabbo. Tenevettha accantasaṃyoge upayogavacanaṃ kataṃ. Ṭhitanti ettha ‘‘sukkavissaṭṭhisamaye’’ti aṭṭhakathāvacanassa sabbathā byāpārarahitaṃ kālaṃ sandhāya vuttattā sukkavissaṭṭhisamayopi gahetabbo. Teneva gaṇṭhipade vuttanayena paviṭṭhassa ca yāva uddharaṇārambho, tāva sambhavanto ṭhitakālopi gahetabbo. Uddharaṇanti nīharaṇakālo.

ti vikappe, apīti samuccaye, so -saddena vikappitānaṃ pakkhānaṃ tulyabalataṃ joteti. Iti imehi dvīhipi ‘‘so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyatī’’tiādinā (pārā. 58) pāḷiyaṃ āgatanayena labbhamānaṃ pavesanādiekakkhaṇampi sādiyanapaccayā āpajjamānaṃ pārājikaṃ dasseti. Sasikkhoti sikkhāya saha vattatīti sasikkho, apaccakkhātasikkhoti attho. Sādiyantoti sevanacittaṃ upaṭṭhāpento. So bhikkhu. Ṭhapetvā kiriyanti attūpakkamanaṃ vinā. Cutoti ‘‘bhikkhupaccatthikehi katamidaṃ, na mayā’’ti lesena na muccati, sādiyanacitte sati sāsanato cutoyeva hotīti adhippāyo.

Ettha ca sasikkhoti idaṃ ‘‘sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā’’ti (pārā. 44) sikkhāpadapāṭhassa atthadassanavasena niddiṭṭhaṃ. Tassa padabhājane (pārā. 45), tadaṭṭhakathāya ca vibhattaṃ sikkhāpaccakkhānaṃ saṅkhepato evaṃ veditabbaṃ – cittakhettakālapayogapuggalavijānanavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena. Upasampannabhāvato cavitukāmatācitteneva hi sikkhāpaccakkhānaṃ hoti, na davā vā ravā vā vadantassa. Evaṃ cittavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena.

Tathā ‘‘buddhaṃ paccakkhāmi, dhammaṃ paccakkhāmi, saṅghaṃ paccakkhāmi, sikkhaṃ, vinayaṃ, pātimokkhaṃ, uddesaṃ, upajjhāyaṃ, ācariyaṃ, saddhivihārikaṃ, antevāsikaṃ, samānupajjhāyakaṃ, samānācariyakaṃ, sabrahmacāriṃ paccakkhāmī’’ti evaṃ vuttānaṃ buddhādīnaṃ catuddasannaṃ, ‘‘gihīti maṃ dhārehi, upāsako, ārāmiko, sāmaṇero, titthiyo, titthiyasāvako, assamaṇo, asakyaputtiyoti maṃ dhārehī’’ti evaṃ vuttānaṃ gihiādīnaṃ aṭṭhannañcāti imesaṃ bāvīsatiyā khettapadānaṃ yassa kassaci savevacanassa vasena tesu yaṃ kiñci vattukāmassa yaṃ kiñci vadato sikkhāpaccakkhānaṃ hoti, na rukkhādīnaṃ aññatarassa nāmaṃ gahetvā sikkhaṃ paccakkhantassa. Evaṃ khettavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena.

Tattha yadetaṃ ‘‘paccakkhāmī’’ti ca ‘‘maṃ dhārehī’’ti cāti vuttaṃ vattamānakālavacanaṃ, yāni ca ‘‘alaṃ me buddhena, kiṃ nu me buddhena, na mamattho buddhena, sumuttāhaṃ buddhenā’’tiādinā nayena ākhyātavasena kālaṃ anāmasitvā purimehi cuddasahi padehi saddhiṃ yojetvā vuttāni ‘‘alaṃ me’’tiādīni cattāri padāni, tesaṃyeva savevacanānaṃ vasena paccakkhānaṃ hoti, na ‘‘paccakkhāsi’’nti vā ‘‘paccakkhissa’’nti vā ‘‘maṃ dhāresī’’ti vā ‘‘maṃ dhāressatī’’ti vā ‘‘yaṃ nūnāhaṃ paccakkheyya’’nti vātiādīni atītānāgataparikappavacanāni bhaṇantassa. Evaṃ vattamānakālavasena ceva anāmaṭṭhakālavasena ca paccakkhānaṃ hoti, na tadabhāvena.

Payogo pana duvidho kāyiko ca vācasiko ca. Tattha ‘‘buddhaṃ paccakkhāmī’’tiādinā nayena yāya kāyaci bhāsāya vacībhedaṃ katvā vācasikapayogeneva paccakkhānaṃ hoti, na akkharalikhanaṃ vā hatthamuddādidassanaṃ vā kāyapayogaṃ karontassa. Evaṃ vācasikapayogeneva paccakkhānaṃ hoti, na tadabhāvena.

Puggalo pana duvidho yo ca paccakkhāti, yassa ca paccakkhāti. Tattha yo paccakkhāti, so sace ummattakakhittacittavedanaṭṭānaṃ aññataro na hoti. Yassa pana paccakkhāti, so sace manussajātiko hoti, na ca ummattakādīnaṃ aññataro, sammukhībhūto ca sikkhāpaccakkhānaṃ hoti. Na hi asammukhībhūtassa dūtena vā paṇṇena vā ārocanaṃ ruhati. Evaṃ yathāvuttassa puggalassa vasena paccakkhānaṃ hoti, na tadabhāvena.

Vijānanampi niyamitāniyamitavasena duvidhaṃ. Tattha yassa, yesaṃ vā niyametvā ‘‘imassa, imesaṃ vā ārocemī’’ti vadati. Sace te yathā pakatiyā loke manussā vacanaṃ sutvā āvajjanasamaye jānanti, evaṃ tassa vacanānantarameva tassa ‘‘ayaṃ ukkaṇṭhito’’ti vā ‘‘gihibhāvaṃ patthayatī’’ti vā yena kenaci ākārena sikkhāpaccakkhānabhāvaṃ jānanti, paccakkhātāva hoti sikkhā. Atha aparabhāge ‘‘kiṃ iminā vutta’’nti cintetvā jānanti, aññe vā jānanti, apaccakkhātāva hoti sikkhā. Aniyametvā ārocentassa pana sace vuttanayena yo koci manussajātiko vacanatthaṃ jānāti, paccakkhātāva hoti sikkhā. Evaṃ vijānanavasena paccakkhānaṃ hoti, na tadabhāvena. Yo pana antamaso davāyapi paccakkhāti, tena apaccakkhātāva hoti sikkhā.

Iti imesaṃ vuttappakārānaṃ cittādīnaṃ vasena apaccakkhātasikkho ‘‘sasikkho’’ti vutto.

8-10. ‘‘Idāni santhatena santhatassa ghaṭṭane upādinnakaghaṭṭanābhāvato doso natthī’’ti pāpabhikkhūnaṃ lesakappanaṃ paṭikkhipituṃ ‘‘bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena, passāvamaggena, mukhena aṅgajātaṃ abhinisīdenti santhatāya asanthatassā’’tiādinā (pārā. 61) nayena pāḷiyaṃ vuttasanthatavārānamatthaṃ saṅgaṇhanto āha ‘‘santhatenā’’tiādi. Tattha santhatenāti cammacoḷatipupaṭṭādīhi paṭicchāditena. ‘‘Pavesento’’ti iminā santhatavārassa paropakkamaṃ nissāya dassanamupalakkhaṇanti attūpakkamepi yojetabbataṃ dasseti, tassa vakkhamānena ‘‘parājito’’ti iminā sambandho. ‘‘Tathevā’’ti iminā pavesentotiādippakāraṃ parāmasati.

Evaṃ pavesento kadā parājito hotīti āha ‘‘upādinnenā’’tiādi. Ettha upādinnenāti taṇhādiṭṭhīhi upetena kammunā attano phalabhāveneva ādinnaṃ gahitanti upādinnaṃ, etena attano aṅgajātassa, vatthupuggalānaṃ maggassa ca ghaṭṭanaṭṭhānagataṃ kāyappasādaṃ dasseti. Imināva aṅgajātagataṃ anaṭṭhakāyappasādaṃ cammakhilaṃ, piḷakādi ca gahetabbaṃ. ‘‘Upādinnakaṃ nāma kāyindriya’’nti gaṇṭhipade vuttaṃ. Tabbipariyāyena ‘‘anupādinnaka’’nti tappaṭicchādakaṃ coḷādi vuttaṃ. Upādinnena upādinne, anupādinne vā pārājikakkhette ghaṭṭite, anupādinnakena vā upādinne anupādinne vā pārājikakkhette ghaṭṭiteti yojanā. Ettha ca karaṇavacanantāni padāni ‘‘aṅgajātenā’’ti imassa visesanāni.

Ettāvatā santhatacatukkavasena attūpakkame sati pārājikakkhette pārājikaṃ dassetvā idāni parūpakkamepi dassetumāha ‘‘sace’’tiādi. Etthāti etesu catūsu vikappesu. Pārājikakkhette paviṭṭhe tūti ettha tu-saddena pavesanaṭṭhituddhārakkhaṇattayaṃ samuccinoti. Yaṃtaṃ-saddānaṃ niccasambandhattā hi ‘‘so’’ti taṃ-saddopādāne ‘‘yo’’ti yaṃ-saddopi ajjhāharitabbo, sāmatthiyena sampiṇḍanattho apisaddo ca. Ayamettha atthayojanā – bhikkhupaccatthikehi ānetvā bhikkhuno aṅgajāte abhinisīdāpitamanussitthiādīnaṃ tīsu maggesu aññataramaggasaṅkhātaṃ pārājikakkhettaṃ paviṭṭhe vā tu-saddena sampiṇḍitapavesanaṭṭhituddhārānamaññatarakkhaṇe vā sace yo sādiyati, sappamukhādippavesanakāle viya anuttasitvā kāmarāgapipāsābhibhūto yadi sādiyati, sopi bhikkhu parājito hotīti yojanā. ‘‘Sace sādiyatī’’ti iminā sāsaṅkavacanena na sādiyati, anāpattīti sūcitaṃ hoti.

‘‘Pārājikakkhette’’ti iminā byavacchinne aññasmiṃ ṭhāne vītikkamantassa imasmiṃyeva vikappe sambhavantiyo itarāpattiyo dassetumāha ‘‘khette’’tiādi. ‘‘Etthā’’ti ānetvā sambandhanīyaṃ. ‘‘Khette’’ti sāmaññaniddesepi heṭṭhā ‘‘pārājikakkhette’’ti visesitattā, uparithullaccayādīnañca vidhīyamānattā aññathānupapattilakkhaṇāya sāmatthiyā thullaccayadukkaṭānaṃ khetteti ayamattho labbhati. ‘‘Kaṇṇacchiddakkhināsāsū’’tiādinā nayena vakkhamānesu jīvamānakasarīragatathullaccayadukkaṭakkhettesūti vuttaṃ hoti.

Imesu dvīsu khettesu ‘‘santhatādinā santhatādiṃ pavesentassa upādinnādīhi upādinnādīnaṃ ghaṭṭane adhivāsentassa anāpattī’’ti vattumasakkuṇeyyatāya pārājikakkhette vuttasabbavikappe ettha yojentehi evaṃ yojetabbaṃ – thullaccayakkhette santhate vā asanthate vā santhatena vā asanthatena vā aṅgajātena sevantassa upādinne vā anupādinne vā upādinnena, tathā anupādinnena vā ghaṭṭite thullaccayaṃ tassa viniddiseti. Evaṃ dukkaṭakkhette santhate vā…pe… ghaṭṭite dukkaṭañca tassa viniddiseti yojetabbaṃ.

Iha sabbattha tīsupi khettesu upādinna-saddena anaṭṭhakāyappasādaṃ aṅgajātañca tatthajātacammakhilapiḷakā ca gayhanti, dukkaṭakkhette pana aṅguliādiitarāvayavāpi. Tīsupi khettesu anupādinna-saddena aṅgajātādipaṭicchāditavatthādayo ca gayhanti, dukkaṭakkhette pana nimitte naṭṭhakāyappasādacammakhilapiḷakaromādīni. Imāni ca anupādinnāni. Aṅgajātetaropādinnāvayave ca tīsupi khettesu pavesentassa dukkaṭameva.

11. Ettāvatā jīvamānasarīre santhatāsanthatavasena paccekaṃ tividhesupi pārājikathullaccayadukkaṭakkhettesu santhatāsanthatavaseneva duvidhena nimittena sevantassa paropakkame sati sādiyantassa labbhamānapārājikathullaccayadukkaṭāpattiyo yathāsambhavaṃ dassetvā idāni ‘‘matasarīre pana tathā tathā sevantānaṃ doso natthī’’ti pāpabhikkhūnaṃ lesokāsapaṭibāhanatthaṃ pāḷiyaṃ dassitesu yathāvuttesu tīsu khettesu labbhamānā tisso āpattiyo dassetumāha ‘‘mate’’tiādi.

Tattha ‘‘mate’’ti etassa ‘‘manussitthiādīnaṃ sarīre’’ti ajjhāharitvā atthayojanā kātabbā. Iminā ‘‘akkhāyite’’tiādinā dassitānaṃ nimittānaṃ nissayaṃ dassitaṃ hoti. ‘‘Nimittamattaṃ sesetvā’’tiādinā nayena vakkhamānagāthāyaṃ viya sakalasarīre khāditepi nimittassa vijjamānāvijjamānabhāvoyeva āpattiyābhāvābhāvassa pamāṇanti ‘‘akkhāyite’’ti etena ‘‘mate’’ti etaṃ avisesetvā ‘‘nimitte’’ti ajjhāharitvā taṃ tena visesitabbaṃ. Atha vā ‘‘nimittamatta’’ntiādinā vakkhamānagāthāya ‘‘nimitte’’ti padaṃ ānetvā yojetabbaṃ.

Akkhāyiteti sabbathā akkhāyite pārājikavatthubhūte nimitte. Yebhuyyakkhāyitepi cāti kiñci kiñci khāditvā bahukāvasiṭṭhe nimitte. ‘‘Yassa catūsu bhāgesu tibhāgamattaṃ khāditaṃ, taṃ nimittaṃ yebhuyyakkhāyitaṃ nāmā’’ti vadanti. Methunanti rāgapariyuṭṭhānena sadisabhāvāpattiyā mithunānaṃ idaṃ methunaṃ, matitthiādīnaṃ rāgapariyuṭṭhānena sadisattābhāvepi tattha vītikkamo ruḷhiyā ‘‘methuna’’nti vuccati.

Pārājikotiparājito, parājayamāpannoti attho. Ayañhi pārājika-saddo sikkhāpadāpattipuggalesu vattati. Tattha ‘‘aṭṭhānametaṃ ānanda anavakāso, yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā’’ti (pārā. 43) evaṃ sikkhāpade vattamāno veditabbo. ‘‘Āpatti tvaṃ bhikkhu āpanno pārājika’’nti (pārā. 67) āpattiyā. ‘‘Na mayaṃ pārājikā, yo avahaṭo, so pārājiko’’ti (pārā. 155) evaṃ puggale. ‘‘Pārājikena dhammena anuddhaṃseyyā’’tiādīsu (pārā. 384) pana dhamme vattatīti vadanti. Yasmā pana tattha dhammoti katthaci āpatti, katthaci sikkhāpadameva adhippetaṃ, tasmā so visuṃ na vattabbo.

Tattha sikkhāpadaṃ yo taṃ atikkamati taṃ parājeti, tasmā ‘‘pārājika’’nti vuccati. Āpatti pana yo naṃ ajjhāpajjati taṃ parājeti, tasmā ‘‘pārājikā’’ti vuccati. Puggalo yasmā parājito parājayamāpanno, tasmā ‘‘pārājiko’’ti vuccati. Sikkhāpadāpattīsu pārājika-saddo parājetīti ‘‘pārājiko’’ti kattusādhano, puggale pana parājīyatīti kammasādhanoti veditabbo. ‘‘Naro’’ti iminā pubbe vuttabhikkhuyeva adhippeto. Sāmaññajotanā visese avatiṭṭhatīti.

12. Yebhuyyakkhāyiteti catūsu koṭṭhāsesu ekakoṭṭhāsāvasesaṃ katvā khādite. Upaḍḍhakkhāyiteti samabhāgāvasesaṃ khādite. Thūlo accayo thullaccayo, soyeva āpajjīyatīti āpattīti thullaccayāpatti. Pācittiyādayo sandhāyettha thullaccayavohāro, na pārājikasaṅghādiseseti daṭṭhabbaṃ. Seseti avasese upakacchakādīsu. Vuttañhi aṭṭhakathāyaṃ ‘‘avasesasarīre upakacchakādīsu dukkaṭa’’nti (pārā. aṭṭha. 1.59-60). Duṭṭhu katanti dukkaṭaṃ, dukkaṭa-saddo niyatanapuṃsakattā itthiliṅgassāpi āpatti-saddassa saliṅgena visesanaṃ hoti.

13. Nimittamattaṃ sesetvā khāyitepīti ettha tiṇṇamaññataraṃ nimittaṃ sesetvā sakalasarīre khāditepi. Pi-saddo byatireke, pageva itareti dīpeti. Tasmiṃ nimitte akkhāyite vā yebhuyyakkhāyite vāti dvidhā vuttesu tīsu nimittesu aññatarasmiṃ nimitte methunaṃ sevatopi parājayo pārājikāpatti hotīti adhippāyo. Sevatopīti ettha pi-saddo apekkhāyaṃ. Tasmā na kevalaṃ heṭṭhā vuttānamevāti apekkhati. Santhatādayo vikappā yathāvuttanayena etthāpi yojetabbā.

14. ‘‘Uddhumātādisampatte’’ti ettha ‘‘yadā pana sarīraṃ uddhumātakaṃ hoti kuthitaṃ nīlamakkhikāsamākiṇṇaṃ kimikulasamākulaṃ navahi vaṇamukhehi paggharitapubbakuṇapabhāvena upagantumpi asakkuṇeyyaṃ, tadā pārājikavatthuñca thullaccayavatthuñca jahati, tādise sarīre yattha katthaci upakkamato dukkaṭamevā’’ti (pārā. aṭṭha. 1.59-60) aṭṭhakathāvacanato sabbatthāpi cāti akkhāyitādisabbavikappopagatāni pārājikathullaccayadukkaṭakkhettāni gahitānīti daṭṭhabbaṃ. Tatthāpi vītikkamo anāpatti na hotīti dassetumāha ‘‘dukkaṭa’’nti. ‘‘Khāyitakkhāyita’’ntiādīsu khāyitakkhāyitañca nāmetaṃ sabbaṃ matasarīrakeyeva veditabbaṃ, na jīvamāneti yojetabbaṃ.

15. Jīvamāne kathanti āha ‘‘chinditvā panā’’tiādi. Tattha vaṇasaṅkhepatoti vaṇasaṅgahato. Tasminti yattha ṭhitaṃ nimittaṃ uppāṭitaṃ, tasmiṃ padese. Ettha dutiyo pana-saddo idha adassitaṃ aṭṭhakathāyaṃ āgatanayena viññāyamānaṃ atthavisesaṃ joteti. Aṭṭhakathāyahi ‘‘yadipi nimittaṃ sabbaso khāyitaṃ, chavicammampi natthi, nimittasaṇṭhānaṃ paññāyati, pavesanaṃ jāyati, pārājikamevā’’ti evaṃ ajīvamāne vuttavinicchayānusārena jīvamānepi chavicammamattaṃ ce sabbaso uppāṭitaṃ, nimittasaṇṭhānaṃ paññāyati, pavesanakkhamaṃ hoti, tattha sevantassa pārājikamevāti viññāyamānamatthaṃ jotetīti vuttaṃ hoti.

16. Tato nimittatoti sambandho. Patitāyāti patitāyaṃ, ayameva vā pāṭho. Nimittatoti nimittappadesato patitāyaṃ maṃsapesiyanti sambandho. Chinditvā vā tacchetvā vā patitāyaṃ tassaṃ nimittamaṃsapesiyanti attho. Methunarāgena upakkamantassa dukkaṭaṃ viniddiseti yojanā.

17. ‘‘Nakhapiṭṭhippamāṇepī’’tiādigāthāya ‘‘chinditvā’’tiādikā aṭṭhakathā ānetvā sambandhitabbā. Satīti ettha ‘‘avasiṭṭhe’’ti pāṭhaseso. Jīvamāneti ettha ‘‘sarīre’’ti pāṭhaseso. Jīvamānasarīre pana chinditvā tacchetvā nimitte uppāṭite nakhapiṭṭhippamāṇepi maṃse, nhārumhi vā avasiṭṭhe sati methunaṃ paṭisevanto parājitoti yojanā.

18. ‘‘Kaṇṇacchiddakkhī’’ti gāthāya ‘‘jīvamāne’’ti ānetvā sambandhitabbaṃ, ‘‘sarīre’’ti pāṭhaseso. ‘‘Assagomahisādīna’’ntiādinā assādīnaṃ vakkhamānattā pārisesato ‘‘manussāna’’nti labbhati. Manussānaṃ jīvamānasarīre kaṇṇa…pe… vaṇesu vāti yojanā. Vatthikoseti muttapathabbhantare. Vaṇesu vāti satthakādīhi katavaṇesu. Aṅgajātanti tilamattampi aṅgajātekadesaṃ. Rāgāti methunarāgena.

19. Avasesasarīrasminti kaṇṇacchiddādiyathāvuttasarīrāvayavavajjitasarīrappadese. Tenāha ‘‘upakacchūrukādisū’’ti upakacchaṃ nāma bāhumūlantaraṃ. Ūrukādisūti ūruvemajjhādīsu. Ādi-saddena vuttāvasesaṃ sarīrappadesaṃ saṅgaṇhāti. ‘‘Aṅgajāta’’nti ānetvā sambandhitabbaṃ. ‘‘Pavesetvā’’ti sāmatthiyā labbhati, aṅgajātaṃ tilabījamattaṃ pavesetvāti vuttaṃ hoti. Vasā methunarāgassa sevamānassāti methunarāgena vītikkamantassāti attho. ‘‘Santhatenā’’tiādinā vuttappakāro etthāpi yojetabbo.

20. Assagomahisādīnanti ādi-saddena gokaṇṇagavajādayo saṅgahitā. Assādayo pākaṭāyeva. ‘‘Matāna’’nti vakkhamānattā ‘‘jīvamānāna’’nti sāmatthiyā labbhati. Sevanti ‘‘vasā methunarāgassā’’ti anuvattamānattā methunarāgavasena tilabījamattampi aṅgajātappadesaṃ pavesento thullaccayaṃ phuseti yojanā. Ettha ca ‘‘oṭṭhagadrabhadantīnaṃ, assagomahisādina’’nti pāṭhena bhavitabbaṃ. Evañhi sati aṭṭhakathāvasāne niddiṭṭhena pakāratthavācinā ādi-saddena thullaccayavītikkamārahanāsāvatthikosavanto avuttā sabbepi sattā gayhanti. ‘‘Assagomahisādīna’’nti paṭhamapādāvasāne niddiṭṭhena ādi-saddena oṭṭhagadrabhadantīnampi saṅgaho hotīti tesaṃ punavacanaṃ niratthakaṃ siyāti.

21. Tathā sevamānassa dukkaṭanti sambandho. Sabbatiracchānanti tiriyaṃ añcanti vaḍḍhantīti tiracchā, sabbe ca te tiracchācāti sabbatiracchā, tesaṃ sabbatiracchānaṃ. ‘‘Tathā’’ti iminā ‘‘vasā methunarāgassā’’tiādīnaṃ parāmaṭṭhattā sabbatiracchānānaṃ akkhiādīsu tilabījamattampi aṅgajātappadesaṃ methunarāgena pavesentassa dukkaṭanti vuttaṃ hoti. Etthāpi santhatādivikappe niddosabhāvo na sakkā vattunti tampi yojetabbaṃ.

22. Evaṃ tiracchānānaṃ jīvamānakasarīre labbhamānā āpattiyo dassetvā tesaṃyeva matasarīrepi sambhavanakaāpattiyo dassetumāha ‘‘tesa’’ntiādi. ‘‘Tesa’’nti iminā manussatiracchānagatānaṃ gahaṇanti vadanti. Manussānaṃ matāmatasarīre pārājikathullaccayadukkaṭakkhettesu tissannaṃ āpattīnaṃ dassitattā, puna gahaṇe payojanābhāvā te vajjetvā anuvattamānasabbatiracchānanti iminā yojetabbaṃ, tesaṃ sabbatiracchānagatānanti attho. Allasarīresūti uddhumātakādibhāvamasampattesu allamatasarīresu tividhe khettasmiṃ asanthate, santhate vā sati methunarāgassa vasā sevato tividhāpi āpatti siyāti anuvattamānapadehi saha yojanā.

Tividhe khettasminti matamanussasarīre vuttanayena akkhāyitayebhuyyakkhāyitabhede maggattayasaṅkhāte pārājikakkhette ca yebhuyyakkhāyitaupaḍḍhakkhāyitabhede tasmiṃyeva maggattayasaṅkhāte ca, akkhāyitayebhuyyakkhāyitabhede kaṇṇacchiddakkhināsāvatthikosavaṇasaṅkhāte ca thullaccayakkhette upaḍḍhakkhāyitayebhuyyakkhāyitabhede tasmiṃyeva kaṇṇacchiddakkhināsāvatthikosavaṇasaṅkhāte ca, akkhāyitayebhuyyakkhāyitaupaḍḍhakkhāyita yebhuyyakkhāyitabhede avasesasarīrasaṅkhāte dukkaṭakkhette cāti tividhepi khette. Satīti vijjamāne. Santhate vā asanthate vā methunarāgassa vasā sevato yathārahaṃ pārājikathullaccayadukkaṭasaṅkhātā tividhā āpatti bhaveyyāti attho.

Etesameva ca uddhumātādibhāvaṃ sampatte sarīre santhatādivuttavikappayuttesu tīsu maggesu yattha katthaci methunarāgena sevato āpajjitabbadukkaṭañca uddhumātādisampatte sabbatthāpi ca dukkaṭanti manussasarīre vuttanayena viññātuṃ sakkāti imasmiṃ tiracchānagatasarīre visesamattaṃ dassetuṃ ‘‘tesaṃ allasarīresū’’tiādīnaṃ vuttattā dukkaṭaṃ pubbe vuttanayena veditabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘kuthitakuṇape pana pubbe vuttanayeneva sabbattha dukkaṭa’’nti.

23. Bahi chupantassāti yojanā. Nimittaṃ muttakaraṇaṃ. ‘‘Itthiyā’’ti sāmaññena vuttepi catutthagāthāya ‘‘tiracchānagatitthiyā’’ti vakkhamānattā pārisesato iminā manussāmanussitthīnameva gahaṇaṃ, iminā amanussitthiyāpi gahaṇassa. Imissānantaragāthāya ito ‘‘itthiyā’’ti anuvattite tatrāpi amanussitthiyāpi gahaṇaṃ siyāti tampi vajjetvā kāyasaṃsaggasaṅghādisesassa vatthubhūtaṃ manussitthimeva dassetuṃ tattha vuttaṃ ‘‘itthiyā’’tiadhikavacanameva ñāpakanti veditabbaṃ.

Mahāaṭṭhakathāyaṃ (pārā. aṭṭha. 1.59-60) ‘‘itthinimittaṃ methunarāgena mukhena chupati, thullaccaya’’nti sāmaññena vuttattā ca dhammakkhandhake ‘‘na ca bhikkhave rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā’’ti (mahāva. 252) sāmaññavacanato ca uddhumātādibhāvamasampattāya allamatamanussitthiyā ca akkhāyite vā yebhuyyakkhāyite vā nimitte sati pārājikavatthubhāvato tatthāpi bahi chupantassa thullaccayanti ayamatthopi matāmatavisesaṃ akatvā ‘‘itthiyā’’ti imināva sāmaññavacanena gahetabbo.

24. Nimittenāti attano aṅgajātena. Mukhenāti pakatimukhena. Nimittaṃ itthiyāti jīvamānakamanussitthiyā aṅgajātaṃ. Yasmā pana kāyasaṃsaggasikkhāpadavinītavatthūsu matitthivatthumhi matitthiyā sarīre kāyasaṃsaggarāgena yo chupati, tassa ‘‘anāpatti bhikkhu saṅghādisesassa, āpatti thullaccayassā’’ti (pārā. 281) vuttattā matamanussitthī na gahetabbā. Tatheva yakkhivatthumhi kāyasaṃsaggarāgena yakkhiniyā sarīraṃ yena phuṭṭhaṃ, tassa ‘‘anāpatti bhikkhu saṅghādisesassa, āpatti thullaccayassā’’ti vuttattā, idheva upari dutiyasaṅghādisese ‘‘paṇḍake yakkhipetīsu, tassa thullaccayaṃ siyā’’ti (vi. vi. 341) vakkhamānattā ca amanussitthīpi na gahetabbā. Tena vuttaṃ ‘‘jīvamānakamanussitthiyā aṅgajāta’’nti. Anto pavesetukāmatāya sati kāyasaṃsaggarāgāsambhavato ‘‘kāyasaṃsaggarāgenā’’ti iminā ca bahi chupitukāmatā viññāyatīti ‘‘bahī’’ti anuvattanaṃ vināpi tadattho labbhati. Garukanti saṅghādiseso.

25. Tatheva bahi chupantassāti yojanā, anto appavesetvā bahiyeva chupantassāti vuttaṃ hoti. Ubhayarāgenāti kāyasaṃsaggarāgena, methunarāgena vā. Purisassāpīti jīvamānakapurisassapi. Pi-saddo na kevalaṃ vuttanayena itthiyā nimittaṃ phusantasseva āpatti, atha kho purisassāpīti dīpeti. ‘‘Nimitta’’nti muttakaraṇameva vuccati. ‘‘Jīvamānakapurisassā’’ti ayaṃ viseso kuto labbhatīti ce? ‘‘Kāyasaṃsaggarāgena vā methunarāgena vā jīvamānakapurisassa vatthikosaṃ appavesento nimittena nimittaṃ chupati, dukkaṭa’’nti ito aṭṭhakathāvacanato (pārā. aṭṭha. 1.59-60) labbhati.

26. Aciravatitarantānaṃ gunnaṃ piṭṭhiṃ abhiruhantā chabbaggiyā bhikkhū methunarāgena aṅgajātena aṅgajātaṃ chupiṃsūti imasmiṃ vatthumhi ‘‘na ca bhikkhave rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā’’ti (mahāva. 252) āgatanayaṃ dassetumāha ‘‘nimittenā’’tiādi. Etthāpi ‘‘tathā’’ti imassānuvattanato ‘‘bahī’’ti labbhati. Attano nimittena tiracchānagatitthiyā nimittaṃ methunarāgato bahi chupantassa thullaccayaṃ hotīti yojanā.

27. ‘‘Methunarāgato’’ti iminā byavacchinnamatthaṃ dassetumāha ‘‘kāyasaṃsaggarāgenā’’tiādi. Etthāpi ‘‘kāyasaṃsaggarāgenā’’tivacanasāmatthiyā bahi chupanaṃ veditabbaṃ. Nimittassāti passāvamaggassa. Chupaneti phusane.

28. Tamāvaṭṭakateti ettha ‘‘taṃ āvaṭṭakate’’ti padacchedo. Āvaṭṭakateti vivaṭe. ‘‘Mukhe’’ti sambandhisaddattā, aññassa sambandhino ca aniddiṭṭhattā sutānulomikānaṃ sutasambandhasseva balavattā ca purimānantaragāthāya ‘‘tiracchānagatitthiyā mukhe’’ti kiñcāpi sutasseva sambandho viññāyati, tathāpi imāya gāthāya vinītavatthumhi (pārā. 73) ‘‘aññataro bhikkhu sivathikaṃ gantvā chinnasīsaṃ passitvā vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ pavesesī’’ti dassitachinnasīsavatthussa saṅgahitattā manussamukhameva gahetabbaṃ siyā. Tiracchānagatānaṃ, pana amanussānañca mukhe tathā paveso niddosoti vattumasakkuṇeyyattā tatthāpi idameva upalakkhaṇanti pārājikappahonakānaṃ sabbesaṃ mukheti daṭṭhabbaṃ. Taṃ aṅgajātaṃ. Tattha āvaṭṭakate pārājikappahonakānaṃ mukhe ākāsagataṃ katvā katthaci aphusāpetvā nīharantassa ukkhipantassa dukkaṭanti yojanā. Atha vā tiracchānānaṃ āvaṭṭakate mukheti yojetvā tadaññasaṅgaho upalakkhaṇavasena kātabbo.

29. Tathāti ‘‘ākāsagataṃ katvā’’ti yathāvuttappakāraṃ parāmasati. Catūhi passehīti sahatthe karaṇavacanaṃ. ‘‘Passehī’’ti sambandhisaddattā ‘‘nimittassā’’ti sāmatthiyā labbhati. ‘‘Itthiyā’’ti sāmaññasaddattā ‘‘sabbassā’’ti pāṭhaseso. Jātivācakattā ekavacanaṃ. ‘‘Catūhi passehi, heṭṭhimattala’’nti ca imesaṃ sambandhipadassa aniddesepi methunapārājikādhikārattā ca santhatacatukkassa aṭṭhakathāvasāne imāya gāthāya saṅgahitassa imassa vinicchayassa pariyosāne ‘‘yathā ca itthinimitte vuttaṃ, evaṃ sabbattha lakkhaṇaṃ veditabba’’nti (pārā. aṭṭha. 1.61-62) nimittavinicchayassātidesassa katattā ca sāmatthiyena ‘‘nimittassā’’ti labbhati. Idameva ‘‘pavesetvā’’ti etassa ādhāravasena gahetabbaṃ. ‘‘Aṅgajāta’’nti anuvattati.

Evaṃ vākyaṃ pūretvā ‘‘yathā āvaṭṭakate mukhe aṅgajātaṃ pavesetvā tamākāsagataṃ katvā nīharantassa dukkaṭaṃ, tathā sabbassā itthiyā nimitte passāvamaggasaṅkhāte aṅgajātaṃ pavesetvā tassa catūhi passehi saha heṭṭhimattalaṃ cattāro passe, heṭṭhimattalañca acchupantaṃ ākāsagataṃ katvā nīharantassa dukkaṭa’’nti yojetvā attho vattabbo.

30. Uppāṭitoṭṭhamaṃsesūti uppāṭitaṃ oṭṭhamaṃsaṃ yesanti viggaho. Tesu dantesu. Bahinikkhantakesu vāti pakatiyā oṭṭhamaṃsato bahi nikkhamitvā ṭhitesu vā dantesu. Vāyamantassāti aṅgajātena chupantassa.

31. Aṭṭhisaṅghaṭṭanaṃ katvāti nimittamaṃsasannissayāni aṭṭhīni saṅghaṭṭetvā. Maggeti aṭṭhisaṅghātamaye magge. Duvidharāgatoti methunarāgena vā kāyasaṃsaggarāgena vā. Vāyamantassāti aṅgajātaṃ pavesetvā cārentassa.

32. Āliṅgantassāti parissajantassa. Hatthagāhādīsu hattho nāma kapparato paṭṭhāya yāva agganakhā. Hatthassa, tappaṭibandhassa ca gahaṇaṃ hatthaggāho. Avasesasarīrassa, tappaṭibandhassa ca parāmasanaṃ parāmāso. Nissandehe pana ‘‘mātugāmassa sarīrassa vā tappaṭibandhassa vā hatthena gahaṇaṃ hatthaggāho’’ti vuttaṃ, taṃ aṭṭhakathāya na sameti. Tasmā yathāvuttanayasseva aṭṭhakathāsu āgatattā soyeva sārato paccetabbo. Parāmasepi ‘‘hatthena sarīrassa, tappaṭibandhassa ca parāmasana’’nti yaṃ tattha vuttaṃ, tampi na yujjati. Avasesasarīrāvayavenāpi parāmasato dukkaṭameva hotīti. Cumbanādīsūti ādi-saddena veṇiggāhādiṃ saṅgaṇhāti. ‘‘Ayaṃ nayo’’ti etena ‘‘itthiyā methunarāgena hatthaggāhādīsu dukkaṭa’’nti imamatthaṃ atidisati.

33. Manussāmanussehi aññesu tiracchānagatesu heṭṭhimaparicchedena methunadhammapārājikavatthubhūte satte dassetumāha ‘‘apade’’tiādi. ‘‘Apade, dvipade, catuppade’’ti imehi visesanehi visesitabbaṃ ‘‘sattanikāye’’ti idaṃ vattabbaṃ. Apade sattanikāye. Ahayoti thalacaresu ukkaṭṭhaparicchedato hatthigilanake ajagare upādāya heṭṭhimaparicchedena nāgā ca. Macchāti jalajesu uparimakoṭiyā pañcasatayojanikāni timirapiṅgalādimacche upādāya heṭṭhimantato pāṭhīnapāvusādayo macchā ca. Dvipade sattanikāye. Kapotāti uparimakoṭiyā garuḷe upādāya heṭṭhimantato kapotākapotapakkhī ca. Pārāvatāti keci. Catuppade sattanikāye. Godhāti uparimakoṭiyā hatthiṃ upādāya heṭṭhimantato godhā cāti ime sattā. Heṭṭhāti heṭṭhimaparicchedato. Pārājikassavatthūti methunadhammapārājikassa vatthūnīti pāṭhaseso.

34. Sevetukāmatā methunasevāya taṇhā, tāya methunarāgasaṅkhātāya sampayuttaṃ cittaṃ sevetukāmatācittaṃ. Maggeti vaccamaggādīnaṃ aññatare magge. Maggassa attano muttakaraṇassa pavesanaṃ. Pabbajjāya, pātimokkhasaṃvarasīlassa vā ante vināse bhavoti antimo, pārājikāpanno puggalo, tassa vatthu antimabhāvassa kāraṇattā pārājikāpatti antimavatthūti vuccati, tadeva paṭhamaṃ catunnaṃ pārājikānaṃ ādimhi desitattā paṭhamantimavatthu, tassa paṭhamantimavatthuno, paṭhamapārājikassāti vuttaṃ hoti.

35. Sāmantā āpattisamīpe bhavaṃ sāmantaṃ, pārājikāpattiyā samīpe pubbabhāge bhavanti attho. Sesānaṃ pana tiṇṇampīti avasesānaṃ adinnādānādīnaṃ tiṇṇaṃ pārājikadhammānaṃ. Thullaccayaṃ sāmantamiti udīritanti sambandho. Kathamudīritaṃ? ‘‘Phandāpeti, āpatti thullaccayassā’’ti (pārā. 94) dutiye, ‘‘manussaṃ uddissa opātaṃ khaṇati, patitvā dukkhavedanaṃ uppādeti, āpatti thullaccayassā’’ti, tatiye, ‘‘paṭivijānantassa āpatti pārājikassa, appaṭivijānantassa āpatti thullaccayassā’’ti (pārā. 215) catutthe samudīritaṃ.

Ettha ca catutthapārājikassa thullaccayāpattiyā sāmantāpattibhāvo yassa uttarimanussadhammaṃ samullapati, so yāva na paṭivijānāti, tāva samullapanapaccayā thullaccayāpattisambhāve, samullapite tasmiṃ samullapitamatthe paṭivijānante pārājikāpattisambhāve ca yujjati. So ca ‘‘appaṭivijānantassa vutte thullaccaya’’nti imināva saṅgahitoti daṭṭhabbaṃ.

36. Ajānantassa vātūpatthaddhaṃ aṅgajātaṃ disvā attano ruciyā vītikkamaṃ katvā mātugāmesu gacchantesu ajānamānassa, mahāvane divā niddupagatabhikkhuno viya parehi kiriyamānaṃ ajānantassāti vuttaṃ hoti. Tathevāti iminā ‘‘anāpattīti ñātabba’’nti idamākaḍḍhati. Assādiyantassāti bhikkhupaccatthikesu abhibhavitvā vītikkamaṃ karontesu ca kārāpentesu ca, sappamukhaṃ paviṭṭhakāle viya uttasitvā anadhivāsentassa ca, mahāvane divāvihāropagatabhikkhuno viya paropakkamaṃ ñatvāpi kāye ādittaagginā viya uttasitvā anadhivāsentassāti attho. ‘‘Ajānantassā’’ti ettha api-saddo yojetabbo. Buddhasāsane khīrasāgarasalilanimmale sabbapaṭhamaṃ pātubhūtattā ādi ca taṃ vītikkamasaṅkhātaṃ kammañcāti ādikammaṃ, taṃ etassa atthīti ādikammī, ettha sudinno bhikkhu, tassa ādikamminoti gahetabbo. Uparipi imesaṃ padānaṃ āgatāgataṭṭhāne imināva nayena attho veditabbo. Idha ca upari sabbasikkhāpadesu ca nidānādivasena sattarasavidho sādhāraṇavinicchayo pakiṇṇake saṅkhepato, uttare vitthārato ca āvi bhavissati. Tasmā ettha na dassitoti veditabbaṃ.

37-38. Vinayeti vinayapiṭake. Anayūparameti neti pāpeti sīlasampadaṃ samādhisampadaṃ paññāsampadañcāti nayo, kāyavacīdvārehi avītikkamasaṅkhāto saṃvaro, tappaṭipakkho asaṃvaro anayo nāma, tassa uparamo nivatti etthāti anayūparamo, vinayo, tattha anayūparame vinaye.

Tato eva parame ukkaṭṭhe. Anayassa vā uparame nivattane parame ukkaṭṭheti gahetabbaṃ. Parā uttamā mā sāsanasirī etthāti paramo, vinayoti evampi gahetabbaṃ. ‘‘Vinayo nāma sāsanassa āyū’’ti (dī. ni. aṭṭha. 1.paṭhamasaṅgītikathā; pārā. aṭṭha. 1.paṭhamasaṅgītikathā; khu. pā. aṭṭha. 5.mahāsaṅgītikathā; theragā. aṭṭha. 1.251) vacanato uttamasāsanasampattiyutteti attho.

Sujanassāti sobhaṇo jano sujano, sikkhākāmo adhisīlasikkhāya sobhamāno piyasīlo kulaputto, tassa nayane nayanūpame vinayeti sambandho. Anayūparamattā, paramattā ca sujanassa kulaputtassa nayane nayanūpame. Sukhānayaneti lokiyalokuttarabhedaṃ sukhaṃ ānetīti sukhānayanaṃ, tasmiṃ. Idañca ‘‘nayane’’ti etassa visesanaṃ.

Etaṃ visesanaṃ kimatthanti ce? Upamābhāvena gahitapakatinayanato idha sambhavantaṃ visesaṃ dassetunti veditabbaṃ. Kataro so visesoti ce? Pakatinayanaṃ rāgadosādikilesūpanissayo hutvā diṭṭhadhammikasamparāyikadukkhassa ca paccayo hoti. Idaṃ pana vinayanayanaṃ imassa kulaputtassa evaṃ ahutvā ekaṃsena mokkhāvahanasukhasseva paccayo hotīti imassa visesassa dassanatthaṃ. Yathā vinayamavirādhetvā paṭipajjanena sijjhanakasīlasaṃvaramūlakaavippaṭisārādianupādisesaparinibbānāvasā- naphalasampattivasena uppajjanakalokiyalokuttarasukhāvahane vinayeti vuttaṃ hoti.

Padhānaratoti ettha ‘‘apī’’ti pāṭhaseso. Padhāne vinayābhiyoge ratopi, vinaye ajjhāyanasavanacintanādivasena vāyamantopīti attho. Atha vā ‘‘virāgo seṭṭho dhammāna’’nti (dha. pa. 273; netti. 170; kathā. 872) vacanato padhānaṃ nibbānaṃ, tasmiṃ ratoti attho. Sāramateti ‘‘sāra’’nti adhimate. Atha vā sāraṃ apheggumataṃ mahāvihāravāsīnaṃ ācariyamataṃ etthāti ‘‘sāramato’’ti vinayavinicchayo vutto, tasmiṃ. Idhāti imasmiṃ vinayavinicchaye. Ratoti accantābhirato. ‘‘Na rato’’ti ettha na-kāraṃ ‘‘ramate’’ti osānapadena yojetvā yo pana na ramateti sambandho.

Theranavamajjhimabhikkhubhikkhunīnaṃ antare yo pana puggalo niccaparivattanasavanānussaraṇacintanavasena na ramate na kīḷati, so puggalo vinaye padhānaratopi vinayapiṭake ajjhayanasavanādivasena yuttapayuttopi paṭu hoti kiṃ, na hotevāti dasseti. Vinayapiṭake pāṭavamākaṅkhantehi paṭhamaṃ tāvettha sakkaccaṃ abhiyogo kātabboti adhippāyo.

Imamevatthaṃ ānisaṃsapāraṃpariyapayojanena saha dassetumāha ‘‘ima’’ntiādi. Imanti vuccamānaṃ vinayavinicchayaṃ, ‘‘avedī’’ti iminā sambandho. ‘‘Yo’’ti pāṭhaseso. Yo kulaputto satisampajaññasaddhāsampanno imaṃ vinayavinicchayaṃ sammā avedi aññāsi. Kiṃ bhūtanti āha ‘‘hitavibhāvana’’nti. Lokiyalokuttarasampattiyā mūlasādhanattā sīlamidha hitaṃ nāma, taṃ vibhāveti pakāsetīti hitavibhāvanoti viggaho. ‘‘Sīle patiṭṭhāya…pe… vijaṭaye jaṭa’’nti (saṃ. ni. 1.23, 192; mi. pa. 2.1.9) vuttattā sabbakilesajaṭāvijaṭanalokuttarañāṇassa padaṭṭhānasopacārasābhiññārūpārūpaaṭṭhasamādhīnaṃ padaṭṭhānatāya sabbalokiyalokuttaraguṇasampadānaṃ mūlabhūtesu catupārisuddhisīlesu padhānaṃ pātimokkhasaṃvarasīlaṃ, tappakāsakattā ayaṃ vinayavinicchayo ‘‘hitavibhāvano’’ti vutto.

Bhāvananti bhāvīyati punappunaṃ cetasi nivesīyatīti bhāvano, bhāvanīyoti vuttaṃ hoti. Hitavibhāvakattāyeva hitatthīhi punappunaṃ citte vāsetabboti vuttaṃ hoti, taṃ evaṃvidhaṃ vinayavinicchayaṃ. Surasambhavanti rasīyati assādīyatīti raso, saddaraso attharaso karuṇādiraso vimuttiraso ca, sobhaṇo raso etassāti suraso, vinayavinicchayo, taṃ surasaṃ. Bhavaṃ bhavantaṃ, santanti vuttaṃ hoti, surasaṃ samānaṃ, surasaṃ bhūtanti attho. Kiṃ vuttaṃ hoti? ‘‘Sileso pasādo samatā madhuratā sukhumālatā atthabyatti udāratā ojo kanti samādhī’’ti evaṃ vuttehi kavijanehi assādetabbasilesādidasavidhasaddajīvitaguṇasaṅkhātasaddarasasampattīhi ca sabhāvākhyānaṃ upamā rūpakaṃ dīpakaṃ āvuttīti evamādikkamaniddiṭṭhapañcatiṃsaatthālaṅkāresu anurūpasabhāvākhyānādippadhānaatthālaṅkārasaṅkhātaattharasasampattīhi ca yathāsambhavaṃ pakāsitabbakaruṇārasaabbhutarasasantarasādīhi ca yuttattā surasaṃ imaṃ vinayavinicchayanti vuttaṃ hoti.

Atha vā iminā pakaraṇena padhānato vidhīyamānapātimokkhasaṃvarasīlassa ekantena samādhisaṃvattanikattā samādhissa ca paññāya padaṭṭhānattā paññāya ca nibbānapāpanato mūlakāraṇaṃ hutvā kamena nibbānāmataphalarasasampadāyakaṃ imaṃ vinayavinicchayaṃ paramassādanīyarūpena dhitivimuttirasena surasabhūtanti vuttaṃ hotīti ca veditabbaṃ. Sambhavanti ettha saṃ vuccati sukhaṃ kāyikaṃ cetasikañca, taṃ bhavati etasmāti sambhavo, vinayavinicchayo, taṃ, kāyacittasukhānaṃ mūlakāraṇabhūtaṃ, vuttanayena surasattā ca yathāvuttarasasampadasāramahussavena sambhūtamānasikasukhassa, taṃsamuṭṭhānarūpanissayakāyikasukhassa ca pabhavabhūtanti attho. Ettāvatā imassa vinayavinicchayassa sammā viññātabbatāya kāraṇaṃ dassitaṃ hoti.

Evaṃ nānāguṇaratanākaraṃ imaṃ vinayavinicchayaṃ sampajānanto so kulaputto kiṃ hotīti ce? Pālinā upālinā samo bhavati. Pālināti sāsanaṃ pāletīti ‘‘pālo’’ti vinayo vuccati, vuttañhi ‘‘vinayo nāma sāsanassa āyū’’ti (dī. ni. aṭṭha. 1.paṭhamasaṅgītikathā; pārā. aṭṭha. 1.paṭhamasaṅgītikathā; khu. pā. aṭṭha. 5.mahāsaṅgītikathā; theragā. aṭṭha. 1.251) so assa atthīti pālī, pariyattipaṭipattipaṭivedhavasena tividhasāsanassa jīvitabhūtavinayapaññattisaṅkhātasāsanadharattā ‘‘pālī’’ti laddhanāmena upālinā, ‘‘etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī’’ti (a. ni. 1.219, 228) catuparisamajjhe nisinnena saddhammavaracakkavattinā sammāsambuddhena mukhapadumaṃ vikāsetvā pakāsitaetadaggaṭṭhānena visesato sāyanarakkhanakabhāvena paṭiladdhapālītināmadheyyena upālimahātherena samo hotīti vuttaṃ hoti.

Kasmiṃ visaye samo bhavatīti ce? Sāsane. Sāsaneti yathāvutte tividhe sāsane, tatrāpi thāvarajaṅgamasakalavatthuvitthārādharamaṇḍalasadise paṭipattipaṭivedhadvayadhāre pariyattisāsane, tatthāpi vinayakathādhikārattā labbhamāne vinayapiṭakasaṅkhātapariyattisāsanekadese samo bhavatīti attho.

Kiṃbhūte sāsane? Mārabalisāsane. Mārassa bali mārabali, māragocaro, tassa sāsanaṃ hiṃsakaṃ mārabalisāsanaṃ, tasmiṃ. Khandhādīsu pañcasu māresu padhānabhūtakāmarāgādipabhavakilesamārassa gocarabhāvena balisaṅkhātaitthisarīrādinissayaphoṭṭhabbādivisayassa pariccajāpanatthaṃ ‘‘yo pana bhikkhu…pe… asaṃvāso’’tiādinā (pārā. 44) nayena vuttattā tassa mārabalissa hiṃsakaṃ hotīti mārabalisāsananāmadheyyavinayapaññattisaṅkhātasāsaneti attho.

Atha vā ‘‘baḷisenapi jālena, hatthena kuminena vā’’ti udakaṭṭhakathāya vakkhamānattā baḷisa-saddena macchamāraṇakaṇṭakamāha, taṃ mārassa baḷisaṃ asati khipati vajjetīti mārabaḷisāsanaṃ, tasmiṃ, ‘‘samantapāso mārassā’’ti vuttattā saṃsārasāgare parivattamānakasaṃkilesadāsaputhujjanasaṅkhātamacche gaṇhituṃ māramahākevaṭṭena pakkhittabaḷisasaṅkhātaitthirūpasaddādipañcakāmaguṇā- misāvutakāmarāgādikilesamahābaḷisaṃ tadaṅgappahānavītikkamappahānādivasena pajahante vinayapaññattisaṅkhāte sāsaneti adhippāyo.

Ettha ca sāramate idha imasmiṃ vinayavinicchaye yo pana na ramate, so puggalo anayūparame tato eva parame uttame sujanassa sukhānayane nayane nayanupame vinaye rato abhirato padhānaratopi vinaye ajjhāyanādīsu yogamāpajjantopi paṭu hoti paṭutaro hoti kiṃ, na hoteva. Tasmā vinaye pāṭavatthinā ettheva sakkaccābhiyogo kātabboti saṅkhepato sādhippāyā atthayojanā veditabbā. Atha vā padhāne catubbidhe sammappadhāne vīriye rato abhirato yo pana naro sāramate idha imasmiṃ vinayavinicchaye yato ramate, ato tasmā so anayūparame sujanassa sukhānayane vinaye paṭu hoti kusalo hotīti yojanāti no khanti.

Hitavibhāvanaṃ hitappakāsakaṃ bhāvanaṃ bhāvanīyaṃ āsevitabbaṃ surasambhavaṃ surasaṃ samānaṃ surasaṃ bhūtaṃ sambhavaṃ sukhahetukaṃ imaṃ vinayavinicchayaṃ yo avedi aññāsi, so puggalo mārabaḷisāsane māravisayappahānakare, atha vā mārabaḷisassa mārassa vatthukāmāmisāvutakilesakāmabaḷisassa asane vajjamāne sāsane tividhepi jinasāsane, tatthāpi paṭipattipaṭivedhānaṃ patiṭṭhānabhūte pariyattisāsane, tatrāpi sakalasāsanassa jīvitasamāne vinayapaññattisaṅkhātapariyattisāsanekadese pālinā vinayapariyattiyaṃ etadagge ṭhapanena sāsanapālane taṃmūlabhāvato pālasaṅkhātavinayapariyattiyā pasatthatarena upālinā upālimahātherena samo bhavatīti yojanā.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Paṭhamapārājikakathāvaṇṇanā niṭṭhitā.

Dutiyapārājikakathāvaṇṇanā

39. Idāni dutiyaṃ pārājikavinicchayaṃ dassetumāha ‘‘ādiyanto’’tiādi. Tattha ‘‘theyyacittenā’’ti pāṭhaseso. So ca paccattekavacanantehi sabbapadehi yojetabbo, theyyacittena ādiyanto parājitoti sambandho. Parasantakaṃ ārāmādiṃ abhiyuñjitvā sāmikaṃ parājetvā theyyacittena gaṇhanto tadatthāya kate pubbapayoge dukkaṭaṃ, sāmikassa vimatuppādane thullaccayañca āpajjitvā tassa ca attano ca dhuranikkhepena pātimokkhasaṃvarasīlasampattiyā adāyādo hutvā parājito hotīti vuttaṃ hoti.

‘‘Tathā’’ti ca ‘‘apī’’ti ca ‘‘parājito’’ti ca ‘‘theyyacittenā’’ti iminā saha ekato katvā ‘‘haranto’’tiādīhi catūhipi padehi yojetabbaṃ. Theyyacittena harantopi tathā parājitoti yojanā sīsādīhi parasantakaṃ bhaṇḍaṃ haranto theyyacittena bhaṇḍassa āmasane dukkaṭañca phandāpane thullaccayañca āpajjitvā sīsato khandhoharaṇādipayogaṃ karontopi tathā parājito hotīti attho.

Theyyacittena avaharantopi tathā parājitoti yojanā. Ayaṃ panettha attho – aññehi saṅgopanādiṃ sandhāya attani upanikkhittabhaṇḍaṃ ‘‘dehi me bhaṇḍa’’nti codiyamāno ‘‘na mayā gahita’’ntiādinā musā vatvā theyyacittena gaṇhantopi tassa vimatuppādane thullaccayamāpajjitvā tatheva dhuranikkhepena parājito hotīti. ‘‘Nāhaṃ aggahesi’’ntiādinā avajānitvā paṭikkhipitvā haranto ‘‘avaharanto’’ti vutto.

Theyyacittena iriyāpathaṃ vikopentopi tathā parājitoti yojanā. Yaṃ pana aññesaṃ bhaṇḍaharaṇakamanussādīnamaññataraṃ ‘‘tena bhaṇḍena saha gaṇhāmī’’ti bhaṇḍaṃ harantaṃ theyyacittena nivāretvā attanā icchitadisābhimukhaṃ katvā tassa pakatiiriyāpathaṃ vikopentopi paṭhamapāduddhārena thullaccayamāpajjitvā dutiyapadavārātikkamena tatheva parājito hotīti attho.

Theyyacittena ṭhānā cāventopi tathā parājitoti yojanā. Thalādīsu ṭhitaṃ bhaṇḍaṃ theyyacittena avaharitukāmatāya ṭhitaṭṭhānato apanentopi dutiyapariyesanādīsu āmasanāvasānesu sabbesupi payogesu dukkaṭāni ca phandāpane thullaccayañca āpajjitvā upari vakkhamānappakāresu viya ṭhitaṭṭhānato kesaggamattampi apanento tatheva parājito hotīti attho.

Evametāya gāthāya ‘‘ādiyeyya hareyya avahareyya iriyāpathaṃ vikopeyya ṭhānācāveyya saṅketaṃ vītināmeyyā’’ti (pārā. 92) padabhājanāgatesu chasu padesu ādo pañca padāni saṅgahetvā chaṭṭhaṃ padaṃ kasmā na saṅgahitanti ce? Ayaṃ gāthā na taṃpadabhājanaṃ dassetuṃ vuttā, atha kho tesaṃ padānaṃ vinicchayaṃ sandhāya aṭṭhakathāsu (pārā. aṭṭha. 1.92) vuttapañcavīsatiavahāre dassetuṃ tadavayavabhūtapañcapañcakāni dassetukāmena vuttā, tasmā ettha chaṭṭhaṃ padaṃ na vuttanti daṭṭhabbaṃ. Atha vā vakkhamāne tatiyapañcake nissaggiyāvahārapadena, pañcamapañcake parikappāvahārapadena ca saṅgayhamānattā ettha nānekabhaṇḍapañcakadvayaṃ asaṅkarato dassetuṃ chaṭṭhaṃ padaṃ na gahitanti veditabbaṃ.

40. Imasmiṃ adinnādānapārājike vatthumhi otiṇṇe kattabbavinicchayassa pañcavīsatiavahārānaṃ aṅgāni honti, te ca nānābhaṇḍapañcakaṃ ekabhaṇḍapañcakaṃ sāhatthikapañcakaṃ pubbapayogapañcakaṃ theyyāvahārapañcakanti niddiṭṭhā pañcapañcakabhedā, tattha imāya gāthāya nānekabhaṇḍapañcakadvayappabhede dasa avahāre saṅgahetvā avasesapañcakattayaṃ dassetuṃ ‘‘tatthā’’ti āraddhaṃ. Tattha tatthāti tissaṃ gāthāyaṃ. Nānekabhaṇḍānanti nānā, eko ca bhaṇḍo yesanti viggaho. Saviññāṇakaaviññāṇakabhaṇḍavasena nānābhaṇḍapañcakañca saviññāṇakabhaṇḍavaseneva ekabhaṇḍapañcakañca veditabbaṃ. Pañca parimāṇā yesante pañcakā, tesaṃ. Avahārāti avaharaṇāni, corakammānīti vuttaṃ hoti. Eteti anantaragāthāya ‘‘ādiyanto’’tiādinā niddiṭṭhā ādiyantādayo. Paṭipattisantāne visesaṃ vinicchayaṃ bhāveti uppādetīti vibhāvī, vinayadharo, tena vibhāvinā. Viññātabbāti paresaṃ ārāmādisaviññāṇakavatthūni vā dāsamayūrādiṃ kevalaṃ saviññāṇakavatthumattaṃ vā avaharituṃ katā yathāvuttasarūpā ādiyanādayo ṭhānācāvanapariyosānā pañca avahārā yathāvuttanānābhaṇḍaekabhaṇḍavisayā hutvā pavattantīti nānābhaṇḍapañcakaṃ ekabhaṇḍapañcakanti dasa avahārā bhavantīti vinayadharena otiṇṇassa vatthuno vinicchayopakārakattā tathato ñātabbāti attho.

41. Evaṃ pañcavīsati avahāre dassetuṃ vattabbesu pañcasu pañcakesu nānekabhaṇḍapañcakāni dve dassetvā idāni avasesapañcakattayaṃ dassetumāha ‘‘sāhatthā’’tiādi. Tattha sāhatthoti sako hattho, tena nibbatto, tassa vā sambandhīti sāhattho, avahāro, corena sahatthā kato avahāroti attho. Āṇattiko cevāti āṇattiyā nibbatto āṇattiko, avahāro, corassa ‘‘imaṃ nāma bhaṇḍaṃ gaṇhā’’ti yassa kassaci āṇāpanena siddho avahāro ca. Nissaggoti nissajjanaṃ nissaggo, avahāro, suṅkaghātaṭṭhāne, parikappitokāse vā ṭhatvā bhaṇḍassa bahi pātananti vuttaṃ hoti.

Atthasādhakoti pārājikāpattisaṅkhātaṃ atthaṃ sādhetīti atthasādhako, so avahāro ca yathāṇattikaṃ avirādhetvā ekaṃsena avaharantassa ‘‘asukassa bhaṇḍaṃ avaharā’’ti avisesena vā avaharitabbavatthuviseso gahaṇakālo gahaṇadeso gahaṇākāro cāti evamādivisesānamaññatarena visesetvā vā āṇāpanañca ekaṃsena pādagghanakatelapivanakaṃ upāhanādikiñcivatthuṃ telabhājanādīsu pātanādippayogo cāti evamādippayogo ca kiriyāsiddhiyā puretarameva pārājikasaṅkhātassa atthassa sādhanato atthasādhako avahāro cāti vuttaṃ hoti.

Dhuranikkhepanañcāti dhurassa nikkhepanaṃ dhuranikkhepanaṃ, tañca avahāro, parasantakānaṃ ārāmādīnaṃ abhiyogavisaye ca upanikkhittassa bhaṇḍādino visaye ca corassa sāmino vissajjane ca sāmino ca, yadā kadāci yathākathañci gaṇhissāmīti gahaṇe nirussāhabhāvasaṅkhāto dhuranikkhepāvahāro cāti vuttaṃ hoti. Iti idaṃ dhuranikkhepanañca yathāvuttappakāraṃ sāhatthādicatukkañca pañcannaṃ avahārānaṃ samūho pañcakaṃ, sāhatthādipañcakaṃ ‘‘sāhatthapañcaka’’nti vuccati. Ādi-saddo luttaniddiṭṭhoti veditabbaṃ.

42. Pubbasahapayogā cāti ettha ‘‘pubbapayogo sahapayogo’’ti payoga-saddo paccekaṃ yojetabbo. ‘‘Āṇattivasena pubbapayogo veditabbo’’ti aṭṭhakathāvacanato (pārā. aṭṭha. 1.92) yathāṇattikamavirādhetvā gaṇhato ‘‘asukassa itthannāmaṃ bhaṇḍaṃ avaharā’’ti āṇāpanaṃ pubbapayogo nāma avahāro. Kāyena, vācāya vā payujjanaṃ āṇāpanaṃ payogo, āṇattassa bhaṇḍaggahaṇato pubbattā pubbo ca so payogo cāti pubbapayogo avahāroti daṭṭhabbaṃ. ‘‘Ṭhānācāvanavasena sahapayogo veditabbo’’ti aṭṭhakathāvacanassa upalakkhaṇapadattā ṭhānācāvanañca parāyattabhūmigahaṇe khīlasaṅkamanādikañca sahapayogo avahāroti veditabbo.

Saṃvidāharaṇanti bahūhi ekato hutvā ‘‘idaṃ nāma bhaṇḍaṃ avaharissāmā’’ti saṃvidahitvā sabbehi, ekato vā sabbesaṃ anumatiyā ekena vā gantvā parasantakassa theyyacittena haraṇasaṅkhāto saṃvidāvahāro ca. Samaṃ ekī hutvā visuṃ ekenāpi theyyacittena pāde vā pādārahe vā gahite katamantanānaṃ sabbesampi pārājikaṃ hotīti daṭṭhabbaṃ. Saṃvidahitvā mantetvā avaharaṇaṃ saṃvidāharaṇaṃ. Niruttinayena saddasiddhi veditabbā. ‘‘Saṃvidāharaṇa’’nti ‘‘saṃvidāvahāro’’ti imassa vevacanaṃ. ‘‘Sambahulā saṃvidahitvā eko bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassā’’ti (pārā. 118) vacanato evaṃ sahakatamantanesu ekenāpi theyyacittena pāde vā pādārahe vā gahite katamantanānaṃ sabbesaṃ pārājikaṃ hotīti daṭṭhabbaṃ.

Saṅketakammanti pubbaṇhādikālaparicchedena sañjānanaṃ saṅketo, tena kataṃ kammaṃ avaharaṇaṃ saṅketakammaṃ nāma. Taṃ pana purebhattādīsu kañci kālaṃ paricchinditvā ‘‘imasmiṃ kāle itthannāmaṃ bhaṇḍaṃ avaharā’’ti vutte tasmiṃyeva kāle taṃyeva yathāvuttaṃ bhaṇḍaṃ avaharati ce, saṅketakārakassa saṅketakkhaṇeyeva pārājikanti saṅkhepato veditabbaṃ.

Nemittanti parabhaṇḍāvahārassa hetuttā akkhinikhaṇanādi nimittaṃ nāma, tena nibbattaṃ nemittaṃ, avaharaṇasaṅkhātakammaṃ avahāro. ‘‘Mayā akkhimhi nikhaṇite vā bhamumhi ukkhitte vā itthannāmaṃ bhaṇḍaṃ avaharā’’ti āṇattena taṃ nimittaṃ disvā vuttameva bhaṇḍaṃ vuttaniyāmamavirādhetvā gahitaṃ ce, nimittakārakassa nimittakaraṇakkhaṇeyeva pārājikaṃ hoti. Vuttaniyāmaṃ virādhetvā gahitaṃ ce, nimittakārako muccati, avahārakasseva pārājikaṃ. Pubbapayogo ādi yassa taṃ pubbapayogādi, pubbapayogādi ca taṃ pañcakañcāti viggaho.

43. Theyyañca pasayhañca parikappo ca paṭicchanno ca kuso ca theyyapasayhaparikappapaṭicchannakusā, te ādī upapadabhūtā yesaṃ avahārānaṃ te theyya…pe… kusādikā, avahārā, iminā theyyāvahāro ca…pe… kusāvahāro cāti vuttaṃ hoti. Tattha theyyāvahāroti theno vuccati coro, tassa bhāvo theyyaṃ, ettha na-kāralopo niruttinayena daṭṭhabbo, tena avaharaṇaṃ theyyāvahāro, sandhicchedādivasena adissamānena gahaṇañca kūṭamānakūṭakahāpaṇādīhi vañcetvā gahaṇañca theyyāvahāro.

Pasayha abhibhavitvā avaharaṇaṃ pasayhāvahāro, gāmavilopakā viya sāmike abhibhavitvā gahaṇañca rājabhaṭādayo viya abhibhavitvā nibaddhakaraggahaṇe adhikaggahaṇañca pasayhāvahāro.

Vatthasuttādikaṃ paricchijja kappetvā avaharaṇaṃ parikappāvahāro, so ca bhaṇḍokāsaparikappavasena duvidho hoti. Tattha nikkhittabhaṇḍaṃ andhakārappadesaṃ pavisitvā suttādibhaṇḍāni tattha nikkhittāni, te peḷādayo gaṇhantassa ‘‘vatthāni ce gaṇhissāmi, suttāni ce na gaṇhissāmī’’tiādinā nayena parikappetvā ukkhipanaṃ bhaṇḍaparikappapubbakattā bhaṇḍaparikappāvahāro nāma. Ārāmapariveṇādīni pavisitvā lobhanīyaṃ bhaṇḍaṃ disvā gabbhapāsādatalapamukhamāḷakapākāradvārakoṭṭhakādiṃ yaṃ kiñci ṭhānaṃ parikappetvā ‘‘etthantare diṭṭho ce, oloketuṃ gahitaṃ viya dassāmi, no ce, harissāmī’’ti parikappetvā ādāya gantvā parikappitaṭṭhānātikkamo okāsaparikappapubbakattā okāsaparikappāvahāro nāmāti saṅkhepato veditabbo.

Tiṇapaṇṇādīhi paṭicchannassa bhaṇḍassa avaharaṇaṃ paṭicchannāvahāro, uyyānādīsu kīḷamānehi vā saṅghaparivisantehi vā manussehi omuñcitvā ṭhapitaṃ alaṅkārādikaṃ yaṃ kiñci bhaṇḍaṃ disvā ‘‘oṇamitvā gaṇhante āsaṅkantī’’ti ṭhatvā tiṇapaṇṇapaṃsuvālukādīhi paṭicchādetvā sāmikesu pariyesitvā adisvā sālayesu gatesu pacchā theyyacittena gahaṇañca tadeva bhaṇḍaṃ kaddamādīsu theyyacittena aṅguṭṭhādīhi pīḷetvā osīdāpetvā heṭṭhābhāgena phuṭṭhaṭṭhānaṃ uparibhāgena atikkamanañca paṭicchannāvahāroti vuttaṃ hoti.

Kusena avahāro kusāvahāro, theyyacittena kusaṃ saṅkāmetvā parakoṭṭhāsassa agghena mahantassa vā samasamassa vā gahaṇanti attho. Yo pana bhikkhu kusapātanena saṅghassa cīvaresu bhājiyamānesu attano koṭṭhāsena samaṃ vā adhikaṃ vā ūnakaṃ vā agghena pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ aññassa koṭṭhāsaṃ avaharitukāmo attano koṭṭhāse patitaṃ kusaṃ parakoṭṭhāse pātetukāmo uddharati, taṅkhaṇe ca parassa koṭṭhāse pātitakkhaṇe ca na pārājikaṃ anāpajjitvā parakoṭṭhāsato paranāmalikhitaṃ kusaṃ ukkhipento tato kesaggamattampi apanāmeti, pārājiko hoti. Yadi paṭhamaṃ parakoṭṭhāsato kusaṃ uddharati, uddhaṭakkhaṇe ca attano koṭṭhāse pātitakkhaṇe ca sakanāmalikhitaṃ kusaṃ uddharaṇakkhaṇe ca pārājikaṃ anāpajjitvā parakoṭṭhāse pātanakkhaṇe hatthato kesaggamattampi mutte pārājiko hoti.

Yadi dvepi kuse paṭicchādetvā sabbesu bhikkhūsu sakasakakoṭṭhāsaṃ ādāya gatesu yasmiṃ kusaṃ paṭicchādesi, tassa sāmikena āgantvā ‘‘mayhaṃ kuso kasmā na dissatī’’ti vutte coro ‘‘mayhampi kuso na dissatī’’ti vatvā attano koṭṭhāsaṃ tassa santakaṃ viya dassetvā tasmiṃ vivaditvā vā avivaditvā vā gahetvā gate itaraṃ koṭṭhāsaṃ uddharati ce, uddhaṭakkhaṇeyeva pārājiko hoti. Yadi paro ‘‘mayhaṃ koṭṭhāsaṃ tuyhaṃ na demi, tvaṃ tuyhaṃ koṭṭhāsaṃ vicinitvā gaṇhāhī’’ti vadati, evaṃ vutte so attano assāmikabhāvaṃ jānantopi parassa koṭṭhāsaṃ uddharati, uddhaṭakkhaṇe pārājiko hoti. Yadi paro vivādabhīrukattā ‘‘kiṃ vivādenā’’ti cintetvā ‘‘mayhaṃ vā pattaṃ hotu tuyhaṃ vā, varakoṭṭhāsaṃ tvaṃ gaṇhāhī’’ti vadeyya, dinnakaṃ nāma gahitaṃ hotīti pārājikaṃ na hotīti. Yadi ‘‘tava ruccanakaṃ gaṇhāhī’’ti vutto vivādabhayena attano pattaṃ varabhāgaṃ ṭhapetvā lāmakabhāgaṃ gahetvā gato, coro pacchā gaṇhanto vicitāvasesaṃ nāma aggahesīti pārājiko na hoti. Evaṃ kusāvahāravinicchayo veditabbo. Ayamettha pañcavīsatiyā avahāresu saṅkhepo, vitthāro pana samantapāsādikāya vinayasaṃvaṇṇanāya vuttanayeneva veditabbo.

44. Ettāvatā adinnādānapārājikassa vinicchayāvayavarūpena uggahetabbe pañcavīsati avahāre dassetvā idāni adinnādānavinicchaye sampatte sahasā āpattiṃ anāropetvā paṭhamaṃ oloketabbāni pañca ṭhānāni dassetuṃ ‘‘vatthukālagghadese cā’’tiādi āraddhaṃ.

Tattha vatthu nāma avahaṭabhaṇḍaṃ. Kiṃ vuttaṃ hoti? Avahārakena ‘‘mayā itthannāmaṃ bhaṇḍaṃ avahaṭa’’nti vuttepi tassa bhaṇḍassa sassāmikaassāmikabhāvaṃ upaparikkhitvā sassāmikaṃ ce, avahārakāle tesaṃ sālayabhāvaṃ vā nirālayabhāvaṃ vā niyametvā sālayakāle ce gahitaṃ, bhaṇḍaṃ agghāpetvā māsakaṃ vā ūnamāsakaṃ vā hoti, dukkaṭena, atirekamāsakaṃ vā ūnapañcamāsakaṃ vā hoti, thullaccayena, pañcamāsakaṃ vā atirekapañcamāsakaṃ vā hoti, pārājikena kātabbo. Sāmikānaṃ nirālayakāle ce gahitaṃ, natthi pārājikaṃ. Bhaṇḍasāmike pana bhaṇḍaṃ āharāpente taṃ vā bhaṇḍaṃ tadagghanakaṃ vā dātabbanti.

Kālo nāma avahārakālo. Bhaṇḍaṃ nāmetaṃ kadāci mahagghaṃ hoti, kadāci samagghaṃ. Tasmā avahaṭabhaṇḍassa agghaṃ paricchindantehi avahaṭakālānurūpaṃ katvā paricchindanatthaṃ kālavinicchayo kātabboti vuttaṃ hoti.

Aggho nāma avahaṭabhaṇḍassa aggho. Ettha ca sabbadā bhaṇḍānaṃ aggho samānarūpo na hoti, navabhaṇḍaṃ mahagghaṃ hoti, purāṇaṃ ce samagghaṃ. Tasmā avahārakāle bhaṇḍassa navabhāvaṃ vā purāṇabhāvaṃ vā niyametvā aggho paricchinditabboti adhippāyo.

Deso cāti bhaṇḍāvahāradeso. Ettha ca sabbassāpi bhaṇḍassa uṭṭhānadese samagghaṃ hutvā aññattha mahagghattā avahaṭabhaṇḍe agghaṃ paricchinditvā tadanurūpā āpattiyo niyamantehi agghaṃ paricchindanatthāya avahāradesaṃ niyametvā tasmiṃ dese agghavasena tadanurūpā āpattiyo kāretabbāti adhippāyo.

Paribhogo nāma avahaṭabhaṇḍe avahārato pubbe parehi kataparibhogo. Ettha ca yassa kassaci bhaṇḍassa paribhogena aggho parihāyatīti bhaṇḍasāmikaṃ pucchitvā tasmiṃ bhaṇḍe navepi ekavārampi yena kenaci pakārena paribhutte parihāpetvā aggho paricchinditabboti vuttaṃ hoti.

Evamādinā nayena etāni pañca ṭhānāni upaparikkhitvāva vinicchayo kātabboti dassetumāha ‘‘pañcapi ñatvā etāni kattabbo paṇḍitena vinicchayo’’ti.

45. Ettāvatā adinnādānavinicchayāvayavabhūte pañcavīsati avahāre ca pañcaṭṭhānāvalokanañca dassetvā idāni anāgate pāpabhikkhūnaṃ lesokāsapidahanatthaṃ parasantakaṃ yaṃ kiñci vatthuṃ yattha katthaci ṭhitaṃ yena kenaci pakārena gaṇhato mokkhābhāvaṃ dassetukāmena tathāgatena yā panetā –

Bhūmaṭṭhañca thalaṭṭhañca;

Ākāsaṭṭha mathāparaṃ;

Vehāsaṭṭho dakaṭṭhañca;

Nāvā yānaṭṭhameva ca.

Bhārā rāma vihāraṭṭhaṃ;

Khetta vatthuṭṭhameva ca;

Gāmā raññaṭṭha mudakaṃ;

Dantapono vanappati.

Haraṇako panidhi ceva;

Suṅkaghātakaṃ pāṇakā;

Apadaṃ dvipadañceva;

Catuppadaṃ bahuppadaṃ.

Ocarakoṇirakkho ca;

Saṃvidāharaṇampi ca;

Saṅketakammaṃ nimitta-

Miti tiṃ settha mātikā. –

Nikkhittā, tāsaṃ yathākkamaṃ padabhājane, tadaṭṭhakathāya ca āgatanayena vinicchayaṃ dassetukāmo paṭhamaṃ tāva bhūmaṭṭhe vinicchayaṃ dassetumāha ‘‘dutiyaṃ vāpī’’tiādi.

Tattha dutiyaṃ theyyacittena pariyesato dukkaṭanti sambandho. Evaṃ sabbapadesu. Upari sañjātāhi rukkhalatāhi, iṭṭhakapāsāṇādīhi ca sañchannaṃ mahānidhiṃ uddharitukāmena ‘‘mayā ekeneva na sakkā’’ti attano aññaṃ sahāyaṃ pariyesituṃ theyyacittena sayitaṭṭhānā uṭṭhānādīsu sabbapayogesu dukkaṭaṃ hotīti attho. Kudālaṃ bhūmikhaṇanatthāya piṭakaṃ vāpi paṃsuuddharaṇatthāya yaṃ kiñci bhājanaṃ. Imesu dvīsu kudālassa ce daṇḍo natthi, daṇḍatthāya rukkhato daṇḍaṃ chindato ca kudālo ce na hoti, kudālakaraṇatthāya ayobījaṃ uddharaṇatthāya akappiyapathaviṃ khaṇantassapi pacchikaraṇatthāya paṇṇāni chindatopi piṭakavāyanatthāya valliṃ chindatopi ubhayatthāpi pariyesane musā bhaṇatopi dukkaṭañceva pācittiyañca, itarapayogesu dukkaṭamevāti veditabbaṃ.

Gacchatoti dutiyādiṃ pariyesitvā laddhā vā aladdhā vā nidhiṭṭhānaṃ gacchantassa pade pade dukkaṭanti attho. Ettha ca ‘‘theyyacitto dutiyaṃ vā pariyesatī’’tiādi pāḷiyaṃ (pārā. 94) ‘‘theyyacitto’’ti vuttattā, idha ‘‘theyyacittenā’’ti vacanato ‘‘imaṃ nidhiṃ labhitvā buddhapūjaṃ vā karissāmi, saṅghabhattaṃ vā karissāmī’’ti evamādinā nayena kusalacittappavattiyā sati anāpattīti daṭṭhabbaṃ. Pubbayogatoti adinnādānassa pubbapayogabhāvato, dutiyapariyesanādīsu pubbapayogesu dukkaṭanti attho.

Dukkaṭañca aṭṭhavidhaṃ hoti pubbapayogadukkaṭaṃ sahapayogadukkaṭaṃ anāmāsadukkaṭaṃ durupaciṇṇadukkaṭaṃ vinayadukkaṭaṃ ñātadukkaṭaṃ ñattidukkaṭaṃ paṭissavadukkaṭanti. Tattha ‘‘theyyacitto dutiyaṃ vā kudālaṃ vā piṭakaṃ vā pariyesati gacchati vā, āpatti dukkaṭassā’’ti vuttaṃ pubbapayogadukkaṭaṃ nāma. Idha pācittiyaṭṭhāne pācittiyaṃ, itaresu pubbapayogesu dukkaṭaṃ. ‘‘Tatthajātakaṃ kaṭṭhaṃ vā lataṃ vā chindati, āpatti dukkaṭassā’’ti vuttaṃ sahapayogadukkaṭaṃ. Idha adinnādānasahitapayogattā pācittiyavatthumhi, itaratra ca dukkaṭamevāti ayamettha viseso. Muttāmaṇiādīsu dasasu ratanesu, sāliādīsu sattasu dhaññesu, sabbesu ca āvudhabhaṇḍādīsu āmasanapaccayā dukkaṭaṃ anāmāsadukkaṭaṃ. Kadalināḷikerapanasādirukkhaṭṭhameva phalaṃ āmasantassa vuttaṃ dukkaṭaṃ durupaciṇṇadukkaṭaṃ. Upacaraṇaṃ upaciṇṇaṃ, parāmasananti attho. Duṭṭhu upaciṇṇaṃ durupaciṇṇaṃ, durupaciṇṇe dukkaṭaṃ durupaciṇṇadukkaṭaṃ. Bhikkhācārakāle patte rajasmiṃ patite pattaṃ appaṭiggahetvā vā adhovitvā vā bhikkhāpaṭiggahaṇena dukkaṭaṃ vinayadukkaṭaṃ, vinaye paññattaṃ dukkaṭaṃ vinayadukkaṭaṃ. Kiñcāpi avasesadukkaṭānipi vinaye paññattāneva, tathāpi ruḷhiyā mayūrādisaddehi morādayo viya idameva tathā vuccati. ‘‘Sutvā na vadanti, āpatti dukkaṭassā’’ti vuttaṃ ñātadukkaṭaṃ nāma. Ekādasasu samanubhāsanāsu ‘‘ñattiyā dukkaṭa’’nti vuttaṃ ñattidukkaṭaṃ. ‘‘Tassa bhikkhave bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassā’’ti (mahāva. 207) vuttaṃ paṭissavadukkaṭaṃ nāma. Imesu aṭṭhasu dukkaṭesu idha āpajjitabbaṃ dukkaṭaṃ pubbapayogadukkaṭaṃ nāma. Tenāha ‘‘pubbayogato’’ti. Gāthābandhasukhatthaṃ upasaggaṃ anādiyitvā ‘‘pubbapayogato’’ti vattabbe ‘‘pubbayogato’’ti vuttanti gahetabbaṃ.

Ettha ca kiñcāpi imesu dukkaṭesu asaṅgahitāni ubhatovibhaṅgāgatāni divāseyyādidukkaṭāni ceva khandhakāgatāni ca bahūni dukkaṭāni santi, tāni panettha vinayadukkaṭeyeva saṅgahitabbāni. ‘‘Vinaye paññattaṃ dukkaṭaṃ vinayadukkaṭa’’nti hi sāratthadīpaniyaṃ (sārattha. ṭī. 2.94) vuttanti. Aṭṭhakathāyaṃ (pārā. aṭṭha. 1.94) pana rajokiṇṇadukkaṭasseva ‘‘vinayadukkaṭa’’nti gahaṇaṃ upalakkhaṇamattaṃ. Itarathā aṭṭha dukkaṭānīti gaṇanāparicchedoyeva niratthako siyāti pubbapayoge dukkaṭādīnampi vinayadukkaṭeyeva saṅgahetabbabhāvepi katipayāni dassetvā itaresamekato dassanatthaṃ tesaṃ visuṃ gahaṇaṃ suttaṅgasaṅgahitattepi geyyagāthādīnaṃ aṭṭhannaṃ visuṃ dassanaṃ viyāti veditabbaṃ.

46. Tatthajātakaṃ kaṭṭhaṃ vāti tasmiṃ ciranihitanidhūpari jātaṃ allaṃ sukkhaṃ kaṭṭhaṃ vā. Lataṃ vāti tādisaṃ valliṃ vā. Idaṃ upalakkhaṇaṃ tiṇādīnaṃ khuddakagacchānañca gahetabbattā. Ubhayatthāpīti alle ca sukkhe cāti vuttaṃ hoti. Allarukkhādīni chindato pācittiyaṃ ahutvā dukkaṭamattassa bhavane kāraṇaṃ dasseti ‘‘sahapayogato’’ti. Avahārena sahitapayogattā pācittiyaṭṭhānepi dukkaṭamevāti vuttaṃ hoti. ‘‘Sahapayogato ubhayatthāpi dukkaṭa’’nti vadanto paṭhamagāthāya dassitapubbapayogato imāya dassitasahapayogassa visesaṃ dasseti.

47. Pathavinti kappiyaṃ vā akappiyaṃ vā pathaviṃ. Akappiyapathaviṃ khaṇato sahapayogattā dukkaṭameva. Byūhatoti paṃsuṃ ekato rāsiṃ karontassa. ‘‘Viyūhati ekapasse rāsiṃ karotī’’ti aṭṭhakathāvacanato ūha-iccetassa dhātuno vitakke uppannattepi dhātūnamanekatthattā vi-upasaggavasena idha rāsikaraṇe vattatīti gahetabbaṃ. Rāsibhūtaṃ paṃsuṃ kudālena vā hatthena vā pacchiyā vā uddharantassa ca apanentassa ca payogagaṇanāya dukkaṭaṃ paṃsumeva vāti ettha avuttasamuccayatthena -saddena saṅgahitanti daṭṭhabbaṃ. Āmasantassāti nidhikumbhiṃ hatthena parāmasantassa. ti samuccaye. Dukkaṭanti duṭṭhu kataṃ kiriyaṃ satthārā vuttaṃ virādhetvā khalitvā katattāti dukkaṭaṃ. Vuttañcetaṃ parivāre (pari. 339) –

‘‘Dukkaṭanti hi yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;

Aparaddhaṃ viraddhañca, khalitaṃ yañca dukkaṭa’’nti.

Duṭṭhu vā virūpaṃ kataṃ kiriyāti dukkaṭaṃ. Vuttampi cetaṃ parivāre (pari. 339) –

‘‘Yaṃ manusso kare pāpaṃ, āvi vā yadi vā raho;

‘Dukkaṭa’nti pavedenti, tenetaṃ iti vuccatī’’ti.

Evaṃ ‘‘tatthajātaka’’ntiādigāthādvayāgataṃ chedanadukkaṭaṃ khaṇanadukkaṭaṃ byūhanadukkaṭaṃ uddharaṇadukkaṭaṃ āmasanadukkaṭanti pañcasu sahapayogadukkaṭesu purimapurimapayogehi āpannā dukkaṭāpattiyo pacchimaṃ pacchimaṃ dukkaṭaṃ patvā paṭipassambhanti, taṃtaṃpayogāvasāne lajjidhammaṃ okkamitvā oramati ce, taṃtaṃdukkaṭamattaṃ desetvā parisuddho hoti. Dhuranikkhepamakatvā phandāpentassa thullaccayaṃ patvā āmasanadukkaṭaṃ paṭipassambhatīti mahāaṭṭhakathāyaṃ (pārā. aṭṭha. 1.94) vuttaṃ. Yathāpāḷiyā gayhamāne purimapurimāpattīnaṃ paṭipassaddhi ‘‘ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭipassambhantī’’ti pāḷiyaṃ (pārā. 414, 421, 428, 439) āgatattā anussāvanāya eva labbhatīti daṭṭhabbaṃ. Imassa pana suttassa anulomavasena mahāaṭṭhakathāyaṃ vuttā imasmiṃ adinnādānasikkhāpadepi āpattipaṭipassaddhi pamāṇanti niṭṭhamettha gantabbaṃ.

48. ‘‘Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassā’’ti (pārā. 94) vuttaṃ ṭhānācāvane pārājikañca tassa sāmantāpattibhūtaṃ thullaccayañca ṭhānabhedaviññāpanamukhena vattabbanti idāni taṃ dassetumāha ‘‘mukhepāsa’’ntiādi. Tattha mukhe kumbhimukhavaṭṭiyaṃ. Pāsaṃ pavesetvāti bandhanaṃ pāsaṃ pakkhipitvā. Khāṇuketi ayokhāṇumhi, khadirakhāṇuke vā. Baddhakumbhiyā ṭhānabhedo bandhanānaṃ vasā ñeyyoti sambandho.

49. Idāni ṭhānabhedaṃ dasseti ‘‘dve’’tiādinā. ‘‘Ekasmiṃ khāṇuke’’ti iminā dvīsu disāsu vā tīsu catūsu vā disāsu khāṇuke khaṇitvā baddhakhāṇugaṇanāya sambhavanto ṭhānabhedo upalakkhito hoti. Valayaṃ…pe… katāya vā dve ṭhānānīti yojanā. ti samuccaye upalakkhito hoti.

50. Evaṃ ṭhānabhedaṃ dassetvā idāni ṭhānavasena āpajjitabbā āpattiyo dassetumāha ‘‘uddharantassā’’tiādi. Saṅkhalinti dāmaṃ. Thullaccayanti ekassa santike desetabbāsu āpattīsu thūlattā, accayattā ca thullaccayaṃ nāma. Vuttañhetaṃ parivāre

‘‘Thullaccayanti yaṃ vuttaṃ;

Taṃ suṇohi yathātathaṃ;

Ekassa mūle yo deseti;

Yo ca taṃ paṭigaṇhati;

Accayo tena samo natthi;

Tenetaṃ iti vuccatī’’ti. (pari. 339);

Ettha ca thūlaccayanti vattabbe ‘‘samparāye ca (saṃ. ni. 1.49) suggati, taṃ hoti kaṭukapphala’’ntiādīsu (dha. pa. 66) viya lakārassa dvittaṃ, saṃyoge ūkārassa rasso ca veditabbo. Tato saṅkhalikabhedato paraṃ. Ṭhānā cāvetīti ṭhitaṭṭhānato kesaggamattampi apaneti. Ettha ca nāvaṭṭhakathāyaṃ ‘‘uddhaṃ vā adho vā tiriyaṃ vā antamaso kesaggamattampi saṅkāmeti, āpatti pārājikassā’’ti (pārā. 99) vuttanayena ‘‘tiriya’’nti vuttā catasso disā, uddhamadho cāti chaṭṭhānāni. Tāsu ekaṃ disaṃ apanīyamānāya kumbhiyā taṃdisābhimukhaṃ itaradisāyaṃ ṭhitapasse orimadisāya ṭhitapassena phuṭṭhokāsassa kesaggamattampi anatikkante phandāpanavasena thullaccayaṃ hoti, atikkante ṭhānā cāvitattā pārājikaṃ hotīti veditabbo. Imameva sandhāyāha ‘‘ṭhānā cāveti ce cuto’’ti. Eseva nayo phandanarahitāya nidhikumbhiyā ṭhānācāvanepi.

51. Evaṃ paṭhamaṃ bandhanaṃ chinditvā pacchā kumbhiggahaṇe nayaṃ dassetvā idāni paṭhamaṃ kumbhiṃ apanetvā pacchā bandhanāpanayane nayaṃ dassetumāha ‘‘paṭhama’’ntiādi. So nayoti ‘‘paṭhamuddhāre thullaccayaṃ, dutiyuddhāre pārājika’’nti tamevatthamatidisati.

52. Valayanti kumbhiyā baddhasaṅkhalikāya mūle pavesitaṃ valayaṃ. Mūle ghaṃsanto ito cito ca sāretīti yojanā. Ghaṃsantoti phusāpento. Ito cito ca sāretīti orato ca pārato ca sañcāleti. Rakkhatīti ettha ‘‘sīlaṃ bhikkhu’’nti pāṭhaseso, pārājikaṃ nāpajjatīti vuttaṃ hoti. Tatthāti tasmiṃ mūle. Khegataṃ karontovāti sabbapassato mūlaṃ aphusāpetvā ākāsagataṃ karontova. Parājitoti ṭhānācāvanassa katattā parājayamāpanno hoti.

53. Kumbhimatthake jātanti yojanā. Cirakālaṃ nihitattā mūlehi kumbhiṃ vinandhitvā ṭhitanti attho. Samīpe jātaṃ rukkhaṃ chindatoti yojanā. Ettha ca ‘‘tatthajātakaṃ kaṭṭhaṃ vā’’tiādikāya gāthāya nidhimatthake bhūmiyaṃ ṭhitarukkhalatādiṃ chindantassa āpatti vuttā, imāya pana gāthāya bhūmiṃ nikhaṇitvā otiṇṇakāle nidhiṃ vinandhitvā ṭhitamūlaṃ allarukkhaṃ, khāṇukaṃ vā gahetvā āhāti punaruttidosābhāvo veditabbo. ‘‘Atatthaja’’nti iminā sahapayogābhāvamāha. Imināva purimagāthāya vuttaṃ kaṭṭhalatādīni nidhisambandhāni ce, yathāvuttadukkaṭassa vatthūni, samīpāni ce, pācittiyasseva vatthūnīti dīpeti.

54. Idāni evaṃ pariyesitvā diṭṭhanidhibhājanaṃ ṭhitaṭṭhānato acāletvā antoṭhitaṃ bhaṇḍamattaṃ gaṇhato vinicchayaṃ dassetumāha ‘‘antokumbhigata’’ntiādi. Tattha phandāpetīti antocāṭiyā pakkhitte attano bhājane pakkhipituṃ rāsikaraṇādivasena phandāpeti. Apabyūhati vāti heṭṭhā ṭhitaṃ gaṇhituṃ upari ṭhitāni apanento viyūhati vā. Atha vā apabyūhantoti (pārā. aṭṭha. 1.94) aṭṭhakathāvacanassa dvidhā karontoti gaṇṭhipade attho vuttoti attano bhājane pakkhipituṃ ito cito ca rāsiṃ karontoti attho veditabbo. Tatthevāti antokumbhiyameva.

55. Harantoti avaharanto. Muṭṭhiṃ chindatīti attano bhājanaṃ pakkhipitvā gaṇhituṃ asakkuṇeyyo antokumbhimhi hatthaṃ otāretvā kumbhigatabhaṇḍena yathā abaddhaṃ hoti, tathā muṭṭhiyā paricchindati, kumbhigataṃ muṭṭhiyā gaṇhanto kumbhigatena muṭṭhigataṃ yathā asammissaṃ hoti, tathā paricchinditvā pādagghanakaṃ vā atirekapādagghanakaṃ vā gaṇhātīti vuttaṃ hoti. Attano bhājane gataṃ katvā vā chindatīti yojanā. Attano bhājanagataṃ katvā kumbhigatena yathā asammissaṃ hoti, tathā paricchindatīti attho, sace attano bhājanagataṃ hutvā kumbhigatena asammissaṃ bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghati, pārājikoti vuttaṃ hoti.

56. Hāraṃ vāti muttāhāraṃ vā. Pāmaṅgaṃ vāti suvaṇṇamayaṃ, rajatamayaṃ vā pāmaṅgaṃ dāmaṃ. Suttāruḷhanti sutte āruḷhaṃ suttāruḷhaṃ, suttañca suttāruḷhañca suttāruḷhanti ekadesasarūpekaseso daṭṭhabbo. ‘‘Suttena āvutassāpi suttamayassāpi etaṃ adhivacana’’nti aṭṭhakathāvacanato (pārā. aṭṭha. 1.94) paṭhamamuttāhāraṃ vinā suvaṇṇarajatapavāḷādimaṇikaṃ vā suttesu āvuṇitvā katā nānāvaliyo ceva suttamayāni ca bhaṇḍāni gahetabbāni. Kumbhiyā ṭhitanti pāṭhaseso. Phandāpetīti theyyacittena gaṇhitukāmatāya cāleti. Yathāvatthunti vītikkamānurūpaṃ thullaccayaṃ hotīti adhippāyo. Ṭhānā cāvetīti ṭhitaṭṭhānato kesaggamattampi atikkāmeti. Cutoti pātimokkhasaṃvarasīlā parihīnoti attho.

Aparipuṇṇāya kumbhiyāekadesaṭṭhaṃ bhaṇḍaṃ tato tato kesaggamattampi ṭhānaṃ apanetvā tattheva antokumbhiyā aññaṃ ṭhānaṃ nentassa ca tattheva ākāsagataṃ karontassa ca ‘‘attano bhājanagataṃ vā karoti, muṭṭhiṃ vā chindatī’’ti (pārā. 94) etehi sadisattā vatthumhi pādaṃ agghante pārājikā hotīti mahāaṭṭhakathāyaṃ (pārā. aṭṭha. 1.94) idaṃ sanniṭṭhānaṃ. Bhājanatale koṭiṃ ṭhapetvā kamena sakalabhājanakucchiṃ teneva pūretvā mukhavaṭṭiyā ekā koṭi nikkhittā ce, tathāṭhapitassa hārādino sakalabhājanaṃ aṭṭhānanti koṭiṃ gahetvā ujukaṃ ukkhipantassa osānakoṭi bhājanatalato kesaggamattampi ākāsagataṃ karoto ca mukhavaṭṭiyaṃ ghaṃsitvā ākaḍḍhantassa sakalabhājanodaraṃ khepetvā mukhavaṭṭiyā ṭhapitakoṭiyā phuṭṭhaṭṭhānaṃ aparāya koṭiyā kesaggamattampi atikkāmayato ca bhājanakucchiyā upaḍḍhaṃ vatthādinā kenaci pūretvā tassopari ṭhapitahārādisuttāruḷhassa ṭhitokāsameva ṭhānanti tato kesaggamattaṃ apanentassapi pārājikaṃ hotīti vuttaṃ hoti.

57. Sappiādīsūti bhājanagatesu sappiādidravavatthūsu yaṃ kiñci. Pādapūraṇanti pādaṃ pūretīti pādapūraṇaṃ, pādagghanakanti attho. Pivato parājayoti sambandho. Kadāti ce? Ekeneva payogena pītamatte pādapūraṇeti yojanā. ‘‘Mukhagataṃ vinā’’ti pāṭhaseso. Tattha ekeneva payogenāti dhuranikkhepamakatvā ekābaddhaṃ katvā ākaḍḍhetvā pivanapayogena. ‘‘Mukhagataṃ vinā’’ti iminā sace galagateneva pādo pūrati, antogalaṃ paviṭṭheti vuttaṃ hoti. Mukhagatena pūrati, mukhagataṃ bhājanagatena viyojetvā oṭṭhesu pihitesūti vuttaṃ hoti. Veḷunaḷādīhi ākaḍḍhetvā pivantassa nāḷagatena pūrati, nāḷagataṃ bhājanagatena viyojetvā nāḷikoṭiyaṃ aṅguliyā pihitāyanti vuttaṃ hoti. Idaṃ ‘‘attano bhājanagataṃ vā karoti, muṭṭhiṃ vā chindatī’’ti (pārā. 94) vuttanayassa anulomavasena mahāpaccariyādīsu (pārā. aṭṭha. 1.94) aṭṭhakathāsu vuttanayena gahetabbanti adhippāyo.

‘‘Ekeneva payogena pītamatte parājayo’’ti iminā sappiādīsu mahagghesu tattakeneva pādapūraṇañce hoti, ekavārameva mukhena vā sappiādinā vā bhājanagatena ekābaddhabhāve chinnamattepi attano bhājane kumbhiṃ paṇāmetvā pakkhittena kumbhigate chinnamattepi pārājiko hotīti gahetabbaṃ.

58. ‘‘Dhuranikkhepaṃ katvā punappunaṃ pivantassa na parājayo’’ti iminā dhuranikkhepamakatvā punappunaṃ pivato parājayoti sāmatthiyā vuttaṃ hoti. Dhuranikkhepaṃ akatvā punappunaṃ mukhena gahetvā vā puṭādīhi vā gahetvā pādapūraṇamattaṃ pivantassa parājayo hotīti gahetabbaṃ.

59-60. Sace khipati theyyacittoti sambandho. Yaṃ kiñci bhaṇḍakanti telapivanārahaṃ dukūlasāṭakacammakhaṇḍādikaṃ bhaṇḍaṃ. Telakumbhiyaṃ parassāti labbhati. Taṃ nikkhittabhaṇḍaṃ. Dhuvanti ekaṃsena. Tāvade vinassatīti sambandho. Tāvadeti tasmiṃ khaṇeyeva. Katarasmiṃ khaṇeti āha ‘‘hatthato muttamatte’’ti, telassa pītakālaṃ anāgamma pubbapayogattā paṭhamameva hotīti adhippāyo. Vinassatīti sīlavināsaṃ pāpuṇāti. Āviñjetvāti paṇāmetvā. Gāḷetīti paggharāpeti. ‘‘Sāḷetī’’tipi paṭhanti, soyeva attho. Sāḷa savaneti dhātu. Tathāti ‘‘theyyacitto vinassatī’’ti ākaḍḍhati, theyyacittena evaṃ karontassa pārājiko hotīti vuttaṃ hoti.

61. Tanti telassa okiraṇabhāvaṃ ñatvā paṭhamameva tucchabhājane theyyacittena nikkhittaṃ pādagghanakatelapivanakaṃ taṃ vatthādibhaṇḍaṃ. ‘‘Uddharantovā’’ti sāvadhāraṇavacanena ‘‘pītamatte parājayo’’ti dassitaṃ mahāaṭṭhakathāmataṃ paṭikkhittaṃ hoti. Dhaṃsitoti ‘‘sāsanakapparukkhā pātito, pārājikāpannoti adhippāyo. ‘‘Theyyacitto’’ti ākaḍḍhanatthaṃ ‘‘tathā’’ti ānetvā sambandhanīyaṃ. Iminā suddhacittena gopanatthāya tucchabhājane vatthādiṃ nikkhipitvā aññena taṃ anoloketvā tele āsitte pacchā suddhacitteneva uddharato na dosoti dīpitaṃ hoti.

62. Tatthevāti ṭhitaṭṭhāneyeva. Bhindatoti ṭhānā acāvetvā tiṇajjhāpakassa viya bhikkhuno ṭhānācāvanādhippāyaṃ vinā pāsāṇādinā kenaci paharitvā bhindato. ‘‘Mantosadhānubhāvena bhindato’’ti ca vadanti. Chaḍḍentassāti achaḍḍetukāmassāpi sato paripuṇṇatelaghaṭādīsu cāpallena vālukaṃ vā udakaṃ vā okiritvā uttarāpentassāti attho. ‘‘Udakamātikaṃ ghaṭābhimukhaṃ katvā opilāpentassā’’ti vadanti. Ṭhānācāvanādhippāye satipi theyyacittābhāvena pārājikā na vijjati, bhaṇḍadeyyaṃ pana hotīti sanniṭṭhānaṃ. Jhāpentassāti kaṭṭhāni pakkhipitvā jhāpentassa. Aparibhogaṃ karontassāti uccārapassāvādimokiritvā aparibhogaṃ karontassa. Dukkaṭanti etesu bhindanādīsu catūsupi ṭhānesu padabhājaniyaṃ dukkaṭameva āgatattā vuttaṃ.

Bhūmaṭṭhakathāvaṇṇanā.

63. Idāni thalaṭṭhe vinicchayaṃ dassetumāha ‘‘ṭhapita’’ntiādi. Tattha pattharitvāti attharitvā. Ettha ca-saddo avuttasampiṇḍanattho, tena thale rāsikatadhaññādīsu vinicchayo nimikumbhiyā vuttavinicchayānusārena viññātuṃ sakkāti taṃ sarūpato avuttaṃ samuccinoti. Attharaṇādikanti paccattharaṇādikaṃ. Veṭhetvā uddharantassāti kilañjasaṃharaṇaniyāmena vaṭṭetvā saṃharitvā uddharantassa. Mutte ṭhānāti kamena saṃharitvā ṭhitaṭṭhānato kesaggamattampi mutte sati. Parābhavoti sāsanato parihīno.

64. Evaṃ attharitvā ṭhapitavatthādīnaṃ saṃharitvā gahaṇe vinicchayaṃ dassetvā tiriyato ākaḍḍhane vinicchayaṃ dassetumāha ‘‘orimantenā’’tiādi. Pi, vāti pakārantarameva samuccinoti. Ujukaṃ kaḍḍhatopi vāti attharitvā ṭhapitavatthādikaṃ catūsu disāsu ekaṃ disaṃ ujukamākaḍḍhato ca pārājikaṃ hoti. Kadāti ce? Etthāpi orimantena phuṭṭhamokāsaṃ pārimantato atikkante pārājikanti yojanā. Orimantena phuṭṭhamokāsanti gahetvā ākaḍḍhantassa attano ṭhitadisāgatapariyantena phusitvā ṭhitaṭṭhānaṃ. Pārimantatoti pārimantena, karaṇatthe to-paccayo.

Thalaṃ nāma paṭicchannāpaṭicchannabhūmipāsādapabbatatalādīni, tatraṭṭhaṃ dhaññādibhaṇḍaṃ thalaṭṭhaṃ nāma hoti. Tattha sabbattha vinicchayo vuttanayena veditabbo.

Thalaṭṭhakathāvaṇṇanā.

65-6. Paricchedāti ṭhānaparicchedā. Sesaṃ suviññeyyameva.

67-8. Khegatanti ākāsagataṃ. Assāti morassa. Tanti moraṃ.

69. Ṭhānāti yathāparicchinnā chabbidhā ṭhānā. Tassāti morassa phandāpaneti yojanā. Tassāti vā bhikkhussa thullaccayamudīritaṃ.

70. Aggahetvā hatthena leḍḍukhipanādipayogena moraṃ tāsetvā ṭhitaṭṭhānato apaneti. Attano ṭhānāti morassa attano chappakāraṭṭhānā. Sayaṃ ṭhānāti bhikkhu sakaṭṭhānā, samaṇabhāvatoti vuttaṃ hoti.

71-2. Idāni ‘‘ṭhānā cāveti ce mora’’nti dassitaṃ ṭhānācāvanaṃ vibhāvetumāha ‘‘phuṭṭhokāsa’’ntiādi.

73. Kare nilīyatīti pasāritahatthatale nisīdati.

75. Uḍḍetvāti ākāsaṃ uppatitvā.

76. Aṅge nilīnanti aṃsakūṭādisarīrāvayave nilīnaṃ. Pādeti attano paṭhamuddhārapāde. Dutiye pāde.

77. Pādānanti dvinnaṃ pādānaṃ. Kalāpassāti bhūmiyaṃ phusiyamānassa kalāpaggassa.

78. Tato pathavitoti tīhi avayavehi patiṭṭhitapathavippadesato, na paṭhamato tattha dukkaṭattā, na dutiyato tattha thullaccayattā, tatiyā pana ṭhānā kesaggamattampi cāvayato pārājikanti vuttaṃ hoti.

Ettāvatā –

‘‘Pañjare ṭhitaṃ moraṃ saha pañjarena uddharati, pārājikaṃ. Yadi pana pādaṃ nagghati, sabbattha agghavasena kattabbaṃ. Antovatthumhi carantaṃ moraṃ theyyacitto padasā bahivatthuṃ nīharanto dvāraparicchedaṃ atikkāmeti, pārājikaṃ. Vaje ṭhitabalibaddassa hi vajo viya antovatthu tassa ṭhānaṃ. Hatthena pana gahetvā antovatthusmimpi ākāsagataṃ karontassa pārājikameva. Antogāme carantampi gāmaparicchedaṃ atikkāmentassa pārājikaṃ. Sayameva nikkhamitvā gāmūpacāre vā vatthūpacāre vā carantaṃ pana theyyacitto kaṭṭhena vā kathalāya vā utrāsetvā aṭavībhimukhaṃ karoti, moro uḍḍetvā antogāme vā antovatthumhi vā chadanapiṭṭhe vā nilīyati, rakkhati. Sace pana aṭavībhimukho uḍḍeti vā gacchati vā, ‘aṭaviṃ pavesetvā gahessāmī’ti parikappe asati pathavito kesaggamattampi uppatitamatte vā dutiyapadavāre vā pārājikaṃ. Kasmā? Yasmā gāmato nikkhamantassa ṭhitaṭṭhānameva ṭhānaṃ hotī’’ti (pārā. aṭṭha. 1.96) –

Aṭṭhakathāgato vinicchayo upalakkhitoti veditabbaṃ. Kapiñjarādiparasantakasakuṇesu ca eseva vinicchayo daṭṭhabbo.

79. Patteti dvāre bhikkhāya ṭhitaṃ bhikkhuno hatthagate patte. Tassa theyyacittassa.

80. Anuddharitvāvāti patte patitaṃ suvaṇṇādiṃ hatthena anukkhipitvāva paṭhamapadavāre thullaccayaṃ gammamānattā na vuttaṃ.

81. Hattheti hatthatale. Vattheti cīvare. Matthaketi sirasi. Gāthāchandavasena vā-sadde ākārassa rassattaṃ. Patiṭṭhitanti patitaṃ. Tanti chijjamānaṃ taṃ suvaṇṇakhaṇḍādi. Yadi ākāse gacchantaṃ, patantaṃ vā hatthena gaṇhāti. Gahitahatthe ṭhitaṭṭhānameva ṭhānaṃ, tato kesaggamattampi apanentassa pārājikaṃ. Tathā gahetvā theyyacittena gacchato dutiyapāduddhāre. Vatthādīsu patitepi eseva nayo.

Ākāsaṭṭhakathāvaṇṇanā.

82. Mañcapīṭhādīsūti ettha ādi-saddena mañcapīṭhasadise vehāsabhūte aṭṭavitānādayo saṅgaṇhāti. Āmāsampīti hatthena vā kāyena vā āmasitabbaṃ vatthādiñca. Anāmāsampīti tathā aparāmasitabbaṃ suvaṇṇādiṃ. Āmasantassāti hatthādīhi parāmasantassa. ‘‘Dukkaṭa’’nti iminā phandāpane thullaccayañca ṭhānācāvane pārājikañca heṭṭhā thalaṭṭhe vuttanayena viññātuṃ sakkāti atidisati. Ṭhānaparicchedo pana mañcādīhi eva ukkhipantassa catunnaṃ pādānaṃ vasena, tatraṭṭhameva gaṇhantassa mañcassa catūsu pādasīsesu phusitvā majjhe aphusitvā ṭhitassa khalimakkhitathaddhasāṭakassa catunnaṃ pādasīsānaṃ vasena, aṭanīsu phusitvā ṭhitassa aṭanīnaṃ vasena vā veditabbo.

83. Vaṃseti cīvaravaṃse, iminā cīvaranikkhepanatthāya ṭhapitarukkhadaṇḍasalākārajjuādayo upalakkhitā. Oratoti attano ṭhitadisābhimukhato. Bhoganti saṃharitvā cīvaraṃ tassa nāmetvā ṭhapitamajjhaṭṭhānaṃ. Antanti nāmetvā ekato kataṃ, ubhayānaṃ vā antaṃ. Pārato katvāti vaṃsato parabhāge katvā.

84. Cīvarena phuṭṭhokāsoti cīvarena phuṭṭhaṭṭhānaṃ. Tassāti tathā ṭhapitassa cīvarassa. So sakalo cīvaravaṃso ṭhānaṃ na tu hotīti matoti sambandho.

85-6. Orimantena phuṭṭhaṃ vā taṃ okāsanti sambandho. Cīvarabhogaṃ gahetvā theyyacittena attano abhimukhaṃ ākaḍḍhato attano ṭhitadisāya cīvaravaṃse cīvarena phusitvā ṭhitaṭṭhānapariyantaṃ itarena atikkāmayato cutīti sambandho. Itarena pārimantena bhittidisāya cīvarassa phuṭṭhokāsapariyantaṃ itarena phuṭṭhaṃ taṃ okāsaṃ orimantena atikkāmayato vā cutīti yojanā. Itarenāti pārimantena bhittipasse cīvaravaṃse phusitvā ṭhitacīvarapariyantena. Phuṭṭhaṃ cīvaravaṃsokāsaṃ. Orimantenāti attano ṭhitadisāya cīvaravaṃse phusitvā ṭhapitacīvarappadesena. Atikkāmayatoti kesaggamattampi atikkāmentassa.

Evaṃ dīghantākaḍḍhane sambhavantaṃ vikappaṃ dassetvā idāni tiriyantena atikkamanavidhiṃ dassetumāha ‘‘dakkhiṇantenā’’tiādi. Punāti atha vā. Dakkhiṇantena phuṭṭhaṭṭhānaṃ vāmantena atikkāmayato cutīti yojanā. Cīvaraṃ harituṃ cīvarābhimukhaṃ ṭhitassa attano dakkhiṇapasse cīvarakoṭiyā phuṭṭhaṃ cīvaraṭṭhitappadesaṃ vāmapasse cīvarantena atikkāmayato pārājikamevāti attho. Vāmantena phuṭṭhaṭṭhānaṃ itarena atikkāmayato vā cutīti yojanā. Vāmantena phuṭṭhaṭṭhānanti cīvarābhimukhaṃ ṭhitassa vāmapasse cīvarantena phuṭṭhaṃ cīvaraṭṭhitappadesaṃ. Itarena dakkhiṇapasse cīvarantena atikkāmayato vā cuti pārājikā hotīti attho.

87. Vaṃsatoti cīvarena phusitvā ṭhitacīvaravaṃsappadesato. ‘‘Kesaggamatta’’nti katthaci potthake likhanti, taṃ na gahetabbaṃ. ‘‘Ukkhitte’’ti bhummekavacanantena samānādhikaraṇattā paccattekavacanantatā na yujjatīti. ‘‘Kesaggamatte ukkhitte’’ti katthaci pāṭho dissati, so ca pamāṇaṃ.

88. Vimocento thullaccayaṃ phuseti yojanā. Cīvaravaṃse phusāpetvā, aphusāpetvā vā rajjuyā bandhitvā ṭhapitacīvaraṃ gaṇhitukāmo theyyacittena bandhanaṃ mocento thullaccayaṃ āpajjatīti attho. Mutteti muttamatte. Pārājiko hoti ṭhānā cutabhāvatoti adhippāyo.

89. Veṭhetvāti ettha ‘‘vaṃsamevā’’ti sāmatthiyato labbhati. Cīvaravaṃsaṃ paliveṭhetvā tattheva ṭhapitacīvaraṃ nibbeṭhentassa bhikkhunopi ayaṃ nayoti sambandho. Nibbeṭhentassāti viniveṭhentassa. Ayaṃ nayoti ‘‘nibbeṭhentassa thullaccayaṃ, nibbeṭhite pārājika’’nti yathāvuttanayamatidisati. Valayaṃ chindato vāpi ayaṃ nayoti sambandho. ‘‘Bhikkhuno, vaṃse, ṭhapitaṃ, cīvara’’nti ca ānetvā yojetabbaṃ. Cīvaravaṃse pavesetvā ṭhapitaṃ cīvaravalayaṃ yathā chinnamatte ṭhānā cavati, tathā chindantassa bhikkhuno chedane thullaccayaṃ, chinne pārājikanti attho. Mocentassāpyayaṃ nayoti etthāpi ‘‘valaya’’nti iminā saddhiṃ ‘‘bhikkhuno’’tiādipadāni yojetabbāni. Cīvaravaṃse ṭhapitaṃ cīvaraṃ valayaṃ mocentassāpi thullaccayapārājikāni pubbe vuttanayāneva.

Iha purimena api-saddena yathāvuttapakāradvaye sampiṇḍite itarena api-saddena avuttasampiṇḍanamantarena atthavisesābhāvato avuttamatthaṃ sampiṇḍeti, tena ‘‘ākāsagataṃ vā karoti, nīharati vā’’ti pakāradvayaṃ saṅgaṇhāti. Tena rukkhamūle pavesetvā ṭhapitanidhisaṅkhalikavalayamiva cīvaravaṃse sabbaṭṭhānehipi aphusāpetvā cīvaravalayaṃ ākāsagataṃ karontassāpi cīvaravaṃsakoṭiyā bahi nīharantassāpi thullaccayapārājikāni vuttanayeneva ñātabbānīti eteyeva saṅgaṇhāti. ‘‘Valayaṃ chindato vāpi, mocentassa vāpi, valayaṃ ākāsagataṃ vā karoti, nīharati vā’’ti imesu catūsu vikappesu ekampi tathā akatvā cīvaravalayaṃ cīvaravaṃse ghaṃsetvā ito cito ca sañcārentassa cīvaravalayassa sabbopi cīvaravaṃso ṭhānanti ‘‘ṭhānācāvanaṃ natthī’’ti vuttabyatirekavasena dassitabbanti gahetabbaṃ.

90. Ṭhapitassa hīti ettha pasiddhisūcakaṃ hi-saddaṃ ānetvā ‘‘cīvare viya hī’’ti yojetvā visesatthajotakaṃ tu-saddaṃ ānetvā ‘‘ṭhapitassa tū’’ti yojetabbaṃ. Atha vā nipātānamanekatthattā yathāṭhāne ṭhitānameva visesatthe hi-saddo, pasiddhiyaṃ tu-saddo ca yojetabbo. Vinicchayo veditabboti yojanā. Dīghato vā tiriyato vā pasāretvā cīvaravaṃse nikkhittassa cīvarassa vinicchayo pana saṃharitvā cīvaravaṃse ṭhapitacīvaravinicchayo viya vutto, ‘‘orimantena…pe… pārājikaṃ bhave’’ti gāthāttaye vuttanayena veditabboti attho.

91. Sikkāyāti olambikādhāre. Yaṃ bhaṇḍakanti sambandho. Pakkhipitvāti nivesetvā. Laggitaṃ hotīti olambitaṃ hoti. ‘‘Sikkāto taṃ haranto vā cuto’’ti etasmiṃ vikappe sikkāya phuṭṭhaṭṭhānavasena ṭhānācāvanaṃ veditabbaṃ. Dutiyavikappe sikkāya, bandhanaṭṭhānassa ca bhittipasse phuṭṭhaṭṭhānaṃ yadi siyā, tassa ca vasena ṭhānācāvanaṃ veditabbaṃ.

92-3. Kuntādīti ādi-saddena bhindivālādi dīghavatthu gahetabbaṃ. Taṭṭikākhāṇukā viya bhittiyaṃ paṭipāṭiyā nivesitāni migasiṅgāni vā sūlāni vā nāgadantā nāma. Agge vāti kuntaphalakoṭiyaṃ vā. Bunde vāti kuntadantamūle vā. Parikaḍḍhatoti ujukaṃ ākaḍḍhato.

Phuṭṭhokāsanti tasmiṃ tasmiṃ nāgadante phuṭṭhaṭṭhānaṃ atikkāmayato kesaggamattena parājayo siyāti sambandho, ṭhapitaṭṭhapitaṭṭhānaṃ vihāya kesaggamattampi atikkāmayato pārājikanti attho. Kesaggena antarena hetunā parājayoti gahetabbaṃ, kesaggamattampi apanayanahetu pārājikaṃ hotīti attho.

94-5. Evaṃ dīghato ākaḍḍhane, ukkhipane ca vinicchayaṃ dassetvā tiriyaṃ ākaḍḍhane, parato nayane ca vinicchayaṃ dassetumāha ‘‘pākārābhimukho’’tiādi. Ākaḍḍhatīti attano ṭhitaṭṭhānābhimukhaṃ āviñchati. Orimantaphuṭṭhokāsanti orimantena phuṭṭhokāsaṃ, attano disāya kuntadaṇḍena phuṭṭhokāsanti attho. Ettha accayanakiriyāsambandhe sāmivacanappasaṅge upayogavacanaṃ. ‘‘Sakammakadhātuppayoge upayogavacanassa māgadhikavohāre dassanato kammattheyeva upayogavacana’’nti eke vadanti, etaṃ kaccāyanalakkhaṇena samānaṃ. Itarantaccayeti itarantena kato accayoti itarantaccayo, majjhepadalopasamāso, pārimantena kattabbātikkame kateti attho. Kesaggena cutoti yojanā. Yathāvuttoyeva attho.

Parato pellantassāti parato katvā pellantassa, bhittipassābhimukhaṃ katvā nippīḷentassāti attho. Tathevāti ‘‘kesaggena cuto’’ti ākaḍḍhati. Ṭhapitepi ca kuntādimhi ayaṃ nayoti yojanā. ‘‘Kesaggenā’’tiādinā ayameva vinicchayanayo vattabboti attho.

96. Tālassa phalaṃ cālentassa assa bhikkhuno yena phalena vatthu pañcamāsakaṃ pūrati, tasmiṃ phale bandhanā mutte pārājikaṃ bhaveti yojanā.

97. Tālassa piṇḍiṃ chindatīti tālaphalakaṇṇikaṃ chindati. Yāya vatthu pūrati, tassā chinnamattāya ‘‘assa pārājikaṃ siyā’’ti heṭṭhā vuttanayo idhāpi yojetabbo. Tālapiṇḍi sace ākāsagatā hoti, piṇḍimūlameva ṭhānaṃ. Paṇṇadaṇḍe vā paṇṇe vā apassāya ṭhitā ce, ṭhitaṭṭhānehi saha piṇḍimūlaṃ gahetvā ṭhānabhedaṃ ñatvā ṭhānācāvanena pārājikampi daṭṭhabbaṃ. Eseva nayoti ‘‘yena vatthu pūrati, tasmiṃ bandhanā mutte assa pārājikaṃ siyā’’ti yathāvutto eva nayo. Etesu sabbesu ṭhānesu pārājikavītikkamato pubbabhāgānantarappayoge thullaccayañca sahapayoge pācittiyaṭṭhāne dukkaṭañca tatopi pubbapayoge pācittiyaṭṭhāne pācittiyañca dukkaṭañca gamanadutiyapariyesanādiavasesapayogesu adinnādānapubbakattā dukkaṭañca asammuyhantehi veditabbaṃ.

Vehāsaṭṭhakathāvaṇṇanā.

98. Udake nidhiṭṭhānaṃ gacchatoti sambandho. Agambhīrodake nidhiṭṭhānaṃ padavārena gacchato pade pade pubbapayoge dukkaṭaṃ hotīti yojanā. Gambhīre pana tathāti ‘‘padavārena gacchato dukkaṭa’’nti yathāvuttamatidisati. Gacchatoti tarato, hatthaṃ acāletvā tarantassa padavāragaṇanāya, hatthena ca vāyamantassa ‘‘padavārenā’’ti idaṃ upalakkhaṇanti katvā hatthavāragaṇanāya padavāragaṇanāya dukkaṭāni veditabbāni. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘gambhīre hatthehi vā pādehi vā payogaṃ karontassa hatthavārehi vā padavārehi vā payoge payoge dukkaṭa’’nti (pārā. aṭṭha. 1.98).

Ummujjanādisūti ettha ādi-saddena nimujjanaṃ saṅgaṇhāti. Etthāpi ‘‘tathā’’ti anuvattamānattā payoge payoge dukkaṭanti ayamattho veditabbo. Nihitakumbhiyā gahaṇatthaṃ nimujjanummujjanesupi hatthavārena, padavārena, hatthapadavārehi ca dukkaṭamevāti vuttaṃ hoti. Tenāha aṭṭhakathāyaṃ ‘‘eseva nayo kumbhigahaṇatthaṃ nimujjanummujjanesū’’ti (pārā. aṭṭha. 1.98).

Imissā gāthāya ‘‘nidhiṭṭhānaṃ gacchato dukkaṭa’’nti vacanato tathā gacchantassa udakasappacaṇḍamacchadassanena bhāyitvā palāyantassa gamanassa atadatthattā anāpattīti byatirekena viññāyati. Ettha dutiyapariyesanādisabbapayogesu pācittiyaṭṭhāne pācittiyañca pācittiyena saha dukkaṭañca avasesapayogesu suddhadukkaṭañca sahapayoge bhājanāmasane anāmāsadukkaṭañca phandāpane thullaccayañca ṭhānācāvane pārājikañca nidhikumbhiyā vuttanayena viññātuṃ sakkāti na vuttanti daṭṭhabbaṃ. Tattha ṭhānabhedo pañcadhā hoti, idha pīḷetvā osāretuṃ sakkuṇeyyattā adhodisāya saha chabbidhaṃ hotīti ayametesaṃ viseso.

99. Tattha jātakapupphesūti tasmiṃ jale ruḷhesu uppalādikusumesu, niddhāraṇe bhummaṃ. Yena pupphenāti niddhāritabbaṃ. Chindatoti ettha vattamānakālavasena atthaṃ aggahetvā ‘‘chinnavato’’ti bhūtavasena attho gahetabbo. Evaṃ aggahite antimassa payogassa yāva anuparamo, thullaccayārahattā pārājikavacanassa vatthuvirodhitāya ca imasseva pacchimakusumassa kantanakāle pupphanāḷapasse tacamattepi acchinne pārājikaṃ natthīti dassetuṃ ‘‘ekanāḷa…pe… parirakkhatī’’ti ettheva anantare vuccamānanayassa viruddhattā ca imaṃ vinicchayaṃ dassetuṃ likhitassa ‘‘yasmiṃ pupphe vatthu pūrati, tasmiṃ chinnamatte pārājika’’nti (pārā. aṭṭha. 1.98) aṭṭhakathāvacanassa viruddhattā ca vattamānakālamagahetvā bhūtakālasseva gahetabbattā ‘‘kadā devadatta āgatosī’’ti pañhassa ‘‘esohamāgacchāmi, āgacchantaṃ mā maṃ vijjhā’’ti uttare viya vattamānasamīpe vattamānevāti bhūte vattamānabyapadesato vuttanti daṭṭhabbaṃ.

100. ‘‘Uppalajātiyā’’ti iminā ‘‘padumajātiyā’’ti byatirekato vuttattā ‘‘padumajātikānaṃ pana daṇḍe chinne abbhantare suttaṃ acchinnampi rakkhatī’’ti (pārā. aṭṭha. 1.98) aṭṭhakathānayo saṅgahitoti daṭṭhabbaṃ. Ekanāḷassa vā passeti ‘‘nāḷassa ekapasse’’ti vattabbe gāthābandhasukhatthaṃ vuttanti veditabbaṃ. Tatoti nāḷato.

101. Bhārabaddhakusumesu vinicchayassa vakkhamānattā chinditvā ṭhapitesūti abaddhakusumavasena gahetabbaṃ. Pubbe vuttanayenāti tatrajātakakusumesu vuttavinicchayānusārena. ‘‘Yena pupphena pūrati, tasmiṃ chinnamatte’’ti avatvā gahitamatte pārājikanti yojanā cettha viseso.

102. Bhāraṃ katvā baddhāni bhārabaddhānīti majjhapadalopīsamāso. Pupphānīti pādagghanakāni uppalādikusumāni. Chasvākāresūti udake osīdāpetuṃ sakkuṇeyyattā adhodisāya saha catasso disā, uddhanti imāsu chasu disāsu, niddhāraṇe bhummaṃ. Kenaci ākārenāti niddhāretabbadassanaṃ. Ṭhānācāvanassa sādhakatamattā karaṇeyeva karaṇavacanaṃ. Nassatīti pādagghanakapupphānaṃ ṭhānācāvanena pārājikamāpajjitvā lokiyalokuttarānaṃ anavasesaguṇānaṃ patiṭṭhānabhūtaṃ pātimokkhasaṃvarasīlaṃ nāsetvā sayaṃ guṇamaraṇena mīyatīti attho.

103. Pupphānaṃ kalāpanti pādagghanakauppalādikusumakalāpaṃ. Udakaṃ cāletvāti yathā vīci uṭṭhāti, tathā cāletvā. Pupphaṭṭhānāti pupphānaṃ ṭhitaṭṭhānā. Cāvetīti kalāpaṃ kesaggamattampi apaneti. ‘‘Pupphaṃ ṭhānā cāvetī’’ti katthaci potthakesu pāṭho dissati. Pupphakalāpasseva gahitattā purimoyeva gahetabbo.

104. ‘‘Ettha gataṃ gahessāmī’’ti saha pāṭhasesena yojanā. Parikappetīti ‘‘ettha gataṃ gahessāmī’’ti ṭhānaṃ paricchinditvā takketi. Rakkhatīti ṭhānācāvanepi sati so parikappo pārājikāpattito taṃ bhikkhuṃ rakkhati. Gataṭṭhānāti pupphakalāpena gataṃ sampattañca taṃ ṭhānañcāti viggaho. ‘‘Uddharanto’’ti etena ‘‘pupphānaṃ kalāpa’’nti ānetvā sambandhitabbaṃ. ‘‘Kataṭṭhānā’’tipi pāṭho, katā pupphānaṃ ṭhānā uddharantoti sambandho. Udakaṃ cāletvā vīciyo uṭṭhāpetvā vīcippahārena udakapiṭṭhena parikappitaṭṭhānaṃ sampattaṃ pupphakalāpaṃ ṭhitaṭṭhānā uddharanto kesaggamattampi ṭhānā cāventoti attho. ‘‘Ṭhānā’’ti idaṃ ‘‘bhaṭṭho’’ti iminā sambandhanīyaṃ. Bhaṭṭho nāma pavuccatīti attanā samādāya rakkhiyamānā pātimokkhasaṃvarasīlasaṅkhātasabbaguṇaratanaṅkurābhinibbattaṭṭhānā patito nāma hotīti pavuccati.

105. Jalato accuggatassāti ettha ‘‘pupphassā’’ti sāmatthiyā labbhati. Jalapiṭṭhito accuggatassa pupphassa sakalajalaṃ ṭhānaṃ, kaddamapiṭṭhito paṭṭhāya udakapiṭṭhipariyantaṃ pupphadaṇḍena pharitvā ṭhitaṃ sabbamudakaṃ ṭhānanti vuttaṃ hoti. Uppāṭetvāti pupphaggaṃ ākaḍḍhitvā uppīḷetvā. Tatoti tasmā pupphaṭṭhānabhūtasakalajalarāsito. Ujunti ujuṃ katvā. Uddharatoti uppāṭentassa.

106. Nāḷanteti uppāṭitapupphanāḷassa mūlakoṭiyā. Jalatoti udakapiṭṭhito. Muttamatte kesaggamattaṃ dūraṃ katvāti pāṭhasesayojanā kātabbā. ‘‘Jalato’’ti paṭhamatatiyapādesu dvikkhattuṃ vacanaṃ atthāvisesepi padāvuttialaṅkāre aḍḍhayamakavasena vuttattā punaruttidoso na hotīti veditabbaṃ. ‘‘Muttamatte, amutte’’ti ca sambandhitabbaṃ, atthānaṃ vā visesato ubhayattha vuttanti veditabbaṃ. Tasmiṃ nāḷanteti sambandho.

107. Tassa nāmetvā uppāṭitassa. Saha gacchena uppāṭitassāpi ayameva vinicchayo. Idha pana sabbapupphapaṇṇanāḷāni mūlato pabhuti paṭhamaṃ ṭhitaṭṭhānato apanāmanavasena ṭhānācāvanaṃ veditabbaṃ. Evaṃ pupphādīni uppāṭentassa bhūtagāmavikopanāpattiyā ṭhāne sahapayogadukkaṭaṃ hotīti veditabbaṃ.

108-9. Baḷisādimacchaggahaṇopakaraṇānaṃ vacanato, jale ṭhitamatamacchānaṃ vinicchayassa ca vakkhamānattā maccheti jīvamānakamacchānaṃ gahaṇaṃ. Upalakkhaṇavasena vā avuttasamuccayattha -saddena vā khipakādīni macchavadhopakaraṇāni vuttānevāti daṭṭhabbaṃ. Vatthūti pādo. Tasmiṃ macche. Uddhaṭoyeva uddhaṭamatto, maccho, tasmiṃ. Jalāti udakato kesaggamattampi apanetvā ukkhittamatteti vuttaṃ hoti.

110. Pupphānaṃ viya macchānampi ṭhitaṭṭhānameva ṭhānanti aggahetvā sakalajalaṃ ṭhānaṃ katvā kasmā vuttanti āha ‘‘ṭhānaṃ salilajānaṃ hī’’tiādi. Salile jātā salilajā, iti pakaraṇato macchāyeva vuccanti. Atthappakaraṇasaddantarasannidhānādīhi saddā visesatthaṃ vadantīti. ti pasiddhiyaṃ. Kevalanti avadhāraṇe, jalamevāti vuttaṃ hoti. Iminā bahiudakaṃ nivattitaṃ hoti. Sakalaṃ jalameva ṭhānaṃ yasmā, tasmā salilaṭṭhaṃ jalā vimocento pārājiko hotīti hetuhetumantabhāvena yojanā veditabbā. Āpannaṃ parājetīti pārājikā, āpatti, sā etassa atthīti pārājiko, puggalo.

111. Nīraṃ udakaṃ. Vārimhi jale jāto vārijo, iti pakaraṇato macchova gayhati. Eteneva ākāse uppatitamaccho, gocaratthāya ca thalamuggatakummādayo upalakkhitāti veditabbaṃ. Tesaṃ gahaṇe vinicchayo ākāsaṭṭhathalaṭṭhakathāya vuttanayena veditabbo. Bhaṇḍagghena viniddiseti dukkaṭādivatthuno bhaṇḍassa agghavasena dukkaṭathullaccayapārājikāpattiyo vadeyyāti attho.

112. Taḷāketi sarasmiṃ, iminā ca vāpipokkharaṇisobbhādijalāsayā saṅgayhanti. Nadiyāti ninnagāya, iminā ca kandarādayo saṅgayhanti. Ninneti āvāṭe. Macchavisaṃ nāmāti ettha nāma-saddo saññāyaṃ. Macchavisanāmakaṃ madanaphalādikaṃ daṭṭhabbaṃ. Gateti visapakkhipake macchaghātake gate.

114. Sāmikesūti visaṃ yojetvā gatesu macchasāmikesu. Āharantesūti āharāpentesu. Bhaṇḍadeyyanti bhaṇḍañca taṃ deyyañcāti viggaho, attanā gahitavatthuṃ vā tadagghanakaṃ vā bhaṇḍaṃ dātabbanti attho.

115. Maccheti matamacche. Seseti namatamacche.

116. Amatesu gahitesūti pakaraṇato labbhati, nimittatthe cetaṃ bhummaṃ. Anāpattiṃ vadantīti adinnādānāpattiyā anāpattiṃ vadanti, māraṇappattiyā pācittiyaṃ hoteva. Ayañca vinicchayo arakkhitaagopitesu assāmikataḷākādīsu veditabbo.

Udakaṭṭhakathāvaṇṇanā.

117. Nāvanti ettha ‘‘nāvā nāma yāya taratī’’ti (pārā. 99) vacanato jalatāraṇārahaṃ antamaso ekampi vahantaṃ rajanadoṇiveṇukalāpādikaṃ veditabbaṃ. Nāvaṭṭhaṃ nāma bhaṇḍaṃ yaṃ kiñci indriyabaddhaṃ vā anindriyabaddhaṃ vā. ‘‘Thenetvā gaṇhissāmī’’ti iminā ‘‘theyyacittassā’’ti imamatthaṃ viññāpeti. Pāduddhāreti dutiyapariyesanādiatthaṃ gacchantassa pade pade. Dosāti dukkaṭāpattiyo. Vuttāti ‘‘nāvaṭṭhaṃ bhaṇḍaṃ avaharissāmī’ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassā’’ti (pārā. 99) padabhājaniyaṃ bhagavatā vuttā, iminā pubbapayogasahapayogadukkaṭāni, phandāpane thullaccayaṃ, ṭhānācāvane pārājikañca upalakkhaṇavasena dassitanti veditabbaṃ.

118. Caṇḍasoteti vegena gacchante udakappavāhe, ‘‘caṇḍasote’’ti iminā bandhanaṃ vinā sabhāvena aṭṭhitabhāvassa sūcanato ‘‘bandhanameva ṭhāna’’nti vuttaṭṭhānaparicchedassa kāraṇaṃ dassitanti veditabbaṃ. Yasmā caṇḍasote baddhā, tasmā bandhanamekameva ṭhānaṃ matanti vuttaṃ hoti. Tasminti bandhane. Dhīrā vinayadharā.

119-120. ‘‘Niccale udake nāva-mabandhanamavaṭṭhita’’nti iminā chadhā ṭhānaparicchedassa labbhamānatte kāraṇaṃ dasseti. Nāvaṃ kaḍḍhato tassa pārājikanti sambandho. Punapi kiṃ karontoti āha ‘‘ekenantena samphuṭṭha’’ntiādi. Taṃ nāvaṃ atikkāmayatoti sambandho. Etthāpi ‘‘kaḍḍhitavato atikkamitavato’’ti bhūtavasena attho yojetabbo. Yamettha vattabbaṃ, taṃ heṭṭhā vuttanayameva.

121. Evaṃ catupassākaḍḍhane vinicchayaṃ dassetvā idāni uddhaṃ, adho ca ukkhipanaosīdāpanesu vinicchayaṃ dassetumāha ‘‘tathā’’tiādi. Tathāti ‘‘tassa pārājika’’nti ākaḍḍhati. Kasmiṃ kāleti āha ‘‘uddhaṃ kesaggamattampī’’tiādi. Adhonāvātalanti nāvātalassa adho adhonāvātalaṃ, tasmiṃ uddhaṃ kesaggamattampi udakamhā vimociteti iminā sambandho. Tena phuṭṭhaṃ kesaggamattampi mukhavaṭṭiyā vimociteti yojanā. Tenāti adhonāvātalena phuṭṭhe udake mukhavaṭṭiyā karaṇabhūtāya kesaggamattampi vimociteti gahetabbaṃ.

122. Tīre bandhitvā pana niccale jale ṭhapitā nāvā, tassā nāvāya ṭhānaṃ bandhanañca ṭhitokāso cāti dvidhā matanti yojanā.

123. Pubbaṃ paṭhamaṃ bandhanassa vimocane thullaccayaṃ hotīti yojanā. Kenacupāyenāti ‘‘purato pacchato vāpī’’tiādikkamena yathāvuttopāyachakkesu yena kenaci upāyenāti attho. Ṭhānā cāveti nāvaṃ.

124. Paṭhamaṃ ṭhānā cāvetvāti ‘‘purato pacchato vā’’tiādinā yathāvuttesu chasu ākāresu aññatarena ākārena nāvaṃ ṭhapitaṭṭhānato paṭhamaṃ cāvetvā. Eseva ca nayoti nāvāya paṭhamaṃ ṭhitaṭṭhānato cāvane thullaccayaṃ, pacchā bandhanamocane pārājikanti eseva nayo netabboti attho. Ettha ca ‘‘tīre bandhitvā niccale udake ṭhapitanāvāya bandhanañca ṭhitokāso cāti dve ṭhānāni, taṃ paṭhamaṃ bandhanā moceti, thullaccayaṃ. Pacchā channaṃ ākārānaṃ aññatarena ṭhānā cāveti, pārājikaṃ. Paṭhamaṃ ṭhānā cāvetvā pacchā bandhanamocanepi eseva nayo’’ti (pārā. 99) aṭṭhakathāyaṃ vuttavinicchayo saṅgahito. Āmasanaphandāpanesu dukkaṭathullaccayāni heṭṭhā kumbhiyaṃ vuttanayeneva ñātuṃ sakkuṇeyyattā na vuttānīti veditabbaṃ. Evamuparipi.

125. Ussāretvāti udakato thalaṃ āropetvā. Nikujjitvāti adhomukhaṃ katvā. Thale ṭhapitāya nāvāya mukhavaṭṭiyā phuṭṭhokāso eva ṭhānanti yojanā. ti viseso, tena jalaṭṭhato thalaṭṭhāya nāvāya vuttaṃ visesaṃ joteti.

126. Ettha adho osīdāpanassa alabbhamānatāya taṃ vinā itaresaṃ pañcannaṃ ākārānaṃ vasena ṭhānācāvanaṃ dassetumāha ‘‘ñeyyo’’tiādi. Yato kutocīti tiriyaṃ catassannaṃ, uparidisāya ca vasena yaṃ kiñci disābhimukhaṃ kesaggamattampi atikkamento.

127. Ukkujjitāyapīti uddhaṃmukhaṃ ṭhapitāyapi. Ghaṭikānanti dārukhaṇḍānaṃ. ‘‘Tathā’’ti iminā ‘‘ñeyyo ṭhānaparicchedo’’tiādinā vuttanayaṃ atidisati. So pana ukkujjitvā bhūmiyaṃ ṭhapitanāvāya yujjati. Ghaṭikānaṃ upari ṭhapitāya pana nāgadantesu ṭhapitakunte vuttavinicchayo yujjati.

128. ‘‘Theyyā’’ti idaṃ ‘‘pājentassā’’ti visesanaṃ. Tittheti titthāsannajale. Arittenāti kenipātena. Phiyenāti pājanaphalakena. Pājentassāti pesentassa. ‘‘Taṃ pājetī’’tipi pāṭho dissati, taṃ nāvaṃ yo pājeti, tassa parājayoti attho.

129-30. Chattanti ātapavāraṇaṃ. Paṇāmetvāti yathā vātaṃ gaṇhāti, tathā paṇāmetvā. Ussāpetvāva cīvaranti cīvaraṃ uddhaṃ uccāretvā vā. Gāthāchandavasena ‘va’iti rassattaṃ. Laṅkārasadisanti pasāritapaṭasarikkhakaṃ. Samīraṇanti mālutaṃ. Na doso tassa vijjatīti idaṃ vātassa avijjamānakkhaṇe evaṃ karoto pacchā āgatena vātena nītanāvāya vasena vuttaṃ. Vāyamāne pana vāte evaṃ karontassa āpattiyevāti daṭṭhabbaṃ.

131-2. Sayameva upāgatanti sambandho. Gāmasamīpe titthaṃ gāmatitthaṃ. Tanti nāvaṃ. Ṭhānāti chattena vā cīvarena vā gahitavātena gantvā gāmatitthe ṭhitaṭṭhānā. Acālentoti phandāpanampi akaronto, iminā thullaccayassāpi abhāvaṃ dasseti. ‘‘Acāvento’’tipi pāṭho, ṭhitaṭṭhānato kesaggamattampi anapanentoti attho, iminā pārājikābhāvaṃ dasseti. Kiṇitvāti mūlena vikkiṇitvā. Sayameva ca gacchantinti ettha ca-kāro vattabbantarasamuccaye. Tathā paṇāmitachattena vā ussāpitacīvarena vā gahitavātena attanā gacchantiṃ. Ṭhānā cāvetīti attanā icchitadisābhimukhaṃ katvā pājanavasena gamanaṭṭhānā cāveti.

Nāvaṭṭhakathāvaṇṇanā.

133-4. Yanti etenāti yānaṃ. Ramayatīti ratho. Vahati, vuyhati, vahanti etenāti vā vayhaṃ. ‘‘Upari maṇḍapasadisaṃ padaracchannaṃ, sabbapāliguṇṭhimaṃ vā chādetvā’’ti (pārā. aṭṭha. 1.100) aṭṭhakathāyaṃ vuttanayena kataṃ sakaṭaṃ vayhaṃ nāma. Sandamānikāti ‘‘ubhosu passesu suvaṇṇarajatādimayā gopānasiyo datvā garuḷapakkhakanayena katā sandamānikā’’ti (pārā. aṭṭha. 1.100) aṭṭhakathāyaṃ vuttanayena katayānaviseso. Ṭhānā cāvanayogasminti ṭhānā cāvanappayoge.

135-6. Dasaṭṭhānācāvanavasena pārājikaṃ vadantehi paṭhamaṃ ṭhānabhedassa ñātabbattā taṃ dassetvā āpattibhedaṃ dassetumāha ‘‘yānassa dukayuttassā’’tiādi. Dukayuttassāti dukaṃ goyugaṃ yuttassa yassāti, yutte yasminti vā viggaho. Dasa ṭhānānīti dvinnaṃ goṇānaṃ aṭṭha pādā, dve ca cakkānīti etesaṃ dasannaṃ patiṭṭhitaṭṭhānānaṃ vasena dasa ṭhānāni vadeyyāti attho. Eteneva nayena catuyuttādiyāne aṭṭhārasāti ṭhānabhedassa nayo dassito hoti. Yānaṃ pājayatoti sakaṭādiyānaṃ pesayato. ‘‘Dhureti yugāsanne’’ti aṭṭhakathāya gaṇṭhipade vuttaṃ. Rathīsāya yugena saddhiṃ bandhanaṭṭhānāsanneti vuttaṃ hoti. ‘‘Dhura’’nti ca yugasseva nāmaṃ. ‘‘Dhuraṃ chaḍḍetvā, dhuraṃ āropetvā’’ti (pārā. aṭṭha. 1.100) aṭṭhakathāvacanato taṃsahacariyāya sambandhanaṭṭhānampi dhuraṃ nāma. Idha pana gaṅgā-saddo viya gaṅgāsamīpe dhurasamīpe pājakassa nisajjārahaṭṭhāne dhurassa vattamānatā labbhati.

Goṇānaṃ pāduddhāre tassa thullaccayaṃ viniddiseti yojanā. Idañca goṇānaṃ avilomakālaṃ sandhāya vuttaṃ. Vilomakāle sambhavantaṃ visesaṃ jotetuṃ ‘‘thullaccayaṃ tu’’ iccatra tu-saddena aṭṭhakathāyaṃ ‘‘sace pana goṇā ‘nāyaṃ amhākaṃ sāmiko’ti ñatvā dhuraṃ chaḍḍetvā ākaḍḍhantā tiṭṭhanti vā phandanti vā, rakkhati tāva. Goṇe puna ujukaṃ paṭipādetvā dhuraṃ āropetvā daḷhaṃ yojetvā pācanena vijjhitvā pājentassa vuttanayeneva tesaṃ pāduddhārena thullaccaya’’nti vuttaviseso saṅgahitoti daṭṭhabbo. Cakkānaṃ hīti ettha adhikena hi-saddena ‘‘sacepi sakaddame magge ekaṃ cakkaṃ kaddame laggaṃ hoti, dutiyaṃ cakkaṃ goṇā parivattentā pavattenti, ekassa pana ṭhitattā na tāva avahāro hoti. Goṇe pana puna ujukaṃ paṭipādetvā pājentassa ṭhitacakke kesaggamattaṃ phuṭṭhokāsaṃ atikkante pārājika’’nti (pārā. aṭṭha. 1.100) aṭṭhakathāyaṃ vuttaviseso dassito hotīti daṭṭhabbaṃ.

137-9. Ettāvatā yuttayānavinicchayaṃ dassetvā idāni ayuttayānavinicchayaṃ dassetumāha ‘‘ayuttakassā’’tiādi. Dhurena upatthambhaniyaṃ ṭhitassa tassa ayuttakassāpi ca yānakassa upatthambhanicakkakānaṃ vasena tīṇeva ṭhānāni bhavantīti yojanā. Tattha ayuttakassāti goṇehi ayuttakassa. Dhurenāti yathāvuttanayena dhurayuttaṭṭhānasamīpadesena, sakaṭasīsenāti vuttaṃ hoti. Upatthambhaniyanti sakaṭasīsopatthambhaniyā upari ṭhitassa. Upatthambhayati dhuranti upatthambhanī. Sakaṭassa pacchimabhāgopatthambhanatthaṃ dīyamānaṃ daṇḍadvayaṃ pacchimopatthambhanī nāma, purimabhāgassa dīyamānassa upatthambhanī purimopatthambhanī nāmāti ayamupatthambhanīnaṃ viseso. Idha purimopatthambhanī adhippetā. ‘‘Upatthambhanicakkakānaṃ vasena tīṇeva ṭhānānī’’ti idaṃ heṭṭhā akappakatāya upatthambhaniyā vasena vuttaṃ, kappakatāya pana vasena ‘‘cattārī’’ti vattabbaṃ.

‘‘Tathā’’ti iminā ‘‘ṭhānāni tīṇevā’’ti ākaḍḍhati, dārucakkadvayavasena tīṇi ṭhānānīti attho. ‘‘Dārūna’’nti iminā bahuvacananiddesena rāsikatadārūnaṃ dārukassa ekassāpi phalakassāpi gahaṇaṃ veditabbaṃ. ‘‘Bhūmiyampi dhureneva, tatheva ṭhapitassa cā’’ti iminā tīṇiyeva ṭhānānīti atidisati. Ettha dhuracakkānaṃ patiṭṭhitokāsavasena tīṇi ṭhānāni. Ettha ca upariṭṭhapitassa cāti ca-kāraṃ ‘‘bhūmiyaṃ ṭhapitassā’’ti etthāpi yojetvā samuccayaṃ kātuṃ sakkāti. Tattha adhikavacanena ca-kārena aṭṭhakathāyaṃ ‘‘yaṃ pana ayuttakaṃ dhure ekāya, pacchato ca dvīhi upatthambhanīhi upatthambhetvā ṭhapitaṃ, tassa tiṇṇaṃ upatthambhanīnaṃ, cakkānañca vasena pañca ṭhānāni. Sace dhure upatthambhanī heṭṭhābhāge kappakatā hoti, cha ṭhānānī’’ti (pārā. aṭṭha. 1.100) vuttavinicchayaṃ saṅgaṇhāti.

Purato pacchato vāpīti ettha ‘‘kaḍḍhitvā’’ti pāṭhaseso. Api-saddena ‘‘ukkhipitvāpī’’ti avuttaṃ samuccinoti. Yo pana purato kaḍḍhitvā ṭhānā cāveti, yo vā pana pacchato kaḍḍhitvā ṭhānā cāveti, yo vā pana ukkhipitvā ṭhānā cāvetīti yojanā. Tiṇṇanti ime tayo gahitā, ‘‘tesa’’nti sāmatthiyā labbhati, tesaṃ tiṇṇaṃ puggalānanti vuttaṃ hoti. Kadā kiṃ hotīti āha ‘‘thullaccayaṃ tu…pe… parājayo’’ti. ‘‘Ṭhānā cāve’’ti idaṃ ‘‘thullaccaya’’nti imināpi sambandhanīyaṃ. Tu-saddassa visesajotanatthaṃ upāttattā sāvasesaṭṭhānācāvane phandāpanathullaccayaṃ, niravasesaṭṭhānācāvane pana kate ṭhānācāvanapārājikā vuttā hotīti daṭṭhabbaṃ.

140. Akkhānaṃ sīsakehīti akkhassa ubhayakoṭīhi. ‘‘Jātyākhyāyamekasmiṃ bahuvacanamaññatarāya’’miti vacanato ekasmiṃ atthe bahuvacanaṃ yujjati. ‘‘Ṭhitassā’’ti etassa visesanassa ‘‘yānassā’’ti visesitabbaṃ sāmatthiyā labbhati. ‘‘Ṭhānāni dve’’ti vuttattā yathā sakaṭadhuraṃ bhūmiṃ na phusati, evaṃ uccataresu dvīsu tulādidārūsu dve akkhasīse āropetvā ṭhapitaṃ yānameva gayhati.

141. Kaḍḍhantoti dvinnaṃ akkhasīsānaṃ ādhārabhūtesu dārūsu ghaṃsitvā ito cito ca kaḍḍhanto. Ukkhipantoti ujuṃ ṭhitaṭṭhānato uccārento. Phuṭṭhokāsaccayeti phuṭṭhokāsato kesaggamattātikkame. Aññassāti yathāvuttappakārato itarassa. Yassa kassaci rathādikassa yānassa.

142. Akkhuddhīnanti catunnaṃ akkharuddhanakaāṇīnaṃ. Akkhassa ubhayakoṭīsu cakkāvuṇanaṭṭhānato anto dvīsu sakaṭabāhāsu akkharuddhanatthāya dve aṅguliyo viya ākoṭitā catasso āṇiyo akkhuddhi nāma. Dhurassāti dhurabandhanaṭṭhānāsannassa rathasīsaggassa. Taṃ yānaṃ. -saddena passe vā gahetvā kaḍḍhanto, majjhe vā gahetvā ukkhipentoti kiriyantaraṃ vikappeti. Gahetvāti ettha ‘‘kaḍḍhanto’’ti pāṭhaseso. Ṭhānā cāvetīti uddhīsu gahetvā kaḍḍhanto attano disāya uddhiantena phuṭṭhaṭṭhānaṃ itarena uddhipariyantena kesaggamattampi atikkāmeti.

‘‘Uddhīsu vā’’ti sāsaṅkavacanena anuddhikayānassāpi vijjamānattaṃ sūcitaṃ hoti. Aṭṭhakathāyaṃ ‘‘atha uddhikhāṇukā na honti, samameva bāhaṃ katvā majjhe vijjhitvā akkhasīsāni pavesitāni honti, taṃ heṭṭhimatalassa samantā sabbaṃ pathaviṃ phusitvā tiṭṭhati, tattha catūsu disāsu, uddhañca phuṭṭhaṭṭhānātikkamavasena pārājikaṃ veditabba’’nti (pārā. aṭṭha. 1.100) vuttavinicchayañca byatirekavasena saṅgaṇhāti.

143. Nābhiyāti nābhimukhena. Ekameva siyā ṭhānanti ekaṃ nābhiyā phuṭṭhaṭṭhānameva ṭhānaṃ bhavatīti attho. ‘‘Ekamassa siyā ṭhāna’’nti potthakesu dissati, tato purimapāṭhova sundarataro. Paricchedopīti ettha pi-saddo visesatthajotako, paricchedo panāti attho. Pañcadhāti nābhiyā catupassapariyantaṃ, uddhañca pañcadhā, ṭhānācāvanākāro hotīti attho.

144. Ṭhānāni dveti nemiyā, nābhiyā ca phuṭṭhaṭṭhānavasena dve ṭhānāni. Assāti cakkassa. Tesaṃ dvinnaṃ ṭhānānaṃ. Bhittiādiṃ apassāya ṭhapitacakkassāpi hi aṭṭhakathāyaṃ vutto ayampi vinicchayo vutto, yopi iminā ca pāṭhena dassito hoti.

145. Anārakkhanti sāmikena asaṃvihitārakkhaṃ. Adhodetvāti goṇe apesetvā. Vaṭṭati, pārājikaṃ na hotīti adhippāyo. Sāmike āharāpente pana bhaṇḍadeyyaṃ hoti.

Yānaṭṭhakathāvaṇṇanā.

146. Bhāraṭṭhakathāya sīsakkhandhakaṭolambavasāti evaṃnāmakānaṃ sarīrāvayavānaṃ vasena bhāro catubbidho hoti. Tattha sīsabhārādīsu asammohatthaṃ sīsādīnaṃ paricchedo veditabbo – sīsassa tāva purimagale galavāṭako piṭṭhigale kesañci kesante āvaṭṭo hoti, galasseva ubhosu passesu kesañci kesāvaṭṭā oruyha jāyanti, ye ‘‘kaṇṇacūḷikā’’ti vuccanti, tesaṃ adhobhāgo cāti ayaṃ heṭṭhimaparicchedo, tato upari sīsaṃ, etthantare ṭhitabhāro sīsabhāro nāma.

Ubhosu passesu kaṇṇacūḷikāhi paṭṭhāya heṭṭhā, kapparehi paṭṭhāya upari, piṭṭhigalāvaṭṭato ca galavāṭakato ca paṭṭhāya heṭṭhā, piṭṭhivemajjhāvaṭṭato ca uraparicchedamajjhe hadayaāvāṭato ca paṭṭhāya upari khandho, etthantare ṭhitabhāro khandhabhāro nāma.

Piṭṭhivemajjhāvaṭṭato, pana hadayaāvāṭato ca paṭṭhāya heṭṭhā yāva pādanakhasikhā, ayaṃ kaṭiparicchedo, etthantare samantato sarīre ṭhitabhāro kaṭibhāro nāma.

Kapparato paṭṭhāya pana heṭṭhā yāva hatthanakhasikhā, ayaṃ olambakaparicchedo, etthantare ṭhitabhāro olambako nāma.

Bharatīti bhāro, bharati etena, etasminti vā bhāro, iti yathāvuttasīsādayo avayavā vuccanti. Bhāre tiṭṭhatīti bhāraṭṭhaṃ. Iti sīsādīsu ṭhitaṃ bhaṇḍaṃ vuccati. ‘‘Bhāroyeva bhāraṭṭha’’nti (pārā. aṭṭha. 1.101) aṭṭhakathāvacanato bharīyatīti bhāro, kammani siddhena bhāra-saddena bhaṇḍameva vuccati.

147. Sirasmiṃyevāti yathāparicchinne sirasi eva. Sāretīti anukkhipanto ito cito ca sāreti. Thullaccayaṃ siyāti phandāpanathullaccayaṃ bhaveyya.

148. Khandhanti yathāparicchinnameva khandhaṃ. Oropiteti ohārite. Sīsatoti ettha ‘‘uddha’’nti pāṭhaseso, yathāparicchinnasīsato uparīti attho. Kesaggamattampīti kesaggamattaṃ dūraṃ katvā. Pi-saddo pageva tato adhikanti dīpeti. Mocentopīti kesaggena aphusantaṃ apanento. Etthāpi pi-saddena na kevalaṃ khandhaṃ oropentasseva pārājikaṃ, apica kho mocentopi parājitoti heṭṭhā vuttamapekkhati. Pasibbakādiyamakabhāraṃ pana sīse ca piṭṭhiyañcāti dvīsu ṭhānesu ṭhitattā dvīhi ṭhānehi apanayanena pārājikaṃ hoti, tañca ‘‘sīsato mocento’’ti imināva ekadesavasena saṅgahitanti daṭṭhabbaṃ.

149-50. Evaṃ sīsabhāre vinicchayaṃ dassetvā tadanantaraṃ uddesakkamesu khandhabhārādīsu vinicchaye dassetabbepi avasāne vuttaolambakabhāre vinicchayaṃ dassetvā ādyantabhārānaṃ vuttanayānusārena sesesupi vinicchayaṃ atidisitumāha ‘‘bhāra’’ntiādi. Suddhamānasoti pātarāsādikāraṇena atheyyacitto, hatthagatabhāraṃ theyyacittena bhūmiyaṃ ṭhapananissajjanādiṃ karontassa hatthato muttamatte pārājikanti idametena upalakkhitanti daṭṭhabbaṃ.

Ettha vuttanayenevāti sīsabhāraolambakabhāresu vuttānusārena. Sesesupi bhāresūti khandhabhārādikesupi. Matisārena sāramatinā. Veditabbo vinicchayoti yathāparicchinnesu ṭhānesu ṭhitaṃ pādagghanakaṃ yaṃ kiñci vatthuṃ theyyacittena ‘‘gaṇhissāmī’’ti āmasantassa dukkaṭaṃ, ṭhānā acāvetvā phandāpentassa thullaccayaṃ, yathāparicchinnaṭṭhānātikkamanavasena vā uddhaṃukkhipanavasena vā ṭhānā cāventassa pārājikaṃ hotīti ayaṃ vinicchayo veditabboti attho.

Bhāraṭṭhakathāvaṇṇanā.

151-3. Idāni ārāmaṭṭhavinicchayaṃ dassetumāha ‘‘dukkaṭa’’ntiādi. Ārāmanti campakādipupphārāmañca ambādiphalārāmañcāti dvīsu ārāmesu yaṃ kañci ārāmaṃ. Āramanti ettha pupphādikāminoti viggaho, taṃ ārāmaṃ, abhi-saddayoge upayogavacanaṃ. Abhiyuñjatoti parāyattabhāvaṃ jānanto ‘‘mama santaka’’nti aṭṭaṃ katvā gaṇhituṃ theyyacittena sahāyādibhāvatthaṃ dutiyakapariyesanādivasena abhiyuñjantassa dukkaṭaṃ muninā vuttanti iminā sambandhanīyaṃ, adinnādānassa pubbapayogattā sahapayogagaṇanāya dukkaṭanti bhagavatā vuttanti attho. Dhammaṃ carantoti aṭṭaṃ karonto. Paraṃ sāmikaṃ parājeti ce, sayaṃ sāsanato parājitoti yojanā.

Tassāti bhaṇḍasāmino. Vimatiṃ janayantassāti ‘‘iminā saha aṭṭaṃ katvā mama santakaṃ labhissāmi vā, na vā’’ti saṃsayaṃ uppādentassa corassa. Yopi dhammaṃ caranto sayaṃ parajjati, tassa ca thullaccayanti yojanā.

Sāmino dhuranikkhepeti ‘‘ayaṃ thaddho kakkhaḷo jīvitabrahmacariyantarāyampi me kareyya, alaṃ dāni mayhaṃ iminā ārāmenā’’ti sāmino dhuranikkhepe sati, attano ‘‘na dassāmī’’ti dhuranikkhepe cāti yojanā. Evaṃ ubhinnaṃ dhuranikkhepe pārājikaṃ. Tassāti abhiyuñjantassa. Sabbesaṃ kūṭasakkhīnañcāti ca-kāro luttaniddiṭṭhoti veditabbo. Corassa assāmikabhāvaṃ ñatvāpi tadāyattakaraṇatthaṃ yaṃ kiñci vadantā kūṭasakkhino, tesaṃ sabbesampi bhikkhūnaṃ pārājikaṃ hotīti attho.

Ārāmaṭṭhakathāvaṇṇanā.

154. Vihāraṭṭhakathāyaṃ vihāranti upalakkhaṇattā ‘‘pariveṇaṃ vā, āvāsaṃ vā’’ti ca gahetabbaṃ. Saṅghikanti cātuddisaṃ saṅghaṃ uddissa bhikkhūnaṃ dinnattā saṅghasantakaṃ. Kañcīti khuddakaṃ, mahantaṃ vāti attho. Acchinditvāna gaṇhituṃ abhiyuñjantassa pārājikā na sijjhatītipi pāṭhasesayojanā. Hetuṃ dasseti ‘‘sabbesaṃ dhuranikkhepābhāvato’’ti, sabbasseva cātuddisikasaṅghassa dhuranikkhepassa asambhavatoti attho. ‘‘Vihāra’’nti ettakameva avatvā ‘‘saṅghika’’nti visesanena dīghabhāṇakādibhedassa gaṇassa, ekapuggalassa vā dinnavihārādiṃ acchinditvā gaṇhante dhuranikkhepasambhavā pārājikanti vuttaṃ hoti. Ettha vinicchayo ārāme viya veditabbo. Imesu tatraṭṭhabhaṇḍe vinicchayo bhūmaṭṭhathalaṭṭhaākāsaṭṭhavehāsaṭṭhesu vuttanayena ñātuṃ sakkāti na vuttoti veditabbo.

Vihāraṭṭhakathāvaṇṇanā.

155-6. Khettaṭṭhe sīsānīti valliyo. Nidampitvānāti yathā dhaññamattaṃ hatthagataṃ hoti, tathā katvā. Asitenāti dāttena. Lāyitvāti dāyitvā. Sabbakiriyāpadesu ‘‘sāliādīnaṃ sīsānī’’ti sambandhanīyaṃ. Sāliādīnaṃ sīsāni nidampitvā gaṇhato yasmiṃ bīje gahite vatthu pūrati, tasmiṃ bandhanā mocite tassa pārājikaṃ bhaveti yojanā. Asitena lāyitvā gaṇhato yasmiṃ sīse gahite…pe… bhave, karena chinditvā gaṇhato yassaṃ muṭṭhiyaṃ gahitāyaṃ…pe… bhaveti yojanā. Bījeti vīhādiphale. Vatthu pūratīti pādagghanakaṃ hotīti. Muṭṭhiyanti sīsamuṭṭhiyaṃ, bījamuṭṭhiyaṃ vā. Bandhanā mociteti bandhanaṭṭhānato mocite.

157. Daṇḍo vāti vatthupūrakavīhidaṇḍo vā. Acchinno rakkhatīti sambandho. Taco vāti tassa daṇḍassa ekapasse challi vā acchinno rakkhaticceva sambandho. -ggahaṇena idhāvuttaṃ aṭṭhakathāgataṃ (pārā. aṭṭha. 1.104) ‘‘vāko’’ti idaṃ saṅgaṇhāti. Vāko nāma daṇḍe vā tace vā bāhiraṃ. Idhāpi taco vā acchinno rakkhatīti yojanā. Vīhināḷampi vāti gahitadhaññasālisīsena patiṭṭhitaṃ vīhikudrūsādigacchānaṃ nāḷaṃ, tacagabbhoti vuttaṃ hoti. Dīghanti dīghaṃ ce hoti. ‘‘Anikkhantovā’’ti iminā ‘‘daṇḍo’’ti sambandho. ‘‘Tato’’ti pāṭhaseso. Tato dīghavīhināḷato sabījavīhisīsadaṇḍo sabbaso chinno chinnakoṭiyā kesaggamattampi bahi anikkhantoti attho. Rakkhatīti taṃ bhikkhuṃ dukkaṭathullaccayapārājikavatthūnaṃ anurūpāpattito pāleti. Mutto ce, na rakkhatīti attho.

Vuttañcetaṃ aṭṭhakathāyaṃ ‘‘vīhināḷaṃ dīghampi hoti, yāva antonāḷato vīhisīsadaṇḍako na nikkhamati, tāva rakkhati. Kesaggamattampi nāḷato daṇḍakassa heṭṭhimatale nikkhantamatte bhaṇḍagghavasena kāretabbo’’ti (pārā. 1.104). Tathā imināva vinicchayena aṭṭhakathāyaṃ ‘‘lāyitabbavatthupūrakavīhisīsamuṭṭhiyā mūle chinnepi sīsesu acchinnavīhisīsaggehi saddhiṃ jaṭetvā ṭhitesu rakkhati, jaṭaṃ vijaṭetvā viyojitesu yathāvuttapārājikādiāpattiyo hontī’’ti evamādiko vinicchayo ca sūcitoti gahetabbo.

158. Madditvāti vīhisīsāni madditvā. Papphoṭetvāti bhusādīni ophunitvā. Ito sāraṃ gaṇhissāmīti parikappetīti yojanā. Itoti vīhisīsato. Sāraṃ gaṇhissāmīti sārabhāgaṃ ādiyissāmi. Sace parikappetīti yojanā. Rakkhatīti vatthupahonakappamāṇaṃ dāttena lāyitvā vā hatthena chinditvā vā ṭhānā cāvetvā gahitampi yāva parikappo na niṭṭhāti, tāva āpattito rakkhatīti attho.

159. Maddanepīti vīhisīsamaddanepi. Uddharaṇepīti palālāpanayanepi. Papphoṭanepīti bhusādikacavarāpanayanepi. Doso natthīti agghavasena pārājikādiāpattiyo na bhavanti, sahapayogadukkaṭaṃ pana hoteva. Attano…pe… parājayoti attano paṭhamaṃ parikappitākārena sabbaṃ katvā sārabhāgaṃ gaṇhituṃ attano bhājane pakkhittamatte yathāvuttapārājikādayo hontīti attho.

160. Ettāvatā ‘‘khettaṭṭhaṃ nāma bhaṇḍaṃ khette catūhi ṭhānehi nikkhittaṃ hoti bhūmaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭha’’nti (pārā. 104) vuttāni khettaṭṭhāni cattāri yathāvuttasadisānīti tāni pahāya ‘‘tatthajātaka’’ntiādi pāḷiyaṃ āgate tatrajāte vinicchayaṃ dassetvā idāni ‘‘khettaṃ nāma yattha pubbaṇṇaṃ vā aparaṇṇaṃ vā jāyatī’’ti (pārā. 104) evamāgate khettepi vinicchayaṃ dassetumāha ‘‘jāna’’ntiādi. Jānanti parasantakabhāvaṃ jānanto. Khīlanti appitakkharaṃ vā itaraṃ vā pāsāṇādikhīlaṃ. Saṅkāmetīti parāyattabhūmiṃ sāmikā yathā passanti, tathā vā aññathā vā attano santakaṃ kātukāmatāya kesaggamattampi ṭhānaṃ yathā sasantakaṃ hoti, tathā theyyacittena nikhaṇatīti attho.

161. Taṃ pārājikattaṃ tassa kadā hotīti āha ‘‘sāmikānaṃ tu dhuranikkhepane satī’’ti. ‘‘Hotī’’ti pāṭhaseso. Tu-saddena ‘‘attano vā’’ti visesassa saṅgahitattā sāmino nirālayabhāvasaṅkhātadhuranikkhepe ca ‘‘sāmikassa na dassāmī’’ti attano dhuranikkhepe ca tassa pārājikattaṃ hotīti attho. Evamudīritanti ‘‘kesaggamattampī’’ti evaṃ niyamitaṃ kathitaṃ.

162. Yā panāti yā bhūmi pana. Tesu dvīsu khīlesu. Ādo thullaccayanti paṭhame khīle saṅkāmite so bhikkhu thullaccayaṃ āpajjati. Dutiyeti dutiye khīle saṅkāmite parājayo hotīti yojanā. Bahūhi khīlehi gahetabbaṭṭhāne pariyantakhīlesu dvīsu vinicchayo ca eteneva vutto hoti. Ettha pana ante khīladvayaṃ vinā avasesakhīlanikhaṇane ca itaresu tadatthesu sabbapayogesu ca dukkaṭaṃ hotīti viseso.

163-4. ‘‘Mamedaṃ santaka’’nti ñāpetukāmoti sambandho. Parasantakāya bhūmiyā parāyattabhāvaṃ ñatvāva theyyacittena kesaggamattampi ṭhānaṃ gaṇhitukāmatāya ‘‘ettakaṃ ṭhānaṃ mama santaka’’nti rajjuyā vā yaṭṭhiyā vā minitvā parassa ñāpetukāmoti attho. Yehi dvīhi payogehīti sabbapacchimakehi rajjupasāraṇayaṭṭhipātanānamaññatarehi dvīhi payogehi. Tesūti niddhāraṇe bhummaṃ.

Idha rajjuṃ vāpīti vikappattha-saddena ‘‘yaṭṭhiṃ vā’’ti yojetabbepi avuttasamuccayatthaṃ adhikavacanabhāvena vuttapi-saddena idhāvuttamariyādavatīnaṃ vinicchayassa ñāpitattā yathāvuttarajjuyaṭṭhivinicchayesu viya parasantakāya bhūmiyā kesaggamattampi ṭhānaṃ theyyacittena gaṇhitukāmatāya vatipāde nikhaṇitvā vā sākhāmattena vā vatiṃ karontassa mariyādaṃ vā bandhantassa pākāraṃ vā cinantassa paṃsumattikā vā vaḍḍhentassa pubbapayoge pācittiyaṭṭhāne pācittiyañca dukkaṭañca sahapayoge kevaladukkaṭañca pacchimapayogesu dvīsu paṭhamapayoge thullaccayañca avasānapayoge pārājikañca hotīti vinicchayopi saṅgahitoti daṭṭhabbaṃ.

Khettaṭṭhakathāvaṇṇanā.

165. Vatthaṭṭhādīsu vatthaṭṭhassāti ettha ‘‘vatthu nāma ārāmavatthu vihāravatthū’’ti (pārā. 105) padabhājane vuttattā pupphādiārāme kātuṃ saṅkharitvā ṭhapitabhūmi ca pubbakatārāmānaṃ vināse tucchabhūmi ca vihāraṃ kātuṃ abhisaṅkhatā bhūmi ca naṭṭhavihārabhūmi cāti evaṃ vibhāgavati vasati ettha uparopo vā vihāro vāti ‘‘vatthū’’ti vuccati iccevaṃ duvidhaṃ vatthuñca ‘‘vatthuṭṭhaṃ nāma bhaṇḍaṃ vatthusmiṃ catūhi ṭhānehi nikkhittaṃ hoti bhūmaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭha’’nti (pārā. 105) vacanato evaṃ catubbidhaṃ bhaṇḍañcāti idaṃ dvayaṃ vatthu ca vatthuṭṭhañca vatthuvatthuṭṭhanti vattabbe ekadesasarūpekasesavasena samāsetvā, u-kārassa ca akāraṃ katvā ‘‘vatthaṭṭhassā’’ti dassitanti gahetabbaṃ. Yathāvuttaduvidhavatthuno, vatthaṭṭhassa ca bhaṇḍassāti attho. Khettaṭṭheti etthāpi ayameva samāsoti khette ca khettaṭṭhe cāti gahetabbaṃ. Nāvaṭṭhādivohārepi eseva nayo. Gāmaṭṭhepi cāti ‘‘gāmaṭṭhaṃ nāma bhaṇḍaṃ gāme catūhi ṭhānehi nikkhittaṃ hoti bhūmaṭṭhaṃ…pe… vehāsaṭṭha’’nti (pārā. 106) vutte catubbidhe gāmaṭṭhabhaṇḍepīti attho.

Vatthaṭṭhagāmaṭṭhakathāvaṇṇanā.

166. Araññaṭṭhakathāyaṃ ‘‘tiṇaṃ vā’’tiādipadānaṃ ‘‘tatthajātaka’’nti padena sambandho. Tatthajātakanti ‘‘araññaṃ nāma yaṃ manussānaṃ pariggahitaṃ hotī’’ti (pārā. aṭṭha. 1.107) vacanato tatthajātaṃ yaṃ kiñci manussasantakaṃ sāmikānaṃ akāmā agahetabbato sārakkhe araññe uppannanti attho. Tiṇaṃ vāti parehi lāyitvā ṭhapitaṃ vā attanā lāyitabbaṃ vā gehacchādanārahaṃ tiṇaṃ vā. Paṇṇaṃ vāti evarūpameva gehacchādanārahaṃ tālapaṇṇādipaṇṇaṃ vā. Lataṃ vāti tathārūpameva vettalatādikaṃ valliṃ vā. Yā pana dīghā hoti, mahārukkhe ca gacche ca vinivijjhitvā vā veṭhetvā vā gatā, sā mūle chinnāpi avahāraṃ na janeti, agge chinnāpi. Yadā pana aggepi mūlepi chinnā hoti, tadā avahāraṃ janeti. Sace pana veṭhetvā ṭhitā hoti, veṭhetvā ṭhitā pana rukkhato mocitamattā avahāraṃ janetīti ayamettha viseso. Sāmikena avissajjitālayaṃ challivākādiavasesabhaṇḍañca imināva upalakkhitvā saṅgahitanti veditabbaṃ. Kaṭṭhameva vāti dāruṃ vā. Bhaṇḍaggheneva kātabboti ettha antobhūtahetutthavasena kāretabboti attho gahetabbo. Tenāha aṭṭhakathāyaṃ ‘‘bhaṇḍagghena kāretabbo’’ti. Avahaṭatiṇādibhaṇḍesu agghavasena māsakaṃ vā ūnamāsakaṃ vā hoti, dukkaṭaṃ. Atirekamāsakaṃ vā ūnapañcamāsakaṃ vā hoti, thullaccayaṃ. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā hoti, pārājikaṃ. Pārājikaṃ ce anāpanno, āmasanadukkaṭaṃ, phandāpanathullaccayañca kāretabboti attho. Gaṇhantoti avaharanto.

167-74. Idāni ‘‘kaṭṭhameva vā’’ti vuttarukkhadārūsu vinicchayaṃ dassetumāha ‘‘mahagghe’’tiādi. Mahaggheti pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghakaṃ hutvā mahagghe. Nassatīti theyyacittasamaṅgī hutvā chinnamattepi pārājikaṃ āpajjati. Pi-saddo avadhāraṇe. ‘‘Kocipī’’ti iminā addhagatopi allaṃ vā hotu purāṇaṃ vā, tacchetvā ṭhapitaṃ na gahetabbamevāti attho.

Mūleti upalakkhaṇamattaṃ. ‘‘Agge ca mūle ca chinno hotī’’ti (pārā. aṭṭha. 1.107) aṭṭhakathāvacanato mūlañca aggañca chinditvāti gahetabbo. Addhagatanti jiṇṇagaḷitapatitatacaṃ, cirakālaṃ ṭhitanti vuttaṃ hoti.

Lakkhaṇeti attano santakaṃ ñāpetuṃ rukkhakkhandhe tacaṃ chinditvā katasallakkhaṇe. Challiyonaddheti samantato abhinavuppannāhi challīhi pariyonandhitvā adassanaṃ gamite. Ajjhāvutthañcāti ettha ‘‘geha’’nti pāṭhaseso. Gehaṃ katañca ajjhāvutthañcāti yojanā. Gehaṃ kātuṃ araññasāmikānaṃ mūlaṃ datvā rukkhe kiṇitvā chinnadārūhi taṃ gehaṃ katañca paribhuttañcāti attho. Vinassantañcāti etthāpi ‘‘avasiṭṭhaṃ dāru’’nti pāṭhaseso. Taṃ gehaṃ katvā avasiṭṭhaṃ vassātapādīhi vividhā jīritvā vinassamānaṃ, vipannadārunti vuttaṃ hoti. Gaṇhato na doso kocīti sambandho. ‘‘Sāmikā nirālayā’’ti gaṇhato kācipi āpatti natthīti attho. Kiṃkāraṇanti ce? Araññasāmikehi mūlaṃ gahetvā aññesaṃ dinnattā, tesañca nirālayaṃ chaḍḍitattāti idamettha kāraṇaṃ.

Vuttañhetaṃ aṭṭhakathāyaṃ ‘‘gehādīnaṃ atthāya rukkhe chinditvā yadā tāni katāni, ajjhāvutthāni ca honti, dārūnipi araññe vassena ca ātapena ca vinassanti, īdisānipi disvā ‘chaḍḍitānī’ti gahetuṃ vaṭṭati. Kasmā? Yasmā araññasāmikā etesaṃ anissarā. Yehi araññasāmikānaṃ deyyadhammaṃ datvā chinnāni, te eva issarā, tehi ca tāni chaḍḍitāni, nirālayā tattha jātā’’ti (pārā. aṭṭha. 1.107). Evampi sati pacchā sāmikesu āharāpentesu bhaṇḍadeyyaṃ hotīti daṭṭhabbaṃ.

Yo cāti araññasāmikānaṃ deyyadhammaṃ pavisanto adatvā ‘‘nikkhamanto dassāmī’’ti rukkhe gāhāpetvā nikkhamanto yo ca bhikkhu. Ārakkhaṭṭhānaṃ patvāti araññapālakā yattha nisinnā araññaṃ rakkhanti, taṃ ṭhānaṃ patvā. ‘‘Cintento’’ti kiriyantarasāpekkhattā ‘‘atikkameyyā’’ti sāmatthiyato labbhati. Tasmā citte kammaṭṭhānādīni katvāti ettha ādi-saddena pakāratthena kusalapakkhiyā vitakkā saṅgayhanti. Aññaṃ cintento vā ārakkhanaṭṭhānaṃ patvāyeva atikkāmeyyāti yojetvā attho vattabbo. Tattha aññaṃ cintento vāti aññaṃ vihito vā, iminā yathāvuttavitakkānaṃ saṅgaho. Assāti ettha ‘‘deyya’’nti kitayoge kattari sāmivacanattā anenāti attho.

‘‘Yocā’’ti ettha avuttasamuccayatthena ca-saddena araññapavisanakāle yathāvuttanayena mūlaṃ adatvā araññaṃ pavisitvā dārūni gahetvā gamanakāle ‘‘araññapālakā sace yācanti, dassāmī’’ti parikappetvā gantvā tehi ayācitattā adatvā gacchantopi tatheva āgantvā ārakkhakesu kīḷāpasutesu vā niddāyantesu vā bahi nikkhantesu vā tattha ṭhatvā ārakkhake pariyesitvā adisvā gacchantopi tatheva āgantvā tattha niyuttaissarajanehi attano hatthato dātabbaṃ datvā vā attānaṃ sammānaṃ katvā vā pālake saññāpetvā vā pālake okāsaṃ yācitvā tehi dinnokāso vā gacchantopīti ettakā vuttena sadisattā saṅgahitāti daṭṭhabbā.

Varāhāti sūkarā. Vagghāti byagghā. Acchāti issā. Taracchāti kāḷasīhā. Ādi-saddena dīpimattahatthisīhādayo vāḷamigā saṅgayhanti. Eteyeva varāhādayo samāgamavasena maraṇādianiṭṭhasamīpacāritāya upa aniṭṭhasamīpe davanti pavattantīti ‘‘upaddavā’’ti vuccanti. Ārakkhaṭṭhānaṃ āgatakāle diṭṭhavarāhādiupaddavatoti vuttaṃ hoti. Muccitukāmatāyāti mokkhādhippāyena. ‘‘Tathevā’’ti iminā pavisanakāle deyyadhammaṃ adatvā ‘‘nikkhamanakāle dassāmī’’ti pavisitvā dāruṃ gahetvā ārakkhaṭṭhānaṃ pattoti purimagāthāya sāmatthiyato labbhamānoyevattho dassito. Taṃ ṭhānanti taṃ ārakkhaṭṭhānaṃ. Atikkāmetīti ‘‘idaṃ taṃ ṭhāna’’ntipi asallakkhaṇamattabhayupaddavo hutvā palāyanto atikkamati, bhaṇḍadeyyaṃ pana hotīti yojanā.

Suṅkaghātatoti etthāpi pi-saddo luttaniddiṭṭhoti veditabbo, suṅkagahaṇaṭṭhānatopīti attho. Suṅkassa rañño dātabbabhāgassa ghāto musitvā gahaṇamatto, suṅko haññati etthāti vā suṅkaghātoti viggaho. Suṅkaghātasarūpaṃ parato āvi bhavissati. Tasmāti suṅkaghātato tassa garukattā eva. Tanti taṃ suṅkaghātaṭṭhānaṃ. Anokkamma gacchatoti apavisitvā gacchantassa. Dukkaṭaṃ uddiṭṭhaṃ ‘‘suṅkaṃ pariharati, āpatti dukkaṭassā’’ti (pārā. 113).

Etanti yathāvuttaārakkhaṭṭhānaṃ. Theyyacittena pariharantassāti theyyacittena pariharitvā dūrato gacchantassa. Ākāsenapi gacchato pārājikamanuddiṭṭhaṃ satthunāti sambandho.

Nanu ca ‘‘idaṃ pana theyyacittena pariharantassa ākāsena gacchatopi pārājikamevā’’ti (pārā. aṭṭha. 1.107) aṭṭhakathāyaṃ vuttavacanaṃ vinā pāḷiyaṃ ‘‘araññaṭṭha’’nti mātikāpadassa vibhaṅge ‘‘tatthajātakaṃ kaṭṭhaṃ vā lataṃ vā tiṇaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassā’’ti (pārā. 106) sāmaññavacanato suṅkaghāte ‘‘suṅkaṃ pariharati, āpatti dukkaṭassā’’ti vacanaṃ viya ettha ārakkhaṭṭhānaṃ pariharantassa visuṃ vuttapārājikāpattivacane asatipi ‘‘aṭṭhakathāya’’nti avatvā ‘‘satthunā’’ti kasmā āhāti? Vuccate – aṭṭhakathācariyena tatheva vuttattā āha. Kasmā pana aṭṭhakathācariyena ‘‘apaññattaṃ na paññapessāma, paññattaṃ na samucchindissāmā’’ti (pārā. 565) pāḷipāṭhaṃ jānantenapi pāḷiyaṃ avuttapārājikaṃ niddiṭṭhanti? Ettha vinicchayaṃ bhikkhūhi puṭṭhena bhagavatā vuttanayassa mahāaṭṭhakathāya āgatattā tasseva nayassa samantapāsādikāyaṃ niddiṭṭhabhāvaṃ jānantena imināpi ācariyena idha ‘‘satthunā’’ti vuttanti gahetabbaṃ.

Atha vā ‘‘suṅkaṃ pariharati, āpatti dukkaṭassā’’ti vatvā ārakkhaṭṭhānavinicchaye avacanaṃ yathāvuttavisayassa adiṭṭhabhāvena vā siyā, imassa tathā anavajjatā vā siyā, vuttānusārena suviññeyyatā vā siyāti tayo vikappā. Tesu paṭhamavikappo sabbaññubhāvabādhanato dubbikappamattaṃ hoti. Dutiyavikappo lokavajjassa imassa anavajjabhāvo nāma anupapannoti anādātabbo. Pārisesato tatiyavikappo yujjati.

Tattha ‘‘vuttānusārenā’’ti kimettha vuttaṃ nāma, tadanusārena imassāpi suviññeyyatā kathanti ce? Paṭhamaniddiṭṭhe araññaṭṭhaniddese sāmaññena ‘‘ṭhānā cāveti, āpatti pārājikassā’’ti (pārā. 106) idaṃ vuttaṃ, na pana theyyacittena ārakkhaṭṭhānapariharaṇañca. ‘‘Gamanakāle ‘mūlaṃ datvā gamissāmī’ti pubbaparikappitaniyāmena adatvā gacchato parikappāvahārova hotī’’ti ca ‘‘taṃ pana yena kenaci ākārena parikappitaṭṭhānaṃ pahāya gamanaṃ ṭhānācāvanaṃ nāma hotevāti tena vatthunā pārājikameva hotī’’ti ca ‘‘ṭhānā cāveti, āpatti pārājikassā’ti iminā ca viññātatthameva hotī’’ti ca visuṃ na vuttaṃ. Suṅkaṭṭhānapariharaṇaṃ pana ṭhānapariharaṇasabhāvattā sabhāvato īdisaṃva santampi idaṃ viya parikappitaṭṭhānaṃ na hotīti vakkhamānarājasammataṭṭhānato aññaṃ parikappitaṭṭhānaṃ samānampi theyyacittuppattimattena taṃ pariharitvā gacchantassa theyyacittena attano pattaṃ gaṇhantassa viya pārājikāya avatthutañca dukkaṭasseva vatthubhāvañca viññāpetuṃ ‘‘suṅkaṃ pariharati, āpatti dukkaṭassā’’ti vuttanti bhagavato adhippāyaññunā aṭṭhakathācariyena ‘‘pārājikamevā’’ti (pārā. aṭṭha. 1.107) vuttattā tena aṭṭhakathāyaṃ vuttanīhārameva dassetuṃ ayamācariyopi ‘‘satthunā pārājikamanuddiṭṭha’’nti āhāti niṭṭhamettha gantabbaṃ.

Tasmāti yasmā evaṃ pariharitvā theyyacittena dūrato vajjetvā gacchantassāpi pārājikappahonakatāya accantabhāriyaṃ hoti, tasmā. Etthāti imasmiṃ araññārakkhaṭṭhāne. ‘‘Visesenā’’ti idaṃ ‘‘appamattena hotabba’’nti iminā hetubhāvena sambandhanīyaṃ. Satisampannacetasāti ca piyasīlenāti ca ‘‘bhikkhunā’’ti etassa visesanaṃ. Asikkhākāmassa bhikkhuno imassa ovādassa abhājanatāya taṃ parivajjetumāha ‘‘piyasīlenā’’ti. Piyasīlassāpi sativirahitassa pamattaṭṭhāne saraṇāsambhavā imassa abhājanatāya taṃ vajjetumāha ‘‘satisampannacetasā’’ti.

Araññaṭṭhakathāvaṇṇanā.

175-6. Toyadullabhakālasminti toyaṃ dullabhaṃ yasmiṃ so toyadullabho, toyadullabho ca so kālo cāti toyadullabhakālo, tasmiṃ. Āvajjetvā vāti udakabhājanaṃ nāmetvā vā. Pavesetvā vāti attano bhājanaṃ tasmiṃ pakkhipitvā vā. Chiddaṃ katvāpi vāti udakabhājane omaṭṭhādibhedaṃ chiddaṃ katvā vā gaṇhantassa bhaṇḍagghena viniddiseti vakkhamānena sambandhanīyaṃ.

Tathāti yathā toyadullabhakālasmiṃ bhājane rakkhitagopitaṃ udakaṃ avaharantassa pārājikaṃ vuttaṃ, teneva nīhārena. Vāpiyaṃ vāti parasantakāya sārakkhāya vāpiyaṃ vā. Taḷāke vāti tādise jātassare vā. Evaṃ sārakkhānaṃ pokkharaṇiādīnaṃ etehi vā avuttasamuccayena -saddena vā gahaṇaṃ veditabbaṃ. Attano bhājanaṃ pavesetvā gaṇhantassāti upalakkhaṇapadanti bhājanagatajale ca idha ca telabhājane viya mukhena vā vaṃsādīhi vā ākaḍḍhitvā theyyacittena pivantassa yathāvatthukamāpattividhānaṃ veditabbaṃ.

177. Mariyādanti vāpiādīnaṃ pāḷivaṭṭabandhaṃ. Chindatoti kudālādīhi paṃsuādīni uddharitvā dvidhā karontassa. Visesatthāvajotakena tu-saddena ‘‘mariyādaṃ chinditvā dubbalaṃ katvā tassa chindanatthāya vīciyo uṭṭhāpetuṃ udakaṃ sayaṃ otaritvā vā gomahiṃse vā aññe manusse vā kīḷante dārake vā otāretvā vā attano dhammatāya otiṇṇe tāsetvā vā udake ṭhitaṃ rukkhaṃ chinditvā vā chedāpetvā vā pātetvā vā pātāpetvā vā jalaṃ khobheti, tato uṭṭhitāhi vīcīhi mariyāde chinnepi teneva chinno hoti. Evameva gomahiṃsādayo mariyādaṃ ārohantenāpi aññehi ārohāpentenāpi tesaṃ khurehi mariyāde chinnepi, udakaniddhamanādiṃ pidahitvā vā pidahāpetvā vā vāpimariyādāya nīcaṭṭhānaṃ bandhitvā vā bandhāpetvā vā atirekajalāpagamanamaggato nīharitabbodakaṃ vāretvā vā bāhirato udakaṃ pavesetvā vā pūreti, oghena mariyāde chinnepi teneva chinnaṃ hotī’’ti (pārā. aṭṭha. 1.108 atthato samānaṃ) evamādikaṃ aṭṭhakathāgatavisesaṃ saṅgaṇhāti. Adinnādānapubbatoti adinnādānassa pubbapayogattā. Bhūtagāmena saddhimpīti bhūtagāmenapi saddhiṃ. Api-saddena pathavikhaṇanaṃ sampiṇḍeti. Mariyādaṃ chindanto tatthajātaṃ tiṇādiṃ chindati, bhūtagāmapācittiyena saddhiṃ dukkaṭaṃ. Jātapathaviṃ chindati, pathavikhaṇanapācittiyena saddhiṃ dukkaṭaṃ āpajjatīti adhippāyo.

178. Kātabboti ettha ‘‘bhaṇḍagghena āpattiyā’’ti pāṭhaseso. Antobhūtahetvatthavasena kāretabboti gahetabbo. Anto ṭhatvā chindanto bahiantena, bahi ṭhatvā chindanto antoantena, ubhayatthāpi ṭhatvā chindanto majjhato bhaṇḍagghena āpattiyā kāretabboti yojanā. Ayaṃ panettha attho – antovāpiyaṃ ṭhatvā mariyādaṃ chinditvā udake bahi nikkhamite nikkhantaudakagghena dukkaṭathullaccayapārājikāsu yathāpannāya āpattiyā kāretabbo. Bahi ṭhatvā mariyādaṃ chinditvā antovāpiyaṃ pavisantodakassa ṭhitaṭṭhānato cāvitakkhaṇe nikkhantaudakagghena āpattiyā kāretabbo. Kadāci anto kadāci bahi ṭhatvā mariyādaṃ majjhe ṭhapetvā chindanto majjhe ṭhitaṭṭhānaṃ chinditvā udakassa nīhaṭakkhaṇe nīhaṭaudakassa agghena āpattiyā kāretabboti.

Udakaṭṭhakathāvaṇṇanā.

179-80. Vārenāti vārena vārena sāmaṇerā araññato yaṃ dantakaṭṭhaṃ saṅghassatthāya ānetvā sace ācariyānampi āharanti, yāva te dantakaṭṭhaṃ pamāṇena chinditvā saṅghassa ca ācariyānañca na niyyādenti, tāva araññato ābhatattā taṃ sabbaṃ saṅghassa ca sakasakaācariyānañca ābhataṃ dantakaṭṭhaṃ tesameva ca dantakaṭṭhahārakānaṃ sāmaṇerānaṃ santakaṃ hotīti atthayojanā.

181. Tasmāti yasmā tesameva sāmaṇerānaṃ santakaṃ hoti, tasmā. Taṃ araññato ābhataṃ dantakaṭṭhañca saṅghassa garubhaṇḍañca dantakaṭṭhanti sambandho. Saṅghikāya bhūmiyaṃ uppannaṃ saṅghena rakkhitagopitattā garubhaṇḍabhūtaṃ dantakaṭṭhañcāti vuttaṃ hoti. Gaṇhantassa cāti adhikaca-kārena ihāvuttassa aṭṭhakathāgatassa gaṇapuggalagihiparibaddha ārāmuyyānasañjātachinnāchinnarakkhitagopitadantakaṭṭhassa samuccitattā tañca theyyacittena gaṇhantassa avahaṭadantakaṭṭhassa agghavasena āpattiyo vattabbāti ayamattho dīpito hoti.

182. Tehi dantakaṭṭhahārakehi sāmaṇerehi. Niyyāditanti mahāsaṅghassa paṭipāditaṃ.

183. Saṅghikakālato paṭṭhāya theyyacittena gaṇhatopi avahārābhāve kāraṇaṃ dassetumāha ‘‘arakkhattā’’tiādi. Tattha arakkhattāti saṅghikabhāvena laddhepi rakkhitagopitadantakaṭṭhe viya saṅghena katārakkhāyābhāvā. Yathāvuḍḍhamabhājetabbatoti saṅghikattassāpi sato yathāvuḍḍhaṃ paṭipāṭimanatikkamma bhājetabbaphalapupphādīnaṃ viya bhājetabbatābhāvato. Sabbasādhāraṇattā cāti saṅghapariyāpannānaṃ sabbesameva sādhāraṇattā.

Idanti saṅghassa niyyāditadantakaṭṭhaṃ. Aññaṃ viyāti aññaṃ gaṇapuggalādisantakaṃ rakkhitagopitadantakaṭṭhaṃ viya. Evaṃ corikāya gaṇhato avahārābhāve kāraṇena sādhitepi theyyacittena sakaparikkhārampi gaṇhato dukkaṭassa vuttattā tathā gaṇhanto dukkaṭā na muccatīti daṭṭhabbaṃ. Vattaṃ pana jānitabbaṃ – saṅghikadantakaṭṭhaṃ gaṇhantena padhānagharādīsu pavisitvā cirena osarantena bahi vītināmetabbadivase gaṇetvā taṃpamāṇena gahetabbaṃ, maggaṃ gacchantena ekaṃ dve dantakaṭṭhāni thavikāya pakkhipitvā gantabbaṃ, tattheva vasantena divase khāditabbadantakaṭṭhaṃ gahetabbanti.

Dantakaṭṭhakathāvaṇṇanā.

184. ‘‘Aggiṃ vā detī’’tiādīsu ‘‘rukkhe’’ti pakaraṇato labbhati ‘‘rukkho vinassatī’’ti vakkhamānattā, rukkho ca ‘‘vanappati nāma yo manussānaṃ pariggahito hoti rukkho paribhogo’’ti (pārā. 110) pāḷiyaṃ āgatattā ca aṭṭhakathāya (pārā. aṭṭha. 1.110) ca vuttanayena ambalabujapanasādiko manussānaṃ paribhogāraho manussāyatto rakkhitagopitoyeva gahetabbo. Aggiṃ vā detīti corikāya aggiṃ ālimpeti vā. Satthena rukkhe samantato ākoṭetīti vāsipharasuādisatthena rukkhatacaṃ chindanto samantato āvāṭaṃ dasseti. Maṇḍūkakaṇṭakanāmakaṃ visaṃ vā rukkhe ākoṭetīti corikāya rukkhaṃ nāsetukāmo rukkhe maṇḍūkakaṇṭakanāmakaṃ visaṃ paveseti.

185. Yena vā tena vāti yathāvuttena vā avuttena vā yena kenaci upāyena. Rukkho vinassatīti aggiṃ datvā jhāpito dhaññakalāpo viya, telakumbhī viya ca vināva ṭhānācāvanena yathāṭṭhitamevanassati. ‘‘Ḍayhatī’’ti idaṃ ‘‘aggiṃ detī’’ti idaṃ sandhāya vuttaṃ. Vinassatīti maṇḍūkakaṇṭakākoṭanādiavasesapayogaṃ sandhāya vuttanti daṭṭhabbaṃ ‘‘theyyacitto chindati, pahāre pahāre āpatti dukkaṭassa, ekaṃ pahāraṃ anāgate āpatti thullaccayassa, tasmiṃ pahāre āgate āpatti pārājikassā’’ti (pārā. 110) ṭhānācāvanena pārājikassa āgatattā. Pakāsitanti ettha ‘‘aṭṭhakathāya’’nti labbhati. Pāṭhāgataṃ pārājikaṃ pana pārisesato ca sūcīyatīti tabbācakassa vā saṅgāhakassa vā vacanassa ihāvijjamānattā tattha vinicchayo pāsaṃsikopi ihāvutto.

Vanappatikathāvaṇṇanā.

186-7. ‘‘Haraṇakaṃ nāma aññassa haraṇakaṃ bhaṇḍaṃ. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassā’’ti (pārā. 111) vuttaharaṇakaniddese ‘‘ṭhānā cāveti, āpatti pārājikassā’’ti (pārā. 111) pāṭhe ‘‘ṭhāna’’nti gahitasīsādiṭṭhānappabhedavasena aṭṭhakathāya (pārā. aṭṭha. 1.110) āgatavinicchayaṃ dassetumāha ‘‘chinditvā mocetvā gaṇhato’’ti. Kiriyānaṃ sakammakattā ‘‘alaṅkāra’’nti pāṭhaseso. Chinditvāti gīveyyakādiṃ. Mocetvāti kaṇṇapiḷandhanādiṃ.

Sīsādīhi mocitamattasminti etthāpi visesitabbadassanatthaṃ ‘‘alaṅkārasmi’’nti tameva bhummekavacanantavasena gahetabbaṃ. Ākaḍḍhanavikaḍḍhananti ettha abhimukhaṃ kaḍḍhanaṃ ākaḍḍhananti katvā attano samīpamāviñchanaṃ ākaḍḍhanaṃ, viparītaṃ kaḍḍhanaṃ vikaḍḍhananti katvā tabbiparītaṃ vikaḍḍhanaṃ.

188-9. Valayanti avaṅkaṃ maṭṭhahatthūpagaṃ. Kaṭakampi vāti anekavaṅke yojetvā bubbuḷādīni dassetvā vā adassetvā vā kataṃ hatthūpagaṃ. Aggabāhunti kapparato paṭṭhāya aggahatthaṃ. Aparāparaṃ cāretīti ito cito ca sañcāreti. ‘‘Sāretī’’ti vā pāṭho, soyeva attho. Taṃ valayaṃ vā kaṭakaṃ vā. Ākāsagataṃ karotīti sabbadisāhi yathā hatthaṃ na phusati, tathā ākāsagataṃ karoti. Nidhivalayassa pavesitarukkhamūle sabbadisāhi aphusantaṃ ākāsagatakaraṇe pārājikaṃ hoti, idha ‘‘rakkhatī’’ti kasmā vuttanti āha ‘‘saviññāṇakato’’tiādi. Idanti valayaṃ kaṭakañca.

190. ‘‘Nivatthaṃ vattha’’nti iminā cīvarampi gayhati. Parassa vatthasāmikassa. Paropīti vatthasāmikopi. Tanti corena acchijjamānaṃ attanā nivatthavatthaṃ. Lajjāya sahasā na muñcatīti lajjāya sīghataraṃ na pariccajati.

191. Coropi ākaḍḍhati, so paropi ākaḍḍhatīti yojanā. So paro corato añño, vatthasāmikoti attho. Parassāti vatthasāmikassa.

192. ‘‘Ṭhānā cāveyyā’’ti pāṭhe ṭhāna-saddena saṅgahitasīsādiṭṭhānato harīyateti haraṇakanti vuttālaṅkārādibhaṇḍassa cāvanena pārājikaṃ dassetvā idāni tadeva haraṇakaṃ hārakena saha harantassa hārakassa ṭhitaṭṭhānato apanayanena ṭhānācāvanañca ‘‘ṭhānā cāveyyā’’ti imināva saṅgayhatīti tatthāpi vinicchayaṃ dassetumāha ‘‘sabhaṇḍahāraka’’ntiādi. Bhaṇḍaṃ harati netīti bhaṇḍahārako, purisādiko, tena sahāti sabhaṇḍahārakaṃ, alaṅkāravatthādīni ādāya gacchantehi itthipurisādipāṇehi saheva. Bhaṇḍanti tehi hariyamānattā haraṇakasaṅkhātavatthābharaṇādibhaṇḍaṃ. Nentassāti ‘‘nento assā’’ti padacchedo. Nentoti ṭhitaṭṭhānato cāvetvā attanā icchitadisābhimukhaṃ pāpento. Assa paṭhame pāde atikkante thullaccayaṃ āpajjitvāti pāṭhasesayojanā. Assāti imassa bhaṇḍahārakassa. Paṭhamapāde atikkante attanā paṭhamaṃ gantabbadisato corassābhimatadisaṃ gate thullaccayaṃ āpajjitvā dutiye atikkante cuto siyāti yojanā.

193. Theyyacetano sace tajjetvā parassa hatthato bhaṇḍaṃ pātāpeti, parassa hatthato bhaṇḍe muttamatte tajjetvā pātāpakassa parājayoti yojanā. Bhaṇḍe muttamatteti bhaṇḍe hatthato kesaggamattampi muttakkhaṇe.

194. Athāpīti atha vā. Parikappetvā pātāpeti vāti ettha ‘‘yaṃ mayhaṃ ruccati, taṃ gaṇhissāmī’’ti vā ‘‘evarūpaṃ ce hoti, gaṇhissāmī’’ti visesetvā vā parikappetvā tajjetvā pāteti, dukkaṭaṃ. Evaṃ pātitaṃ bhaṇḍaṃ tassa corassa āmasane dukkaṭaṃ vuttanti yojanā.

195. Yathāvatthunti bhaṇḍassa agghānurūpaṃ, thullaccayaṃ hotīti adhippāyo. Chaḍḍitepīti tassa corabhāvaṃ jānitvā bhītatasitena attanā nīyamāne bhaṇḍe chaḍḍitepi sati. Teneva ṭhānācāvanaṃ kārāpitanti pārājikanti na gahetabbanti āha ‘‘na doso’’ti. ‘‘Tiṭṭha tiṭṭhā’’ti vutte pana uttasitvā chaḍḍanaṃ tassa āṇattiyā vinā hotīti tattha tassa anāpattīti adhippāyo. Tathā vadato pana adinnādānapubbapayogattā dukkaṭameva.

196. Tanti taṃ chaḍḍitaṃ bhaṇḍaṃ. Taduddhāreti tassa chaḍḍitassa bhaṇḍassa uddhāre pārājikaṃ. Pārājikaṃ kadā siyāti āha ‘‘sāmike sālaye gate’’ti. Nirālayaṃ chaḍḍitaṃ pana gaṇhato asati theyyacitte na dosoti byatirekato dasseti.

197. Sāmikassa sālayakāle gaṇhantassāpi pārājikābhāvappakāraṃ dassetumāha ‘‘gaṇhato’’ti. Pubbagāthāya ‘‘ta’’nti idhānuvattate. Sakasaññāyagaṇhatoti ‘‘tiṭṭha tiṭṭhā’’ti vacanato uttasitvā sālayaṃ chaḍḍitaṃ taṃ vatthuṃ sakasaññāya gaṇhantassa. Gahaṇeti sakasaññāya gahaṇahetu, sakasaññāya gahitabhaṇḍaṃ attano gahaṇakāraṇā bhikkhuṃ avahārāpattito rakkhatīti adhippāyo. Tenāha ‘‘gahaṇe pana rakkhatī’’ti. Bhaṇḍadeyyaṃ pana hotīti yojanā. ‘‘Tathā’’ti iminā gahaṇe rakkhatīti atidisati.

198-9. Dhuranikkhepaṃ katvāti ‘‘mayhaṃ kimetena bhaṇḍena, jīvitarakkhanameva varatara’’nti nirālayo hutvā. Tenāha ‘‘bhīto corā palāyatī’’ti. Corāti ettha ca hetumhi nissakkaṃ. Gaṇhatoti ettha ‘‘ta’’nti pāṭhaseso, tathā chaḍḍitaṃ taṃ bhaṇḍanti attho. Uddhāre dukkaṭanti vatthumhi anavajjepi theyyacittavasena dukkaṭaṃ hoti, asati theyyacitte dukkaṭampi na hotīti vuttaṃ hoti. Āharāpenteti ettha bhāvalakkhaṇe bhummaṃ, tasmiṃ bhaṇḍasāmini āharāpente satīti attho.

200. Nirālayena chaḍḍitavatthuno gahaṇe bhaṇḍadeyyañca adentassa parājayo ca kasmāti āha ‘‘tassā’’tiādi. Aññāsūti mahāpaccariyādīsu itarāsu aṭṭhakathāsu.

Haraṇakakathāvaṇṇanā.

201. Upanidhikathāya ‘‘na gaṇhāmī’’ti sampajānamusāvādaṃ bhāsatoti yojanā. Yena kenaci rahasi ‘‘idaṃ mayhaṃ bhaṇḍaṃ paṭisāmetvā dehī’’ti niyyāditaṃ bhaṇḍaṃ pacchā sāmikena ‘‘dehi me taṃ bhaṇḍa’’nti vutte accantamupagantuṃ ‘‘nāhaṃ gaṇhāmī’’ti sampajānamusāvādaṃ bhāsatoti attho. Gaṇhāmīti aggahesiṃ. Accantā heso atīte vattamānappayogoyaṃ. ‘‘Sampajānamusāvāde pācittiya’’nti (pāci. 2) imassa sikkhāpadassa visaye kasmā dukkaṭaṃ vuttanti āha ‘‘adinnādānapubbakattā’’tiādi. Tattha adinnādānapubbakattāti adinnādānassa sahapayogavasena pubbaṅgamattā, na pubbapayogattā. Na hi adinnādānassa pubbapayoge pācittiyaṭṭhāne dukkaṭamatthīti. Tenevāha aṭṭhakathāyaṃ ‘‘adinnādānassa payogattā’’ti.

202. Etassāti etassa samīpe. Kiṃ nu dassatīti dassati kiṃ nu. Vimatuppādeti hetumhi bhummaṃ. Tassāti yassa bhikkhuno santike upanikkhittaṃ, tassa.

203. Tasminti yasmiṃ upanikkhittaṃ, tasmiṃ bhikkhumhi. Dāne nirussāheti attani nikkhittassa bhaṇḍassa sāmikassa dānavisaye ussāharahite sati, ‘‘na dāni taṃ dassāmī’’ti dhuranikkhepe kateti adhippāyo. Tenevāha ‘‘ubhinnaṃ dhuranikkhepe’’ti. Paroti bhaṇḍasāmiko. Dhuranti ‘‘yena kenaci ākārena gaṇhissāmī’’ti ussāhaṃ. Nikkhipeti nikkhipeyya.

204. Cittenādātukāmovāti ettha ‘‘yo tassā’’ti pāṭhaseso. Ceti api-saddatthe. Yo coro cittena adātukāmova, tassa corassa ‘‘dassāmī’’ti mukhena vadatopīti yojanā. Atha vā adātukāmoti ettha ‘‘hutvā’’ti pāṭhaseso. Ceti vuttattho. Evāti ‘‘parājayo’’ti iminā yujjati. Cittena adātukāmo hutvā mukhena ‘‘dassāmī’’ti vadatopi sāmino dhuranikkhepe sati parājayo hotevāti yojanā.

Upanidhikathāvaṇṇanā.

205. Suṅkaghātassāti ‘‘suṅkaghātaṃ nāma raññā ṭhapitaṃ hoti pabbatakhaṇḍe vā nadītitthe vā gāmadvāre vā’’ti (pārā. 113) pāḷiyaṃ āgatassa ‘‘suṅkaṃ tato hananti…pe… vināsentī’’ti (pārā. aṭṭha. 1.113) aṭṭhakathāyaṃ niruttassa ‘‘ito paṭṭhāya nīyamāne bhaṇḍe ettakato ettakaṃ rājabhāgaṃ gahetabba’’nti rājādīhi taṃtaṃpadesasāmikehi niyamitassa pabbatakhaṇḍādiṭṭhānassa. Bahīti suṅkagahaṇatthāya parikappitasīmato bahi. Pātetīti ettha ‘‘theyyacitto’’ti pakaraṇato labbhati. ‘‘Rājārahaṃ bhaṇḍa’’nti pāṭhaseso. Yato kutoci bhaṇḍato pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanako bhāgo rājādidesasāmikassa dātabbo hoti, tādisaṃ bhaṇḍaṃ theyyacitto yathā bahi patati, evaṃ khipatīti attho. Dhuvaṃ patatīti etthāpi ‘‘ta’’nti pāṭhaseso, ‘‘bhaṇḍa’’nti pakaraṇato labbhati. Yathā khittaṃ taṃ bhaṇḍaṃ ekantena bahi patatīti. Hatthato muttamatte tasmiṃ bhaṇḍe.

206. ‘‘Dhuvaṃ patatī’’ti ettha byatirekaṃ dassetumāha ‘‘taṃ rukkhe’’tiādi. Tanti theyyāya bahi pātetuṃ khittaṃ bhaṇḍaṃ paṭihataṃ hutvāti yojanā. Vātakkhittampi vāti pāṭho gahetabbo. ‘‘Vātakkhitto’’ti liṅgavipallāso vā daṭṭhabbo.

207. Pacchāti patitaṭṭhāne thokaṃ cirāyitvā, iminā thokampi cirāyitamatte payogasādhiyaṃ kāriyaṃ siddhamevāti pārājikassa kāraṇaṃ sampannamevāti dasseti. Tenāha ‘‘pārājikaṃ siyā’’ti.

208. ‘‘Ṭhatvā’’tiādinā patitaṭṭhāne acirāyitvā gatepi tasmiṃ bahi patitaṭṭhānato itaratrāpi cirāyitena bahi pātanappayogena sādhiyaṃ kāriyaṃ siddhamevāti pārājikakāraṇassa siddhataṃ dasseti. Tenevāha ‘‘parājayo’’ti. ‘‘Atiṭṭhamāna’’ntiādinā yattha katthaci acirāyanena payogassa niratthakataṃ dasseti. Tenevāha ‘‘rakkhatī’’ti.

209. Tanti aṭṭhakathāvacanaṃ.

210. Sayaṃ vā vaṭṭetīti anto ṭhito sayaṃ vā hatthena vā pādena vā yaṭṭhiyā vā bahisīmāya ninnaṭṭhānaṃ parivaṭṭeti. Aṭṭhatvāti pavaṭṭitamatte anto katthacipi aṭṭhatvā. Vaṭṭamānanti pavaṭṭantaṃ. Gatanti bahisīmaṃ kesaggamattaṭṭhānampi antosīmamatikkamamattaṃ.

211. Taṃ bhaṇḍaṃ sace anto ṭhatvā ṭhatvā bahi gacchatīti yojanā. Yadi antosīmāya ṭhatvā ṭhatvā bahisīmaṃ gacchatīti attho. Rakkhatīti antosīmāya paṭhamagatinivattaneneva etassa bhikkhuno payogavegassa nivattattā, tato upari nivattanārahakāraṇassa aladdhabhāvena attanā ca gatattā tathā bahisīmappattaṃ taṃ bhaṇḍaṃ taṃmūlakapayojakaṃ bhikkhuṃ āpattiyā rakkhatīti adhippāyo. Suddhacittena ṭhapiteti ‘‘evaṃ ṭhapite vaṭṭitvā gamissatī’’ti theyyacittena vinā ‘‘kevalaṃ ṭhapessāmī’’ti cittena bahisīmābhimukhaṃ ninnaṭṭhānaṃ otāretvā ṭhapite. Sayaṃ vaṭṭatīti bhaṇḍaṃ sayameva ninnaṭṭhānaṃ ninnaṃ hutvā bahisīmaṃ ce pavaṭṭantaṃ gacchati. Vaṭṭatīti āpattiyā akaraṇato vaṭṭati.

212. Gacchanteti corassa payogaṃ vinā attanāva gacchante. Tanti rājadeyyapañcamāsakaatirekapañcamāsakamattaṃ suṅkavantaṃ bhaṇḍaṃ. Nīhaṭepi nāvahāroti yojanā. Kevalaṃ theyyacittassa āpattiyā anaṅgabhāvato, yānādipayojakakāyavacīpayogassa abhāvato, bhaṇḍaṭṭhapitayānādino attanāva bahisīmappattattā, teneva bhaṇḍassāpi gatattā ca bhikkhuno avahāro natthīti attho.

213. Payogena vināti corassa sakapayogamantarena. Avahāro na vijjatīti ettha yutti vuttanayāva.

214. Maṇinti pādārahaṃ suṅkadātabbamaṇiratanaṃ, eteneva upalakkhaṇapadattā yaṃkiñci bhaṇḍaṃ saṅgahitameva. Pārājikaṃ siyāti yānassa attanā pājitattāti adhippāyo. Sīmātikkamaneti suṅkaggahaṇassa niyamitaṭṭhānātikkamane.

215. Matanti ‘‘ettakabhaṇḍato ettakaṃ gahetabba’’nti rājūhi anumataṃ. Seso kathāmaggoti ‘‘suṅkaṭṭhānaṃ patvā suṅkikesu niddāyamānesu, kīḷantesu, bahigatesu vā pariyesitvā adisvā gacchato na doso, bhaṇḍadeyyaṃ hotī’’ti evamādiko vinicchayakathāmaggo. Araññaṭṭhakathāsamoti ‘‘yo cārakkhaṭṭhānaṃ patvā’’tiādinā (vi. vi. 170) yathāvuttaaraññaṭṭhakathāya sadiso,

‘‘Kammaṭṭhānaṃ citte katvā;

Cintento aññavihito;

Suṅkaṭṭhānaṃ patvā gacche;

Bhaṇḍadeyyaṃ hotevassā’’ti. –

Ādinā nayena vuccamānasadisoyeva. Teneva gatatthatāya idāni na vicārīyatīti adhippāyo.

Suṅkaghātakathāvaṇṇanā.

216. ‘‘Pāṇo nāma manussapāṇo vuccatī’’ti (pārā. 114) pāḷito ca ‘‘tampi bhujissaṃ harantassa avahāro natthī’’ti (pārā. aṭṭha. 1.114) aṭṭhakathāvacanato ca paradāsamanussoyeva adhippetoti tameva dassetumāha ‘‘antojāta’’ntiādi. Gehadāsiyā kucchimhi dāsassa jāto antojāto nāma, taṃ vā. Dhanena kīto dhanakkīto, taṃ vā. Dinnaṃ vā pana kenacīti mātulaayyakādīsu yena kenaci dāsaṃ katvā dinnaṃ vā. Dāsanti paccekaṃ sambandhanīyaṃ. Karamarānītaṃ vā dāsanti paravisayaṃ vilumpitvā ānetvā dāsabhāvāya gahitasaṅkhātaṃ karamarānītadāsaṃ vā. Harantassa parājayoti ettha ‘‘corikāya harissāmī’’ti āmasane dukkaṭaṃ, phandāpane thullaccayaṃ āpajjitvā ṭhitaṭṭhānato kesaggamattampi atikkāmayato pārājikaṃ hotīti adhippāyo.

217. Bhujissaṃ vāti yassa kassaci manussassa adāsabhūtaṃ. Mānusanti manussajātikaṃ sattaṃ. Āṭhapitanti upanikkhittaṃ.

218. Tanti antojātādīsu dāsesu yaṃ kañci dāsaṃ. Palāyitukāmovāti palāpetukāmo nīharitukāmo. Atha vā taṃ dāsaṃ bhujehi ukkhipitvā ayaṃ palāyitukāmotipi attho gahetabbo. Bhujehīti ubhohi hatthehi. Taṃ ṭhitaṭṭhānatoti tassa ṭhitaṭṭhānaṃ taṃṭhitaṭṭhānaṃ, tato taṃṭhitaṭṭhānato, corena attanā ṭhitaṭṭhānatoti attho na gahetabboti dassetumevaṃ vuttaṃ. Kiñci saṅkāmetīti kesaggamattampi tato aññaṃ ṭhānaṃ pāpeti. Bhujehi vāti ettha -saddo vakkhamānapakārantarāpekkho, ‘‘saṅkāmeti vā’’ti yojetabbaṃ.

219. Tajjetvāti bhayakarena vacanena lesena, iṅgitena vā tāsetvā nentassa tassāti sambandho. Padavāratoti padavārena yuttā thullaccayādayo āpattiyo hontīti yojanā. Paṭhamapadavārayuttā thullaccayāpatti, dutiyapadavārayuttā pārājikāpatti hotīti attho.

220. Hatthādīsūti ādi-saddena kesavatthādiṃ saṅgaṇhāti. Tanti dāsaṃ. Kaḍḍhatopīti ākaḍḍhatopi. Parājayoti ‘‘padavārato’’ti anuvattamānattā paṭhamapadavāre thullaccayaṃ, dutiyapadavāre atikkante pārājikanti attho. Ayaṃ nayoti ‘‘padavārato yuttā thullaccayādayo āpattiyo hontī’’ti vuttanayo.

221. Vegasāvāti vegeneva, corassa vacanena kātabbavisesarahitena balavagamanavegenāti vuttaṃ hoti. Iminā anāpattibhāvassa kāraṇaṃ dasseti.

222. Saṇikanti mandagatiyā. Vadatīti ‘‘gaccha, yāhi, palāyā’’tiādikaṃ vacanaṃ katheti. Sopi cāti yo mandagatiyā gacchanto evaṃ vutto, sopi ca.

223. Palāyitvāti sāmikaṃ pahāya gantvā. Aññanti sāmikāyattaṭṭhānato aññaṃ ṭhānaṃ. Sāpaṇaṃ vīthisannivesayuttaṃ nigamampi vā. Tatoti palāyitvā paviṭṭhagāmādito. Tanti palāyitvā paviṭṭhaṃ taṃ dāsaṃ.

Pāṇakathāvaṇṇanā.

224. Theyyāti theyyacittena. Sappakaraṇḍanti sappasayanapeḷaṃ. Yathāvatthunti thullaccayamāha. Ṭhānatoti sappapeḷāya ṭhitaṭṭhānato. Cāvaneti kesaggamattātikkame.

225. Karaṇḍanti sappapeḷaṃ. Ugghāṭetvāti vivaritvā. Karaṇḍatalatoti antopeḷāya talato. Naṅguṭṭheti naṅguṭṭhapariyante.

226. Ghaṃsitvāti peḷāpasse phusāpetvā. Sappakaraṇḍassa mukhavaṭṭitoti karaṇḍapuṭamukhavaṭṭito. Tassa naṅguṭṭhe muttamatteti yojanā.

227. Nāmatoti nāmena, nāmaṃ vatvāti vuttaṃ hoti. Pakkosantassāti avhāyantassa. Tassāti pakkosakassa.

228. Tathāti karaṇḍaṃ vivaritvā. Maṇḍūkamūsikānaṃ ravaṃ katvā nāmena pakkosantassāti yojanā. -saddena lājāvikiraṇaaccharapahārādikaṃ saṅgaṇhāti.

229. Mukhanti sappakaraṇḍassa mukhaṃ. Evameva ca karontassāti maṇḍūkasaññaṃ, mūsikasaññaṃ katvā vā lājā vikiritvā vā accharaṃ paharitvā vā nāmaṃ vatvā pakkosantassa. Yena kenacīti vuttanīhārato yena vā tena vā.

230. Na pakkosati ceti yathāvuttanayena yojetvā nāmaṃ vatvā na pakkosati. Tassāti karaṇḍamukhavivarakassa bhikkhussa.

Apadakathāvaṇṇanā.

231. Hatthinti hatthimhi, bhummatthe eva upayogavacanaṃ.

232. Sālāyanti hatthisālāyaṃ. Vasati etthāti vatthu, rājāgāraṃ, tassa anto antovatthu, antorājagehanti attho. Aṅgaṇeti antorājaṅgaṇe. Pi-saddo ‘‘antonagare’’ti avuttampi sampiṇḍeti. Vatthu cāti ca-saddena aṅgaṇaṃ samuccinoti. Sakalaṃ aṅgaṇaṃ ṭhānanti hatthino vicaraṇayoggaṃ aṅgaṇaṭṭhānaṃ sandhāyāha, sakalasālāti gahetabbaṃ.

233. Abaddhassāti yathāvuttasālārājavatthaṅgaṇāpekkhāya vuttaṃ. Abaddhassa hi hatthino sakalasālādayo ṭhānaṃ, tadatikkame ṭhānācāvanaṃ hotīti attho. ti avadhāraṇe vā. ‘‘Baddhassa hī’’ti yojanāya visesatthova daṭṭhabbo, baddhassa panāti vuttaṃ hoti. Baddhassa panāti sālādīsu sannihitassa pana. Ṭhitaṭṭhānañcāti sālādīsu ṭhitaṭṭhānañca, catūhi pādehi akkantaṭṭhānanti vuttaṃ hoti. Bandhanañcāti gīvāya vā pacchā pādadvayabandhanavalaye vā ubhayattha vā bandhanaṭṭhānañca. Tasmāti yasmā ṭhitaṭṭhānañca bandhanañca ṭhānanti cha vā pañca vā ṭhānāni labbhanti, tasmā. Tesaṃ ṭhānānaṃ. Kārayeti ettha ‘‘āpatti’’nti sāmatthiyā labbhatīti. Haratoti hatthisālādito corikāya harantassa. Kārayeti āmasane dukkaṭaṃ, ṭhānabhedagaṇanāya yāva pacchimaṭṭhānā purimesu thullaccayāni, antimaṭṭhānā kesaggamattampi cāvane pārājikaṃ kāreyyāti attho.

234. Ṭhitaṭṭhānanti catūhi pādehi akkantaṭṭhānaṃ, idañca abaddhahatthiṃ sandhāya vuttaṃ. Baddhassa vinicchayo sālādīsu baddhassa vuttavinicchayasadisoti gatatthatāya na vutto.

235. Ekaṃ ṭhānanti sayitaṭṭhānamattaṃ. Tasminti gaje. Tassāti bhikkhussa. Turaṅgamahisādīsu dvipade ca bahuppade ca.

236. Eseva nayo ñeyyo, vattabbaṃ kiñcipi natthīti yojanā. Tattha turaṅgā assā. Mahisā lulāyā. Ādi-saddena gogadrabhaoṭṭhādicatuppadānaṃ saṅgaho. Natthi kiñcipi vattabbanti assasālārājāgāraṅgaṇabahinagarādīsu abandhitasayanaassādīnaṃ ṭhānabhedo yathāvuttasadisattā na vutto.

Bandhitvā ṭhapitaassassa pana sace so catūsu pādesu baddho hoti, bandhanānaṃ, khurānañca gaṇanāya aṭṭha ṭhānāni, sace mukhe ca baddho hoti, nava ṭhānāni, mukheyeva baddho, pañca ṭhānānīti ṭhānabhedo ca tatheva sasamigasūkarādicatuppadesu bandhitvā ṭhapitesu baddhabaddhaṭṭhānehi saha catūhi pādehi akkantaṭṭhānavasena labbhamāno ṭhānabhedo ca gomahisesu baddhesu evameva labbhamāno ṭhānabhedo ca vajādīsu padesesu pavesitesu dvāresu rukkhasūciyo apanetvā vā anapanetvā vā nāmaṃ vatvā vā avatvā vā pakkosantassa, sākhābhaṅgatiṇādīni dassetvā pakkositvā vā apakkositvā vā palobhentassa tāsetvā nikkhamantassa sappakaraṇḍake sappassa vuttanayena labbhamāno viseso ca netabbo. Iha sabbattha ṭhānabhedesu bahukesupi upantaṭṭhānesu thullaccayaṃ, antaṭṭhāne pārājikaṃ vuttasadisanti imassa sabbassa vinicchayassa ‘‘eseva nayo’’ti imināva gatattā, āhaṭato aviññāyamānassa kassaci visesassābhāvā ca vuttaṃ ‘‘natthi kiñcipi vattabba’’nti.

Dvipadepīti ‘‘dvipadaṃ nāma manussā pakkhajātā’’ti (pārā. 115) pāḷiyaṃ vuttā manussā ca mayūrādilomapakkhā ca vagguliādicammapakkhā ca bhamarādiaṭṭhipakkhā cāti evamādike satte ca. Bahuppadeti ‘‘bahuppadaṃ nāma vicchikā satapadī uccāliṅgapāṇakā’’ti (pārā. 117) pāḷiyaṃ vuttabahuppadasatte cāti attho.

Ettāvatā pāpabhikkhūnaṃ lesokāsapidahanatthaṃ padabhājane vuttabhūmaṭṭhāditiṃsavinicchayamātikākathāsu pañcavīsati mātikākathā dassetvā avasiṭṭhāsu pañcamātikākathāsu saṃvidāvahāro, saṅketakammaṃ, nimittakammanti mātikattayakathā paṭhamameva adinnādānavinicchayasambhārabhūtānaṃ pañcavīsatiyā avahārānaṃ dassanaṭṭhāne ṭhatvā –

‘‘Pubbasahapayogo ca, saṃvidāharaṇampi ca;

Saṅketakammaṃ nemittaṃ, pubbayogādipañcaka’’nti. (vi. vi. 42) –

Iminā saṅgahitāti taṃ pahāya avasese ocarako, oṇirakkhakoti kathādvaye ocaraṇakakathāya āṇattikappayogattā, tañca oṇirakkhakena kariyamānaṃ ṭhānācāvanaṃ sāhatthikena vā āṇattikena vā payogena hotīti tassāpi ‘‘sāhatthāṇattiko cevā’’ti sāhatthikapañcake paṭhamameva saṅgahitattā ca thalaṭṭhavehāsaṭṭhakathādīsu saṅgahitattā ca tañca dvayaṃ na vuttanti veditabbaṃ.

Tattha ‘‘ocarako nāma bhaṇḍaṃ ocaritvā ācikkhatī’’ti (pārā. 118) pāḷiyaṃ vutto corāpanapuriso ‘‘ocarako’’ti veditabbo. Ocaratīti ocarako, tattha tattha gantvā anto anupavisatīti vuttaṃ hotīti. ‘‘Oṇirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento’’ti (pārā. 118) pāḷiyaṃ vutto muhuttaṃ attani ṭhapitassa parabhaṇḍassa rakkhako ‘‘oṇirakkho’’ti veditabbo. Oṇitaṃ rakkhatīti oṇirakkho, yo parena attano vasanaṭṭhāne ābhataṃ bhaṇḍaṃ ‘‘idaṃ tāva bhante muhuttaṃ oloketha, yāvāhaṃ idaṃ nāma kiccaṃ katvā āgacchāmī’’ti vutto rakkhati, tassetaṃ adhivacanaṃ.

Dvicatubahuppadakathāvaṇṇanā.

237. ‘‘Pañcahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassā’’tiādinā (pārā. 122) nayena pāḷiyaṃ āgatāni pañcaṅgāni saṅgahetumāha ‘‘paresa’’ntiādi. Tattha ‘‘paresaṃ santakaṃ dhana’’nti iminā paramanussasantakatā, ‘‘paresanti vijānitvā’’ti iminā parāyattabhāvassa jānanaṃ, ‘‘garuka’’nti iminā pādaṃ vā atirekapādaṃ vā agghanakatā, ‘‘theyyacittenā’’ti iminā theyyacittatā, ‘‘ṭhānā cāvetī’’ti iminā pañcavīsatiyā avahārānaṃ aññatarassa samaṅgitāti evamettha pañcaṅgasaṅgaho veditabbo.

238. Ettāvatā tiṃsamātikākathāvinicchayaṃ saṅgahetvā idāni ‘‘anāpatti sasaññissa vissāsaggāhe tāvakālike petapariggahe tiracchānagatapariggahe paṃsukūlasaññissā’’tiādinā (pārā. 131) nayena pāḷiyaṃ āgataṃ anāpattivāraṃ saṅgahetumāha ‘‘anāpattī’’tiādi. Tattha sasaññissāti parasantakampi ‘‘sasantaka’’nti suddhasaññāya gaṇhantassa anāpattīti sabbattha yojetabbaṃ. Evaṃ gahitaṃ sāmikehi disvā yācite adentassa ubhinnaṃ dhuranikkhepena pārājikaṃ.

Tiracchānapariggaheti tiracchānehi pariggahitavatthumhi. Sacepi hi nāgagaruḷamāṇavakamāṇavikāpi manussavesena āpaṇaṃ pasāretvā nisinnā honti, bhikkhu ca theyyacittena tesaṃ santakaṃ gaṇhāti, anāpattīti vuttaṃ hoti. Sīhabyagghadīpipabhutīhi vāḷamigehi gahitagocaraṃ paṭhamaṃ mocāpentassa taṃ muñcitvā attanopi hiṃsanato thokaṃ khāyite vārentassa doso natthi. Senādīsu tiracchānesu yena kenaci gahitaṃ gocaraṃ mocāpetuṃ vaṭṭati. Vuttañhetaṃ aṭṭhakathāyaṃ ‘‘senādayopi āmisaṃ gahetvā gacchante pātāpetvā gaṇhituṃ vaṭṭatī’’ti (pārā. aṭṭha. 1.131). Evameva dhammanideḍḍubhādīhi gahitamaṇḍūkādayo jīvitarakkhanatthāya mocāpetuṃ vaṭṭatīti veditabbaṃ.

Tāvakālikaggāheti ‘‘paṭikarissāmī’’ti tāvakālikaṃ gaṇhantassa evaṃ gahitaṃ sace bhaṇḍasāmiko puggalo vā gaṇo vā ‘‘tumheva gaṇhathā’’ti anujāneyya, vaṭṭati. Nānujāneyya, na gaṇheyya, dātabbaṃ. Adentassa ubhinnaṃ dhuranikkhepena pārājikaṃ. ‘‘Saṅghasantakaṃ pana paṭidātumeva vaṭṭatī’’ti aṭṭhakathāyaṃ vuttaṃ.

Vissāsaggāheti ‘‘anujānāmi bhikkhave pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ, sandiṭṭho ca hoti, sambhatto ca, ālapito ca, jīvati ca, gahite ca attamano hotī’’ti (mahāva. 356) pāḷiyaṃ āgataṃ pañcahaṅgehi samannāgatassa santakaṃ vissāsena gaṇhantassa gahaṇe vinicchayo yathāvuttasuttavaṇṇanāyaṃ veditabbo. Yathāha samantapāsādikāyaṃ

Tattha sandiṭṭhoti diṭṭhamattakamitto. Sambhattoti daḷhamitto. Ālapitoti ‘‘mama santakaṃ yaṃ icchasi, taṃ gaṇheyyāsi, āpucchitvā gahaṇe kāraṇaṃ natthī’’ti vutto. Jīvatīti anuṭṭhānaseyyāya sayitopi yāva jīvitindriyupacchedaṃ na pāpuṇāti. Gahite ca attamanoti gahite tuṭṭhacitto hoti, evarūpassa santakaṃ ‘‘gahite me attamano bhavissatī’’ti jānantena gahetuṃ vaṭṭati. Anavasesapariyādānavasena cetāni pañcaṅgāni vuttāni, vissāsaggāho pana tīhaṅgehi ruhati – sandiṭṭho, jīvati, gahite attamano, sambhatto, jīvati, gahite attamano, ālapito, jīvati, gahite attamanoti.

Yo pana jīvati, na ca gahite attamano hoti, tassa santakaṃ vissāsaggāhena gahitampi puna dātabbaṃ. Dadamānena ca matakadhanaṃ tāva ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā, tesaṃ dātabbaṃ. Anattamanassa santakaṃ tasseva dātabbaṃ. Yo pana paṭhamaṃyeva ‘‘suṭṭhu kataṃ tayā mama santakaṃ gaṇhantenā’’ti vacībhedena vā cittuppādamattena vā anumoditvā pacchā kenaci kāraṇena kupito paccāharāpetuṃ na labhati. Yopi adātukāmova, cittena pana adhivāseti, na kiñci vadati, sopi puna paccāharāpetuṃ na labhati. Yo pana ‘‘mayā tumhākaṃ santakaṃ gahitaṃ vā paribhuttaṃ vā’’ti vutte ‘‘gahitaṃ vā hotu paribhuttaṃ vā, mayā pana taṃ kenacideva karaṇīyena ṭhapitaṃ, taṃ pākatikaṃ kātuṃ vaṭṭatī’’ti vadati, ayaṃ paccāharāpetuṃ labhatīti (pārā. aṭṭha. 1.131).

Petapariggaheti pettivisayuppannā ca maritvā tasmiṃyeva attabhāve nibbattā ca cātumahārājikādayo devā ca imasmiṃ atthe petā nāma, tesaṃ santakaṃ gaṇhantassa ca anāpattīti attho. Sacepi hi sakko devarājā āpaṇaṃ pasāretvā nisinno hoti, dibbacakkhuko ca bhikkhu taṃ ñatvā satasahassagghanakampi vatthaṃ tassa viravantasseva acchinditvā gaṇhituṃ vaṭṭati. Devapūjatthaṃ rukkhādīsu maṭṭhavatthādīni gaṇhato niddosatāya kimeva vattabbaṃ. Paṃsukūlasaññāya gaṇhatopi anāpatti. Tathā gahitampi sace sassāmikaṃ hoti, sāmike āharāpente dātabbanti upalakkhaṇato veditabbaṃ.

239. Etthāti dutiyapārājikavinicchaye. Ca-saddena avuttasamuccayatthena avasesasikkhāpadavinicchaye saṅgaṇhāti. Vattabboti mātikaṭṭhakathādīsu viya avasāne kathetabbo. Pāḷimuttavinicchayoti samuṭṭhānādiko taṃtaṃsikkhāpadapāḷiyaṃ anāgato upālittherādīhi ṭhapito vinicchayo.

240. Parājitānekamalenāti aparimeyyakappakoṭisatasahassopacitapāramitāsambhūtena sabbaññutaññāṇapadaṭṭhānena āsavakkhayañāṇena saha vāsanāya samucchedappahānena parājitā rāgādayo anekakilesamalā yena so parājitānekamalo, tena parājitānekamalena. Jinena yaṃ dutiyaṃ pārājikaṃ vuttaṃ, assa dutiyapārājikassa ca attho mayā samāsena vutto. Asesena ativitthāranayena vattuṃ tassa atthaṃ kathetuṃ ko hi samatthoti yojanā. Ettha ca-saddo paṭhamapārājikasamuccayattho. Hi-saddo avadhāraṇe, tena asesena tadatthaṃ vattuṃ samattho nattheva aññatra tathāgatāti dīpeti.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Dutiyapārājikakathāvaṇṇanā niṭṭhitā.

Tatiyapārājikakathāvaṇṇanā

241-2. Evamatisukhumanayasamākulaṃ dutiyapārājikaṃ dassetvā idāni tatiyapārājikaṃ dassetumāha ‘‘manussajāti’’ntiādi. Tattha manussajātinti jāyatīti jāti, rūpārūpapaṭisandhi, manussesu jāti yassa so manussajāti, manussajātiko manussaviggahoti vuttaṃ hoti, taṃ manussajātiṃ.

Ettha ca manussesūti kusalākusalamanassa ussannattā manussasaṅkhātesu naresu. ‘‘Yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppanna’’nti (pārā. 172) padabhājane vuttanayena mātukucchimhi paṭhamaṃ uppajjamānapaṭisandhicittañca taṃsampayuttavedanāsaññāsaṅkhārasaṅkhātakhandhattayañca taṃsahajātāni –

‘‘Tilatelassa yathā bindu, sappimaṇḍo anāvilo;

Evaṃ vaṇṇappaṭibhāgaṃ, ‘kalala’nti pavuccatī’’ti. (pārā. aṭṭha. 2.172; vibha. aṭṭha. 26) –

Vuttāni jātiuṇṇaṃsumhi pasannatilatele vā sappimaṇḍe vā otāretvā ukkhipitvā vidhunite agge lambamānabinduppamāṇakalalasaṅkhātāni sabhāvakānaṃ kāyabhāvavatthudasakavasena tiṃsa rūpāni ca abhāvakānaṃ kāyavatthudasakavasena vīsati rūpāni cāti ayaṃ nāmarūpapaṭisandhi idha ‘‘jātī’’ti gahitā. ‘‘Yassā’’ti iminā aññapadena ‘‘yāva maraṇakālā etthantare eso manussaviggaho nāmā’’ti (pārā. 172) padabhājane vuttanayena paṭhamabhavaṅgato paṭṭhāya cuticittāsannabhavaṅgapariyantasantānasaṅkhātasatto gahito. Iminā manussaviggahassa paṭisandhito paṭṭhāya pārājikavatthubhāvaṃ dasseti.

Jānantoti ‘‘satto aya’’nti jānanto. Jīvitā yo viyojayeti yo bhikkhu jīvitindriyā viyojeyya voropeyya, tassa jīvitindriyaṃ upacchindeyya uparodheyyāti vuttaṃ hoti. Tenāha padabhājane ‘‘jīvitā voropeyyāti jīvitindriyaṃ upacchindati uparodhetī’’ti (pārā. 172).

Tañca jīvitindriyaṃ rūpārūpavasena duvidhaṃ hoti. Tattha arūpajīvitindriyaṃ aviggahattā upakkamavisayaṃ na hoti. Rūpajīvitindriyupacchedena pana tadāyattavuttitāya taṃsamakālameva occhijjamānatāya ettha sāmaññena ubhayampi gahetabbaṃ. Idañca atītānāgataṃ na gahetabbaṃ tassa avijjamānattā. Upakkamavisayārahaṃ pana paccuppannameva gahetabbaṃ. Tañca khaṇasantatiaddhāvasena tividhaṃ hoti.

Tattha uppādaṭṭhitibhaṅgavasena khaṇattayapariyāpanno bhāvo khaṇapaccuppannaṃ nāma. Taṃ sarasabhaṅgabhūtattā sayaṃ bhijjamānaṃ upakkamasādhiyaṃ vināsavantaṃ na hoti. Ātape ṭhatvā gabbhaṃ paviṭṭhassa andhakāravigamantarañca sītena ovarakaṃ paviṭṭhassa visabhāgautusamuṭṭhānena sītapanūdantarañca rūpasantati santatipaccuppannaṃ nāma. Paṭisandhicutīnamantarāḷappavatti khandhasantati addhāpaccuppannaṃ nāma. Imasmiṃ dvaye upakkamasambhavo, taṃvasena upacchijjamānaṃ jīvitaṃ santānaparihānipaccayabhāvato santatiaddhāpaccuppannadvayaṃ yathāparicchinnakālamappatvā upakkamavasena antarāyeva nirujjhati, tasmā santatiaddhāpaccuppannarūpajīvitindriyañca taṃnirodhena nirujjhamānaarūpajīvitindriyañcāti ubhayaṃ ettha ‘‘jīvitā’’ti gahitanti veditabbaṃ. Idameva sandhāyāha padabhājane ‘‘santatiṃ vikopetī’’ti (pārā. 172).

Imissāva pāṇātipātabhāve āpattibhāvato ettha ṭhatvā aṭṭhakathāyaṃ (pārā. aṭṭha. 2.172) pāṇapāṇātipātapāṇātipātīpāṇātipātappayogānaṃ vibhāgo dassito. Tattha pāṇoti vohārato satto, paramatthato upacchijjamānaṃ jīvitindriyaṃ, taṃ ‘‘jīvitā’’ti iminā vuttaṃ. Pāṇātipāto nāma vadhakacetanā, so ca ‘‘viyojaye’’ti iminā sandassito. Pāṇātipātī nāma puggalo, so ca ‘‘yo’’ti iminā sandassito. Pāṇātipātappayogo pana –

‘‘Vuttā pāṇātipātassa;

Payogā cha mahesinā’’ti –

Ādinā nayena idheva vakkhamānavibhāgattā vakkhamānanayeneva daṭṭhabbo.

Assa satthaṃ nikkhipeyya vāti yojanā. Assāti manussajātikassa. ‘‘Hatthapāse’’ti pāṭhaseso. Hatthapāso nāma samīpoti. Assāti samīpasambandhe sāmivacanaṃ. Satthanti ettha jīvitavihiṃ sanupakaraṇabhāvena sammatā dhārāvantaasiādi ca dhārārahitayaṭṭhibhindivālalaguḷādi ca upalakkhaṇavasena gahetabbā. Sasati hiṃsatīti satthaṃ. Tenevāha padabhājane ‘‘asiṃ vā sattiṃ vā bhindivālaṃ vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā’’ti. Idhāvuttaṃ karapālikāchurikādi samukhaṃ ‘‘satthaṃ vā’’ti iminā saṅgahitaṃ. Nikkhipeyyāti yathā bhogahetuṃ labhati, tathā upanikkhipeyya, attavadhāya icchitakkhaṇe yathā gaṇhāti, tathā samīpe teneva cittena ṭhapeyyāti vuttaṃ hoti. Iminā thāvarappayogo sandassito.

Maraṇe guṇaṃ vā vadeyyāti yojanā, maraṇatthāya maraṇe guṇaṃ vaṇṇetīti attho. ‘‘Jīvite ādīnavaṃ dasseti, maraṇe guṇaṃ bhaṇatī’’ti (pārā. 172) padabhājane vuttattā ‘‘kiṃ tuyhiminā pāpakena dujjīvitena, yo tvaṃ na labhasi paṇītabhojanāni bhuñjitu’’miccādinā nayena maraṇatthāya jīvite avaṇṇaṃ vadanto ca ‘‘tvaṃ khosi upāsaka katakalyāṇo akatapāpo, mataṃ te jīvitā seyyo, ito tvaṃ kālakato vividhavihaṅgamavikūjite paramasurabhikusumabhūsitataruvaranicite paramaratikaralaḷitagatibhāsitavilapitasurayuvatigaṇavicarite varanandane accharāsaṅghaparivārito vicarissasī’’tiādinā nayena maraṇatthāya maraṇānisaṃsaṃ dassento ca ‘‘maraṇe guṇaṃ vadeyya’’icceva vuccati.

Maraṇūpāyaṃ deseyyāti yojanā. Maraṇādhippāyeneva ‘‘satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṅkarohī’’ti padabhājane vuttasatthaharaṇāni ca avuttampi sobbhanarakapapātādīsu papatanañcāti evamādikaṃ maraṇūpāyaṃ ācikkheyya. ‘‘Hoti ayampī’’ti padacchedo, apīti pubbe vuttadvayaṃ samuccinoti. Dvedhā bhinnasilā viya asandheyyova so ñeyyoti dvidhā bhinnapāsāṇo viya bhagavato paṭipattipaṭivedhasāsanadvayena so paccuppanne attabhāve sandhātumasakkuṇeyyovāti ñātabboti attho.

243. Thāvarādayoti ādi-saddena vijjāmayaiddhimayapayogadvayaṃ saṅgahitaṃ.

244. Tatthāti tesu chasu payogesu. Sako hattho sahattho, tena nibbatto sāhatthiko, payogo. Idha hatthaggahaṇaṃ upalakkhaṇaṃ, tasmā hatthādinā attano aṅgapaccaṅgena nipphādito vadhappayogo sāhatthikoti veditabbo.

245. ‘‘Tvaṃ taṃ evaṃ paharitvā mārehī’’ti bhikkhuno parassa yaṃ āṇāpanaṃ, ayamāṇattiko nayoti yojanā. Āṇattiko nayoti āṇattiyeva āṇattiko. Neti pavattetīti nayo, payogassetaṃ nāmaṃ.

246. Dūranti dūraṭṭhaṃ. Kāyena paṭibaddhenāti ettha kāyekadeso hatthādi kāyo avayave samudāyopacārato ‘‘gāmo daḍḍho’’ti yathā. Kāyapaṭibaddhaṃ cāpādikaṃ paṭibaddhaṃ nāma pubbapadalopena ‘‘devadatto datto’’ti yathā. Vā-saddo luttaniddiṭṭho, kāyena vā kāyapaṭibaddhena vāti vuttaṃ hoti, ‘‘usuādinipātana’’nti iminā sambandho. Vidhānaṃ vidhi, payogoti attho.

247. Asañcārimupāyenāti asañcārimena niccalena upāyena. Opatanti etthāti opāto, so ādi yesaṃ apassenavisabhesajjasaṃvidhānādīnaṃ te opātādayo, tesaṃ vidhānaṃ opātādividhānaṃ, opātakkhaṇanādikiriyā.

248. Vijjāyāti āthabbanavedāgatamaraṇamantasaṅkhātavijjāya. Jappananti yathā paro na suṇāti, tathā punappunaṃ vacanaṃ.

249. Māraṇe samatthā yā kammavipākajā iddhi, ayaṃ iddhimayo payogo nāmāti samudīritoti yojanā. Kammavipāke jātā kammavipākajā, iddhi, yā ‘‘nāgānaṃ nāgiddhi supaṇṇānaṃ supaṇṇiddhi yakkhānaṃ yakkhiddhī’’tiādinā (pārā. aṭṭha. 2.172) bahudhā aṭṭhakathāyaṃ vuttā. Tattha diṭṭhadaṭṭhaphuṭṭhavisānaṃ nāgānaṃ disvā, ḍaṃsitvā, phusitvā ca parūpaghātakaraṇe nāgiddhi veditabbā. Evaṃ sesānampi. Iddhiyeva iddhimayo, bhāvanāmayo iddhippayogo panettha na gahetabbo. Vuttañhetaṃ aṭṭhakathāyaṃ

‘‘Keci pana bhāvanāmayiddhiyāpi parūpaghātakaraṇaṃ vadanti. Saha parūpaghātakaraṇena ca ādittagharūpari khittassa udakaghaṭassa bhedanaṃ viya iddhivināsañca icchanti, taṃ tesaṃ icchāmattameva. Kasmā? Yasmā taṃ kusalavedanāvitakkaparittattikādīhi na sameti. Kathaṃ? Ayañhi bhāvanāmayiddhi nāma catutthajjhānamayā kusalattike kusalā ceva abyākatā ca, pāṇātipāto akusalo. Vedanāttike adukkhamasukhasampayuttā, pāṇātipāto dukkhasampayutto. Vitakkattike avitakkaavicārā, pāṇātipāto savitakkasavicāro. Parittattike mahaggatā, pāṇātipāto parittoyevā’’ti (pārā. aṭṭha. 2.172).

250. Tatthāti tesu chabbidhesu payogesu. Uddesopīti uddisanaṃ uddeso, taṃsahito payogopi uddesoti vuttaṃ hoti ‘‘kunte pavesehī’’ti yathā. Evaṃ vattabbatāya ca anuddesoti tabbiparītavacanameva ñāpakanti veditabbaṃ. Ettha ekeko uddesopi anuddesopi hotīti tesamayaṃ bhedo pana duvidho hotīti paridīpitoti yojanā. Imesu chasu payogesveva ekekasseva uddissānuddissakiriyamānatāya duvidhabhāvato tesaṃ dvādasavidho bhedo padabhājane ca aṭṭhakathāya ca dīpito, tattha vinicchayamidāni dassayissāmīti adhippāyo.

251. Bahūsupīti manussesu bahūsupi. Tena kammenāti pahāradānasaṅkhātena kammena. Bajjhatīti apāyaṃ netuṃ kammapāsena kammantaraṃ nivāretvā bajjhatīti attho.

252. Pahārepīti paharaṇepi. Dehinoti manussaviggahassa. Tassāti pahaṭassa.

253. Pahaṭamatte vāti pahaṭakkhaṇe vā. Pacchāti tappaccayā kālantare vā. Ubhayathāpi ca mateti dvinnaṃ ākārānamaññatarena matepi. Hantā vadhako. Pahaṭamattasminti tasmiṃ maraṇārahapahārassa laddhakkhaṇeyeva, maraṇato pubbabhāgeyevāti mattasaddena dīpeti. Maraṇatthāya ca aññatthāya ca dinnesu anekesu pahāresu maraṇatthāya dinnappahāreneva yadā kadāci marissati, pahāradānakkhaṇeyeva pārājikaṃ hoti. Amaraṇādhippāyena dinnappahārabalena ce mareyya, na hotīti vuttaṃ hotīti.

254. Dve payogāti uddissānuddissakiriyābhedabhinnā sāhatthikāṇattikā dve payogā.

255. Karaṇassāti kiriyāya. Visesoti nānattaṃ. Āṇattiniyāmakāti āṇattiṃ niyāmenti vavatthāpentīti āṇattiniyāmakā.

256. Tatthāti tesu āṇattiniyāmakesu chasu ākāresu. Yobbanādi cāti ādi-saddena thāvariyamandakhiḍḍavuddhādiavatthāviseso saṅgahito.

257. Yaṃ mātikāya niddiṭṭhaṃ satthaṃ, taṃ katamaṃ?. Sattamāraṇanti satte mārenti etenāti sattamāraṇaṃ, asiādivadhopakaraṇaṃ.

258. Vijjhananti usuādīhi vijjhanaṃ. Bhedananti kakacādīhi dvidhākaraṇaṃ. Chedananti khaggādīhi dvidhākaraṇaṃ. Tāḷananti muggarādīhi āghātanaṃ. Evamādividhoti evamādippakāro. Anekoti bahuko bhedo. Karaṇassa viseso kiriyāvisesoti attho.

259-60. ‘‘Purato paharitvāna mārehī’’ti yo bhāsito āṇāpakena, tena āṇattena pacchato…pe… māriteti yojanā. Vatthāṇatti visaṅketāti ettha ‘‘yaṃ ‘mārehī’ti…pe… tato’’ti vatthuvisaṅketo dassito. ‘‘Purato…pe… mārite’’ti āṇattivisaṅketo dassito. Mūlaṭṭhoti āṇāpako. Mūlanti hi pubbakiriyānurūpaṃ āṇāpanaṃ, tattha ṭhitoti mūlaṭṭho.

261. Iminā visaṅkete āṇāpakassa anāpattiṃ dassetvā saṅkete avirādhite ubhinnampi pārājikaṃ dassetumāha ‘‘vatthu’’ntiādi. Taṃ vatthuṃ avirajjhitvā mārite ubhayesaṃ…pe… udīrito, yathāṇatti ca mārite…pe… udīritoti yojanā. Mārite vatthusminti sāmatthiyā labbhati. Ubhayesanti āṇāpakaāṇattānaṃ. Yathākālanti āṇāpakassa āṇattikkhaṇaṃ, āṇattassa māraṇakkhaṇañca anatikkamitvā. Bandhanaṃ bandho, kammunā bandho kammabandho. Atha vā bajjhati etenāti bandho, kammameva bandho kammabandho.

264. Visaṅketo nāti visaṅketo natthi, dvinnampi yathākālaparicchedaṃ kammabandhoyevāti attho.

265. Sabbasoti sabbesu kālabhedesu, sabbaso veditabboti vā sambandho. Sabbasoti sabbappakārena. Vibhāvināti paṇḍitena. So hi atthaṃ vibhāvetīti tathā vutto.

266-7-8. ‘‘Imaṃ gāme ṭhita’’nti idaṃ taṃ sañjānituṃ vuttaṃ, na māraṇakkhaṇaṭṭhānaniyamatthāyāti ‘‘yattha katthaci ṭhita’’nti vatvāpi ‘‘natthi tassa visaṅketo’’ti āha. Tassāti āṇāpakassa. ‘‘Tatthā’’ti vā pāṭho, tassaṃ āṇattiyanti attho. ‘‘Gāmeyeva ṭhitaṃ veriṃ mārehī’’ti sāvadhāraṇaṃ āṇatto vane ce ṭhitaṃ māreti vā ‘‘vaneyeva ṭhitaṃ veriṃ mārehī’’ti sāvadhāraṇaṃ vutto gāme ṭhitaṃ ce māreti vāti yojanā. ‘‘Bhikkhunā sāvadhāraṇa’’nti ca potthakesu likhanti, taṃ aggahetvā ‘‘vane vā sāvadhāraṇa’’nti pāṭhoyeva gahetabbo. Vigato saṅketo āṇattiniyāmo etthāti visaṅketo.

269. Sabbadesesūti gāmavanaaṅgaṇagehādīsu sabbesu ṭhānesu. Bhedatoti nānattato.

270. ‘‘Satthena pana mārehī’’ti yena kenaci yo āṇatto, tena yena kenaci satthena mārite visaṅketo natthīti yojanā.

271-2. Iminā vāsinā hīti ettha ti padapūraṇe. ‘‘Iminā asinā māreyyā’’ti vutto aññena asinā māreti vā ‘‘tvaṃ imassa asissa etāya dhārāya māraya’’ iti vutto taṃ veriṃ sace itarāya dhārāya māreti vā tharunā māreti vā tuṇḍena māreti vā, tathā mārite visaṅketoyeva hotīti yojanā. Tharunāti khaggamuṭṭhinā. Tuṇḍenāti khaggatuṇḍena. ‘‘Visaṅketovā’’ti saṅketavirādheneva pārājikaṃ na hotīti dassanapadametaṃ.

273. Sabbāvudhakajātisūti idhāvuttakarapālikāchurikādisabbapaharaṇasāmaññesu. Visesatoti bhedato.

274. Parenāti bhikkhunā. Soti āṇatto. Nisinnaṃ naṃ māreti, visaṅketo na vijjatīti ‘‘gacchantameva mārehī’’ti sāvadhāraṇaṃ avuttattā ‘‘nisinnopi soyevā’’ti taṃ mārentassa visaṅketo na hoti, avadhāraṇaṃ antarena kathanaṃ taṃ sañjānāpetuṃ vuccatīti iriyāpathaniyāmakaṃ na hotīti adhippāyo.

275-6. Asati sāvadhāraṇe visaṅketābhāvaṃ dassetvā idāni sāvadhāraṇe iriyāpathantaresu visaṅketaṃ dassetumāha ‘‘nisinnaṃyevā’’tiādi. ‘‘Nisinnaṃyeva mārehī’’ti vutto gacchantaṃ māreti, visaṅketanti ñātabbaṃ. ‘‘Gacchantaṃyeva mārehī’’ti vutto nisinnaṃ māreti, visaṅketanti ñātabbanti yojanā. Imameva yojanākkamaṃ sandhāyāha ‘‘yathākkama’’nti.

277. Vijjhitvāti sarādīhi vijjhitvā.

278. Chinditvāti asiādīhi chinditvā. Puna soti payogo.

279. Karaṇesūti vijjhanādikiriyāvisesesu.

280-1. Ettāvatā āṇattiniyāmakaniddesaṃ dassetvā idāni dīghādiliṅgavasenāpi sambhavantaṃ visaṅketaṃ dassetumāha ‘‘dīgha’’ntiādi. ‘‘Dīghaṃ…pe… thūlaṃ mārehīti aniyametvā āṇāpetī’’ti (pārā. aṭṭha. 2.174) aṭṭhakathāvacanato eva-kāraṃ vinā ‘‘dīghaṃ mārehī’’ti aniyametvā kenaci yo āṇatto hoti, sopi āṇatto yaṃ kiñci tādisaṃ sace māreti, natthi tattha visaṅketo, ubhinnampi parājayoti yojanā. Evaṃ ‘‘rassa’’ntiādisabbapadehipi paccekaṃ yojanā kātabbā. Aniyametvāti visaṅketābhāvassa hetudassanaṃ. Evakāro vākyālaṅkāro. Tatthāti āṇattikappayoge. ‘‘Ubhinnampi parājayo’’ti vuttattā āṇāpakaṃ vinā aññaṃ yathāvuttakkhaṇaṃ manussaviggahaṃ ‘‘yaṃ kiñci tādisa’’nti iminā dasseti.

Sace āṇāpako āṇāpetvā attānameva māreti, āṇāpako dukkaṭaṃ āpajjitvā marati, āṇattassa pārājikaṃ. Āṇāpakena attānamuddissa āṇattiyā katāya āṇatto ajānitvā tādisaṃ aññaṃ māreti, okāsassa aniyamitattā āṇāpako muccati, itaro kammunā bajjhati. Yadi ‘‘amukasmiṃ rattiṭṭhāne vā divāṭṭhāne vā nisinnaṃ īdisaṃ mārehī’’ti okāsaṃ niyametvā āṇāpeti, tattha āṇāpakato aññasmiṃ mārite ubhinnampi pārājikaṃ. Tato bahi mārite vadhakasseva kammabandho. Āṇāpako attānameva uddissa āṇāpeti, itaro ca tameva tattha māreti, āṇāpakassa dukkaṭaṃ, āṇattassa pārājikaṃ. Sace aññattha māreti, mūlaṭṭho muccati. Ajānitvā aññaṃ tattha vā aññattha vā māreti, vadhako pārājikaṃ āpajjati, mūlaṭṭho muccati. Ānantariyavatthumhi ānantariyena saddhiṃ yojetabbaṃ.

282. Yo manussaṃ kañci uddissa sace opātaṃ khaṇati, tathā opātaṃ khaṇantassa tassa dukkaṭaṃ nāma āpatti hotīti ajjhāhārayojanā. Yojanā ca nāmesā yathārutayojanā, ajjhāhārayojanāti duvidhā. Tattha pāṭhāgatapadānameva yojanā yathārutayojanā, ūnapūraṇatthamajjhāhārapadehi saha pāṭhāgatapadānaṃ yojanā ajjhāhārayojanāti veditabbā. ‘‘Khaṇantassa ca opāta’’nti potthakesu pāṭho dissati. ‘‘Khaṇantassa tathopāta’nti pāṭho sundaro’’ti nissandehe vuttaṃ. ‘‘Āvāṭanti etassa ‘opāta’nti pariyāyo’’ti ca vuttaṃ. Tatopi –

‘‘Manussaṃ kañci uddissa;

Yo ce khaṇativāṭakaṃ;

Khaṇato taṃ tathā tassa;

Hoti āpatti dukkaṭa’’nti. –

Pāṭho sundarataro. Jātapathaviṃ khaṇantassa pārājikapayogattā payogagaṇanāya dukkaṭaṃ.

283. Tatthāti tasmiṃ āvāṭe. Tassāti patitassa manussaviggahassa. Dukkhassuppattiyāti dukkhuppattihetu. Tassāti yena āvāṭo khato, tassa bhikkhuno. Patitvā so ce marati, tasmiṃ mate tassa bhikkhuno pārājikaṃ bhaveti yojanā.

284. Aññasminti yaṃ samuddissa āvāṭo khato, tato aññasmiṃ. Anuddissakanti kiriyāvisesanaṃ, anuddissakaṃ katvāti attho. Opātavisesanaṃ ce, ‘‘anuddissako opāto’’ti padacchedo. ‘‘Aggamakkhāyatī’’tiādīsu (saṃ. ni. 5.139; a. ni. 4.34; 10.15; itivu. 90; netti. 170) viya o-kāraṭṭhāne a-kāro, ma-kārāgamo ca daṭṭhabbo, anodissako opāto khato hotīti attho.

285. ‘‘Ettha patitvā yo koci maratū’’ti anodissako opāto sace khato hoti, yattakā nipatitvā maranti ce, assa tattakā dosā hontīti yojanā. ‘‘Yo kocī’’ti iminā attano mātāpitaro ca saṅgahitā. Dosāti kammabandhadosā, pārājikaṃ pana ekameva. Assāti yena anodissa opāto khato, tassa.

286. Ānantariyavatthusmiṃ mateti pāṭhaseso, ‘‘tattha patitvā’’ti adhikāro, arahante, mātari, pitari ca tasmiṃ patitvā mate kālakateti attho. Ānantariyakanti ettha sakatthe, kucchite, saññāyaṃ vā ka-paccayo daṭṭhabbo. ‘‘Tathā’’ti iminā ‘‘ānantariyavatthusmi’’nti imasmiṃ samāsapade avayavabhūtampi ‘‘vatthusmi’’nti idañca ‘‘tattha patitvā mate’’ti idañca ākaḍḍhati. Thullaccayādīnaṃ vatthusmiṃ tattha patitvā mate thullaccayādayo hontīti yojanā. Tasmiṃ āvāṭe patitvā yakkhādīsu matesu, pārājikavatthuno dukkhuppattiyañca thullaccayaṃ, manussaviggahe mate pārājikaṃ, tiracchāne mate pācittiyanti vuttaṃ hoti.

287. Pāṇātipātā dveti dvinnaṃ matattā dve pāṇātipātā, ekena pārājikaṃ, itarena kammabandhoyeva. Ekovekekadhaṃsaneti mātu vā dārakassa vā maraṇe eko pāṇātipātova.

288. Corehi anubaddho ettha āvāṭe patitvā marissati ce, opātakhaṇakasseva pārājikaṃ hoti kirāti yojanā. Kirāti anussavane arucisūcakaṃ.

289-90. Verino bhikkhuto aññe veripuggalā. Tattha tasmiṃ opāte sace manussaṃ pātetvā mārenti, tathā verino tattha sayameva patitaṃ manussaṃ bahi nīharitvā sace mārenti, tattha opapātikā manussā opāte nibbattitvā tato nikkhantuṃ asakkontā matā ce siyuṃ, sabbattha ca yathāvuttasabbavāresu opātakhaṇakasseva parājayoti yojanā. Nibbattitvā hīti ettha ti padapūraṇe. Yattha yattha nipātasaddānaṃ attho na dassito, tattha tattha padapūraṇamattatā veditabbā.

291. Yakkhādayoti ādi-saddena tiracchānānaṃ saṅgaho. Vatthuvasāti thullaccayapācittiyānaṃ vatthubhūtayakkhatiracchānānaṃ vasā. Thullaccayādayoti ādi-saddena pācittiyasaṅgaho.

293. Ayaṃ nayoti ‘‘anāpattī’’ti yathāvutto nayo.

294-5. Bajjhantīti sace avassaṃ bajjhanti. Tatthāti tasmiṃ pāse. ‘‘Hatthato muttamattasmi’’nti iminā payogassa atthasādhakataṃ dīpeti.

296. Yaṃ pana uddissa pāso oḍḍito, tato aññassa bandhane tu anāpatti pakāsitāti yojanā.

297. Mudhā vāpīti amūlena vāpi. Mūlaṭṭhassevāti pāsakārakasseva. Kammabandhoti pāṇātipāto. Bajjhati etenāti bandho, kammameva bandho kammabandho. Pārājikamatte vattabbepi yāva so vattati, tāva tattha bajjhitvā matasattesu paṭhamamatassa vasena pārājikaṃ, avasesānaṃ pāṇātipātasaṅkhātassa akusalarāsino sambhavato taṃ sabbaṃ saṅgahetvā sāmaññena dvayampi dassetumāha ‘‘kammabandho’’ti.

298. ‘‘Sace yena laddho, so uggaḷitaṃ vā pāsaṃ saṇṭhapeti, tassa passena vā gacchante disvā vatiṃ katvā sammukhe paveseti, thaddhataraṃ vā pāsayaṭṭhiṃ ṭhapeti, daḷhataraṃ vā pāsarajjuṃ bandhati, thirataraṃ vā khāṇukaṃ ākoṭetī’’ti (pārā. aṭṭha. 2.176) aṭṭhakathāgataṃ vinicchayaṃ saṅgahitumāha ‘‘pāsamuggaḷitampi vā’’ti. Ettha avuttasamuccayatthena pi-saddena ‘‘saṇṭhapetī’’tiādikā ‘‘bandhatī’’ti dassitakiriyāvasānā payogā dassitā. Thiraṃ vāpīti ettha api-saddo aṭṭhakathāya avasiṭṭhaṃ ‘‘khāṇukaṃ ākoṭetī’’ti kiriyaṃ samuccinoti ubhayatthapi pakārantaravikappatthattāti gahetabbā. Evanti evaṃ sati. Yena pāso laddho, tenāpi evaṃ pāse katavisese satīti vuttaṃ hoti. Ubhinnanti pāsakārakassa ca idāni labhitvā paṭijaggantassa cāti ubhayesaṃ.

299-300. Yoti pāsakārako, laddhapāsakoti imesaṃ yo koci. Uggaḷāpetvāti vighāṭetvā, yathā tattha pāṇino na bajjhanti, evaṃ katvāti attho. Tattha cāti puna saṇṭhapite pāse ca. Ko vimuccati? Yena laddho, so.

301-2. Gopetvāti gopanahetu mokkho na hotīti yojanā. ‘‘Sīhaṃ disvā bhayaṃ hotī’’tiādīsu viya hetumhi tvā-paccayo daṭṭhabbo. Tamañño…pe… na ca muccatīti ettha na cāti neva. Nāsetvā sabbaso vāti so yathā yassa kassaci sattassa vināsopakaraṇaṃ na hoti, tathā chindanādīhi nāsetvā. Taṃ pāsayaṭṭhiṃ. Ko vimuccati? Pāsakārako.

303. Sūlaṃ ropentassāti sūlaṃ nikhaṇantassa. Sajjentassāti saṇṭhapentassa.

304. Asañciccāti ettha ‘‘katena payogenā’’ti pāṭhaseso, ‘‘matepi anāpattī’’ti etehi sambandho. ‘‘Imināhaṃ upakkamena imaṃ māressāmī’’ti acetetvā apakappetvā avadhakacetano hutvā katena aññatthikenapi upakkamena pare matepi āpatti natthīti attho, musalussāpanādivatthūsu (pārā. 180) viya ayaṃ sattotisaññī hutvā ‘‘iminā upakkamena imaṃ māressāmī’’ti vītikkamasamuṭṭhāpakacetanāsampayuttavikapparahito hutvā aññatthikena payogena manusse matepi pārājikaṃ natthīti vuttaṃ hoti.

Ajānantassāti ‘‘iminā ayaṃ marissatī’’ti ajānantassa upakkamena pare matepi anāpatti, visagatapiṇḍapātavatthumhi (pārā. 181) viya ‘‘idaṃ kāraṇa’’nti ajānitvā katena manusse matepi anāpattīti vuttaṃ hoti. ‘‘Tathā’’ti iminā ‘‘anāpattī’’ti ākaḍḍhati. Amaraṇacittassa amaraṇicchāsahitacittassa upakkamena pare matepi anāpatti vuddhapabbajitādivatthūsu (pārā. 180) viyāti attho. Ummattakādayo vuttasarūpāyeva.

305. ‘‘Manussapāṇimhī’’ti iminā manussabhāvo aṅgabhāvena dassito. ‘‘Sacassa cittaṃ maraṇūpasaṃhita’’nti iminā maraṇūpasaṃhitacittatā dassitā.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Tatiyapārājikakathāvaṇṇanā niṭṭhitā.

Catutthapārājikakathāvaṇṇanā

306-7. Evaṃ nātisaṅkhepavitthāranayena tatiyapārājikavinicchayaṃ dassetvā idāni catutthapārājikavinicchayaṃ dassetumāha ‘‘asanta’’ntiādi. Tattha ‘‘asanta’’nti apekkhitvā ‘‘attanī’’ti ca ‘‘jhānādibheda’’nti apekkhitvā ‘‘uttarimanussadhamma’’nti ca ‘‘samudācareyyā’’ti apekkhitvā ‘‘yo bhikkhū’’ti ca sāmatthiyā labbhatīti ajjhāharitvā ‘‘attani asanta’’ntiādinā nayena yojetabbaṃ.

Attani asantanti tasmiṃ attabhāve attano santāne anuppāditatāya avijjamānaṃ. Attassitameva katvāti attupanāyikaṃ katvā attani vijjamānaṃ viya katvā taṃ upanetvā. Bhavaṃ adhiṭṭhāya ca vattamānanti paṭisandhito paṭṭhāya ca vattantaṃ bhavaṃ cittena adhiṭṭhahitvā takketvā, citte ṭhapetvāti vuttaṃ hoti. Aññāpadesañca vināti ‘‘yo te vihāre vasatīdha bhikkhū’’tiādinā nayena vakkhamānaṃ pariyāyakathaṃ ṭhapetvā. Adhimānañca vināti adiṭṭhe diṭṭhasaññitādisabhāvaṃ adhigatamānasaṅkhātaṃ ‘‘adhigatauttarimanussadhammo ahamhī’’ti adhimānañca ṭhapetvā. Jhānādibhedanti jhānādayo bhedā visesā yassa taṃ jhānādibhedaṃ, ‘‘uttarimanussadhammo nāma jhānaṃ vimokkho samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchi kiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhiratī’’ti (pārā. 198, 199) padabhājane vuttaṃ jhānādidhammavisesanti attho. ‘‘Uttarimanussadhammanti uttarimanussānaṃ jhāyīnañceva ariyānañca dhamma’’nti (pārā. aṭṭha. 2.197) aṭṭhakathāya vuttaṃ jhānalābhīhi ceva aṭṭhahi ariyapuggalehi ca adhigatattā tesaṃ santakanti saṅkhyaṃ gataṃ uttarimanussadhammaṃ.

Viññattipathe ṭhitassa kāyena vā vācāya vā yo bhikkhu samudācareyyāti ajjhāharitvā yojetabbaṃ. Viññattipathe ṭhitassāti dvādasahatthabbhantare padese ṭhitassa ‘‘itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā’’ti (pārā. 198) padabhājane vuttassa yassa kassaci. Kāyena vāti hatthamuddādivasena kāyena vā. ‘‘Sikkhāpaccakkhānaṃ hatthamuddāya sīsaṃ na otarati, idaṃ abhūtārocanaṃ hatthamuddāyapi otaratī’’ti (pārā. aṭṭha. 2.215) aṭṭhakathāyaṃ vuttattā idha hatthamuddādihatthavikāro ca aṅgapaccaṅgacopanañca ‘‘kāyenā’’ti iminā gahetabbaṃ. Vācāya vāti yo savanūpacāre ṭhito tena viññātuṃ sakkuṇeyyena yena kenaci vohārena vā. Yo bhikkhūti yo upasampanno thero vā navo vā majjhimo vā. Samudācareyyāti ‘‘paṭhamaṃ jhānaṃ samāpajjāmī’’tiādivacanappakāresu yaṃ kañci pakāraṃ vadeyya. Tadattheti tena vuttavākyassa atthe. Ñātevāti ñāte eva. Mātugāmaṃ vā purisaṃ vā yaṃ kiñci uddissa vutte, teneva vā anuddissa vutte savanūpacāre ṭhitena yena kenaci manussabhūtena vacanasamanantarameva ‘‘ayaṃ paṭhamajjhānalābhī’’tiādike yathāvutte atthappakāre ñāteyeva. ‘‘So’’ti ajjhāharitvā ‘‘so puna ruḷhibhāve abhabbo’’ti yojetabbaṃ, attani avijjamānaguṇaṃ santaṃ viya katvā icchācāre ṭhatvā evaṃ kathitapuggalo sīle patiṭṭhāya uparūpari labbhamānalokiyalokuttaraguṇehi buddhisaṅkhātaṃ sāsane buddhimadhigantuṃ anarahoti attho. Kiṃ viyāti āha ‘‘yatheva…pe… ruḷibhāve’’ti. ‘‘Yathā’’ti etena sambandho ‘‘tathā’’ti, yathā tālo matthakacchinno abhabbo puna viruḷhiyā, sopi pārājikaṃ āpanno tatheva daṭṭhabboti attho.

308-9. Idāni ‘‘ñāteva abhabbo’’ti ca ‘‘aññāpadesañca vinā’’ti ca etasmiṃ vākyadvaye byatirekatthavasena sambhavantaṃ āpattibhedaṃ dassetumāha ‘‘asantamevā’’tiādi.

Anantaranti ‘‘paṭhamaṃ jhānaṃ samāpajjāmī’’tiādivacanasamanantarameva. Soti dvādasahatthabbhantare ṭhatvā yena taṃ vacanaṃ sutaṃ, so paro puggalo. Jānāti ceti ‘‘ayaṃ paṭhamajjhānalābhī’’tiādivasena tena vuttavacanappakārena atthaṃ avirādhetvā acireneva sace jānātīti attho. Yo pana jhānādīnaṃ attanā aladdhabhāvena vā āgame uggahaparipucchādivasena aparicitattā vā jhānādisarūpaṃ ajānantopi kevalaṃ ‘‘jhānaṃ vimokkho samādhi samāpattī’’tiādivacanānaṃ sutapubbattā tena ‘‘paṭhamaṃ jhānaṃ samāpajjāmī’’tiādivacane vutte ‘‘jhānaṃ kira esa samāpajjatī’’ti yadi ettakamatthampi jānāti, sopi ‘‘jānāti’’cceva aṭṭhakathāyaṃ (pārā. aṭṭha. 2.215) vuttoti gahetabbo. Cuto hīti hi-saddo avadhāraṇe, attanā vutte tena tattakeyeva ñāte so asantaguṇadīpako pāpapuggalo phalasampattisampannaṃ imaṃ sāsanāmatamahāpādapaṃ āruyhāpi phalaṃ aparibhuñjitvā virādhetvā patitvā mato nāma hotīti vuttaṃ hoti. Imassevatthassa ‘‘asanta’’miccādinā paṭhamaṃ vuttassapi byatirekatthaṃ dassetuṃ anuvādavasena vuttattā punaruttidoso na hotīti daṭṭhabbaṃ.

Idāni taṃ byatirekatthaṃ dassetumāha ‘‘no ce…pe… hotī’’ti. Yassa so āroceti, so ce na jānāti, assa asantaguṇadīpakassa musāvādino.

‘‘Aññāpadesañca vinā’’ti iminā dassitabyatirekatthassa bhāvābhāve sambhavantaṃ āpattibhedaṃ dassetumāha ‘‘yo te’’tiādi. Yo bhikkhu te tava idha imasmiṃ vihāre vasatīti yojanā. Dīpiteti attano adhippāye pakāsite. Jānāti ceti yo tathā vuttavacanaṃ assosi, so ‘‘esa aññāpadesena attano jhānalābhitaṃ dīpetī’’ti vā ‘‘eso jhānalābhī’’ti vā vacanasamanantarameva sace jānāti. Assāti evaṃ kathitavacanavato tassa bhikkhuno. Taṃ tena vuttavacanaṃ. Dukkaṭameva hoti, na thullaccayanti attho. Attano āvāsakārānaṃ dāyakānaṃ aññassa pavattiṃ kathentassa viya attanoyeva asantaguṇaṃ santamiva katvā kathanākāro imāya gāthāya atthato vuttoti daṭṭhabbo.

Ettha ca jhānalābhīti cāti avuttasamuccayatthena ca-saddena pāḷiyaṃ (pārā. 220) āgatā avasesapariyāyavārā ca saṅgahitāti daṭṭhabbaṃ. Tathā jhānalābhīti ettha jhānaggahaṇena vimokkhādīnañca upalakkhitattā jhānādidasavidhauttarimanussadhammavisayapariyāyakathaṃ sutavatā taṅkhaṇe tadatthe ñāte pariyāyasamullāpakena āpajjitabbaṃ thullaccayañca aviññāte vā cirena viññāte vā āpajjitabbaṃ dukkaṭañca imāya gāthāya atthato dassitamevāti daṭṭhabbaṃ.

310. Etanti yathāvuttappakāraṃ jhānādibhedaṃ uttarimanussadhammaṃ. Adhimānāti ‘‘adhigatoha’’nti evaṃ uppannamānā, adhikamānāti attho, ‘‘ayaṃ dhammo mayā adhigato’’ti daḷhamuppannena mānena kathentassāti vuttaṃ hoti. Vutto anāpattinayoti āpattiyā abhāvo anāpatti, sā eva nayo netabbo bujjhitabboti katvā, anāpattīti vuttaṃ hoti. ‘‘Adhimānenā’’ti evaṃ vutto bhagavatāti attho, ‘‘adhigatadhammoha’’nti adhimānena ‘‘ahaṃ paṭhamajjhānalābhī’’tiādīni vadantassa anāpattīti vuttaṃ hoti.

Ayamadhimāno kassa hoti, kassa na hotīti ce? Ariyānaṃ na hoti maggapaccavekkhaṇādīhi pañcahi paccavekkhaṇāhi sañjātasomanassānaṃ vitiṇṇakaṅkhattā. Dussīlassāpi na hoti tassa ariyaguṇādhigame nirussāhattā. Susīlassāpi kammaṭṭhānānuyogarahitassa niddārāmatādimanuyuttassa na hoti vissaṭṭhabhāvanābhiyogattā. Suparisuddhāya sīlasampattiyā patiṭṭhāya samathabhāvanāmanuyuttassa rūpārūpasamāpattiyaṃ pattāsino vā vipassanābhiyuttassa sopakkilesodayabbayañāṇalābhino vā uppajjati. So samathavipassanābhāvanāhi kilesasamudācārassa abhāve uppanne te visesabhāgino bhavituṃ adatvā ṭhitibhāgino katvā ṭhapetīti veditabbo.

Panāti api-saddattho. ‘‘Eva’’nti iminā ‘‘anāpattinayo vutto’’ti paccāmasati. ‘‘Avattukāmassā’’ti idañca pāḷiyaṃ āgataṃ ‘‘anullapanādhippāyassā’’ti (pārā. 222, 225) idañca anatthantaraṃ. Avattukāmassāti evaṃ vuttoti yojanā. Kohaññena pāpicchāpakatassa ‘‘jhānādīnaṃ lābhimhī’’ti vadantassa ajjhāsayo ullapanādhippāyo nāma, tathā ahutvā sabrahmacārīsu aññaṃ byākarontassa evameva anāpattibhāvo vutto bhagavatāti attho. Ādikassāpi evaṃ vuttoti yojanā. ‘‘Anāpatti ādikammikassā’’ti (pārā. 222) ādikammikassāpi anāpattibhāvo vutto bhagavatāti attho. Imasmiṃ sikkhāpade vaggumudātīriyā bhikkhū ādikammikā. Avuttasamuccayatthena tathā-saddena idha avuttaummattakakhittacittavedanaṭṭā gahitā.

311. Pāpicchatāti ‘‘evaṃ maṃ jano sambhāvessatī’’ti jhānalābhitādihetukāya sambhāvanāya sambhāvanānimittassa paccayapaṭilābhassa patthanāsaṅkhātāya pāpikāya lāmikāya icchāya samannāgatabhāvo ca. Tassāti yaṃ jhānādibhedabhinnaṃ uttarimanussadhammaṃ samullapi, tassa dhammassa. Asantabhāvoti attasantāne paccuppannajātiyaṃ anuppāditabhāvena avijjamānabhāvo. Manussakassa ārocanañcevāti vuttavacanassa atthaṃ taṅkhaṇe jānanakassa manussajātikassa ‘‘paṭhamaṃ jhānaṃ samāpajji’’ntiādinā nayena savanūpacāre ṭhatvā ārocanañca. Naññāpadesena ārocanañcāti sambandho. ‘‘Yo te vihāre vasati, so bhikkhu paṭhamaṃ jhānaṃ samāpajjī’’tiādinā (pārā. 220) nayena pavattaaññāpadesaṃ vinā ujukameva ārocanañca. Tadeva ñāṇanti tadā eva ñāṇaṃ, acirāyitvā vuttakkhaṇeyeva jānananti attho. Etthāti imasmiṃ catutthapārājikāpattiyaṃ. Dhīrā vinayadharā.

312. Paṭhame dutiye canteti manussaviggahapārājikavajjite yathāvuttapārājikattaye. Pariyāyo na vijjatīti pārājikāpattipathaṃ pariyāyavacanaṃ na labhati. ‘‘Na panetare’’ti idaṃ etthāpi yojetabbaṃ, itare pana tatiyapārājike pariyāyo na vijjatīti attho. ‘‘Maraṇavaṇṇaṃ vā saṃvaṇṇeyyā’’ti (pārā. 172) ca ‘‘ambho purisa kiṃ tuyhiminā’’tiādinā (pārā. 171) ca ‘‘yo evaṃ marati, so dhanaṃ vā labhatī’’tiādinā (pārā. 175) ca pariyāyena vadantassa pārājikamevāti vuttaṃ hoti. Āṇatti pārājikahetuāṇattikappayogo. Na panetareti paṭhamacatutthapārājikadvaye pana pārājikahetubhūtā āṇatti na labhatīti attho.

313. Ādīti paṭhamapārājikaṃ. Ekasamuṭṭhānanti ekakāraṇaṃ. Samuṭṭhāti āpatti etasmāti samuṭṭhānaṃ, kāraṇaṃ kāyādi. Taṃ pana chabbidhaṃ kāyo, vācā, kāyavācā, kāyacittaṃ, vācācittaṃ, kāyavācācittanti. Tesaṃ vinicchayaṃ uttare (u. vi. 325 ādayo) yathāgataṭṭhāneyeva ca vaṇṇayissāma. Tatridaṃ ekasamuṭṭhānaṃ ekaṃ kāyacittaṃ samuṭṭhānaṃ etassāti katvā. Tenāha ‘‘duvaṅgaṃ kāyacittato’’ti. ‘‘Taṃ samuṭṭhāna’’nti ajjhāhāro. Yena samuṭṭhānena paṭhamapārājikāpatti uppajjati, taṃsamuṭṭhānasaṅkhātaṃ kāraṇaṃ. Aṅgajātasaṅkhātaṃ kāyañca sevanacittañcāti dvayaṃ aṅgaṃ avayavaṃ etassāti duvaṅgaṃ, tadubhayasabhāvanti attho yathā ‘‘duvaṅgaṃ catutthajjhāna’’nti. Sesāti avasiṭṭhāni tīṇi pārājikāni. Tisamuṭṭhānāti kāyacittaṃ, vācācittaṃ, kāyavācācittanti tisamuṭṭhānā tīṇi samuṭṭhānāni etesanti katvā. Tesanti tesaṃ tiṇṇaṃ samuṭṭhānānaṃ. Aṅgānīti avayavāni. Satta kāyo, cittaṃ, vācā, cittaṃ, kāyo, vācā, cittanti, taṃsabhāvāti vuttaṃ hoti.

314. Ādīti methunadhammapaṭisevanacittasampayuttacetanāsabhāvaṃ paṭhamapārājikaṃ. Sukhopekkhāyutaṃ udīritanti yojanā. Iṭṭhālambaṇapaṭilābhādisomanassahetumhi sati sukhavedanāsampayuttaṃ hoti, tasmiṃ asati upekkhāvedanāya sampayuttaṃ hotīti vuttanti attho.

Tatiyaṃ dukkhavedananti tatiyaṃ manussaviggahapārājikaṃ dosacittasampayuttacetanāsabhāvattā dukkhavedanāya sampayuttanti attho.

Dutiyanti adinnādānacetanālakkhaṇaṃ dutiyapārājikaṃ. Lobhena parasantakaṃ corikāya gaṇhantassa somanassasampayuttaṃ hoti, kodhena abhibhūtassa vilumpitvā vā vilumpāpetvā vā gaṇhato domanassasampayuttaṃ hoti, somanassaṃ, domanassañca vinā aggahetukāmo viya hutvā udāsīnassa gaṇhato upekkhāsampayuttaṃ hotīti ‘‘tivedanamudīrita’’nti āha.

Catutthañcāti uttarimanussadhammasamullapanacetanālakkhaṇaṃ catutthapārājikañca. Sambhāvanicchāya paccayāsāya vā tuṭṭhatuṭṭhasseva ‘‘ahaṃ paṭhamaṃ jhānaṃ samāpajjāmī’’tiādinā nayena attano uttarimanussadhammalābhitaṃ vadantassa somanassasampayuttaṃ hoti, aññapuggalesu paṭihatacittassa kalahapurekkhāratāya vadato domanassasampayuttaṃ hoti, paccayālābhena jighacchādidukkhaṃ sahitumasakkuṇeyyatāya udāsīnassa vadato upekkhāsampayuttaṃ hotīti ‘‘tivedanamudīrita’’nti āha.

315. Aṭṭha cittānīti lobhasahagatāni aṭṭha cittāni labbhareti yojanā, labbhantīti attho, cetanāsabhāvena paṭhamapārājikena sampayuttānīti vuttaṃ hoti. Evamuparipi. Duveti paṭighasampayuttāni dve cittāni. Dasa cittānīti lobhasahagatāni aṭṭha, dve paṭighasampayuttānīti. Labbhareti sampayuttabhāvena labbhanti.

316. Tasmāti yasmā yathāvuttacittehi sampayuttaṃ, tena hetunā. Kriyāti karaṇena āpajjitabbattā kiriyā. Vītikkamasaññāya abhāvena muccanato saññāya vimokkho etassāti saññāvimokkhaṃ. Lokavajjanti lokena akusalabhāvato vajjanīyanti dīpitaṃ pakāsitaṃ.

317. Āpattiyaṃyevāti evakārena na sikkhāpadeti dasseti. Idaṃ vidhānanti samuṭṭhānādikaṃ idaṃ yathāvuttaṃ vidhānaṃ. Vibhāvināti paññavatā vinayadharena.

318-9. Mudupiṭṭhi cāti latā viya namitvā karaṇaṃ dassetvā naccituṃ samavāhitvā mudukatapiṭṭhiko ca. Lambī cāti palambamānena dīghena aṅgajātena yutto. Lambatīti lambaṃ, aṅgajātaṃ, taṃ yassa atthi so lambī. Ime dvepi kāmapariḷāhāturabhāve sati attano aṅgajātaṃ attano mukhaṃ, vaccamaggañca pavesetvā vītikkamitumarahattā pārājikāpannasadisattā parivajjitā. Mukhaggāhīti mukhena gahaṇaṃ mukhaggāho, so etassa atthīti mukhaggāhī, parassa aṅgajātaṃ mukhena gaṇhantoti attho. Nisīdakoti parassa aṅgajāte attano vaccamaggena nisīdanto. Ime dve sahavāsikānaṃ sīlavināsanato aññehi saṃvasituṃ anarahāti pārājikāpannasadisattā vivajjitā. Tesanti asaṃvāsatāsāmaññena cattāro pārājikāpanne saṅgaṇhāti. ‘‘Tesañca maggenamaggapaṭipattisāmaññena paṭhamapārājikāpannasseva anulomikāti gahetabbā’’ iccevaṃ nissandehe vuttaṃ. Iminā ca akatavītikkamānampi mudupiṭṭhiādīnaṃ catunnaṃ anulomapārājikabhāvo vuttoti viññāyati.

Samantapāsādikāyaṃ pana –

‘‘Aparānipi lambī, mudupiṭṭhiko, parassa aṅgajātaṃ mukhena gaṇhāti, parassa aṅgajāte abhinisīdatīti imesaṃ catunnaṃ vasena cattāri anulomapārājikānīti vadanti. Etāni hi yasmā ubhinnaṃ rāgavasena sadisabhāvūpagatānaṃ dhammo ‘methunadhammo’ti vuccati, tasmā etena pariyāyena methunaṃ dhammaṃ appaṭisevitvāyeva kevalaṃ maggena maggappavesanavasena āpajjitabbattā methunadhammapārājikassa anulomentīti ‘anulomapārājikānī’ti vuccantī’’ti (pārā. aṭṭha. 2.233) –

Vuttattā ca tabbaṇṇanāya ca sāratthadīpaniyaṃ

‘‘Lambaṃdīghatāya palambamānaṃ aṅgajātametassāti lambī. So ettāvatā na pārājiko, atha kho yadā anabhiratiyā pīḷito attano aṅgajātaṃ mukhe vā vaccamagge vā paveseti, tadā pārājiko hoti. Mudukā piṭṭhi etassāti mudupiṭṭhiko, kataparikammāya mudukāya piṭṭhiyā samannāgato. Sopi yadā anabhiratiyā pīḷito attano aṅgajātaṃ attano mukhe paveseti tadā pārājiko hoti. Parassa aṅgajātaṃ mukhena gaṇhātīti yo anabhiratiyā pīḷito parassa suttassa vā pamattassa vā aṅgajātaṃ attano mukhena gaṇhāti. Parassa aṅgajāte abhinisīdatīti yo anabhiratiyā pīḷito parassa aṅgajātaṃ kammaniyaṃ disvā attano vaccamaggena tassūpari abhinisīdati, taṃ attano vaccamaggaṃ pavesetīti attho. Lambīādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā pana ubhinnaṃ rāgapariyuṭṭhānasaṅkhātena pariyāyena methunaṃ dhammaṃ appaṭisevino honti, tasmā visuṃ vuttā’’ti (sārattha. ṭī. 2.233) –

Vuttattā ca katavītikkamāyevete ‘‘pārājikā’’ti gahetabbā.

Bhikkhunīnañca cattārīti ettha ‘‘asādhāraṇānī’’ti pāṭhaseso, bhikkhūhi asādhāraṇāni bhikkhunīnameva niyatāni ubbhajāṇumaṇḍalikā, vajjapaṭicchādikā, ukkhittānuvattikā, aṭṭhavatthukāti cattāri pārājikāni ca. Vibbhantā bhikkhunī sayanti ettha ‘‘tesaṃ anulomikā’’ti ānetvā sambandhitabbaṃ. Tesaṃ catunnaṃ pārājikānaṃ anulomikā sayaṃ vibbhantā bhikkhunī cāti yojanā. Cittavasikā hutvā attanā nivatthacīvarampi hi mātugāmānaṃ nivāsananīhārena sayameva nivāsetvā gihivesaṃ rocetvā gahitamatte sāsanato cutā bhikkhunī cāti vuttaṃ hoti. Evaṃkaraṇena gihibhāvāpannatāsāmaññena saṃvāsārahā na hontīti imesaṃ catunnaṃ pārājikānaṃ anulomikā jātā.

Tathāti yathā ime dassitā tena asaṃvāsārahatāya, bhikkhubhāvāya abhabbatāya ca pārājikāva, tathā ekādasa abhabbapuggalāpi hontīti attho. Ekādasābhabbāti mātughātako, pitughātako, arahantaghātako, saṅghabhedako, lohituppādako, paṇḍako, tiracchānagato, ubhatobyañjanako, theyyasaṃvāsako, bhikkhunidūsako, titthiyapakkantakoti ekādasa. Sabbete catuvīsati ete sabbe catuvīsati puggalā samodhānato veditabbāti adhippāyo.

320. Ime catuvīsati pārājikā puggalā sīsacchinnova jīvituṃ idha bhikkhubhāvāya abhabbāti vuttāti yojanā.

321. Imesaṃ ekādasannaṃ abhabbatāya hetudassanatthamāha ‘‘paṇḍako cā’’tiādi. Paṇḍako cāti āsittapaṇḍako, usūyapaṇḍako, pakkhapaṇḍako, opakkamikapaṇḍako, napuṃsakapaṇḍakoti vutto pañcavidho paṇḍako ca. Tiracchānoti tiriyaṃ añchati gacchatīti ‘‘tiracchāno’’ti gahito nāgasupaṇṇādiko sabbatiracchānayoniko ca. Yakkhādayo sabbe amanussāpi idha tiracchāneyeva saṅgahitāti veditabbā. Ubhatobyañjanopi cāti itthipurisabyañjanasādhakehi ubhato kammato jātāni thanādikāni byañjanāni yassāti nirutto itthiubhatobyañjano, purisaubhatobyañjanoti duvidho ubhatobyañjano ca. Vatthuvipannāti tabbhāvabhāvitāya bhikkhubhāvo vasati etthāti vatthu, puggalānaṃ bhikkhubhāvārahatā, sā pana pabbajjākkhandhakāgatasabbadosavirahitaguṇasampayuttatā, taṃ vipannaṃ paṇḍakabhāvādiyogena yesaṃ te ‘‘vatthuvipannā’’ti gahetabbā. Hi-saddo hetumhi. Yasmā vatthuvipannā, tasmā idha attabhāve pabbajjāya abhabbāti vuttaṃ hoti. ‘‘Ahetupaṭisandhikā’’ti vacanena imesaṃ vipākāvaraṇayuttabhāvamāha, iminā etesaṃ maggādhigamassa vāritabhāvo dassitoti veditabbaṃ.

322. Pañcānantarikāti kammāvaraṇena yuttatāya saggamokkhasampattito parihāyitvā maraṇānantaraṃ apāyapaṭisandhiyaṃ niyatā mātughātakādayo pañcānantarikā ca. Theyyasaṃvāsopi cāti liṅgatthenako, saṃvāsatthenako, ubhayatthenakoti tividho theyyasaṃvāsako ca. Dūsakoti pakatattāya bhikkhuniyā methunaṃ paṭisevitvā tassā dūsitattā bhikkhuniṃ dūsetīti ‘‘bhikkhunidūsako’’ti vutto ca. Titthipakkantako cāti titthiyānaṃ laddhiṃ, vesañca rocetvā taṃ gahetvā tesamantaraṃ paviṭṭho ca. Iti aṭṭha pana kiriyānaṭṭhāti yojanā. Itīti idamatthattā imeti vuttaṃ hoti. Te imeti sambandho. Te ime aṭṭha pana mātuvadhādikiriyāya ihattabhāve bhikkhubhāvāya anarahā hutvā naṭṭhāti attho. Ettāvatā ekādasaabhabbānaṃ abhabbatāya kāraṇaṃ dassitaṃ hoti.

323. Mayā pārājikānaṃ sārabhūto yo ayaṃ vinicchayo vutto, tassa vinicchayassa anusārena anugamanena sesopi vinicchayo budhena paṇḍitena asesatova viññātuṃ sakkāti yojanā.

324. Paṭubhāvakare parame vividhehi nayehi yutte vinayapiṭake paramatthanayaṃ abhipatthayatā ayaṃ satataṃ pariyāpuṇitabboti yojanā. Tattha vividhehi nānappakārehi. Nayehīti nīyanti vuttānusārena udīriyantīti ‘‘nayā’’ti vuttehi cakkapeyyālādīhi nayehi. Paramatthanayanti paramo ca so attho cāti paramattho, paramo vā visesena nicchitabbo attho paramattho, soyeva vinicchayatthikānaṃ buddhiyā netabboti paramatthanayo, vinicchayūpāyo nīyati etenāti katvā ‘‘paramatthanayo’’ti vuccati, taṃ paramatthanayaṃ. Abhipatthayatāti vinayapiṭake vinicchayaṃ vā tadupāyaṃ vā patthayatā, icchantenāti attho. ‘‘Pariyāpuṇitabbo aya’’nti padacchedo. Ma-kāro āgamasandhijo, o-kārassa a-kārādeso. Pariyāpuṇitabboti paṭhitabbo, sotabbo cintetabbo dhāretabboti vuttaṃ hoti. Ayanti vinayavinicchayo.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Catutthapārājikakathāvaṇṇanā niṭṭhitā.

Saṅghādisesakathāvaṇṇanā

325. Evaṃ nānānayapaṭimaṇḍitassa pārājikakaṇḍassa vinicchayaṃ dassetvā idāni tadanantaramuddiṭṭhassa terasakaṇḍassa vinicchayaṃ dassetumāha ‘‘mocetukāmatā’’tiādi. Mocetuṃ kāmetīti mocetukāmo, tassa bhāvo mocetukāmatā, tāya sampayuttaṃ cittaṃ mocetukāmatācittaṃ. Ettha ‘‘mocetukāmatā’’ti iminā ekādasasu rāgesu ‘‘mocanassādo’’ti vuttaṃ imassa saṅghādisesassa mūlakāraṇaṃ sukkamocanavisayaṃ rāgamāha.

Ekādasa rāgā nāma ‘‘mocanassādo, muccanassādo, muttassādo, methunassādo, phassassādo, kaṇḍuvanassādo, dassanassādo, nisajjassādo, vācassādo, gehassitapemaṃ, vanabhaṅgiya’’nti evamāgatā. Idha mocanaṃ nāma sambhavadhātumocanaṃ, tadatthāya tabbisayarāgasampayuttavedanā mocanassādo nāma. Tenāha aṭṭhakathāyaṃ ‘‘mocetuṃ assādo mocanassādo’’ti. Muccamāne assādo muccanassādo, sambhavadhātumhi muccamāne taṃrāgasampayuttā vedanā muccanassādo nāma. Eteneva nayena muttassādādivācassādāvasānesu padesu atthakkamo veditabbo. Imehi navahi padehi assādasīsena kuntayaṭṭhiñāyena taṃsahacarito rāgo dassito. Yathāha aṭṭhakathāyaṃ ‘‘navahi padehi sampayuttaassādasīsena rāgo vutto’’ti.

Gehassitapemanti ettha gehaṭṭhā mātuādayo ādheyyaādhāravohārena ‘‘gehā’’ti vuccanti. ‘‘Mañcā ukkuṭṭhiṃ karontī’’tiādīsu viya tannissito sinehapariyāyo rāgo ‘‘gehassitapema’’nti vutto. Iminā padena rāgassa sabhāvo sandassito. Vanato bhañjitvā ābhataṃ yaṃ kiñci phalapupphādi vanabhaṅgiyaṃ nāma. Idha pana rāgavasena paṭibaddhacittaṃ mātugāmehi virahadukkhāpanayanatthaṃ (pārā. aṭṭha. 2.240) tesaṃ ṭhāne ṭhapetvā dassanaphusanavasena vindituṃ rāgīhi gahetabbato tehi piḷandhitamālasahitaṃ tambūlanti evamādi ‘‘vanabhaṅgiya’’nti adhippetaṃ. Iminā patthitavisayagocaro rāgo tadāyattavatthuvasena sandassito. Yathāha aṭṭhakathāyaṃ ‘‘ekena padena sarūpeneva rāgo, ekena padena vatthunā vutto. Vanabhaṅgo hi rāgassa vatthu, na rāgoyevā’’ti (pārā. aṭṭha. 2.240).

‘‘Mocetukāmatā’’ti idameva avatvā ‘‘citta’’nti vacanena vītikkamasādhikāya kāyaviññattiyā samuṭṭhāpakaṃ rāgasampayuttaṃ cittavisesaṃ dasseti. Tena cittena samuṭṭhāpiyamānaṃ viññattisaṅkhātaṃ vītikkamaṃ ‘‘vāyāmo’’ti iminā dasseti. Vāyāmo nāma taṃcittasampayuttavīriyaṃ. Ettha pana ‘‘semho guḷo’’tiādīsu viya phale hetūpacārañāyena vītikkamassa visesahetubhūtavīriyavācakena ca padena vītikkamova vuttoti daṭṭhabbaṃ. Ajjhattabāhiravatthughaṭṭanaṃ, ākāse kaṭikampananti sukkamocanattho vāyāmoti attho. Sukkassa mocanaṃ sukkamocanaṃ.

Ettha ca sukkassāti ‘‘sukkanti dasa sukkāni nīlaṃ pītakaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇa’’nti (pārā. 237) padabhājane vuttāni sattānaṃ pittādiāsayabhedena, pathavidhātuādīnaṃ catunnaṃ vā rasasoṇitamaṃsamedaaṭṭhiaṭṭhimiñjānaṃ channaṃ dehadhātūnaṃ vā bhedena anekadhā bhinne dasavidhe sukke aññatarassa sukkassāti attho. Mocanaṃ vissaṭṭhīti pariyāyaṃ, pakatiyā ṭhitasakaṭṭhānato mocananti attho. Yathāha padabhājane ‘‘vissaṭṭhīti ṭhānato cāvanā vuccatī’’ti (pārā. 237). Iha ‘‘ṭhānaṃ nāma vatthisīsasaṅkhātaṃ muttakaraṇamūla’’nti keci. ‘‘Kaṭī’’ti apare. ‘‘Sakalakāyo’’ti aññe. Imesaṃ tiṇṇaṃ vacanesu ‘‘tatiyassa bhāsitaṃ subhāsita’’nti (pārā. aṭṭha. 2.237) aṭṭhakathāyaṃ tatiyavādassa katapāsaṃsattā kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānañca muttakarīsakheḷasiṅghāṇikāthaddhasukkhacammañca vajjetvā avasesaṃ sakalasarīraṃ kāyappasādabhāvajīvitindriyaabaddhapittānaṃ viya sambhavadhātuyā ca ṭhānanti veditabbaṃ.

‘‘Sukkamocana’’nti iminākiṃ vuttaṃ hotīti? ‘‘Ārogyatthāya, sukhatthāya, bhesajjatthāya, dānatthāya, puññatthāya, yaññatthāya, saggatthāya, bījatthāya, vīmaṃsatthāya, davatthāya mocetī’’ti (pārā. 237) vuttadasavidhaadhippāyantogadhaaññataraadhippāyo hutvā ‘‘rāgūpatthambhe, vaccūpatthambhe, passāvūpatthambhe, vātūpatthambhe, uccāliṅgapāṇakadaṭṭhūpatthambhe mocetī’’ti (pārā. 237) vuttapañcavidhakālānamaññatarakāle ‘‘ajjhattarūpe, bahiddhārūpe, ajjhattabahiddhārūpe, ākāse kaṭiṃ kampento mocetī’’ti (pārā. 237) vuttacaturupāyānamaññatarena upāyena yathāvuttarāgapisācavasena vivaso hutvā yathāvuttanīlādidasavidhasambhavadhātūnamaññataraṃ yathāvuttaṭṭhānato khuddakamakkhikāya pivanamattampi sace mocetīti saṅkhepato gahetabbaṃ. Ettha ca uccāliṅgapāṇakā nāma lomasapāṇā, yesaṃ lome alline aṅgajātaṃ kammaniyaṃ hoti.

Aññatra supinantenāti supino eva supinanto, nissakkavacanappasaṅge karaṇavacanato supinantāti attho. Supinā nāma ‘‘vātādidhātukkhobhavasena vā pubbānubhūtaitthirūpādivisayavasena vā iṭṭhāniṭṭhadevatānubhāvena vā puññena paṭilabhitabbaatthassa, apuññena pattabbānatthassa ca pubbanimittavasena vā hotī’’ti (pārā. aṭṭha. 2.237) vuttesu catūsu kāraṇesu ekena kāraṇena kapiniddāya supine dissamānārammaṇato yaṃ sukkamocanaṃ hoti, taṃ avisayaṃ sukkamocanaṃ vināti vuttaṃ hoti.

Saṅghādisesova saṅghādisesatā. Saṅghādisesaṃ āpajjitvā tato vuṭṭhātukāmassa kulaputtassa ādimhi parivāsadānatthaṃ, majjhe ca mūlāyapaṭikassanena vinā vā saha vā mānattadānatthaṃ, avasāne abbhānatthañca saṅgho esitabboti ‘‘saṅgho ādimhi ceva sese ca icchitabbo assāti saṅghādiseso’’ti (pārā. aṭṭha. 2.237; kaṅkhā. aṭṭha. sukkavissaṭṭhisikkhāpadavaṇṇanā) vuttattā saṅghādisesā nāma, sukkavissaṭṭhisaṅghādisesāpatti hotīti attho. Yathāha padabhājane ‘‘saṅghova tassā āpattiyā parivāsaṃ deti, mūlāya paṭikassati, mānattaṃ deti, abbheti, na sambahulā, na ekapuggalo, tena vuccati ‘saṅghādiseso’ti. Tasseva āpattinikāyassa nāmaṃ nāmakammaṃ adhivacanaṃ, tenapi vuccati ‘saṅghādiseso’’ti (pārā. 237). Ettha ca parivāsādikathā saṅghādisesāvasāne āgataṭṭhāneyeva āvi bhavissati.

326. Ettāvatā mūlasikkhāpadāgataṃ attūpakkamamūlakaṃ āpattiṃ dassetvā idāni imissā saṅghādisesāpattiyā parūpakkamenapi āpajjanaṃ dassetumāha ‘‘parenā’’tiādi. Upakkamāpetvāti aṅgajātassa gahaṇaṃ vā ghaṭṭanaṃ vā kāretvā.

327. Sañciccāti ‘‘upakkamāmi mocessāmī’’ti cetetvā pakappetvā. Upakkamantassāti ajjhattarūpādīsu tīsu yattha katthaci ghaṭṭentassa. Samuddiṭṭhanti ‘‘ceteti upakkamati na muccati, āpatti thullaccayassā’’ti (pārā. 262) padabhājane bhagavatā vuttanti adhippāyo.

328. Imissaṃ gāthāyaṃ ‘‘attano aṅgajātaṃ upakkamantassā’’ti iminā ajjhattarūpe vā bahiddhārūpe vā ajjhattabahiddhārūpe vā attano aṅgajātaṃ ghaṭṭentassāti imassa atthassa vuttattā aṅgajātaghaṭṭanena vinābhāvato iminā asaṅgayhamānassāpi ākāse kaṭikampanena sukkamocane saṅghādisesassa paṭhamagāthāyaṃ ‘‘vāyāmo’’ti sāmaññavacanena saṅgahitattā taṃ ṭhapetvā ‘‘tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa ākāse kaṭiṃ kampentassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… anāpatti bhikkhu saṅghādisesassa, āpatti thullaccayassā’’ti ākāsekaṭikampanavatthumhi vuttattā amutte thullaccayaṃ saṅgahetumāha ‘‘sañciccā’’tiādi.

Tattha sañciccāti ‘‘upakkamāmi mocessāmī’’ti jānitvā sañjānitvāti attho. ‘‘Upakkamantassā’’ti sāmaññato taṃ visesetuṃ ‘‘ākāse kampanenapī’’ti āha, kaṭikampanenāti gahetabbaṃ. Kathamidaṃ labbhatīti ce? Imāya kathāya saṅgahetabbavatthumhi ‘‘ākāse kaṭiṃ kampentassā’’ti (pārā. 266) pāṭhe ‘‘kaṭiṃ kampentassā’’ti vacanasahacarassa ‘‘ākāse’’ti vacanassa sannidhānabalena labbhati atthappakaraṇasaddantarasannidhānā saddānaṃ visesatthadīpanato.

329. Vatthinti muttavatthiṃ, muttakaraṇassa vatthinti attho. Kīḷāya pūretvāti gāmadārako viya kīḷitukāmatāya muttavatthiṃ daḷhaṃ gahetvā pūretvāti attho. Yathāha vatthivatthumhi aṭṭhakathāyaṃ ‘‘te bhikkhū vatthiṃ daḷhaṃ gahetvā pūretvā pūretvā vissajjentā gāmadārakāviya passāvamakaṃsū’’ti (pārā. aṭṭha. 2.264). ‘‘Na vaṭṭatī’’ti sāmaññena kasmā vuttanti? Tasmiṃ vatthusmiṃ vuttanayena mocanādhippāyena daḷhaṃ gahetvā pūretvā pūretvā vissajjentassa sukke mutte mocanādhippāyo ceteti, upakkamati, muccatīti aṅgānaṃ sampannattā saṅghādisesassa, amutte thullaccayassa sambhavato ubhayasaṅgahatthamāha.

330. Upanijjhāyanavatthumhi ‘‘na ca bhikkhave sārattena mātugāmassa aṅgajātaṃ upanijjhāyitabbaṃ, yo upanijjhāyeyya, āpatti dukkaṭassā’’ti (pārā. 266) pāḷiyaṃ ‘‘mātugāmassā’’ti sāmaññena vuttattā ‘‘tissanna’’nti vadati. Tissannaṃ pana itthīnanti manussāmanussatiracchānagatavasena tissannaṃ itthīnaṃ. ‘‘Aṅgajāta’’nti visesetvā vuttattā ‘‘nimitta’’nti muttakaraṇameva vuccati, paṭasatenāpi paṭicchāditaṃ vā appaṭicchāditaṃ vā yonimagganti attho. Tenāha aṭṭhakathāyaṃ ‘‘sacepi paṭasataṃ nivatthā hoti, purato vā pacchato vā ṭhatvā ‘imasmiṃ nāma okāse nimitta’nti upanijjhāyantassa dukkaṭameva. Anivatthānaṃ gāmadārikānaṃ nimittaṃ upanijjhāyantassa pana kimeva vattabba’’nti (pārā. aṭṭha. 2.266). Purato vāti ettha ‘‘ṭhatvā’’ti pāṭhaseso.

331. Ekena…pe… passato ekaṃ dukkaṭanti sambandho. ‘‘Ekena payogena ekaṃ dukkaṭa’’nti vacanato anekehi payogehi anekāni dukkaṭānīti byatirekato labbhati. Yathāha aṭṭhakathāyaṃ ‘‘ito cito ca viloketvā punappunaṃ upanijjhāyantassa payoge payoge dukkaṭa’’nti (pārā. aṭṭha. 2.266). Imissā aṭṭhakathāya ‘‘ito cito cā’’ti vuttattā ummīlananimīlananti ettha ‘‘vividhā taṃ anoloketvā tameva olokentassā’’ti labbhati.

332. Amocanādhippāyassa muttasmiṃ anāpatti pakāsitāti yojanā. Mocanādhippāyaṃ vinā bhesajjakaraṇatthaṃ suddhacittena aṅgajāte bhesajjalepaṃ karontassa vā suddhacitteneva uccārapassāvādiṃ karontassa vā muttepi anāpattīti idaṃ ‘‘anāpatti supinantena namocanādhippāyassā’’tiādinā (pārā. 263) nayena anāpattivāre vuttamevāti attho.

Imasmiṃ pāṭhe ‘‘anupakkamantassā’’ti avuttepi imassa pāṭhassa purato ‘‘ceteti na upakkamati muccati, anāpattī’’ti (pārā. 262) ca ‘‘na ceteti na upakkamati muccati, anāpattī’’ti (pārā. 262) ca vacanato taṃ saṅgahetumāha ‘‘anupakkamatopi ca muttasmiṃ anāpatti pakāsitā’’ti. Mocanassādarāgena pīḷito hutvā ‘‘aho vata me mucceyyā’’ti cintetvā vā evarūpamocanassādarāgapīḷāpubbaṅgamacitte asatipi kevalaṃ kāmavitakkamattena upahato hutvā tādisaajjhattikabāhiravatthūsu ghaṭṭanavasena vā ākāse kaṭikampanavasena vā upakkamaṃ akarontassa tādisacintābalena vā kāmavitakkabalena vā sukke muttepi anāpattīti idaṃ yathāvuttapāṭhavasena pakāsitanti attho.

Supinantena muttasmiṃ, anāpatti pakāsitāti ettha antasaddatthābhāvato supineti attho. Supine methunaṃ dhammaṃ paṭisevantassa vā mātugāmehi kāyasaṃsaggaṃ āpajjantassa vā sukke muttepi avisayattā anāpatti pāḷiyaṃ ‘‘anāpatti bhikkhu supinantenā’’ti (pārā. 263) iminā pakāsitāti attho.

Ettha ṭhatvā aṭṭhakathāyaṃ ‘‘supine pana uppannāya assādacetanāya sacassa visayo hoti, niccalena bhavitabbaṃ. Na hatthena nimittaṃ kīḷāpetabbaṃ. Kāsāvapaccattharaṇarakkhanatthaṃ pana hatthapuṭena gahetvā jagganatthāya udakaṭṭhānaṃ gantuṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.262) vuttattā aṇḍapālikā kikīsakuṇā viya, vālapālikā camarī viya, ekanettapālako puriso viya ca kāyajīvitepi apekkhaṃ pahāya sīlaṃ rakkhitukāmena sikkhākāmena nibbānagāminipaṭipattiṃ pūretukāmena kulaputtena ‘‘aññatra supinantā’’ti (pārā. 237) vadato tathāgatassa adhippāyānukūlaṃ aṭṭhakathāto ñatvā appamattena paṭipajjitabbanti ayamatrānusāsanī.

Sukkavissaṭṭhikathāvaṇṇanā.

333. Manussitthinti manussajātikaṃ itthiṃ, ‘‘mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā, antamaso tadahujātāpi dārikā, pageva mahattarī’’ti (pārā. 271) padabhājane vuttattā tadahujātakumārikābhāvenapi ṭhitaṃ jīvamānakamanussamātugāmanti vuttaṃ hoti. ‘‘Manussitthi’’nti sāmaññavacanena jīvamānakamanussitthinti ayaṃ viseso kuto labbhatīti? Vinītavatthumhi (pārā. 281 ādayo) matitthiyā kāyaṃ phusantassa thullaccayavacanato pārisesato labbhati. Āmasantoti ‘‘hatthaggāhaṃ vā veṇiggāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasana’’nti (pārā. 270) vuttattā hatthādiaṅgapaccaṅgaphusanādinānappakārānaṃ aññatarena pakārena āmasantoti attho. Attano kāyena itthiyā kāyassa saṃsagge missībhāve rāgo kāyasaṃsaggarāgo. Saṅghādiseso etassa atthīti saṅghādisesiko, kāyasaṃsaggasaṅghādiseso āpanno hotīti vuttaṃ hoti.

334. Kāyasaṃsaggarāgena itthiyā antamaso lomampi attano sarīre lomena phusantassa bhikkhuno saṅghādisesāpatti hotīti yojanā. Ettha (pārā. aṭṭha. 2.274) ‘‘lomagaṇanāya saṅghādisesā hontī’’ti kurundaṭṭhakathāmatassa aṭṭhitattā, ‘‘koṭṭhāsagaṇanāya na hoti, itthigaṇanāya hotī’’ti mahāaṭṭhakathāmatassa ṭhitattā saṅghasantake mañcapīṭhe paccattharaṇādinā kenaci appaṭicchādite phusantassa viya lomagaṇanāya ahutvā phuṭṭhalomānaṃ bahuttepi ekasmiṃ payoge ekā eva āpatti, bahūsu payogesu payogagaṇanāya āpattiyo hontīti sanniṭṭhānaṃ.

335. Itthiyāti manussitthiyā. Samphuṭṭhoti hatthādisarīrāvayave saṃsaggaṃ samāpanno. Sevanacetano vāyamitvā kāyasaṃsaggarāgena attano kāyaṃ cāletvāti attho. Saṅghādisesatāti ettha sakatthe taddhitappaccayo. ‘‘Saṅghādisesitā’’ti pana pāṭho sundaro, saṅghādisesassa atthitā vijjamānabhāvoti attho. Saṅghādisesāpattiyā sabbhāvasaṅkhātā atthitā īpaccayatthe puggale saṅghādisesīsaddapavattinimittaṃ hotīti bhāvapaccayo taṃatthavasena labbhati. Yathāhu ‘‘yassa guṇassa hi bhāvā dabbe saddasanniveso, tadabhidhāne ttatādayo’’ti.

336. Ekena hatthena gahetvāti (kaṅkhā. aṭṭha. kāyasaṃsaggasikkhāpadavaṇṇanā) ettha ‘‘kāyasaṃsaggarāgenā’’ti ānetvā sambandhitabbaṃ. ‘‘Manussitthi’’nti ajjhāhāro. Taṃ manussitthiṃ. Tattha tatthāti itthiyā tasmiṃ tasmiṃ sarīrāvayave. ‘‘Ekāvāpattī’’ti paṭhamaṃ gahitahatthassa anapanītattā vuttaṃ. Gahitahatthaṃ pana mocetvā punappunaṃ phusantassa payogagaṇanāya āpatti hotīti byatirekato labbhati.

337. Ekena hatthena aggahetvā sīsato yāva pādaṃ, pādato yāva sīsañca kāyā hatthaṃ amocetvā divasampi taṃ itthiṃ phusantassa ekāvāpattīti yojanā. Etthāpi ‘‘amocetvā’’ti byatirekato mocetvā phusantassa payogagaṇanāya anekāpattiyoti labbhati.

338. Ekato gahitapañcaṅgulīnaṃ gaṇanāya sace āpatti siyā, ekassa mātugāmassa sarīraṃ rāgacittena phusantassa dvattiṃsakalāpakoṭṭhāsato byatirekassa sarīrassābhāvā dvattiṃsakalāpakoṭṭhāsagaṇanāya āpattiyā bhavitabbaṃ, tathā abhāvato idampi na hotīti dassanatthaṃ ‘‘na hi koṭṭhāsato siyā’’ti āha.

340-1. Itthiyā vimatissāpi attano kāyena itthiyā kāyaṃ phusato tassa thullaccayaṃ siyā, itthiyā paṇḍakādisaññinopi attanopi kāyena itthiyā kāyaṃ phusato tassa thullaccayaṃ siyā. Ādi-saddena purisatiracchānagatānaṃ saṅgaho. Itthiyā itthisaññino attano kāyena itthiyā kāyasambaddhaṃ phusato tassa thullaccayaṃ siyā. Paṇḍake paṇḍakasaññino attano kāyena paṇḍakassa kāyaṃ phusato tassa thullaccayaṃ siyā. Yakkhipetīsu yakkhipetisaññino attano kāyena tāsaṃ kāyaṃ phusato tassa thullaccayaṃ siyāti yojanā. Ettha ‘‘paṇḍakaggahaṇena ubhatobyañjanakopi gayhatī’’ti vajirabuddhiṭīkāyaṃ vuttaṃ. ‘‘Itthiyā vematikassāpi paṇḍakādisaññinopi attano kāyena itthiyā kāyasambaddhaṃ phusato tassa thullaccayaṃ siyā’’ti na yojetabbaṃ. Kasmā? Tathā yojanāyaṃ pāḷiyaṃ dukkaṭaṃ vuttaṃ, na thullaccayanti aniṭṭhappasaṅgato.

‘‘Dukkaṭaṃ kāyasaṃsagge, tiracchānagatitthiyā’’ti iminā vinītavatthumhi āgatanaye saṅgahitepi teneva nayena paṇḍake vimatiitthisaññitādiaññamatipakkhe ca purisatiracchānagatesu purisatiracchānagatasaññivimatipaṇḍakādiaññamatipakkhe ca iti imesaṃ tiṇṇaṃ kāyapaṭibaddhāmasanādīsu ca padabhājane vuttasabbadukkaṭāpattiyo upalakkhitāti daṭṭhabbaṃ.

342. Attano kāyena paṭibaddhena itthiyā kāyena paṭibaddhaṃ phusantassa bhikkhuno pana dukkaṭanti yojanā. Ettha pi-saddo vuttadukkaṭānaṃ samuccayattho. Ca-saddena pana avuttasamuccayatthena ‘‘nissaggiyena kāyaṃ āmasati. Nissaggiyena kāyapaṭibaddhaṃ āmasati. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassā’’ti (pārā. 276) pāḷiyaṃ āgatadukkaṭānaṃ saṅgaho veditabbo.

343-4. Na kevalaṃ padabhājanāgataitthisarīrādikameva anāmāsaṃ, vinītavatthūsu dārudhītalikavatthuanulomato potthalikādiitthirūpakañca nissaggiyavārānulomato asarīraṭṭhaṃ mātugāmehi paribhuttavatthābharaṇādiñca vibhaṅgakkhandhakādīsu vuttanayānusārena aṭṭhakathāgataṃ avasesaṃ anāmāsavatthuñca āmasantassa āpattiṃ saṅgahetumāha ‘‘itthīna’’ntiādi.

‘‘Itthīnaṃ itthirūpañcā’’ti idaṃ ‘‘itthikāya itthidhanaṃ (pārā. 34), saddhānaṃ saddhāparāyana’’ntiādīsu viya lokavohāravasena vuttaṃ. Itthīnaṃ dārulohamayādikaṃ itthirūpañcāti yojanā. Ādi-saddena heṭṭhimaparicchedato mattikāya, piṭṭhena vā kataṃ mātugāmarūpaṃ saṅgaṇhāti. Mātugāmarūpaṃ yena kenaci dinnaṃ sabbaratanamayaṃ vinā avasesaṃ sādiyitvā bhinditvā samaṇasāruppaparikkhāraṃ kārāpetuṃ, aphusitvā paribhuñjitabbe vā yojetuṃ vaṭṭati.

‘‘Vattha’’nti iminā nivāsanapārupanadvayampi sāmaññena gahitaṃ. Idañca mātugāmena paribhuñjituṃ ṭhapitampi anāmāsameva, cīvaratthāya dinnaṃ sampaṭicchitvā gaṇhituṃ vaṭṭati. Heṭṭhimaparicchedena tiṇacumbaṭakaṃ, aṅguliyā paṇṇamuddikaṃ upādāya alaṅkārameva. Ettha ca vālakesavaṭṭakesesu pavesanakadantasūciādi kappiyabhaṇḍaṃ diyyamānaṃ samaṇasāruppaparikkhāratthāya gahetabbaṃ.

Tatthajātaphalaṃ khajjanti rukkhe ṭhitaṃ khāditabbaṃ panasanāḷikerādiphalañca manussehi rāsikataṃ paribhuñjitabbaphalañca ‘‘manussehi rāsikatesupi eseva nayo’’ti (pārā. aṭṭha. 2.281) aṭṭhakathāyaṃ vuttattā anāmāsanti upalakkhaṇato imināva gahetabbaṃ. Araññe rukkhato patitaṃ phalaṃ ‘‘anupasampannassa dassāmī’’ti gahetuṃ vaṭṭati. ‘‘Muggādiṃ tatthajātaka’’nti upalakkhaṇapadattā gacchato viyuttampi gahetabbaṃ. Muggādinti ettha ‘‘aparaṇṇa’’nti pāṭhaseso.

Sabbāni dhaññānīti ‘‘sāli vīhi yavo kaṅgu, kudrūsavarakagodhumā’’ti vuttāni satta dhaññāni. Khettamaggena gacchatā sālisīse hatthena aphusantena gantabbaṃ. Sace maggo sambādho hoti, sarīre dhaññaṃ phusantepi maggattā na doso. Vīthiyaṃ, gehaṅgaṇe vā dhaññesu pasāritesu apasakkitvā ce gantuṃ na sakkā, ‘‘maggaṃ adhiṭṭhāya gantabba’’nti (pārā. aṭṭha. 2.281) aṭṭhakathāvacanato ‘‘imaṃ maggaṃ gamissāmī’’ti gantuṃ vaṭṭati. ‘‘Kulagehe dhaññamatthake ce āsanaṃ paññāpetvā dinnaṃ hoti, nisīdituṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.281 atthato samānaṃ) aṭṭhakathāyaṃ vuttaṃ. ‘‘Āsanasālāyaṃ dhaññe vippakiṇṇe anukkamitvā ekamante pīṭhakaṃ paññāpetvā nisīditabbaṃ. Sace manussā tasmiṃ dhaññamatthake āsanaṃ paññāpetvā denti, nisīdituṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.281 atthato samānaṃ) aṭṭhakathāyaṃ vuttattā attanā tattha āsanaṃ paññāpetvā nisīdituṃ na vaṭṭati.

345. Dhamanasaṅkhādiṃ sabbaṃ pañcaṅgaturiyampi cāti sambandho. Dhamanasaṅkho nāma saddakaraṇasaṅkho. Ādi-saddena vaṃsasiṅgatāḷādīnaṃ saṅgaho. Pañcaṅgaturiyanti ātataṃ, vitataṃ, ātatavitataṃ, ghanaṃ, susiranti pañcaṅgasaṅkhātaṃ turiyaṃ. Tattha ātataṃ nāma cammapariyonaddhesu bheriādīsu ekato ākaḍḍhitvā onaddhaṃ ekatalaturiyaṃ. Vitataṃ nāma ubhato ākaḍḍhitvā onaddhaṃ ubhayatalaturiyaṃ. Ātatavitataṃ nāma ubhayato ca majjhato ca sabbato pariyonandhitaṃ. Ghanaṃ sammādi. Sammanti tāḷaṃ, ghaṇṭākiṅkaṇiādīnampi ettheva saṅgaho. Susiranti vaṃsādi.

Idha (pārā. aṭṭha. 2.281) kurundaṭṭhakathāyaṃ vuttanayena bheripokkharañca bheritalacammañca vīṇā ca vīṇāpokkharacammañca daṇḍo ca anāmāsaṃ. ‘‘Pūjaṃ katvā cetiyaṅgaṇādīsu ṭhapitabheriyo acālentena avasesaṭṭhānaṃ sammajjitabbaṃ. Kacavarachaḍḍanakāle kacavaraṃ viya gahetvā ekasmiṃ ṭhāne ṭhapetabba’’nti mahāpaccariyaṃ vuttaṃ. Turiyabhaṇḍesu yaṃ kiñci attano dīyamānaṃ taṃ parivattetvā kappiyaparikkhāraṃ gahetuṃ adhivāsetabbaṃ. Doṇi vā pokkharaṃ vā dantakaṭṭhanikkhipanatthāya, cammañca satthakosakaraṇatthāya gahetabbaṃ.

Ratanāni ca sabbānīti muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallanti (pārā. aṭṭha. 2.281) vuttāni sabbāni ratanāni ca. Ettha ca viddhā, aviddhā vā sāmuddikādī sabbāpi muttā anāmāsā. Bhaṇḍamūlatthañca gaṇhituṃ na vaṭṭati. Antamaso jātiphalikaṃ upādāya nīlapītādibhedo sabbopi maṇi dhotaviddho anāmāso. Āhatākāreneva ṭhito aviddhādhoto maṇi pattādi bhaṇḍamūlatthaṃ adhivāsetuṃ vaṭṭatīti vuttaṃ. Mahāpaccariyaṃ pana paṭikkhittaṃ. Pacitvā kato kācamaṇiyeveko vaṭṭati. Veḷuriye ca maṇisadisoyeva vinicchayo.

Dhamanasaṅkho ‘‘sabbaṃ dhamanasaṅkhādi’’ntiādigāthāya turiyesu gahito. Ratanakhacito saṅkho anāmāso. Pānīyasaṅkho dhotopi adhotopi āmāso. Avasesasaṅkho pana añjanādibhesajjatthaṃ, pattādibhaṇḍamūlabhāvena ca adhivāsetuṃ vaṭṭati. Suvaṇṇena ekato viliyāpetvā katā muggavaṇṇā silā anāmāsā. Sesā silā khuddakanisānādikammatthaṃ adhivāsetuṃ vaṭṭati. ‘‘Pavāḷaṃ dhotamadhotañca viddhamaviddhañca sabbathā anāmāsaṃ, nāpi adhivāsetabba’’nti mahāpaccariyaṃ vuttattā pavāḷapaṭimācetiyāni ceva potthakesu pavesetabbaāṇiyā mūle, aggeca pavesetabbaṃ padumādiākārena kataṃ vaṭṭañca na gahetabbaṃ na phusitabbaṃ.

Bījato paṭṭhāya rajataṃ, jātarūpañca kataṃ vā hotu akataṃ vā, sabbaso anāmāsaṃ, na ca sāditabbaṃ. Iminā kataṃ paṭimādikañca ārakūṭalohañca anāmāsanti vakkhati. Katākatasuvaṇṇarajatānaṃ asādiyitabbatāya idha aṭṭhakathāya āgatattā uttarena rājaputtena kāretvā āhaṭaṃ suvaṇṇacetiyaṃ na vaṭṭatīti mahāpadumattherena paṭikkhittanti suvaṇṇapaṭimācetiyapotthakāvacchādakamaṇipadumavaṭṭādi yaṃ kiñci na sāditabbameva, na ca āmasitabbaṃ. Etena kataṃ senāsanopakaraṇaṃ pana paribhuñjituṃ vaṭṭati. Dhammamaṇḍape katampi paṭijaggituṃ vaṭṭati. Lohitavaṇṇo maṇi, masāragallamaṇi ca sabbathā anāmāso, na ca adhivāsetabboti mahāpaccariyaṃ vuttaṃ.

346. Sabbamāvudhabhaṇḍanti khaggādi sabbaṃ āvudhopakaraṇaṃ pattādikappiyaparikkhāramūlatthāya dīyamānaṃ satthavāṇijāya akātabbattā na gahetabbaṃ, ‘‘imaṃ gaṇhathā’’ti dinnaṃ bhinditvā khaṇḍākhaṇḍikaṃ katvā ‘‘khurādikappiyaparikkhāraṃ kāressāmī’’ti sādituṃ vaṭṭati. Saṅgāmabhūmiyaṃ magge patitakhaggādiṃ disvā pāsāṇena bhinditvā ‘‘khurādikappiyabhaṇḍāni kāressāmī’’ti gaṇhituṃ vaṭṭati. Ususattiādikaṃ phalato daṇḍaṃ apanetvā kappiyaparikkhārakārāpanatthāya gahetabbaṃ.

Jiyāti dhanuguṇo. Ca-kārena imissā gāthāya avuttaṃ aṅkusatomarādiṃ parahiṃ sopakaraṇaṃ saṅgaṇhāti. Dhanudaṇḍakoti jiyāvirahito dhanudaṇḍako. Idaṃ parahiṃsopakaraṇabhaṇḍādikaṃ vihāre sammajjitabbaṭṭhāne ṭhapitaṃ ce, sāmikānaṃ vatvā tehi aggahitaṃ ce, acālentena sammajjitabbaṃ.

Jālañcāti macchajālapakkhijālādijālañca. Jālaṃ dīyamānaṃ chattaveṭhanatthaṃ, āsanacetiyādimatthake bandhanādipayojane sati tadatthañca gahetabbaṃ. Saravāraṇaṃ nāma phalakādikaṃ aññehi attano vijjhanatthāya vissaṭṭhasaranivāraṇaṃ vināsanoparodhakāraṇaṃ hotīti bhaṇḍamūlatthaṃ sādituṃ vaṭṭati. ‘‘Dantakaṭṭhādhāraphalakādi yadicchitaṃ karomī’’ti muṭṭhiṃ apanetvā gahetuṃ vaṭṭati.

347. Cetiyanti ettha ‘‘suvaṇṇacetiya’’nti idaṃ ‘‘suvaṇṇapaṭibimbādī’’ti anantaraṃ vuttattā labbhati. Suvaṇṇaggahaṇañcupalakkhaṇanti rajatamayañca gahetabbaṃ. Ārakūṭakanti suvaṇṇavaṇṇaṃ lohavisesamāha. ‘‘Anāmāsa’’nti idaṃ ‘‘asampaṭicchiyaṃ vā’’ti etassa upalakkhaṇaṃ.

348. Sabbaṃ vāditamiti sambandho. Onahitunti cammavarattatantīhi bandhituṃ. Onahāpetunti tatheva aññehi kārāpetuṃ. Vādāpetunti aññehi vādāpetuṃ. Vādetunti attanā vādetuṃ. Vāditanti vādanīyaṃ yathā ‘‘karaṇīyaṃ kārita’’nti, vādanārahaṃ turiyabhaṇḍanti attho. Idañca onahanādikiriyāya kammaṃ.

349. Upahāraṃ karissāmāti pūjaṃ karissāma. Iti anumatiggahaṇatthāya. Vattabbāti te vattāro vattabbāti yojanā.

350-1. Dhuttiyā itthiyāti vipannācārāya loḷitthiyā. Sayaṃ phusiyamānassāti bhikkhuno payogaṃ vinā itthiyā attanāva phusiyamānassa. Kāyena avāyamitvāti tassā sarīrasamphassānubhavanatthaṃ attano kāyaṃ acāletvā. Phassaṃ paṭivijānatoti phassaṃ anubhavantassa.

Asañciccāti ettha ‘‘phusane’’ti pāṭhaseso, ‘‘iminā upāyena imaṃ phusāmī’’ti acetetvā. Kiṃ vuttaṃ hoti? ‘‘Iminā pattapaṭiggahaṇādinā upāyena etissā sarīrasamphassaṃ anubhavissāmī’’ti acintetvā pattathālakataṭṭakapaṇṇapuṭabhesajjādiṃ paṭiggaṇhāpentiyā hatthe attano hatthena phusanādīsu anāpattīti vuttaṃ hoti. ‘‘Assatiyā’’ti idaṃ pana imināva saṅgahitattā idha visuṃ na vuttaṃ, mātugāmassa sarīre phusanabhāvaṃ ajānitvā aññavihito hutvā satiṃ anupaṭṭhapetvā hatthapādapasāraṇādīsu phusantassāti attho.

Ajānantassāti dārakākāraṃ dārikaṃ ‘‘mātugāmo’’ti ajānitvā kenaci karaṇīyena phusantassa. Mokkhādhippāyino cāti ‘‘mokkhādhippāyo kāyena vāyamati, phassaṃ paṭivijānāti, anāpatti. Mokkhādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti, anāpatti. Mokkhādhippāyo na ca kāyena vāyamati, phassaṃ paṭivijānāti, anāpatti. Mokkhādhippāyo na ca kāyena vāyamati, na ca phassaṃ paṭivijānāti, anāpattī’’ti (pārā. 279) vuttamokkhādhippāyavato catubbidhassa puggalassāti vuttaṃ hoti. ‘‘Anāpattī’’ti iminā sambandho.

Imesu yo mātugāmena āliṅganādipayogena ajjhottharayamāno taṃ attano sarīrato apanetvā muñcitukāmo hatthacālena, muṭṭhiādīhi vā paṭipaṇāmanaṃ, paharaṇādikañca payogaṃ karoti, ayaṃ paṭhamo puggalo. Attānamajjhottharituṃ āgacchantiṃ itthiṃ disvā paharaṇākārādisabbapayogaṃ dassetvā tāsetvā attano sarīraṃ phusituṃ adento dutiyo. Itthiyā ajjhottharitvā āliṅgito copanarahitaṃ maṃ ‘‘anatthiko’’ti mantvā ‘‘sayameva palāyissatī’’ti, ‘‘acopanameva mokkhopāyo’’ti ñatvā niccalova hutvā phassaṃ paṭivijānanto tatiyo. Attānaṃ ajjhottharitumāgacchantiṃ itthiṃ disvā dutiyo viya tāsetuṃ kāyappayogaṃ akatvā ‘‘agate pātessāmi, paharitvā tāsessāmī’’ti vā cintetvā niccalova hutvā tiṭṭhanto catutthoti veditabbo.

352. Paṭhamenāti ettha ‘‘pārājikenā’’ti pāṭhaseso, kāyacittasamuṭṭhānanti vuttaṃ hoti. Idha cittaṃ nāma kāyasaṃsaggarāgasampayuttaṃ cittaṃ, sukkavissaṭṭhimhi mocetukāmatāya sampayuttaṃ cittaṃ.

Kāyasaṃsaggakathāvaṇṇanā.

353-4. Duṭṭhullavācassādenāti duṭṭhu kucchitabhāvaṃ ulati gacchatīti duṭṭhullā, duṭṭhullā ca sā vācā cāti duṭṭhullavācā, vaccamaggapassāvamagge methunadhammapaṭisaṃyuttā vācā, yathāha ‘‘duṭṭhullā nāma vācā vaccamaggapassāvamaggamethunadhammapaṭisaṃyuttā vācā’’ti (pārā. 285), duṭṭhullavācāya assādo duṭṭhullavācassādo, tathāpavattavacīviññattisamuṭṭhāpakacittasampayuttā cetanā, tena sampayutto rāgo idha sahacariyena ‘‘duṭṭhullavācassādo’’ti vutto, tena, duṭṭhullavācassādasampayuttena rāgenāti attho. Iminā ‘‘obhāsantassā’’ti vakkhamānaobhāsanassa hetu dassito.

Itthiyā itthisaññino bhikkhunoti yojanā. Itthiyā itthisaññinoti ‘‘mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitu’’nti padabhājane niddiṭṭhasarūpāya subhāsitadubbhāsitaṃ jānantiyā manussitthiyā itthisaññino bhikkhunoti attho. ‘‘Dvinnaṃ maggāna’’nti etassa sambandhīvasena ‘‘itthiyā’’ti idaṃ sāmivasena yojetabbaṃ, yathāvuttasarūpassa mātugāmassa vaccamaggapassāvamagganti attho. Vaṇṇāvaṇṇavasena cāti ‘‘vaṇṇaṃ bhaṇati nāma dve magge thometi vaṇṇeti pasaṃsati. Avaṇṇaṃ bhaṇati nāma dve magge khuṃseti vambheti garahatī’’ti niddese vuttanayena ubho magge uddissa thomanagarahaṇavasenāti vuttaṃ hoti.

Methunassa yācanādayo methunayācanādayo, tehi methunayācanādīhi, ‘‘yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi anusāsatipi akkosatipī’’ti (pārā. 285) uddese vuttamethunayācanādivasenāti vuttaṃ hoti. Imehi dvīhi ‘‘obhāsantassā’’ti vuttaobhāsanā dassitā. Obhāsantassāti uddesayantassa, pakāsentassāti attho. ‘‘Viññu’’nti iminā obhāsanakiriyāya kammamāha, iminā visesitabbaṃ ‘‘manussitthi’’nti idaṃ pakaraṇato labbhati, yathādassitapadabhājanāgatasarūpaṃ viññuṃ paṭibalaṃ manussitthinti vuttaṃ hoti. Antamaso hatthamuddāyapīti obhāsane antimaparicchedadassanaṃ. Duṭṭhullavacanassādabhāve sati yo vaccamaggapassāvamaggapaṭibaddhaṃ guṇadosaṃ vā methunadhammayācanādivasena vā duṭṭhullāduṭṭhullaṃ jānantiṃ manussitthiṃ heṭṭhimaparicchedena hatthamuddāyapi vadeyyāti attho.

Imasmiṃ gāthādvaye duṭṭhullavācassādena itthiyā itthisaññino viññuṃ taṃ itthiṃ dvinnaṃ maggānaṃ vaṇṇavasena antamaso hatthamuddāyapi obhāsantassa bhikkhuno garukaṃ siyāti ekaṃ vākyaṃ, tathā ‘‘dvinnaṃ maggānaṃ avaṇṇavasenā’’ti iminā ca ‘‘methunayācanādīhī’’ti iminā ca yojanāya vākyadvayanti evaṃ yojanāvasena tīṇi vākyāni honti.

Tattha paṭhamavākye vaṇṇavacanena saṅgahitaṃ thomanādikathaṃ kathentassa saṅghādiseso hoti. ‘‘Itthilakkhaṇena subhalakkhaṇena samannāgatāsī’’ti ettakameva thomanatthaṃ vadato saṅghādiseso na hoti, ‘‘tava vaccamaggo ca passāvamaggo ca īdiso subho susaṇṭhāno, tena nāma īdisena itthilakkhaṇena subhalakkhaṇena samannāgatāsī’’ti vadantassa hoti. ‘‘Vaṇṇeti, pasaṃsatī’’ti padadvayañca ‘‘thometī’’ti padassa pariyāyo.

Dutiyavākye avaṇṇapadasaṅgahitaṃ khuṃsanādittaye khuṃsanaṃ nāma patodopamehi pharusavacanehi tudanaṃ. Yathāha aṭṭhakathāyaṃ ‘‘khuṃsetīti vācāpatodena ghaṭṭetī’’ti (pārā. aṭṭha. 2.285). Patujjatenenāti ‘‘patodo’’tiagacchante assādayo pavattetuṃ vijjhanakapācanadaṇḍo vuccati. Vambhanaṃ nāma apasādanaṃ. Apasādanaṃ nāma guṇato parihāpanaṃ. Yathāha ‘‘vambhetīti apasādetī’’ti (pārā. aṭṭha. 2.285). Garahā nāma dosāropanaṃ. Yathāha ‘‘garahatīti dosaṃ detī’’ti (pārā. aṭṭha. 2.285). Imaṃ khuṃsanādipaṭisaṃyuttavacanaṃ vakkhamānesu ‘‘sikharaṇīsi, sambhinnāsi, ubhatobyañjanāsī’’ti imesu tīsu padesu aññatarena yojetvā kathentasseva saṅghādiseso, na itarassa.

Tatiyavākye methunayācanādivacanehi saṅgahitaṃ āyācanādiṃ karontassāpi saṅghādiseso. ‘‘Yācati nāma dehi me arahasi me dātu’’ntiādinā (pārā. 285) nayena ekekaṃ padaṃ ‘‘dehi me methunaṃ dhamma’’ntiādivasena methunadhammapadena saha ghaṭetvā methunadhammaṃ yācantasseva hoti.

‘‘Kadā te mātā pasīdissati, kadā te pitā pasīdissati, kadā te devatāyo pasīdissanti, kadā te sukhaṇo sulayo sumuhutto bhavissatī’’tiādiāyācanapadaniddese ekekaṃ padaṃ tattheva osāne vuttena ‘‘kadā te methunaṃ dhammaṃ labhissāmī’’ti padena ghaṭetvā methunaṃ yācantasseva hoti.

‘‘Kathaṃ tvaṃ sāmikassa desi, kathaṃ jārassa desī’’ti (pārā. 285) pucchāniddesavacanesu ca aññataraṃ methunadhammapadena ghaṭetvā pucchantasseva hoti.

‘‘Evaṃ kira tvaṃ sāmikassa desi, evaṃ jārassa desī’’ti (pārā. 285) paṭipucchāniddesavacanesu aññataraṃ methunadhammapadena ghaṭetvā visesetvā paṭipucchantasseva hoti.

‘‘Kathaṃ dadamānā sāmikassa piyā hotī’’ti pucchato mātugāmassa ‘‘evaṃ dehi, evaṃ dentī sāmikassa piyā bhavissati manāpā cā’’ti āṇattivacane, anusāsanivacane ca eseva nayo.

355. Akkosaniddesāgatesu ‘‘animittāsi nimittamattāsi alohitāsi dhuvalohitāsi dhuvacoḷāsi paggharantīsi sikharaṇīsi itthipaṇḍakāsi vepurisikāsi sambhinnāsi ubhatobyañjanāsī’’ti ekādasasu padesu ‘‘sikharaṇīsi sambhinnāsi ubhatobyañjanāsī’’ti padattayaṃ paccekaṃ āpattikaraṃ, iminā padattayena saha pubbe vuttāni vaccamaggapassāvamaggamethunadhammapadāni tīṇi cāti chappadānaṃ paccekaṃ āpattikarattā ito parāni animittādīni aṭṭha padāni ‘‘animittāsi methunadhammaṃ dehī’’tiādinā nayena methunadhammapadena saha ghaṭetvā vuttāneva āpattikarānīti veditabbāni, ‘‘methunayācanādīhī’’ti ettha ādi-saddasaṅgahitesu ‘‘animittāsī’’tiādīsu ekādasasu akkosapadesu antogadhattepi kevalaṃ āpattikarattā garutaraṃ padattayaṃ visuṃ saṅgahetabbanti ñāpetumāha ‘‘sikharaṇīsī’’tiādi.

Sikharaṇīsīti ettha ‘‘sikharaṇī asī’’ti padacchedo. ‘‘Asī’’ti paccekaṃ yojetabbaṃ. Tu-saddo kevalayuttampi āpattikaraṃ hotīti visesaṃ joteti. Kevalenāpi akkosavacanenāti yojanā. Sikharaṇīsīti bahi nikkhantaāṇimaṃsā bhavasi. Sambhinnāsīti missībhūtavaccamaggapassāvamaggā. Ubhatobyañjanāsīti itthinimittena, purisanimittena cāti ubhatobyañjanehi samannāgatā. ‘‘Ayaṃ itthī, ayaṃ puriso’’ti byañjayatīti byañjanaṃ, muttakaraṇāni. Suṇantiyāti ettha ‘‘viññumanussitthiyā’’ti adhikārato labbhati, iminā akkositabbavatthu dassitaṃ hoti. Bhāsitaṃ suṇantiyā subhāsitadubbhāsitaṃ jānantiyā manussitthiyā visaye pavattaakkosavacanena saṅghādiseso hotīti attho.

356. Punappunaṃ obhāsantassa vācānaṃ gaṇanāya garukā siyunti yojanā. Ettha ‘‘ekaṃ itthi’’nti ajjhāharitabbaṃ. Ekavācāya bahū obhāsantassa ca itthīnaṃ gaṇanāya garukā siyunti yojanā. Etthāpi ‘‘itthiyopī’’ti labbhati.

357. Sā ce nappaṭijānātīti ettha ‘‘yaṃ suṇantiṃ manussitthiṃ dvinnaṃ maggānaṃ vaṇṇāvaṇṇavasena obhāsati, sā ce na paṭijānātī’’ti sāmatthiyā labbhamānaṃ ādāya yojetabbaṃ. Attano bhāsitaṃ duṭṭhullaṃ vuttasamanantarameva atthavasena sace na jānātīti attho. Tassāti tassa duṭṭhullabhāsitabhikkhussa. Ubbhajāṇuṃ, adhakkhakaṃ vā ādissa bhaṇane cāpi tassa thullaccayaṃ siyāti yojanā. Bhaṇaneti dvinnaṃ maggānaṃ vaṇṇādikathane, ‘‘bhaṇato’’tipi likhanti, bhaṇantassa, bhaṇanahetūti attho. Hetumhi ayamantapaccayo ‘‘asambudha’’ntiādīsu (pārā. aṭṭha. 1.ganthārambhakathā) viya. Ubbhajāṇunti jāṇuto uddhaṃ. Akkhekanti akkhakato heṭṭhā.

358. Ubbhakkhakanti akkhakato uddhaṃ. Adhojāṇumaṇḍalanti jāṇumaṇḍalato adho. Uddisanti uddissa. ‘‘Uddissubbhakkhaṃ vā tathā, adhojāṇumaṇḍala’’nti ca likhanti, so pāṭho sundaro. Vaṇṇādibhaṇane dukkaṭanti sambandho. ‘‘Viññumanussitthiyā’’ti adhikārato labbhati. Kāyapaṭibaddhe vaṇṇādibhaṇane dukkaṭanti etthāpi eseva nayo. Vaccamaggapassāvamaggā saṅghādisesakkhettaṃ, adhakkhakaṃ ubbhajāṇumaṇḍalaṃ thullaccayakkhettaṃ, uddhakkhakaṃ adhojāṇumaṇḍalaṃ dukkaṭakkhettanti imesu tīsu khettesu akkhakañceva jāṇumaṇḍalañca thullaccayadukkaṭānaṃ dvinnaṃ avadhibhūtaṃ kattha saṅgayhatīti? Dukkaṭakkhetteyeva saṅgayhati. Yathāha aṭṭhakathāyaṃ ‘‘akkhakaṃ, pana jāṇumaṇḍalañca ettheva dukkaṭakkhette saṅgahaṃ gacchatī’’ti (pārā. aṭṭha. 2.286).

359. Paṇḍake yakkhipetīsu dvinnaṃ maggānaṃ vaṇṇādibhaṇane tassa bhaṇantassa thullaccayaṃ bhaveti adhikāravasena āgatapadehi saha yojetabbaṃ. Paṇḍakādīsūti ādi-saddena yakkhipetīnaṃ gahaṇaṃ.

360. Ubbhakkhaka…pe… ayaṃ nayoti ‘‘paṇḍakādīsū’’ti iminā yojetabbaṃ. Ayaṃ nayoti ‘‘dukkaṭameva hotī’’ti vutto nayo. Sabbatthāti saṅghādisesathullaccayadukkaṭakkhettavasena sabbesu khettesu.

361. Atthapurekkhāro hutvā obhāsatopi anāpattīti yojanā. Mātugāmānaṃ ‘‘animittāsī’’tiādīsu padesu atthakathanaṃ purekkhatvā ‘‘animittāsī’’tiādipadaṃ bhaṇantassa vā mātugāmehi saha aṭṭhakathaṃ sajjhāyantānaṃ vā anāpattīti attho. Dhammapurekkhāro hutvā obhāsato anāpattīti yojanā. Pāḷidhammaṃ vācentassa vā tāsaṃ suṇantīnaṃ sajjhāyanaṃ vā purekkhatvā ‘‘animittāsī’’tiādīsu padesu yaṃ kiñci pabbajitassa vā itarassa vā mātugāmassa kathentassa anāpattīti. Purekkhatvānusāsaninti ‘‘idāni animittāsi…pe… ubhatobyañjanāsi, appamādaṃ dāni kareyyāsi, yathā āyatimpi evarūpā nāhosī’’ti anusāsaniṃ purekkhatvā.

362. Ummattakādīnanti pittummattakayakkhummattakavasena dvinnaṃ ummattakānañca ādi-saddasaṅgahitassa imasmiṃ ādikammikassa udāyittherassa ca anāpattīti vuttaṃ hoti. ‘‘Idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ kāyacittato ca vācācittato ca kāyavācācittato ca samuṭṭhāti. Kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacitta’’nti (pārā. aṭṭha. 2.287) aṭṭhakathāyaṃ vuttapakiṇṇakavinicchayaṃ dasseti ‘‘samuṭṭhānādayo…pe… tulyāvā’’ti. Vedanāya adinnādānena asamattā ‘‘vedanettha dvidhā matā’’ti āha, sukhopekkhāvedanāvasena dvidhā matāti attho.

Duṭṭhullavācākathāvaṇṇanā.

363. Kāmapāricariyāyāti methunadhammasaṅkhātena kāmena pāricariyāya, methunadhammena pāricariyāyāti attho. Atha vā kāmitā patthitāti kāmā, methunarāgavasena patthitāti attho, kāmā ca sā pāricariyā cāti kāmapāricariyā, tassā kāmapāricariyāyātipi gahetabbaṃ, methunarāgacittena abhipatthitapāricariyāyātiattho. ‘‘Vaṇṇaṃ bhāsato’’ti iminā sambandho, ‘‘etadaggaṃ bhagini pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyā’’ti attano methunadhammena pāricariyāya guṇaṃ ānisaṃsaṃ kathentassāti vuttaṃ hoti. Tasmiṃyeva khaṇeti tasmiṃ bhaṇitakkhaṇeyeva. Sā ce jānātīti yaṃ uddissa abhāsi, sace sā vacanasamanantarameva jānāti.

364. manussitthī no jānāti ce, tassa thullaccayanti sambandho. Yakkhipetidevīsu jānantīsu, paṇḍake ca jānante attakāmapāricariyāya vaṇṇaṃ bhāsato tassa bhikkhuno thullaccayaṃ hotīti yojanā. Seseti purisatiracchānagatavisaye, yakkhiādīnaṃ ajānanavisaye ca attakāmapāricariyāya vaṇṇaṃ bhāsato tassa āpatti dukkaṭaṃ hotīti yojanā.

365. Cīvarādīhīti cīvarapiṇḍapātādīhi. Vatthukāmehīti taṇhāya vatthubhāvena vatthū ca kāmitattā kāmāti ca saṅkhātehi paccayehi.

366. Rāgo eva rāgatā. ‘‘Rāgitā’’ti vā pāṭho, rāgo assa atthīti rāgī, tassa bhāvo rāgitā, attakāmapāricariyāya rāgoti attho. Obhāsoti attakāmapāricariyāya guṇabhaṇanaṃ. Tena rāgenāti kāmapāricariyāya rāgena. Khaṇe tasminti bhaṇitakkhaṇe. Vijānananti yaṃ manussitthiṃ uddissa attakāmapāricariyāya vaṇṇaṃ bhaṇati, tāya tassa vacanatthassa vijānananti vuttaṃ hoti.

367. Pañcaṅgānīti manussitthitā, taṃsaññitā, pāricariyāya rāgitā, tena rāgena obhāsanaṃ, khaṇe tasmiṃ vijānananti imāni ettha attakāmapāricariyasikkhāpade pañca aṅgāni, pañca āpattikāraṇānīti attho. Assāti attakāmapāricariyasikkhāpadassa.

Attakāmapāricariyakathāvaṇṇanā.

368. ‘‘Paṭiggaṇhātī’’tiādikiriyāttayopādānasāmatthiyena tikkhattuṃ paṭipādanakaṃ ‘‘yo bhikkhū’’ti ca ‘‘garu hotī’’ti padasāmatthiyena ‘‘tassā’’ti ca labbhamānattā tividhehi saha ‘‘yo bhikkhu purisassa sandesaṃ paṭiggaṇhāti, vīmaṃsati paccāharati ce, tassa garu hotī’’ti ekaṃ vākyaṃ hoti. Evaṃ ‘‘itthiyāpi vā’’ti iminā yojanāyapi ekaṃ vākyaṃ hotīti imissā gāthāya vākyadvayaṃ yujjati.

Idha sandesakkamañca yojanākkamañca jānanatthaṃ paṭhamaṃ tāva itthīnañca bhariyānañca pabhedo ca sarūpañca vibhāvīyati – tesu itthiyo dasavidhā honti. Yathāha padabhājane ‘‘dasa itthiyo māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍā’’ti. Bhariyā ca dasavidhā honti. Yathāha padabhājane ‘‘dasa bhariyāyo dhanakkītā chandavāsinī bhogavāsinī odapattakinī obhaṭacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikā’’ti (pārā. 303). Imāsaṃ pabhedo ca sarūpāni ca saṅkhepato evaṃ veditabbāni –

Purisehi saha yathā saṃvāsaṃ na karoti, evaṃ mātarā rakkhitā māturakkhitā. Yathāha ‘‘māturakkhitā nāma mātā rakkhati gopeti issariyaṃ kāreti vasaṃ vattetī’’ti. Piturakkhitādīsupi eseva nayo. Tattha yasmiṃ koṇḍaññādigotte jātā, tasmiṃyeva gotte jātehi rakkhitā gottarakkhitā. Yathāha ‘‘gottarakkhitā nāma sagottā rakkhantī’’tiādi. Ekaṃ satthāraṃ uddissa pabbajitehi vā ekagaṇapariyāpannehi vā rakkhitā dhammarakkhitā nāma. Yathāha ‘‘dhammarakkhitā nāma sahadhammikā rakkhantī’’tiādi (pārā. 304). Sārakkhā nāma ‘‘gabbhepi pariggahitā hoti ‘mayhaṃ esā’ti antamaso mālāguḷaparikkhittāpī’’ti pāḷiyaṃ vuttasarūpā. Saparidaṇḍā nāma ‘‘kehici daṇḍo ṭhapito hoti ‘yo itthannāmaṃ itthiṃ gacchati, tassa ettako daṇḍo’’ti vuttasarūpāti ayaṃ dasannaṃ itthīnaṃ sarūpasaṅkhepo. Imāsu dasasu sārakkhasaparidaṇḍānaṃ dvinnaṃ parapurisasevāyaṃ micchācāro hoti, itarāsaṃ na hoti. Imā dasapi pañcasīlaṃ rakkhantehi agamanīyā.

Dasasu bhariyāsu ‘‘dhanakkītā nāma dhanena kiṇitvā vāsetī’’ti vuttattā bhariyabhāvāya appakaṃ vā bahuṃ vā dhanaṃ datvā gahitā dhanakkītā nāma. ‘‘Chandavāsinī nāma piyo piyaṃ vāsetī’’ti vuttattā attaruciyā saṃvasitena purisena sampaṭicchitā chandavāsinī nāma. ‘‘Bhogavāsinī nāma bhogaṃ datvā vāsetī’’ti vuttattā udukkhalamusalādigehopakaraṇaṃ labhitvā bhariyabhāvaṃ gacchantī janapaditthī bhogavāsinī nāma. ‘‘Paṭavāsinī nāma paṭaṃ datvā vāsetī’’ti vuttattā nivāsanamattaṃ vā pārupanamattaṃ vā laddhā bhariyabhāvaṃ gacchantī dalidditthī paṭavāsinī nāma. Odapattakinī nāma ‘‘udakapattaṃ āmasitvā vāsetī’’ti (pārā. 304) vuttattā ‘‘idaṃ udakaṃ viya saṃsaṭṭhā abhejjā hothā’’ti vatvā ekasmiṃ udakapatte purisena saddhiṃ hatthaṃ otāretvā bhariyabhāvaṃ nīto mātugāmo vuccati. ‘‘Obhaṭacumbaṭā nāma cumbaṭaṃ oropetvā vāsetī’’ti (pārā. 304) vuttattā sīsato cumbaṭaṃ oropetvā bhariyabhāvamupanītā kaṭṭhahārikādiitthī obhaṭacumbaṭā nāma. Dāsī ca bhariyā ca nāma ‘‘dāsī ceva hoti bhariyā cā’’ti (pārā. 304) vuttattā bhariyaṃ katvā vāsitā ‘‘tasseva dāsī ca bhariyā cā’’ti vuttā. Kammakārī ca bhariyā ca nāma ‘‘kammakārī ceva hoti bhariyā cā’’ti (pārā. 304) vuttattā padhānitthinirapekkhena kuṭumbakiccaṃ kāretvā bhariyabhāvaṃ nītā bhariyā katakammā ‘‘kammakārī ca bhariyā cā’’ti vuttā. ‘‘Dhajāhaṭā nāma karamarānītā vuccatī’’ti (pārā. 304) vuttattā dhajaṃ ussāpetvā gacchantiyā mahāsenāya saddhiṃ gantvā paravisayaṃ vilumpantena pacchinditvā ānetvā bhariyabhāvamupanītā itthī dhajāhaṭā nāma. ‘‘Muhuttikā nāma taṅkhaṇikā vuccatī’’ti (pārā. 304) vuttattā acirakālaṃ saṃvāsatthāya gahitā itthī muhuttikā nāmāti ayaṃ dasannaṃ bhariyānaṃ sarūpasaṅkhepo. Yathāvuttāsu dasasu itthīsu aññataraṃ dasannaṃ bhariyānaṃ aññataraṭṭhāne ṭhapanatthamadhippetabhāvaṃ vattuṃ purisena ‘‘gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi ‘hohi kira itthannāmassa bhariyā dhanakkītā’ti’’ādinā nayena dinnasandesaṃ ‘‘sādhu upāsakā’’tiādinā nayena vacībhedaṃ katvā vā sīsakampanādivasena vā paṭiggaṇhātīti āha ‘‘paṭiggaṇhāti sandesaṃ purisassā’’ti.

Ettha purisassāti upalakkhaṇattā ‘‘purisassa mātā bhikkhuṃ pahiṇatī’’tiādinā (pārā. 321) nayena pāḷiyaṃ vuttapurisassa mātāpituādayo ca gahetabbā. Vīmaṃsatīti evaṃ paṭiggahitasāsanaṃ tassāyeva ekaṃsena avirādhetvā vadantassa mātāpituādīnamaññatarassa vā ārocetīti attho. Etthāpi vīmaṃsatīti upalakkhaṇattā ‘‘paṭiggaṇhāti antevāsiṃ vīmaṃsāpetvā attanā paccāharati, āpatti saṅghādisesassā’’ti (pārā. 338) vuttattā vīmaṃsāpetītipi gahetabbaṃ. Paccāharatīti tathā āhaṭaṃ sāsanaṃ sutvā tassā itthiyā sampaṭicchite ca asampaṭicchite ca lajjāya tuṇhībhūtāya ca taṃ pavattiṃ paccāharitvā ācikkhatīti vuttaṃ hoti. Idhāpi paccāharatīti upalakkhaṇattā ‘‘paṭiggaṇhāti vīmaṃsati antevāsiṃ paccāharāpeti, āpatti saṅghādisesassā’’ti (pārā. 338) vuttattā paccāharāpetīti ca gahetabbaṃ.

‘‘Itthiyāpi vā’’ti iminā yojetvā gahitadutiyavākye ca evameva attho vattabbo. Tattha sandesakkamo pana ‘‘māturakkhitā bhikkhuṃ pahiṇati ‘gaccha bhante itthannāmaṃ brūhi ‘homi itthannāmassa bhariyā dhanakkītā’ti’’ādipāḷinayena (pārā. 330) daṭṭhabbo. Etthāpi ‘‘vīmaṃsāpeti paccāharāpetī’’ti idañca vuttanayeneva gahetabbaṃ. Iminā niyāmena dasannaṃ itthīnaṃ nāmaṃ visuṃ visuṃ vatvā dasannaṃ bhariyānaṃ aññataratthāya dīyamānasandesakkamo yojetabbo. Idhāpi itthiyāpi vāti upalakkhaṇattā ‘‘māturakkhitāya mātā bhikkhuṃ pahiṇati ‘gaccha bhante itthannāmaṃ brūhi ‘hotu itthannāmassa bhariyā dhanakkītā’’tiādipāḷivasena (pārā. 324) itthiyā mātupituādīnañca sandesakkamo yojetabbo.

370. Taṃ pavattiṃ. Sañcarittā sañcaraṇahetu. Na muccatīti itthipurisānaṃ antare sāsanaṃ paṭiggahetvā sañcaraṇahetu āpajjitabbasaṅghādisesato na muccatīti attho.

371. Aññaṃ vāti mātāpiturakkhitādīsu aññataraṃ vā. ‘‘Bhāsato’’ti likhanti. ‘‘Pesito’’ti iminā viruddhattā taṃ pahāya ‘‘bhāsatī’’ti pāṭho gahetabbo. Pāṭhaseso vā kātabbo. ‘‘Yo aññaṃ bhāsati ce, tassa bhāsatoti yojanā’’ti nissandehe vuttaṃ. ‘‘Mātarā rakkhitaṃ itthiṃ ‘gaccha brūhī’ti yo pesito hoti, tassa piturakkhitaṃ vā aññaṃ vā bhāsato visaṅketovā’’ti, ‘‘mātarā…pe… brūhī’ti pesito hutvā piturakkhitaṃ vā aññaṃ vā bhāsato visaṅketovā’’ti yojanā yuttatarāti amhākaṃ khanti.

372. Paṭiggaṇhanatādīhīti paṭiggaṇhanameva paṭiggaṇhanatā. Ādi-saddena vīmaṃsanapaccāharaṇāni gahitāni. Sañcaritteti sañcaraṇe. Samāpanneti gate sati. Garukāpattimādiseti ettha ‘‘tassā’’ti seso. Ādiseti katheyya.

373. Dvīhi thullaccayaṃ vuttanti ettha dvīhi dvīhi aṅgehi sañcaritte samāpanne thullaccayaṃ vuttanti gahetabbaṃ. ‘‘Paṭiggaṇhāti vīmaṃsati na paccāharati, āpatti thullaccayassa. Paṭiggaṇhāti na vīmaṃsati paccāharati, āpatti thullaccayassa. Na paṭiggaṇhāti vīmaṃsati paccāharati, āpatti thullaccayassā’’ti (pārā. 338) dvīhi dvīhi aṅgehi thullaccayaṃ vuttanti attho. Paṇḍakādīsūti paṇḍakayakkhipetīsu. Tīhipi aṅgehi sañcaritte samāpanne thullaccayaṃ vuttanti yojanā.

Ekenevāti ekeneva aṅgena. Sabbatthāti māturakkhitādīsu sabbamātugāmesu ca vinītavatthumhi ‘‘tena kho pana samayena aññataro puriso aññataraṃ bhikkhuṃ āṇāpesi ‘gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā’ti. So gantvā manusse pucchi ‘kahaṃ itthannāmā’ti. Suttā bhanteti…pe… matā bhanteti. Nikkhantā bhanteti. Anitthī bhanteti. Itthipaṇḍakā bhanteti. Tassa kukkuccaṃ ahosi. Anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā’’ti (pārā. 341) āgatāsu suttādīsu pañcasu ca.

374. Anāpatti pakāsitāti cetiyādīsu kattabbaṃ nissāya itthiyā purisassa, purisena ca itthiyā dinnasāsanaṃ paṭiggahetvā vīmaṃsitvā paccāharitvā ārocentassa anāpattibhāvo ‘‘anāpatti saṅghassa vā cetiyassa vā gilānassa vā karaṇīyena gacchati, ummattakassa ādikammikassā’’ti (pārā. 340) pāḷiyaṃ vuttāti attho.

375. Tathā tassāti manussajātikāya tassā. Nanālaṃvacanīyatāti ‘‘mamāya’’nti vā niggahapaggahe vā nirāsaṅkaṃ vattuṃ nāharatīti alaṃvacanīyā, assāmikā, sā hi kenaci ‘‘mayhaṃ esā’’ti vattuṃ vā nirāsaṅkena niggahapaggahavacanaṃ vā vattuṃ asakkuṇeyyā, alaṃvacanīyā na bhavatīti nālaṃvacanīyā, sassāmikā, sā hi sāmikena tathā kātuṃ sakkuṇeyyāti nālaṃvacanīyā, nālaṃvacanīyā na bhavatīti nanālaṃvacanīyā, alaṃvacanīyapadena vuttā assāmikā eva, paṭisedhā dve pakatimatthaṃ gamayantīti, nanālaṃvacanīyāya bhāvo nanālaṃvacanīyatā, nirāsaṅkena avacanīyatā assāmikabhāvoti vuttaṃ hoti. Sañcarittavasena bhikkhunā vacanīyā na hotīti vā ‘‘alaṃvacanīyā’’tipi gahetabbameva. Paṭiggaṇhanatādīnaṃ vasāti ettha cakāro luttaniddiṭṭho. Tato paṭiggaṇhanavīmaṃsanapaccāharaṇasaṅkhātānaṃ tiṇṇaṃ aṅgānaṃ vasena ca pubbe vuttamanussitthitā nanālaṃvacanīyatāti vuttānaṃ dvinnaṃ aṅgānaṃ vasena ca idaṃ sikkhāpadaṃ āpattikāraṇehi pañcahi aṅgehi yuttanti attho.

376. Idaṃ sañcarittasikkhāpadaṃ. Atha vā liṅgavipallāsena ca ayaṃ saṅghādisesoti gahetabbo. Kāyato, vācato, kāyavācato, kāyacittato, vācācittato, kāyavācācittato vā uppajjanato chasamuṭṭhānaṃ. Tato eva acittakamudīritaṃ. Missakasamuṭṭhānañhi acittakaṃ. Avasesacittesupi yasmiṃ citte asati acittakaṃ nāma hoti, taṃ dassetumāha ‘‘alaṃvacaniyattaṃ vā’’tiādi. Gāthābandhavasena rasso, ‘‘alaṃvacanīyatta’’nti gahetabbaṃ. Yo sandesaṃ peseti, tasmiṃ paṭibaddhabhāvanti attho. Paṇṇattiṃ vāti sañcarittasikkhāpadasaṅkhātaṃ paṇṇattiṃ vā ajānato acittakamudīritanti sambandho.

377. Sāsananti mātugāmassa, purisassa vā sāsanaṃ. Kāyavikārenāti sīsakampanādinā kāyavikārena. Gahetvāti paṭiggahetvā. Taṃ upagammāti paṭiggahitasāsanaṃ yassa vattabbaṃ hoti, taṃ mātugāmaṃ, purisaṃ vā upagamma. Vīmaṃsitvāti taṃ kiccaṃ tīretvā. Harantassāti paccāharantassa. Kāyato siyāti vacībhedaṃ vinā paṭiggahaṇādīnaṃ kāyeneva katattā kāyasamuṭṭhānatova saṅghādiseso hotīti attho.

378. Itthiyā vacanaṃ sutvāti yojanā. Yathā nisinnovāti pakatiyā nisinnaṭṭhāneyeva nisinno. Taṃ vacanaṃ. Tatthevāgatassevāti yattha nisinno itthiyā sāsanaṃ paṭiggaṇhi, tameva āsanaṃ avijahitvā attanā nisinnaṭṭhānameva āgatassa sannisitabbapurisasseva, ettha ‘‘ārocetvā’’ti pāṭhaseso. Puna ‘‘ārocentassā’’ti idaṃ tatthevāgatāya tassā eva itthiyā evaṃ yojetabbaṃ. Sāsanaṃ datvā gantvā puna tattheva āgatassa mātugāmasseva ñātamanantaraṃ kāyikakiriyaṃ vinā vacaneneva ārocentassāti attho. Idaṃ itthiyā sāsanaṃ paṭiggahaṇādivasena vuttaṃ.

Atha vā purisassa vacanaṃ sutvā yathānisinnova taṃ vacanaṃ itthiyā ārocetvā puna tatthevāgatasseva purisassa ārocentassāti evaṃ purisasandesaṃ paṭiggahaṇādivasenāpi yojanā kātabbā. Ettha ca tatthevāgatassāti upalakkhaṇaṃ. Sāsanavacanamatteneva paṭiggahetvā, kiccantarena gantvā vā yadicchāvasena diṭṭhaṭṭhāne vā vatvā punapi tattheva diṭṭhaṭṭhāne puna ārocentassa ca vacaneneva samuṭṭhānabhāvo veditabbo.

379. ‘‘Alaṃ…pe… ajānato’’ti acittakattakāraṇaṃ vuttameva, kasmā puna ‘‘ajānantassa paṇṇatti’’nti vuttanti ce? Tadubhayassāpi visuṃ kāraṇābhāvaṃ viññāpetuṃ vuttanti veditabbaṃ. Naṃ vidhinti sāsanaṃ paṭiggahetvā āharitvā ārocetvā paccāharitvā ārocanasaṅkhātaṃ vidhānaṃ. Arahatopīti khīṇāsavassapi, sekhaputhujjanānaṃ pagevāti ayamattho sambhāvanatthena api-saddena jotito.

380. Jānitvāti alaṃvacanīyabhāvaṃ vā paṇṇattiṃ vā ubhayameva vā jānitvā. Tathāti kāyavācato karontassāti iminā yojetabbaṃ. Sacittakehīti yathāvuttacittena sacittakehi. Tehevāti kāyādīhi tehi eva, ‘‘tīhevā’’tipi pāṭho.

Sañcarittakathāvaṇṇanā.

381-2. Sayaṃyācitakehevāti ettha ‘‘upakaraṇehī’’ti pāṭhaseso, ‘‘purisaṃ dethā’’tiādinā nayena attanāva yācitvā gahitehi upakaraṇehevāti attho. Yathāha ‘‘saññācikā nāma sayaṃ yācitvā purisampi purisattakarampi goṇampi sakaṭampi vāsimpi parasumpi kuṭhārimpi kudālampi nikhādanampī’’ti. Ettha eva-kārena ayācitaṃ nivatteti. Tena assāmikanti dīpitaṃ hoti. ‘‘Kuṭika’’nti iminā ‘‘kuṭi nāma ullittā vā hoti avalittā vā ullittāvalittā vā’’ti (pārā. 349) vuttattā bhūmito paṭṭhāya bhitticchadanāni paṭicchādetvā mattikāya vā sudhāya vā dvāravātapānādialepokāsaṃ ṭhapetvā anto littabhāvena ullittānāmakaṃ vā tathā bahi littabhāvena avalittānāmakaṃ vā anto ca bahi ca littabhāvena ullittāvalittānāmakaṃ vā kuṭinti vuttaṃ hoti.

Appamāṇikanti ‘‘tatridaṃ pamāṇaṃ, dīghaso dvādasavidatthiyo sugatavidatthiyā, tiriyaṃ sattantarā’’ti (pārā. 348) dīghaputhulānaṃ vuttappamāṇena atirekattā appamāṇikanti attho.

Ettha ca tilakkhaṇaṃ paṭivijjhitvā tīṇi kilesamūlāni uppāṭetvā kālattayavatta sabbadhamme paṭivijjhitvā tibhuvanekapaṭisaraṇabhūtassa bhagavato dhammarājassa aṅgulaṃ pamāṇamajjhimapurisassa aṅgulato tivaṅgulaṃ hoti, ekā vidatthi tisso vidatthiyo honti, ekaṃ ratanaṃ tīṇi ratanāni hontīti evaṃ niyamitā sugatavidatthi ca vaḍḍhakiratanena diyaḍḍharatanappamāṇā hoti. Yathāha aṭṭhakathāyaṃ ‘‘sugatavidatthi nāma idāni majjhimassa purisassa tisso vidatthiyo vaḍḍhakihatthena diyaḍḍho hattho hotī’’ti (pārā. aṭṭha. 2.348-349). Tasmā sugatavidatthiyā dvādasa vaḍḍhakihatthena aṭṭhārasa hatthā honti. ‘‘Dīghaso dvādasa vidatthiyo sugatavidatthiyāti bāhirimena mānenā’’ti (pārā. 349) padabhājane vuttattā antimaṃ sudhālepaṃ aggahetvā thusamattikapariyantena vā mahāmattikapariyantena vā bāhirantato aṭṭhārasahatthappamāṇaṃ, ‘‘tiriyaṃ sattantarāti abbhantarimena mānenā’’ti (pārā. 349) padabhājane vuttattā abbhantarimena puthulato dvādasaṅgulādhikadasahatthappamāṇañca kuṭiyā pamāṇanti gahetabbaṃ. Evaṃ ṭhitapamāṇato dīghato puthulato vā ubhato vā kesaggamattādhikāpi kuṭi āpattiyā aṅgaṃ hotīti dassetuṃ ‘‘appamāṇika’’nti āhāti saṅkhepato veditabbaṃ.

Attuddesanti uddisitabboti uddeso, attā uddeso etissāti attuddesā, kuṭi, taṃ attuddesaṃ. ‘‘Attuddesanti attano atthāyā’’ti padabhājane vuttattā ‘‘mayhaṃ esā vāsatthāya bhavissatī’’ti attānaṃ uddisitvāti attho. ‘‘Karontassā’’ti idaṃ ‘‘kārayamānenāti karonto vā kārāpento vā’’ti padabhājane vuttanayena payojakakattuno ca gahetabbattā upalakkhaṇanti gahetabbaṃ. Tathāti teneva pakārena, yehi assāmikatādīhi pakārehi yuttaṃ pamāṇātikkantaṃ kuṭiṃ karontassa āpatti, teheva pakārehi yuttaṃ adesitavatthukampi kuṭiṃ karontassāti. Iminā appamāṇikaṃ viya adesitavatthukampi visuṃyeva āpattiyā padhānaṅganti. Vasati etthāti vatthu, bhūmi, sā adesitā etissāti adesitavatthukā, kuṭi, taṃ adesitavatthukaṃ.

Kiṃ vuttaṃ hoti? Tena kuṭikārena bhikkhunā kuṭivatthuṃ sodhetvā samatalaṃ kāretvā saṅghaṃ upasaṅkamitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ahaṃ bhante saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ, sohaṃ bhante saṅghaṃ kuṭivatthuolokanaṃ yācāmī’’ti tikkhattuṃ vatvā yācitena saṅghena vā saṅghena ñattidutiyāya kammavācāya sammatehi byattehi paṭibalehi dvīhi bhikkhūhi vā tena saddhiṃ gantvā kuṭivatthuṃ oloketvā sārambhabhāvaṃ vā aparikkamanabhāvaṃ vā ubhayameva vā passantehi ‘‘māyidha karī’’ti nivāretvā anārambhaṃ ce hoti saparikkamanaṃ, āgantvā saṅghassa ārocite kuṭikārakeneva bhikkhunā pubbe vuttanayena saṅghaṃ upasaṅkamitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ahaṃ bhante saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ, sohaṃ bhante saṅghaṃ kuṭivatthudesanaṃ yācāmī’’ti tikkhattuṃ vatvā yācite vuḍḍhānumatena byattena bhikkhunā paṭibalena ñattidutiyāya kammavācāya desetvā niyyāditakuṭivatthussa abhāvā adesitavatthukaṃ, teneva assāmikatādipakārena yuttaṃ yathāvuttappakāraṃ kuṭikaṃ attanā yācitehi upakaraṇehi karontassa, kārāpentassa cāti vuttaṃ hoti.

Dve saṅghādisesā hontīti ‘‘bhikkhū vā anabhineyya vatthudesanāya, pamāṇaṃ vā atikkāmeyya, saṅghādiseso’’ti (pārā. 348) tulyabalatāsūcakena -saddena sampiṇḍitvā vuttaaṅgadvayasahitattā dve saṅghādisesā hontīti attho. Yathāha ‘‘bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ anārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesāna’’nti (pārā. 355) ca ‘‘bhikkhukuṭiṃ karoti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassā’’ti (pārā. 354) ca ‘‘bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassā’’ti (pārā. 355) ca vuttattā dvīsu aṅgesu ekaṃ ce, ekova saṅghādiseso hotīti. Taṃ pana ‘‘sace ekavipannā sā, garukaṃ ekakaṃ siyā’’ti vakkhati.

Sārambhādīsūti ettha sārambha-saddo sopaddavapariyāyo. Yathāha aṭṭhakathāyaṃ ‘‘sārambhaṃ anārambhanti saupaddavaṃ anupaddava’’nti (pārā. aṭṭha. 2.348-349). Ettha ‘‘setaṃ chāgamārabhetha yajamāno’’ti payoge viya ā-pubbassa rabhassa hiṃsatthepi dissamānattā kattusādhano ārambha-saddo hiṃsakānaṃ kipillikādisattānaṃ vācako bhavatīti taṃsahitaṭṭhānaṃ sārambhaṃ nāma hoti. Teneva padabhājanepi vuttaṃ ‘‘sārambhaṃ nāma kipillikānaṃ vā āsayo hoti, upacikānaṃ vā, undūrānaṃ vā, ahīnaṃ vā, vicchikānaṃ vā, satapadīnaṃ vā, hatthīnaṃ vā, assānaṃ vā, sīhānaṃ vā, byagghānaṃ vā…pe… āsayo hotī’’ti (pārā. 353).

Ādi-saddena aparikkamanaṃ saṅgaṇhāti. ‘‘Saparikkamanaṃ nāma sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā nisseṇiyā anuparigantuṃ, etaṃ saparikkamanaṃ nāmā’’ti (pārā. 353) vuttalakkhaṇavipariyāyato nibbakosassa udakapātaṭṭhāne ekaṃ cakkaṃ ṭhapetvā itaraṃ cakkaṃ bahi ṭhapetvā kuṭiṃ parikkhipitvā āvajjiyamānassa goyuttasakaṭassa vā nisseṇiyaṃ ṭhatvā kuṭiṃ chādayamānānaṃ nisseṇiyā vā parato gamitumasakkuṇeyyattā aparikkamananti veditabbaṃ.

Evaṃ vuttasārambhaaparikkamanasaṅkhātaaṅgadvayena yuttaṃ ce, dve dukkaṭāni honti. Yathāha ‘‘bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭāna’’nti (pārā. 355). Ekaṃ ce, ekameva hoti. Yathāha ‘‘bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa. Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassā’’ti (pārā. 355) etaṃ tayampi ‘‘sārambhādīsu dukkaṭa’’nti sāmaññena saṅgahitanti daṭṭhabbaṃ.

Ekaṃ aṅgaṃ pamāṇikattaṃ vā desitavatthukattaṃ vā vipannaṃ etissāti ekavipannā. Pubbe vuttatthānaṃ saṅghādisesādipadānamattho vuttanayeneva veditabbo. ti yathāvuttalakkhaṇakuṭi.

383. Idāni imasmiṃ sikkhāpade aṭṭhuppattiyaṃ ‘‘te yācanabahulā viññattibahulā viharanti ‘purisaṃ detha purisattakaraṃ dethā’’tiādipāḷiyā (pārā. 342) aṭṭhakathāyaṃ (pārā. aṭṭha. 2.342) āgataṃ kappiyākappiyavinicchayaṃ saṅkhepato dassetumāha ‘‘purisa’’ntiādi. Kammasahāyatthāyāti kismiñci kamme sahāyabhāvāya, kammakaraṇatthāyāti vuttaṃ hoti. ‘‘Itthannāmaṃ kammaṃ kātuṃ purisaṃ laddhuṃ vaṭṭatī’’ti yācituṃ vaṭṭatīti attho. Yathāha aṭṭhakathāyaṃ ‘‘kammakaraṇatthāya ‘purisaṃ dethā’ti yācituṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.342). Mūlacchejjavasenāti sāmikānaṃ āyattabhāvasaṅkhātamūlassa chindanavasena, attano āyattabhāvakaraṇavasenāti vuttaṃ hoti.

384. Avajjanti vajjarahitaṃ, niddosanti attho. Migaluddakamacchabandhakādīnaṃ sakakammaṃ vajjakammaṃ nāma. Tasmā migaluddakādayo hatthakammaṃ yācantena pana ‘‘tumhākaṃ hatthakammaṃ dethā’’ti, ‘‘hatthakammaṃ dātabba’’nti sāmaññena avatvā ‘‘itthannāmaṃ kammaṃ dātabba’’nti visesetvāyeva yācitabbaṃ. Luddake vā itare vā nikkamme ayācitvāpi yathāruci kammaṃ kārāpetuṃ vaṭṭati. Hatthakammayācanāya sabbathāpi kappiyabhāvaṃ dīpetuṃ taṃtaṃsippike yācitvā mahantampi pāsādaṃ kārāpentena hatthakamme yācite attano anokāsabhāvaṃ ñatvā aññesaṃ karontānaṃ dātabbaṃ mūlaṃ diyyamānaṃ adhivāsetuṃ vaṭṭatīti vitthārato aṭṭhakathāyaṃ (pārā. aṭṭha. 2.342 atthatosamānaṃ) vuttattā kusalānaṃ atthaṃ aparihāpentena kappiyena sāruppena payogena yācitabbaṃ. Yācitakammaṃ kātuṃ asamatthehi karontānaṃ diyyamānaṃ hatthakammamūlaṃ kammaṃ kārāpetvā kammakārake dassetvā dāpetabbaṃ. Evaṃ yācanāya anavajjabhāve aṭṭhakathāgataṃ kāraṇaṃ dassetumāha ‘‘hatthakammampī’’tiādi. Pi-saddo avadhāraṇe, padapūraṇe vā. Hi-saddo hetumhi. Yasmā idaṃ hatthakammaṃ kiñci vatthu na hoti, tasmā anavajjameva hatthakammaṃ yācituṃ pana vaṭṭatīti.

385. Ñātakādiketi ñātakapavārite. Ṭhapetvāti vajjetvā. Goṇamāyācamānassāti aññātakaappavārite tāvakālikaṃ vinā kevalaṃ kammakaraṇatthāya goṇaṃ yācantassa. Tesupīti ñātakādīsupi mūlacchejjena goṇamāyācanassa dukkaṭanti yojanā. ‘‘Tāvakālikanayena sabbattha vaṭṭatī’’ti (pārā. aṭṭha. 2.342) aṭṭhakathāvacanato yāva kammakaraṇakālaṃ, tāva niyametvā ñātakaaññātakapavāritaappavārite sabbepi yācituṃ vaṭṭati. Tathā yācitvā vā ayācitvā vā gahito ce, rakkhitvā paṭijaggitvā sāmikānaṃ niyyādetabbo, goṇe vā naṭṭhe visāṇe vā bhinne sāmikesu asampaṭicchantesu bhaṇḍadeyyaṃ.

386. Demāti ettha ‘‘tumhāka’’nti pāṭhaseso. ‘‘Vihārassa demā’ti vutte pana ‘ārāmikānaṃ ācikkhatha paṭijagganatthāyā’ti vattabba’’nti (pārā. aṭṭha. 2.342) aṭṭhakathāyaṃ vuttaṃ. Sakaṭavinicchayassāpi goṇavinicchayena samānattā taṃ avatvā visesamattameva dassetumāha ‘‘sakaṭaṃ…pe… vaṭṭatī’’ti. ‘‘Tumhākaṃ demāti vutte’’ti ānetvā sambandhitabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘tumhākameva demāti vutte dārubhaṇḍaṃ nāma sampaṭicchituṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.342).

387. Kuṭhārādīsūti ettha ādi-saddena nikhādanaṃ saṅgaṇhāti. Ayaṃ nayo veditabboti pāṭhaseso. ‘‘Sakaṭaṃ goṇo viya tāvakālikaṃ akatvā aññātakaappavārite na yācitabbaṃ, mūlacchejjavasena aññātakaappavārite na yācitabbaṃ, tāvakālikaṃ yācitabba’’nti vinicchayo ca ‘‘sakaṭaṃ…pe… vaṭṭatī’’ti visesavinicchayo cāti ayaṃ nayo vāsiādīsu ca veditabboti attho. Anajjhāvutthakanti kenaci ‘‘mameta’’nti apariggahitaṃ, ‘‘rakkhitagopitaṭṭhāneyeva hi viññatti nāma vuccatī’’ti aṭṭhakathāvacanato arakkhitāgopitakanti vuttaṃ hoti. Aṭṭhakathāya valliādivinicchayampi vatvā ‘‘anajjhāvutthakaṃ pana yaṃ kiñci āharāpetuṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.342) vuttattā sabbanti idha vuttagoṇādikañca vakkhamānavalliādikañca gahetabbaṃ. Iminā pubbe vuttavinicchayassa rakkhitagopitavisayattaṃ dīpitaṃ hoti. Harāpetumpi vaṭṭatīti ettha api-saddena pageva kenaci haritvā dinnanti dīpeti.

388. Valliādimhīti ādi-saddena vettamuñjatiṇamattikā saṅgaṇhāti. Ettha muñjapabbajatiṇaṃ vinā gehacchādanatiṇaṃ tiṇaṃ nāma. Garubhaṇḍappahonaketi ‘‘valli aḍḍhabāhumattāpī’’tiādinā nayena vuttalakkhaṇe garubhaṇḍappahonake. Paresaṃ santakeyevāti avadhāraṇena na anajjhāvutthake dukkaṭanti byatirekato dīpeti.

389. Paccayesūti cīvarapiṇḍapātasenāsanasaṅkhātesu tīsu paccayesu. Eva-kārena gilānapaccayasaṅkhāte catutthapaccaye viññatti vaṭṭatīti dīpeti. Viññatti nāma ‘‘āhara, dehī’’ti icchitapaccaye nāmaṃ vatvā yācanā. Aṭṭhakathāyaṃ vuttaṃ ‘‘sabbena sabbaṃ na vaṭṭatī’’ti (pārā. aṭṭha. 2.342) sāvadhāraṇatthaṃ dassetuṃ ‘‘na ca vaṭṭatī’’ti vuttattā neva vaṭṭatīti attho gahetabbo.

Viññattiyā alabbhamānabhāvena samattā paccayesu tīsu anantaraṃ sahaniddiṭṭhapaccayattayato tatiyapaccayeyeva labbhamānavisesaṃ dassetuṃ ‘‘tatiye parikathobhāsanimittāni ca labbhare’’ti vuttattā avasiṭṭhadvaye pana parikathādayo na labbhantīti vuttaṃ hoti. Avutte catutthapaccayepi samuccayatthena ca-kārena parikathādittayaṃ labbhatīti siddhattā ‘‘tīsvevā’’ti eva-kārena byatirekamukhena viññattiyā ca anuññātattā catutthe gilānapaccaye parikathobhāsanimittakammaviññattiyo vaṭṭantīti siddhaṃ. Ettāvatā catutthe paccaye parikathādayo cattāropi vaṭṭanti, tatiyapaccaye viññattiṃ vinā sesattayaṃ vaṭṭati, purimapaccayadvaye sabbampi na vaṭṭatīti vuttanti daṭṭhabbaṃ.

Senāsanapaccaye parikathādikanti uposathāgārādikaraṇārahaṭṭhānaṃ oloketvā upāsakānaṃ suṇantānaṃ ‘‘imasmiṃ vata okāse evarūpaṃ senāsanaṃ kātuṃ vaṭṭatī’’ti vā ‘‘yutta’’nti vā ‘‘anurūpa’’nti vā pavattā kathā parikathā nāma. ‘‘Upāsakā tumhe kattha vasathā’’ti pucchitvā ‘‘pāsāde bhante’’ti vutte ‘‘bhikkhūnaṃ pana upāsakā pāsādo na vaṭṭatī’’tiādinā nayena pavattā kathā obhāso nāma. Upāsakesu passamānesu bhūmiyaṃ rajjuṃ pasāretvā bhūmiṃ bhājetvā khāṇuke ākoṭetvā ‘‘kimidaṃ bhante’’ti vutte ‘‘ettha āvāsaṃ karoma upāsakā’’tiādikā kathā nimittakathā nāma. Gilānapaccaye ca iminā nayena yathārahaṃ veditabbaṃ. Sabbametaṃ aṭṭhakathāya (pārā. aṭṭha. 2.342) vuttaṃ.

390-3. Idāni kuṭikārassa bhikkhuno āpattidassanatthamāha ‘‘adesite’’tiādi. Taṃ uttānatthameva. Nisentassāti pāsāṇe ghaṃsitvā tikhiṇaṃ karontassa. Pācittiyā sahāti ‘‘bhūtagāmapātabyatāya pācittiya’’nti (pāci. 90) vuttapācittiyena saddhiṃ.

Āpattinti pācittiyaṭṭhāne pācittiyañceva dukkaṭañca itaratra suddhapayogadukkaṭañcāti āpattiṃ.

Yā panāti yā kuṭi. Paṭhame dutiyeti ettha ‘‘piṇḍehī’’ti karaṇabahuvacanaṃ vibhattivacanavipariṇāmavasena ‘‘piṇḍe’’ti bhummekavacanantaṃ katvā yojetabbaṃ, ‘‘nikkhitte’’ti ajjhāharitabbaṃ, bhāvalakkhaṇe bhummaṃ, nikkhitte satīti attho.

394. ‘‘Sace aññassā’’ti padacchedo. Vippakatanti āraddhamaniṭṭhitaṃ. ‘‘Anāpattī’’ti idaṃ niṭṭhite āpajjitabbasaṅghādisesābhāvaṃ sandhāyāha. Pubbapayogamattena hi pācittiyadukkaṭānipi honti, tāni pana desetabbāni. ‘‘Tathā’’ti iminā ‘‘anāpattī’’ti ākaḍḍhati, tena saṅghādisesāpattiyā abhāvato pubbabhāge āpannānaṃ pācittiyadukkaṭānaṃ desetabbatā ca dīpitā hoti. Taṃ kuṭinti taṃ vippakatakuṭiṃ.

395. Aññaṃ bhojanasālādiṃ. Tathāti anāpattimāha.

396. ‘‘Karoto’’ti iminā ‘‘kārāpayato’’tipi labbhati. Ubhayenāpi ‘‘kriyato’’ti imassa kāraṇaṃ dasseti. ‘‘Appamāṇika’’nti iminā saṅghādisesassa aṅgaṃ dasseti.

397. Tanti ‘‘appamāṇika’’nti evaṃ paccāmasati. ‘‘Kriyākriyato’’ti idaṃ kuṭiyā karaṇañca vatthudesanāya akaraṇañca upādāya vuttaṃ.

Kuṭikārasikkhāpadavaṇṇanā.

398. Vatthuṃ adesetvāti sambandho, ‘‘tena vihārakārakena bhikkhunā vihāravatthuṃ sodhetvā saṅghaṃ upasaṅkamitvā’’tiādinā (pārā. 367) padabhājane āgatanayena vihāraṃ kārāpentena bhikkhunā vihāravatthuṃ sodhetvā samatalaṃ kāretvā saṅghaṃ upasaṅkamma vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ahaṃ bhante mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ, sohaṃ bhante saṅghaṃ vihāravatthuolokanaṃ yācāmī’’ti tikkhattuṃ yācitvā laddhe vuḍḍhe vā bhikkhū ñattidutiyāya kammavācāya saṅghena sammate vā bhikkhū netvā kataparikammaṃ vihāravatthuṃ dassetvā kuṭivatthuolokane viya gatabhikkhūhi oloketvā sārambhādibhāvaṃ upaparikkhitvā anārambhasaparikkamanabhāvaṃ ñatvā āgantvā saṅghassa ārocite puna tena saṅghaṃ upasaṅkamitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ahaṃ bhante mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ, sohaṃ bhante saṅghaṃ vihāravatthudesanaṃ yācāmī’’ti tikkhattuṃ yācitvā saṅghena ñattidutiyāya kammavācāya vihāravatthu desetabbaṃ, tathā akatvāti vuttaṃ hoti. Iha sārambhādi paṭhamasikkhāpade vuttanayeneva veditabbaṃ.

Mahallakanti ‘‘sassāmikabhāvena saññācikakuṭito mahantabhāvo etassa atthīti mahallako. Yasmā vā vatthuṃ desāpetvā pamāṇātikkamenāpi kātuṃ vaṭṭati, tasmā pamāṇamahantatāyapi mahallako’’ti (pārā. aṭṭha. 2.366) aṭṭhakathāyaṃ vuttanayena mahantabhāvena yuttanti attho. Vihāranti ‘‘vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā’’ti (pārā. 371) padabhājane vuttappakāraṃ senāsananti attho. Viharanti asminti viggaho. Ullittādisarūpaṃ purimasikkhāpade vuttanayameva. Taṃ vihāraṃ yo kareyyāti yojanā. Kareyya vā kārāpeyya vāti pubbe vuttanayameva. Attavāsatthanti attano vāsaṃ paṭicca, iminā parassa vāsatthāya karoti, anāpattīti byatirekato viññāyati. ‘‘Garuka’’nti ettha vatthudesanāya akārāpanena ‘‘ekova saṅghādiseso hotī’’ti pubbe vuttavikappattayaṃ na gahetabbaṃ. Idañca vakkhati ‘‘pamāṇā…pe… saṅghādisesatā’’ti (vi. vi. 399 ādayo).

399. Kriyāsamuṭṭhānābhāvanti pamāṇātikkamepi āpattiyā asambhavato kiriyāsamuṭṭhānassa idha abhāvo ñātabbo. Kriya…pe… lakkhayeti ettha byatirekato adesitavatthukatāya akiriyāsamuṭṭhānatā anuññātā.

Mahallakavihārakathāvaṇṇanā.

401-3. Tesūti catuvīsatiyā pārājikesu. Bhikkhuno anurūpāni ekūnavīsatīti bhikkhunīnaṃ paṭiniyatā ubbhajāṇumaṇḍalikādayo cattāro tadanulomāya vibbhantabhikkhuniyā saha pañca pārājike vinā bhikkhuno anurūpā sesā ekūnavīsati pārājikā.

Imasmiṃ sikkhāpade padabhājane ‘‘pārājikena dhammenāti catunnaṃ aññatarenā’’ti (pārā. 386) vuttanayassa idha ‘‘ekūnavīsatī’’ti vacanaṃ virujjhatīti ce? Na virujjhati. Kasmā? Yasmā padabhājanaṃ pātimokkhuddesāgatamattaṃ gahetvā pavattaṃ, idaṃ pana buddhānumatiṃ gahetvā vinayapariyattipavattakānaṃ ācariyānaṃ mataṃ gahetvā pavattaṃ, tasmā na virujjhatīti gahetabbaṃ. Ācariyo sabbapārājikānaṃ ‘‘brahmacariyā cāveyya’’nti (pārā. 385) vuttaanuddhaṃsanassa ekantasādhanattā bhikkhunīnaṃ paṭiniyatasānulomapārājikapañcakaṃ vinā avasesaṃ sabbaṃ saṅgaṇhi, teneva vinayaṭṭhakathāya gaṇṭhipadavivaraṇe ‘‘catunnaṃ aññatarenāti pātimokkhuddese eva āgate gahetvā vuttaṃ, itaresaṃ aññatarenāpi anuddhaṃsentassa saṅghādisesovā’’ti vuttaṃ. Tasmā ‘‘anuddhaṃseyyā’’ti (pārā. 384) pāṭhe adhippāyaṃ gahetvā pavattattā imesaṃ ācariyānaṃ mataṃ pamāṇanti gahetabbaṃ. ‘‘Tesu aññatarenā’’ti vakkhamānattā ‘‘ekūnavīsatī’’ti ettha ‘‘yānī’’ti sāmatthiyā labbhati.

Aññatarena amūlakenāti yojanā. Amūlakenāti codakassa dassanādīhi codanāmūlehi virahitattā amūlakaṃ, pārājikaṃ, tena. Yathāha aṭṭhakathāyaṃ ‘‘yaṃ pārājikaṃ codakena cuditakamhi puggale neva diṭṭhaṃ na sutaṃ na parisaṅkitaṃ, idaṃ etesaṃ dassanasavanaparisaṅkāsaṅkhātānaṃ mūlānaṃ abhāvena amūlakaṃ nāmā’’ti (pārā. aṭṭha. 2.385-386). Ettha ca maṃsacakkhunā vā dibbacakkhunā vā diṭṭhaṃ diṭṭhaṃ nāma. Pakatisotena vā dibbasotena vā sutaṃ sutaṃ nāma. Cittena parisaṅkitaṃ parisaṅkitaṃ nāma. Taṃ tividhaṃ diṭṭhasutamutaparisaṅkitavasena.

Tattha tādise kammaniye okāse mātugāmena saddhiṃ bhikkhuno aññathiyaṃ payogaṃ disvā aññathā gahetvā ‘‘vītikkamanaṃ nu khoyamakāsī’’ti gahaṇaṃ diṭṭhaparisaṅkitaṃ nāma. Kuṭṭatirohite bhikkhumhi mātugāmassa saddaṃ sutvā tattha aññassa viññupurisassa sabbhāvaṃ ajānitvā ‘‘vītikkamanaṃ nu khoyamakāsī’’ti evaṃ gahaṇaṃ sutaparisaṅkitaṃ nāma. Vihārapariyante taruṇamātugāmapurisānaṃ divasaṃ vītināmetvā gataṭṭhāne vippakiṇṇapupphāni oloketvā, maṃsasuragandhañca ghāyitvā ‘‘idaṃ kassa kamma’’nti upaparikkhantena bhikkhuno cetiyapūjitamālāgandhassa pītāriṭṭhassa bhikkhuno sarīragandhaṃ ghāyitvā ‘‘taṃ etassa kammaṃ nu kho’’ti kiriyamānasaṃsayo mutaparisaṅkitaṃ nāma. Evarūpassa diṭṭhasutaparisaṅkitamūlakassa abhāvato amūlakena pārājikenāti ayamettha saṅkhepo, vitthāro pana samantapāsādikāya (pārā. aṭṭha. 2.385-386) vuttanayena daṭṭhabbo.

Codetīti ‘‘pārājikaṃ dhammaṃ āpannosī’’tiādivacanena sayaṃ codeti. Codāpanaṃ pana vakkhati. Cāvanacetano hutvāti ‘‘appeva nāma naṃ imamhā brahmacariyā cāveyya’’nti uppannena paraṃ sāsanā cāvetukāmena cittena samannāgato hutvā. ‘‘Suddhaṃ vā asuddhaṃ vā’’ti idaṃ ‘‘codetī’’ti iminā vuttacodanākiriyāya kammaniddeso, ‘‘aññaṃ bhikkhu’’nti seso, pārājikamanāpannaṃ vā āpannaṃ vā aññaṃ bhikkhunti attho. Yoti mātikāgatabhikkhu, ‘‘duṭṭho doso appatīto’’ti idaṃ ajjhāharitabbaṃ, uppannena dosalesena sayaṃ dūsito, parañca dūsento pītisukhādīhi apagato yo bhikkhūti attho. Vakkhamānena ‘‘tassā’’ti iminā sambandho.

‘‘Kate okāsamhī’’ti padacchedo, okāsaṃ ‘‘kārāpetvā’’ti (pārā. 389) pāṭhato antonītahetvatthatāya ‘‘kate’’ti ‘‘kārite’’ti etassa pariyāyo hoti, ‘‘okāsaṃ me karohi, ahaṃ taṃ vattukāmo’’ti okāse kārāpiteti attho. ‘‘Akate okāse’’ti padacchedo, pubbe vuttoyevattho. Dukkaṭāpattiyā sahāti okāsassa akārāpitattā dukkaṭāpattiyā saddhiṃ.

404-5. Koṇṭhosīti dhuttosi. Jeṭṭhabbatikosīti kālīdevīvataniyuttosi. Kālīdevī kira sirideviyā jeṭṭhā, tasmā tassā vatadharo jeṭṭhabbatiko vuccati. Taṃ pana vataṃ samādiyitvā pūrento sakalasarīre masiṃ makkhetvā kākapattāni muṭṭhiyaṃ katvā kālīdeviṃ phalake likhāpetvā taṃ kājakoṭiyaṃ bandhitvā ucchiṭṭhodakādiasucisannicitaoligallaṃ pavisitvā ‘‘dussīlosi nissīlosi sīlavirahitosī’’ti thomento vicaratīti.

Dussīlattā eva hīnajjhāsayatāya pāpadhammo lāmakasabhāvosi. Pūtinā kammena sīlavipattiyā anto paviṭṭhattā antopūti. Chahi dvārehi rāgādikilesānussavanena tintattā avassuto. Sesamettha uttānatthameva. Garukaṃ niddiseti ettha ‘‘katokāsamhī’’ti ca ‘‘tatheva akatokāse, dukkaṭāpattiyā sahā’’ti ca ānetvā sambandhitabbaṃ. Evamuttaratrāpi.

406. Sammukhāti cuditakassa sammukhā, avidūreti attho. Hatthamuddāyāti muttapāṇādivasena. Taṃ hatthamuddāya kathitaṃ. Paroti yaṃ codesi, so cuditako paro. Bhikkhunoti codakassa bhikkhuno.

407. Sammukhe ṭhatvāti cuditakassa āsanne ṭhatvā. ‘‘Codāpentassā’’ti etassa kammabhāvato paroti idaṃ upayogantavasena sambandhitabbaṃ. Evamuttaratra. Kenacīti aññena kenaci puggalena. Tassa codakassa. ‘‘Codāpentassā’’ti puna vacanaṃ niyamatthaṃ.

408. Sopīti uggahāpitattā codanaṃ karonto itaro payojjakapuggalopi. Tesaṃ dvinnampīti payojakapayojjakānaṃ dvinnampi.

409. Vuttaṭṭhānaṃ paṇṇaṃ vā sandesaṃ vā haranto dūto nāma, so ‘‘paṇṇaṃ vā sāsanaṃ vā pesetvā’’ti iminā saṅgayhatīti tasmiṃ visuṃ avattabbepi ‘‘duta’’nti vacanena nissaṭṭhadūtamāha. Paṇṇaṃ vā adatvā ‘‘evañca evañca vadā’’ti sāsanañca adatvā ‘‘taṃ codehī’’ti atthamattameva datvā nissaṭṭho bhikkhu idha ‘‘nissaṭṭhadūto’’ti gahetabbo.

Atha vā ‘‘dūta’’nti iminā codetuṃ uggahāpetvā, tamanuggahāpetvā vā nissaṭṭho bhikkhu dūtoyeva gahetabbo. ‘‘Paṇṇa’’nti iminā pabbajitassa vā apabbajitassa vā kassaci hatthe codanaṃ likhitvā dinnapaṇṇaṃ gahetabbaṃ. Sāsananti ‘‘pārājikaṃ āpanno’’tiādinā nayena vatvā pesiyamānaṃ sāsanaṃ gahetabbaṃ. Idaṃ tayampi dūre nisīditvā aññehi kārāpanato ‘‘codāpentassā’’ti āha. ‘‘Para’’nti ānetvā sambandhitabbaṃ. Ettha okāsakārāpanaṃ natthi.

410. Tathāti yathā amūlakena pārājikena sammukhā okāse kārite, akārite ca, tathā amūlakehi saṅghādisesehīti vuttaṃ hoti. ‘‘Vutte sammukhā pare’’ti bhummavasena adhikatena yojetabbaṃ, codeti codāpetīti vuttaṃ hotīti. Pācittiyāpattīti okāse kārite kevalā, akārite dukkaṭena sahāti gahetabbaṃ. Sammukhā sesāpattīhi pare vutte cāvanasaññino dukkaṭaṃ hotīti yojanā. Okāsākārāpanenapi dukkaṭameva hoti.

411. Akkosanādhippāyassāti khuṃsanādhippāyassa. Akatokāsanti akāritokāsaṃ, ‘‘para’’nti iminā yojetabbaṃ. Attanāti codakena, ‘‘sayaṃ akāritokāsa’’nti iminā yojetabbaṃ. Saha pācittiyenāti ‘‘omasavāde pācittiya’’nti (pārā. 14) vuttapācittiyena saha. Vadantassāti codentassa vā codāpentassa vā, ettha ‘‘sammukhā’’ti idaṃ vakkhamānassa ‘‘asammukhā’’ti etassa vipariyāyato labbhati, ca-kārena kāritokāsapakkhe dukkaṭena pācittiyasambandhī.

412. Asammukhā vadantassāti ettha ‘‘akkosanādhippāyassā’’ti ānetvā sambandhitabbaṃ. ‘‘Akatokāsamattanā’’ti nānuvattati. Sattahi āpattīhīti pārājikasaṅghādisesathullaccayapācittiyapāṭidesanīyadukkaṭadubbhāsitasaṅkhātesu sattasu āpattikkhandhesu yena kenacīti vuttaṃ hoti. ‘‘Tathā’’ti iminā ‘‘asammukhā’’ti idaṃ saṅgaṇhāti. Kammanti tajjanīyādisattavidhaṃ kammaṃ.

413. Ummattakādīnanti ādi-saddena ‘‘anāpatti suddhe asuddhadiṭṭhissa asuddhe asuddhadiṭṭhissa ummattakassa ādikammikassā’’ti (pārā. 390) vutte saṅgaṇhāti. Pañcaṅgasaṃyutanti yaṃ codeti, tassa ‘‘upasampanno’’ti saṅkhyūpagamanaṃ, tasmiṃ suddhasaññitā, yena pārājikena codeti, tassa diṭṭhādivasena amūlakatā, cāvanādhippāyena sammukhā codanā, tassa taṅkhaṇavijānananti imehi pañcahi aṅgehi yuttaṃ hoti.

415. Idanti ‘‘sikkhāpada’’nti seso, ‘‘sikkhāpada’’nti ca iminā tappaṭipādanīyā āpattiyeva gayhati. Tisamuṭṭhānanti kāyacittato, vācācittato, kāyavācācittatoti sacittakehi tīhi samuṭṭhānato tisamuṭṭhānaṃ. Tenevāha ‘‘sacitta’’nti. Paṭighacittānaṃ dvinnaṃ aññatarena sahitattā sacittakaṃ. Taṃsampayuttāya domanassavedanāya vasena dukkhavedanaṃ.

Duṭṭhadosakathāvaṇṇanā.

416. Lesamattanti ‘‘aññampi vatthuṃ lissati silissati vohāramatteneva īsakaṃ allīyatīti leso, jātiādīnaṃyeva aññatarakoṭṭhāsassetaṃ adhivacana’’nti (pārā. aṭṭha. 2.391) aṭṭhakathāya dassitanibbacanesu ‘‘leso nāma dasa lesā jātileso nāmaleso’’tiādinā (pārā. aṭṭha. 394) nayena padabhājane vuttesu jātināmagottādīsu dasasu lesesu aññataralesamattanti vuttaṃ hoti.

Tattha jāti nāma khattiyabrāhmaṇādijāti. Nāmaṃ nāma imasmiṃ sikkhāpade ‘‘chagalako dabbo mallaputto nāma, chagalikā mettiyā bhikkhunī nāmā’’ti ṭhapitaṃ nāmaṃ viya codakehi ṭhapitanāmañca buddharakkhitādisakanāmañcāti duvidhaṃ nāmaṃ. Gottaṃ nāma gotamamoggallānādigottaṃ. Liṅgaṃ nāma dīghatādisaṇṭhānanānattañca kaṇhatādivaṇṇanānattañcāti idaṃ duvidhaliṅgaṃ. Āpattileso nāma lahukādirūpena ṭhitapācittiyādiāpatti. Patto nāma lohapattādi. Cīvaraṃ nāma paṃsukūlādi. Upajjhāyo nāma cuditakassa upajjhāyo. Ācariyo nāma cuditakassa pabbajjācariyādiko. Senāsanaṃ nāma cuditakasseva nivāsapāsādādikaṃ.

Codeyyāti aññakhattiyajātikaṃ puggalaṃ pārājikaṃ ajjhāpajjantaṃ disvā attano verikhattiyajātikaṃ puggalaṃ ‘‘khattiyo mayā diṭṭho, pārājikaṃ dhammaṃ ajjhāpannosī’’tiādinā nayena codeti. Garukāpatti nāma saṅghādiseso. Sace cāvanacetanoti ‘‘appeva nāma naṃ imamhā brahmacariyā cāveyya’’nti (pārā. 392) vuttattā sace imaṃ sāsanā cāveyyāmīti adhippāyo hutvā codetīti vuttaṃ hoti, iminā byatirekavasena na aññādhippāyoti vuttameva hotīti purimasikkhāpadaṭṭhakathāyaṃ dassitesu ‘‘cāvanādhippāyo akkosādhippāyo’’ti (pārā. aṭṭha. 2.389) evamādinānappakārādhippāyesu āpattiyā aṅgabhūtaṃ cāvanādhippāyaṃ dassetvā sesādhippāye paṭikkhipati.

417. Tathāsaññīti ayaṃ pārājikamajjhāpannoyevāti tathāsaññī. ‘‘Codeti vā codāpeti vā’’ti vuttattā ‘‘tathāsaññī’’ti idaṃ ‘‘codāpetī’’ti imināpi yojetabbaṃ. Sesoti ettha ‘‘pārājikāni vuttānī’’tiādiṃ katvā ‘‘sacittaṃ dukkhavedana’’nti pariyantaṃ katvā dassitapaṭhamasikkhāpadavinicchayasaṅgāhakakathāpabandhena vuttasabbavinicchayesu taṃsikkhāpadaniyataṃ ‘‘amūlakenā’’ti idañca imasmiṃ sikkhāpade ‘‘bhikkhumantimavatthunā…pe… anāpatti siyā’’ti vuttamatthañca ṭhapetvā avasiṭṭhasabbavinicchayoti attho. Anantarasamo mato heṭṭhā anantaraṃ vuttasikkhāpadeneva sadisoti veditabbo.

Dutiyaduṭṭhadosakathāvaṇṇanā.

418. Samaggassa saṅghassāti ‘‘samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito’’ti padabhājane vuttattā cittena ca kāyena ca ekībhūtassa saṅghassāti vuttaṃ hoti. Ca-kāro padapūraṇo, eva-kārattho vā, nasamaggassāti byatirekattho veditabbo. Bhedatthaṃ vāyameyyāti ‘‘ime kathaṃ kadā bhijjissantī’’ti rattindivaṃ cintetvā upāyaṃ gavesitvā pakkhapariyesanādiṃ kareyyāti attho. Vuttañhi pāḷiyaṃ ‘‘bhedāya parakkameyyāti kathaṃ ime nānā assu vinā assu vaggā assūti pakkhaṃ pariyesati gaṇaṃ bandhatī’’ti (pārā. 412).

Bhedahetunti ‘‘idhupāli bhikkhu adhammaṃ ‘dhammo’ti dīpeti, dhammaṃ ‘adhammo’ti dīpetī’’tiādinā (pari. 459) nayena khandhake vuttaṃ aṭṭhārasabhedakaravatthusaṅkhātaṃ saṅghabhedakāraṇamāha. Idameva hi padabhājane vuttaṃ ‘‘bhedanasaṃvattanikaṃ vā adhikaraṇanti aṭṭhārasabhedakaravatthūnī’’ti. Gahetvāti paggayha. Tiṭṭheyyāti nappaṭinissajjeyya. Paridīpayanti ettha paridīpento, na paṭinissajjantoti attho. Yathāha ‘‘tiṭṭheyyāti na paṭinissajjeyyā’’ti.

419. Bhikkhūhīti tassa saṅghabhedakassa parakkamanaṃ passantehi vā dūre ce, ṭhitaṃ pavattiṃ suṇantehi vā lajjīhi supesalehi sesabhikkhūhi. Vuttañhetaṃ ‘‘bhikkhūhīti aññehi bhikkhūhi. Ye passanti ye suṇanti, tehi vattabbo’’ti (pārā. 412). Tassa vadantehi evaṃ vattabbanti vacanākāradassanatthamāha ‘‘māyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi, sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’’ti (pārā. 411) pāṭhaṃ, taṃ ekadesasaṅgahavasena upalakkhetumāha ‘‘bhedatthaṃ…pe… bhedakāraṇa’’nti. Iti vattabboti yojanā.

420. Vuccamāno hīti ettha hi-saddo api-saddattho. ‘‘Pī’’ti vā pāṭho, tehi lajjibhikkhūhi ‘‘māyasmā’’tiādinā nayena visuṃ tikkhattuṃ vuttopīti attho. Nissajjeyya na ceva nanti taṃ bhedāya parakkamanaṃ appaṭinissajjanapaccayā dukkaṭāpattiṃ āpajjitvāpi na vissajjeyyāti attho. Vuttañhetaṃ ‘‘no ce paṭinissajjati, āpatti dukkaṭassā’’ti (pārā. 412). Tathā hi appaṭinissajjanto hatthesu, pādesu ca gahetvā saṅghamajjhe ānetvā tatheva tikkhattuṃ vuttopi taṃ avissajjetvā dukkaṭāpattiṃ āpannoti iminā ca saṅgahito. Vuttañhetaṃ bhagavatā ‘‘so bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo ‘māyasmā…pe… phāsu viharatī’ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajjati, iccetaṃkusalaṃ. No ce paṭinissajjati, āpatti dukkaṭassā’’ti. Idaṃ ubhayattha dukkaṭaṃ sāmaññena vakkhati ‘‘tikkhattuṃ pana vuttassa, apariccajatopi ta’’nti.

Samanubhāsitabboti ettha ‘‘so bhikkhū’’ti ānetvā sambandhitabbaṃ, ‘‘yāvatatiya’’nti seso, yathāha ‘‘so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo’’ti (pārā. 411), tathā saṅghamajjhepi tikkhattuṃ vuccamānopi no vissajjetvā dukkaṭaṃ āpanno so ādhānaggāhī bhikkhu saṅghena tikkhattuṃ vuttaṃ kammavācaṃ vatvā samanubhāsitabboti attho. Yathāha aṭṭhakathāyaṃ ‘‘yāvatatiyaṃ samanubhāsitabboti yāva tatiyaṃ samanubhāsanaṃ, tāva samanubhāsitabbo, tīhi samanubhāsanakammavācāhi kammaṃ kātabba’’nti (pārā. aṭṭha. 2.411). Tanti bhedāya parakkamanaṃ, bhedanasaṃvattanikaṃ adhikaraṇaṃ paggahetvā ṭhānañca. Accajanti, ñatticatutthāya kammavācāya vuccamānāyapi accajanto. Garukaṃ phuseti tatiyāya kammavācāya ‘‘so bhāseyyā’’ti yyakārappattāya saṅghādisesaṃ āpajjati.

421. Saṅghassa bhedāya parakkamantaṃ bhikkhuṃ disvā, sutvā, ñatvā ca avadantassa bhikkhuno dukkaṭanti yojanā.

422. Kīvadūre vasantehi sutvā gantvā vattabbanti āha ‘‘gantvā’’tiādi. Addhayojanameva addhayojanatā, tato adhikaṃ vā. Gilānaṃ paṭicca addhayojanaṃ vuttaṃ, itaraṃ paṭicca ‘‘adhikaṃ dūrampi pana gantabba’’nti vuttaṃ. Tenevāha ‘‘sace sakkotī’’ti. Tāvadeti tadā eva, acirāyitvāti attho.

423. Tikkhattuṃ pana vuttassāti ‘‘māyasmā’’tiādinā nayena visuñca saṅghamajjhe ca tikkhattuṃ vuttassāpi apariccajantassa. Taṃ bhedāya parakkamādikaṃ. Bhedappavattiyā sutakkhaṇe sayaṃ agantvā paṇṇaṃ vā sāsanaṃ vā pesentassa āpattiṃ dassetumāha ‘‘dūtaṃ vā’’tiādi. Yathāha aṭṭhakathāyaṃ (pārā. aṭṭha. 2.411) ‘‘dūtaṃ vā paṇṇaṃ vā pesetvā vadatopi āpattimokkho natthī’’tiādi.

425. Yyakāre pana sampatteti ‘‘yassa nakkhamati, so bhāseyyā’’ti (pārā. 413) tatiyakammavācāya ante yyakāre uccārite. Passambhantīti paṭippassambhanti, vūpasamantīti attho. Dukkaṭādayoti ñattiyā dukkaṭaṃ, dvīhi kammavācāhi dve ca thullaccayā. Yathāha ‘‘saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhantī’’ti (pārā. 414). Tasmā ñattiyā pubbe bahi ca saṅghamajjhe ca tikkhattuṃ vuttepi appaṭinissajjanena āpannāni dve dukkaṭāni desetabbānīti viññāyati.

Imissā kammavācāya kiṃ āpannāpattiyo paṭippassambhanti, udāhu anāpannāti vicāraṇāya ‘‘yo avasāne paṭinissajjissati, so tā āpattiyo na āpajjati, tasmā anāpannā paṭippassambhantī’’ti (pārā. aṭṭha. 2.414) mahāsumattherassa vādaṃ ‘‘kimanāpannānaṃ paṭippassaddhiyā’’ti paṭibāhitvā ‘‘liṅgaparivattane asādhāraṇāpattiyo viya āpannā paṭippassambhantī’’ti mahāpadumattherassa vādo ṭhito.

426. Akate pana kammasminti yathāvuttasamanubhāsanakamme akate. Apariccajatopi cāti taṃ saṅghabhedāya parakkamanaṃ apariccajantassāpi. ‘‘Saṅghādisesenā’’ti iminā kammaṃ akatvā saṅghamajjhe ca bahi ca tikkhattuṃ vuccamānassa appaṭinissajjanena dukkaṭaṃ pana hotīti byatirekatova dasseti.

427. Pubbe vāti ñattiyā pubbe visuṃ, saṅghamajjhe vā tikkhattuṃ vuccamānepi. Taṅkhaṇepīti ñattikkhaṇe vā. Ñattiyā aniṭṭhitāyapi pacchāpi, imassa avadhiṃ dasseti ‘‘asampatte yyakārasmi’’nti. Paṭinissajjatopi ca tassa saṅghādisesena anāpatti pakāsitāti paṭhamagāthāya pacchimaḍḍhaṃ idhānetvā yojetabbaṃ.

428. Ettāvatā ‘‘anāpatti asamanubhāsantassa paṭinissajjantassa ummattakassa khittacittassa vedanāṭṭassa ādikammikassā’’ti (pārā. 416) pāṭhe ‘‘paṭinissajjantassā’’ti padena gahitesu ‘‘ñattito’’tiādīsu vinicchayaṃ dassetvā taṃ nigametuṃ ‘‘paṭinissajjato vāpi ta’’nti āha. Nigamanatthajotako evaṃ-saddo sāmatthiyā labbhati, evaṃ ‘‘ñattito’’tiādinā yathāvuttanayena paṭinissajjantassa vāti attho. Tanti saṅghabhedappayogaṃ. Asamanubhāsato vāti asamanubhāsiyamānassa. ‘‘Asamanubhāsiyato’’ti vattabbe vikaraṇapaccayalopena ‘‘asamanubhāsato’’ti vuttanti daṭṭhabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘asamanubhāsantassāti asamanubhāsiyamānassā’’ti (pārā. aṭṭha. 2.416). ‘‘Saṅghādisesena anāpatti pakāsitā’’ti anuvattamānattā icchitatthe siddhepi puna ‘‘anāpatti pakāsitā’’ti vacane punaruttatā āpajjatīti? Nāpajjati, padāvutti nāma alaṃkāro hotīti.

429. Imassa sikkhāpadassa atthuppattiyaṃ saṅghabhedatthaṃ pañca vatthūni yācantena devadattena ‘‘sādhu bhante bhikkhū yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ phuseyyā’’ti (pārā. 409) vutte ‘‘alaṃ devadatta mayā tikoṭiparisuddhaṃ macchamaṃsaṃ anuññātaṃ adiṭṭhaṃ asutaṃ aparisaṅkita’’nti (pārā. 409) anuññātesu macchamaṃsesu kappiyākappiyavinicchayaṃ pubbe anokāsābhāvena avatvā pakataṃ sikkhāpadavinicchayaṃ niṭṭhāpetvā idāni pattāvasesaṃ taṃ dassetuṃ ‘‘yañhī’’tiādi āraddhaṃ. ‘‘Taṃ tassā’’ti vakkhamānattā ‘‘ya’’nti idaṃ ‘‘bhikkhu’’nti iminā ca ‘‘macchamaṃsa’’nti etena ca yojetabbaṃ. Macchanti odakaṃ. Maṃsanti thalajānaṃ maṃsaṃ. Nibbematikoti ‘‘maṃ uddissa kata’’nti vā ‘‘saṅghaṃ uddissa kata’’nti vā uppannāya vimatiyā virahito.

430. Samuddissa katanti saṅghaṃ vā attānaṃ vā uddissa kataṃ. ‘‘Ñatvā’’ti iminā ajānitvā bhuñjantassa anāpattibhāvamāha.

431. Hatthīnaṃ assānaṃ acchānaṃ manussānaṃ ahīnaṃ kukkurānaṃ dīpīnaṃ sīhānaṃ byagghānaṃ taracchānaṃ maṃsaṃ akappiyaṃ hotīti yojanā.

432. Sacittakatā āpattiyāyeva yujjati, idha pana taṃhetukaṃ maṃsameva hetumhi phalūpacārena sacittakanti gahitaṃ. Ettha cittaṃ nāma attānaṃ vā saṅghaṃ vā uddissa katabhāvajānanacittaṃ. Sesanti anuddissakataṃ akappiyamaṃsaṃ. Acittakanti vuttanayameva.

433. Pucchitvāyevāti akappiyamaṃsaparihāratthaṃ dasasu maṃsesu nāmañca uddissakatassa parihāratthaṃ ubhayassāpi paṭiladdhākārañca pucchitvāyevāti attho. Odakesu macchesu akappiyābhāvato laddhākārova ñātabbo. Maṃse diṭṭhamatteyeva ‘‘idaṃ asukamaṃsa’’nti jānanti ce, apucchitepi doso natthi. Dāyakesu maṃsassābhāve laddhaniyāme apucchitepi doso natthi. Yathā vā tathā vā vimatiyā uppannāya appaṭiggāhetvā nisinne ‘‘kasmā na paṭiggaṇhathā’’ti pucchite vimatiyā uppannākāraṃ vatvā ‘‘mayaṃ tumhe vā itare bhikkhū vā uddissa na karimhā’’ti vatvā ‘‘amhākameva sandhāya kataṃ, paṇṇākāratthāya kataṃ, atithīnaṃ vā atthāya kata’’ntiādinā attanā laddhappakāraṃ vatvā ‘‘saṃsayaṃ akatvā paṭiggahetabba’’nti vadeyyuṃ ce, paṭiggahetuṃ vaṭṭatīti sabbamidaṃ aṭṭhakathāya vuttaṃ.

Bhikkhūnaṃ etaṃ vattanti yojanā. Vattaṭṭhāti sammāsambuddhena mahākaruṇāya desitaṃ pātimokkhasaṃvarasīlaṃ visodhetvā paṭipajjane patiṭṭhitā. ‘‘Vinayaññuno’’ti iminā vinayaṃ ajānitvā upadesappamāṇeneva vattaṃ pūrentehi vattassa virodhopi siyāti te nivatteti. ‘‘Vattaṭṭhā’’ti visesanena vinayaṃ ñatvāpi apūraṇe nivatteti. Ubhayenapi attanā vuttavinicchayassa parisuddhabhāvaṃ dīpeti.

434. Idaṃ samanubhāsananti yathāvuttasikkhāpadamāha. Samanubhāsanena sādhetabbā āpatti samanubhāsanā kāraṇūpacārena. Aññathā ekasamuṭṭhānādibhāvo na yujjati. Ekasamuṭṭhānaṃ kāyavācācittasaṅkhātaṃ ekaṃ samuṭṭhānaṃ etassāti katvā. Kāyakammanti hatthamuddāvasena kāyena kātabbassa paṭinissajjanassa akatattā kāyakammaṃ. Vacīkammanti vacasā kātabbassa akatattā vacīkammaṃ. Akriyanti yathāvuttanayena ‘‘saṅghabhedopakkamanivāraṇāya parakkamanaṃ paṭinissajjāmī’’ti kāyavikārena vā vacībhedena vā aviññāpanato akiriyaṃ nāma hotīti vuttaṃ hoti.

Saṅghabhedakathāvaṇṇanā.

435. Kiñcipi vattabbanti ‘‘eko vā dve vā tayo vā’ti vuttasaṅghabhedānuvattakabhikkhuṃ passantehi suṇantehi lajjibhikkhūhi visuñca saṅghamajjhe ca netvā tikkhattuṃyeva saṅghabhedānuvattanassa akattabbataṃ vatvā tato anoramantānaṃ ñatticatutthāya kammavācāya samanubhāsanakammaṃ kātabba’’nti idañca ‘‘tatiyānussāvanāya yya-kārappattāya āpajjanakasaṅghādisesato pubbe āpannā dukkaṭathullaccayā paṭippassambhantī’’ti idañca anāpattipakāro cāti imaṃ sādhāraṇavinicchayaṃ sandhāyāha. Vacanappakārabhedo pana attheva, so saṅkhepato mātikāya (pārā. 418-419) vitthārato padabhājane (pārā. 418-419) āgatanayena vattabbo. Assāti dutiyasaṅghabhedasikkhāpadassa. ‘‘Samuṭṭhānā…pe… matā’’ti iminā sādhāraṇavinicchayo atidiṭṭhoti daṭṭhabbaṃ.

Dutiyasaṅghabhedakathāvaṇṇanā.

436. Uddesapariyāpanneti ettha ‘‘sikkhāpade’’ti seso, nidānapārājikasaṅghādisesaaniyatavitthārasaṅkhāte pañcavidhauddesalakkhaṇapātimokkhe antogadhasikkhāpadavisayeti attho. ‘‘Uddesapariyāpanne sikkhāpade’’ti iminā ‘‘avacanīyamattānaṃ karotī’’ti imassa visayaṃ dasseti. Bhikkhu dubbacajātikoti ettha ‘‘yo’’ti ajjhāhāro. ‘‘Dubbacajātikoti dubbacasabhāvo, vattuṃ asakkuṇeyyoti attho’’ti (pārā. aṭṭha. 2.425-426) aṭṭhakathāya vuttadovacassatāya hetubhūtapāpicchatādīhi ekūnavīsatiyā dhammehi samannāgato hutvā attani vuttaṃ anusiṭṭhiṃ sādaramaggahaṇena nāsanatā dovacassasabhāvoti attho. Vuttañhetaṃ padabhājane ‘‘dubbacajātiko hotīti dubbaco hoti dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsani’’nti (pārā. 426).

Avacanīyamattānaṃ karotīti ‘‘mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā, ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā, viramathāyasmanto mama vacanāyā’’ti (pārā. 425) vuttanayena attānaṃ avacanīyaṃ karoti. Garukaṃ siyāti ettha ‘‘tassā’’ti idaṃ ajjhāhāranayasambandhena labbhati. Tatrāyaṃ yojanā – dubbacajātiko yo bhikkhu uddesapariyāpanne sikkhāpade attānaṃ avacanīyaṃ karoti, tassa garukaṃ siyāti.

Kiṃ vuttaṃ hoti? Yo bhikkhu attano dovacassataṃ passantehi, suṇantehi ca lajjibhikkhūhi ‘‘mā āyasmā attānaṃ avacanīyaṃ akāsi…pe… aññamaññavuṭṭhāpanenā’’ti (pārā. 425) vuttanayena tikkhattuṃ vuttopi dukkaṭaṃ āpajjitvāpi na vissajjeti, ‘‘so bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo’’ti (pārā. 426) vuttattā hatthe gahetvā ākaḍḍhitvāpi saṅghamajjhaṃ netvā tatheva tikkhattuṃ vutte dukkaṭaṃ āpajjitvāpi na vissajjeti, tassa dubbacajātikassa ñatticatutthāya kammavācāya kariyamāne samanubhāsanakamme tatiyāya kammavācāya yyakārappattāya pubbe vuttanayeneva ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccaye ca paṭippassambhayamāno saṅghādiseso hotīti vuttaṃ hoti.

437. Dubbaceti ettha ‘‘sikkhāpade’’ti seso, tathā saṅghabhedakavaṇṇaneti etthāpi. Saṅghabhedo eva saṅghabhedako, taṃ vaṇṇeti kathetīti saṅghabhedakavaṇṇanaṃ, kiṃ taṃ? Sikkhāpadaṃ, tañca paṭhamameva saṅghabhedakasikkhāpadaṃ gahetabbaṃ, tasmiṃ vuttanayenāti yojanā. Yathāha aṭṭhakathāyaṃ ‘‘samuṭṭhānādīni paṭhamasaṅghabhedasadisānevā’’ti (pārā. aṭṭha. 2.425-426). ‘‘Sabbo vinicchayo’’ti etena idha dassitena ‘‘garukaṃ siyā’’ti etena saṅgahitaṃ saṅghādisesāvasānavinicchayaṃ vajjetvā ‘‘akate panā’’tiādigāthāttayena vuttaanāpattippakāre ca ‘‘idamekasamuṭṭhāna’’ntiādigāthāya vuttasamuṭṭhānādike ca atidisati.

Dubbacakathāvaṇṇanā.

438. Yo kuladūsako bhikkhu, so chandagāmitādīhi pāpento bhikkhuhi kamme kariyamāne taṃ chandagāmitādīhi pāpanaṃ accajanto garukaṃ phuse saṅghādisesaṃ āpajjatīti yojanā. ‘‘Kuladūsakoti kulāni dūseti pupphena vā phalena vā cuṇṇena vā mattikāya vā dantakaṭṭhena vā veḷuyā vā vejjikāya vā jaṅghapesanikena vā’’ti (pārā. 437) vacanato saddhāsampannakulāni lābhaṃ nissāya pupphadānādīhi saṅgaṇhitvā tathā akarontesu lajjibhikkhūsu kulānaṃ saddhādūsanato kuladūsako, bhikkhu.

Chandagāmitādīhi pāpentoti kuladūsanakammaṃ karontaṃ disvā vā sutvā vā avacanato āpajjitabbadukkaṭato muccanatthāya ‘‘āyasmā kho…pe… alante idha vāsenā’’ti vadante lajjī pesale bhikkhū ‘‘chandagāmino ca bhikkhū…pe… ekaccaṃ na pabbājentī’’ti chandagāmitādīhi catūhi agatigamanehi yojentoti attho. Kamme kariyamāneti yathāvuttanayena attānaṃ garahantānaṃ bhikkhūnaṃ kariyamānaṃ akkosanañca paribhāsanañca ye passanti, ye ca suṇanti, tehi ‘‘māyasmā evaṃ avaca, na ca bhikkhū chandagāmino…pe… alante idha vāsenā’’ti tikkhattuṃ vuccamānopi dukkaṭaṃ āpajjitvāpi appaṭinissajjantaṃ hatthe gahetvā ākaḍḍhitvā saṅghamajjhaṃ ānetvā ‘‘māyasmā evaṃ avacā’’tiādinā nayeneva punapi tikkhattuṃ vutte dukkaṭaṃ āpajjitvāpi appaṭinissajjantassa ñatticatutthāya kammavācāya samanubhāsanakamme kariyamāneti vuttaṃ hoti. Garukaṃ phuseti ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccaye ca paṭippassambhento tatiyakammavācāya ante yyakāre sampatte saṅghādisesaṃ āpajjatīti vuttaṃ hoti.

439-40. ‘‘Kulāni dūseti pupphena vā’’tiādinā (pārā. 437) nayena vuttakuladūsanopakaraṇabhūtacuṇṇapaṇṇādīsu vinicchayaṃ dassetumāha ‘‘cuṇṇa’’ntiādi. Cuṇṇanti sirīsapaṇṇādicuṇṇaṃ. Paṇṇanti tambūlapaṇṇatālapaṇṇādikhāditabbākhāditabbapaṇṇaṃ. Phalanti tālapanasādiphalaṃ. Pupphanti campakādipupphaṃ. Veḷunti andoḷikāpāṭaṃ kiraṇḍādikaṃ veḷuṃ. Kaṭṭhanti gehadāruṃ, indhanañca. Mattikanti pākatikaṃ, pañcavaṇṇaṃ vā mattikaṃ.

Attano santakaṃ, tāvakālikādivasena gahitaṃ vā cuṇṇaṃ…pe… mattikaṃ kulasaṅgahaṇatthāya dadato kuladūsanadukkaṭaṃ hotīti sambandho. Theyyāti corikā. ‘‘Dadato’’ti idaṃ sāmivacanaṃ ‘‘kātabbo’’ti paccattavacanantaṃ visesitabbamapekkhitvā ‘‘dadanto’’ti vibhattivipariṇāmena paccattavacanantaṃ anuvattetabbaṃ. Kātabboti ettha kāretabboti attho. Iminā saṅghasantakaṃ, gaṇasantakaṃ, aññapuggalasantakañca cuṇṇādiṃ kulasaṅgahatthaṃ corikāya dento bhaṇḍagghena kāretabboti imaṃ vinicchayaṃ dasseti. Saṅghaññasantaketi saṅghaññasantakacuṇṇādiketi attho. Ettha añña-saddena gaṇapuggalānaṃ gahaṇaṃ.

441. Saṅghikaṃ garubhaṇḍaṃ vāti saṅghasantakaṃ garubhaṇḍapahonakaṃ vā paṇṇādikaṃ. Senāsananiyāmitanti ‘‘ettakā phalarukkhādayo senāsane navakammatthāyā’’ti evaṃ niyamitaṃ vā. Issaravatāye vāti evakārena ‘‘theyyā’’ti idaṃ nivattitaṃ.

442. Haritvā vāti attanāyeva haritvā vā. ‘‘Pupphaṃ dentassā’’ti iminā sambandho. Esa nayo uparipi. Harāpetvā vāti aññassa hatthe pesetvā vā. Pakkositvā vāti āmantetvā vā pakkosāpetvā vāti upalakkhaṇato labbhati. Āgatassa vāti attanā eva āgatassa vā. ‘‘Kulasaṅgahaṇatthāyā’’ti vacanena ‘‘evarūpe adhippāye asati vaṭṭatī’’ti vuttattā ‘‘cetiyaṃ pūjaṃ karontāpi ‘pūjessāmā’ti pupphāni gahetvā gacchantāpi tattha tattha sampattānaṃ cetiyapūjanatthāya denti, etampi pupphadānaṃ nāma na hotī’’tiādikaṃ (pārā. aṭṭha. 2.436-437) aṭṭhakathāgataṃ sabbaṃ vinicchayaṃ dassitaṃ hoti.

443. Evaṃ ussaggaṃ dassetvā apavādaṃ dassetumāha ‘‘haritvā vā’’tiādi. ‘‘Harāpetvā’’ti iminā yojetabbassa -saddassa avuttasampiṇḍanatthatāya ‘‘pakkositvā vā pakkosāpetvā vā, āgatānaṃ vā’’ti ca saṅgayhati. Āgatassevāti evakārena haritvā dānādiṃ nivatteti.

444. Tañcāti mātāpituādīnaṃ taṃ pupphadānañca. Vatthupūjatthanti ratanattayapūjanatthaṃ. Na panaññathāti aññena pakārena dātuṃ na vaṭṭati. Yena pakārena dātuṃ na vaṭṭati, koyaṃ pakāroti āha ‘‘sivādī’’tiādi. Sivādipūjanatthanti mahissarādidevatāpūjanatthañca. Maṇḍanatthanti piḷandhanatthaṃ. Evaṃ adātabbappakāraniyamanena ‘‘imaṃ vikkiṇitvā jīvikaṃ kappessantī’’ti mātāpituādīnaṃ dātuṃ vaṭṭatīti vadanti.

445. ‘‘Phalādīsu …pe… vinicchayo’’ti iminā ‘‘haritvā vā harāpetvā vā’’tiādinā pubbe vuttavinicchayo phalapaṇṇādīsu sabbattha samānoti dasseti.

446. ‘‘Pupphādibhājane’’ti pupphaphalādīnaṃ bhājanakāle. Sammatenāti pupphādibhājanatthaṃ khandhake vuttanayena saṅghena sammatena bhikkhunā. Assāti bhājanaṭṭhānaṃ āgatassa. Itarenāti saṅghasammutiṃ vinā pupphādīni bhājāpentena. Ñāpetvā dātabbanti sabbaṃ saṅghaṃ jānāpetvā dātabbaṃ.

447. Upaḍḍhabhāvanti ekena bhikkhunā laddhabbabhāgato upaḍḍhaṃ. ‘‘Thokaṃ thoka’’nti iminā upaḍḍhatopi appataraṃ gahitaṃ.

448. Paribbayavihīnassāti taṇḍulādijīvitavuttivayamūlarahitassa. Sampattissariyassāpīti attano samīpamupagatassa issarassa ca. ‘‘Dātabbaṃ tu sakaṃ phala’’nti iminā sambandho. ‘‘Paribbayavihīnānaṃ, dātuṃ saparasantaka’’nti khuddasikkhāya āgataṃ, idha ‘‘sakaṃ phala’’nti vuttaṃ. Tattha paravacanena vissāsikānaṃ gahaṇaṃ, idha pana vissāsaggāhena gahetvā dīyamānampi sasantakamevāti ‘‘saka’’nti vuttanti gahetabbaṃ.

449-50. Yatra saṅghārāme saṅghena phalarukkhaparicchedaṃ katvā katikā katāti yojanā, ‘‘āgantukānaṃ ettakaṃ phalaṃ dātabba’’nti phalaparicchedaṃ katvā vā ‘‘ettakesu rukkhesu phalaṃ dātabba’’nti rukkhaparicchedaṃ katvā vā saṅghena katikā yena pakārena katāti attho. Tatrāgatassapīti evaṃ ṭhapitakatikavattaṃ taṃ saṅghārāmaṃ phalatthāya āgatassāpi.

Yathāparicchedanti saṅghena tathākataphalarukkhaparicchedamanatikkamma. Dadatoti ocinitvā ṭhapitaphalaṃ, kappiyakārakehi ocināpetvā vā dentassa. Ocitaphale ca kappiyakārake ca asati phalatthāya āgatesu vattitabbavidhiṃ dassetumāha ‘‘dassetabbāpi vā’’tiādi. ‘‘Vatvā’’ti seso. Ca-kāraṃ api-saddena ekato katvā ‘‘apicā’’ti yojanā. Evaṃ vatvā saṅghena paricchinnarukkhā dassetabbāti iminā ‘‘idha phalāni sundarāni, ito gaṇhathā’ti evaṃ pana na vattabba’’nti (pārā. aṭṭha. 2.436-437) aṭṭhakathā byatirekato dassitā hoti.

451. ‘‘Khaṇitvā’’ti etena ‘‘khaṇāpetvā’’ti idampi saṅgahitaṃ, ‘‘kappiyabhūmi’’nti vakkhamānattā pathavinti ettha ‘‘akappiya’’nti labbhati. Tenevāha ‘‘pācittiyenā’’ti. ‘‘Mālāgaccha’’nti iminā pupphūpage taruṇagacche ca mallikāsumanādigumbagāgacche ca saṅgaṇhāti. Yathāha aṭṭhakathāya ‘‘taruṇakā hi puppharukkhāpi pupphagacchāpi ‘mālāvacchā’tveva vuccantī’’ti (pārā. aṭṭha. 2.431). Ādi-saddena phalūpagarukkhe ca bhesajjarase osadhagacche ca saṅgaṇhāti. ‘‘Ropāpane’’ti vakkhamānattā ‘‘saya’’nti idaṃ ‘‘ropane’’ti iminā yujjati.

‘‘Sayaṃ khaṇitvā’’ti kasmā na yujjatīti? ‘‘Khaṇāpetvā’’ti vakkhamānassa abhāvā ca ‘‘yo pana bhikkhu pathaviṃ khaṇeyya vā khaṇāpeyya vā, pācittiya’’nti (pāci. 85) vacanato khaṇāpane pācittiyena bhavitabbattā ca ‘‘khaṇitvā’’ti iminā ca khaṇanakhaṇāpanānaṃ dvinnameva gahetabbattā na yujjati. Kuladūsaneti kuladūsananimittaṃ. Akappiyapathaviṃ khaṇitvā, khaṇāpetvā ca sayaṃ mālāgacchādiropane kate assa mālāgacchādiropakassa bhikkhuno akappiyapathavīkhaṇanapaccayena pācittiyena saddhiṃ kuladūsane kuladūsananimittaṃ dukkaṭaṃ hotīti yojanā.

452. ‘‘Tathā’’ti iminā ‘‘sayaṃ ropane’’ti idaṃ vinā avasesappakāraṃ saṅgaṇhāti. ‘‘Akappiyena vākyenā’’ti idaṃ ‘‘akappiyapathaviṃ khaṇāpetvā’’ti iminā ca ‘‘ropāpane’’ti iminā ca yujjati. ‘‘Imaṃ bhūmiṃ khaṇa, imaṃ gacchaṃ ropehī’’tiādikaṃ akappiyaṃ vohāraṃ vatvā akappiyapathaviṃ khaṇāpetvā mālāgacchādiropanaṃ kārāpentassāpi tatheva pācittiyañca dukkaṭañca hotīti attho.

Khaṇanaropanehi dvīhi pācittiyadukkaṭāni avasiṭṭhehi tadatthikehi sabbavohārapayogabhedehi kiṃ hotīti āha ‘‘sabbatthā’’tiādi. Kuladūsaneti nimitte, visaye vā bhummaṃ. Akappiyena vākyena pana pathaviṃ khaṇāpetvā akappiyena vākyena ropāpanepi tathā pācittiyena saha kuladūsane bhikkhuno dukkaṭaṃ vuttaṃ. Sabbattha ito paresupi tadatthikena sabbavohārabyāpāresu kuladūsananimittaṃ bhikkhuno dukkaṭaṃ vuttanti yojanā.

453. Kappiyabhūmiyā attanā khaṇane, akappiyavohārena khaṇāpane ca pācittiyābhāvato dukkaṭaṃyeva vuttanti āha ‘‘ubhayattha cā’’tiādi. Ettha ‘‘eva’’nti seso, so yathāvuttamatthaṃ nigameti. Evaṃ yathāvuttanayena kappiyabhūmiyampi mālāgacchādiropanaropāpanasaṅkhātesu dvīsu ṭhānesu ca bhikkhuno dukkaṭaṃ vuttanti yojanā.

454. Sadukkaṭā pācittīti ‘‘āvāṭaṃ khaṇa, gacchaṃ ropehī’’ti ekavāraṃ āṇatte bahū āvāṭe khaṇitvā bahūsu gacchesu ropitesupi āṇattiyā ekattā dukkaṭena saha pācittiyaṃ hotīti ayamattho akappiyabhūmiṃ sandhāya vutto. ‘‘Suddhaṃ vā dukkaṭa’’nti idaṃ akappiyabhūmiyaṃ kappiyena vohārena āvāṭaṃ khaṇāpakassa ca kappiyabhūmiyaṃ akappiyavohārena āvāṭaṃ khaṇāpakassa ca ‘‘imaṃ gacchaṃ ropehī’’ti ekavārāṇattapaccayā āpajjitabbaṃ kuladūsanadukkaṭaṃ sandhāya vuttaṃ.

455. Kappiyeneva vākyenāti ettha kappiyavākyaṃ nāma ‘‘ettha āvāṭaṃ jāna, ettha āvāṭaṃ jānitabbaṃ, ettha āvāṭena bhavitabba’’nti evarūpaṃ vākyañca ‘‘imaṃ gacchaṃ ettha jāna, ayaṃ gaccho ettha jānitabbo’’tiādivākyañca. Evakārena akappiyavohārañca kappiyākappiyamissakavohārañca nivatteti. Pariyāyobhāsanimittakammaṃ pana ‘‘itarattayaṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.431) aṭṭhakathāvacanato vaṭṭati. Ubhayattha ca bhūmiyāti kappiyākappiyabhūmīsu dvīsu. Ropaneti ettha sambandhato, pakaraṇato ca ‘‘mālāgacchādīna’’nti labbhati.

‘‘Vākyenā’’ti vuttattā ‘‘ropāpane’’ti vattabbo, ‘‘ropane’’ti kimatthamāhāti ce? Suddhakattuniddesena payojakassāpi saṅgahetabbato gāthābandhavasena vuttaṃ. Iminā uparigāthāya ‘‘sayaṃ ropetu’’nti ettha ‘‘saya’’nti iminā visesetvā ‘‘ropāpetu’’nti idaṃ nivatteti. ‘‘Paribhogatthāya hi kappiyabhūmiyaṃ vā akappiyabhūmiyaṃ vā kappiyavohārena ropāpane anāpattī’’ti (pārā. aṭṭha. 2.431) aṭṭhakathāvinicchayo imāya gāthāya saṅgahitoti veditabbo. Koci dosoti pācittiyañca dukkaṭañcāti vuttadosesu ekopi doso na vijjatīti attho.

456-7. ‘‘Sayaṃ ropetu’’nti idaṃ ‘‘ārāmādīnamatthāyā’’ti iminā sambandhitabbaṃ.

Ādi-saddena vanādiṃ saṅgaṇhāti. Sayaṃ ropitassa vāti ettha -saddena ‘‘ropāpitassā’’ti idaṃ saṅgaṇhāti, etassa visesanatthaṃ ‘‘kappiyena vohārenā’’ti pāṭhaseso. Ayaṃ pana vinicchayo ‘‘ārāmatthāya pana vanatthāya ca chāyatthāya ca akappiyavohāramattameva na vaṭṭati, sesaṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.431) aṭṭhakathāgatanayena veditabbo. Anto ārāmabhūsanatthāya, bahi araññatthāya viya chāyatthāya suddhacittena ‘‘imaṃ jānā’’tiādikappiyavohārena ropāpitarukkhe ca kappiyabhūmiyañca attanā kate vā akappiyavohārena kārāpite vā akappiyabhūmiyañca kappiyavohārena attanā kārāpite vā aññehi kate vā āvāṭe attanā ropite rukkhe ca phalaṃ paribhuñjituṃ icchati ce, paribhuñjituṃ vaṭṭatīti attho.

Ārāmādīnamatthāya kappiyabhūmiyaṃ sayaṃ ropitassa vā kappiyabhūmiyaṃ vā akappiyabhūmiyaṃ vā kappiyavohārena ropāpitassa vā rukkhassa yañca phalaṃ, taṃ phalaṃ paribhuñjituṃ bhikkhūnaṃ vaṭṭatīti yojanā. Katthaci potthakesu ‘‘ārāmādīnamatthāyā’’ti gāthāya likhitaṭṭhāne ‘‘kulasaṅgahaṇatthāyā’’tiādigāthā dissati. Sā pāḷikkamaviruddhattā aṭṭhānappayuttā, ‘‘pupphāna’’ntiādigāthāya purato vuccamānā pana ṭhānappayuttā hoti.

458. Sabbatthāti ārāmādiatthāya pubbe viya attanā ropitesu, ropāpitesu ca sabbesu mālāgacchādīsu. Akappiyodakeneva pācittīti ‘‘yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, pācittiya’’nti (pāci. 140) vuttā pācitti eva, na dukkaṭanti attho.

459. Idāni dukkaṭena saddhiṃ pācittiyavisayaṃ dasseti ‘‘kula…pe… dukkaṭa’’nti. Siñcatoti kappiyodakeneva siñcato, siñcāpayato ca.

460. Tesaṃyeva dvinnaṃ pana atthāyāti kuladūsanaparibhogānaṃ dvinnamatthāya. Siñcane siñcāpaneti ettha ‘‘mālāgacchādīna’’nti pakaraṇato labbhati. Dukkaṭanti ettha ‘‘kevala’’nti seso.

461. Ocināpaneti aññehi pupphānaṃ ocināpane. Sayamocinane cāpīti attanāva ocinane ca. Sapācittiyadukkaṭanti ‘‘bhūtagāmapātabyatāya pācittiya’’nti (pāci. 90) vuttattā pupphocinanahetu pācittiyañca kuladūsanadukkaṭañca hotīti vuttaṃ hoti.

462. Pūjādiatthāya, kulasaṅgahatthāya ca pupphānaṃ ocinanaocināpanāni kārāpentassa āpattiyā āpajjanappakāraṃ dassetumāha ‘‘pupphāna’’nti. ‘‘Pupphānaṃ gaṇanāya pācittiyaṃ hotī’’ti vuttattā pupphamocinatoti ettha ‘‘visuṃ visu’’nti seso. Ekekapupphaṃ ocinantassa pupphagaṇanāya pācittiyaṃ hotīti attho. ‘‘Ekena payogena bahūni pupphāni ocinantassa pana payogagaṇanāya hotī’’ti aṭṭhakathāyaṃ vuttaṃ idha byatirekato labbhati. ‘‘Ocinato’’ti iminā ‘‘ocināpayato’’ti idañca kiriyāsāmaññe visesassa antogadhabhāvato vā upalakkhaṇato vā dassitanti.

Tattha ca pupphāni visuṃ visuṃ vatvā ocināpentassa pupphānaṃ gaṇanāya hotīti idameva āpajjati. Ekavāramāṇattena bahūni pupphāni bahūsu ca vāresu ocitesu āṇattigaṇanāya hotīti vinicchayo daṭṭhabbo. Idaṃ sabbappakāraṃ anantaravuttagāthāya dassitavidhimhi ca daṭṭhabbanti ñāpetumāha ‘‘kulatthaṃ ce sadukkaṭā’’ti. Kulatthanti kulasaṅgahatthaṃ. ‘‘Sadukkaṭā’’ti vuttattā pācittiyañca dukkaṭañca pupphagaṇanāya hotīti siddhaṃ. Yathāha aṭṭhakathāyaṃ ‘‘pupphagaṇanāya dukkaṭapācittiyānī’’ti (pārā. aṭṭha. 2.431).

463. Ganthanaṃ gantho, tena nibbattaṃ ganthimaṃ. Esa nayo sabbattha. Ganthimādisarūpaṃ sayameva vakkhati. Saṅgahaṇaṃ saṅgaho, pupphānaṃ saṅgahoti viggaho.

464. Imāni ganthimādīni sarūpato dassetumāha ‘‘tattha daṇḍena daṇḍaṃ vā’’tiādi. Tattha tatthāti tesu chasu pupphasaṅgahesu. ‘‘Daṇḍena daṇḍaṃ vā’’ti idaṃ sadaṇḍauppalādikusumaṃ sandhāyāha. ‘‘Vaṇṭenapi ca vaṇṭaka’’nti idaṃ savaṇṭakarattakusumādiṃ sandhāyāha. Karaṇaṃ sabbanti kataṃ sabbaṃ. Idha sabbattha kappiyavidhivibhāgaṃ ‘‘sabbameta’’miccādigāthāyaṃ vakkhati.

465. Suttādīhi gopphetvāti ettha ‘‘vassikapupphādīnī’’ti seso. Suttena vā kadalivākādīhi vā vassikādipupphe ganthitvā katapupphavikāro gopphimaṃ nāma. Ekato vaṇṭāni yassāti viggaho. Ubhatovaṇṭikāti etthāpi eseva nayo. Appatthe vā sakatthe vā ka-kāro daṭṭhabbo. Itthiliṅgavisaye ka-kārato pubbākārassa i-kārādeso.

Sabbapupphānaṃ vaṇṭāni ekadisāya katvā ganthitapupphāvali ekatovaṇṭikā nāma, vaṇṭāni ubhayadisāya katvā ganthitapupphāvali ubhatovaṇṭikā nāmāti taṃ gopphimaṃ evaṃ duvidhaṃ hotīti attho. ‘‘Vākaṃ vā valliṃ vā rajjuṃ vā diguṇaṃ katvā tattha nīpakadambādivaṇṭarahitāni pupphāni veṭhetvā gahaṇaṃ gopphimaṃ nāmā’’ti (pārā. aṭṭha. 2.431 atthato samānaṃ) aṭṭhakathāya vuttaṃ.

466. Bundesūti mūlesu. Makulādikanti ettha ādi-saddena vaṇṭarahitamadhukādipupphañca vaṇṭasahitamallikādipupphañca saṅgahitaṃ. Sūciādīhīti ettha ādi-saddena tālahīrādiṃ saṅgaṇhāti. Mālāvikatīti pupphamālāvikati. Sūciādīhi makulādikaṃ pupphaṃ bundesu vijjhitvā āvutā mālāvikati vedhimaṃ nāmāti vuccatīti yojanā.

467. ‘‘Veṭhimaṃ nāma pupphadāmapupphahatthakesu daṭṭhabba’’nti (pārā. aṭṭha. 2.431) aṭṭhakathāya dassitappakāresu paṭhamappakāraṃ dasseti ‘‘veṭhetvā kataṃ mālāguṇehi vā’’ti. Dhammadesanāya vā paṭimāya vā dhātuyā vā pūjaṃ kattukāmā muddhani ujukaṃ katvā mālādāmakalāpaṃ olambitvā agge ghaṭikākāradassanatthaṃ mālāvaliyo anekakkhattuṃ parikkhipantā veṭhenti, idaṃ evarūpaṃ mālāguṇakaraṇampi veṭhimaṃ nāmāti vuttaṃ hoti.

Aññappakāraṃ dasseti ‘‘vākādīhi ca baddhaṃ vā’’ti, ‘‘bandhitvā’’tipi pāṭho, ‘‘kata’’nti iminā sambandho. Ekacce uppalādidīghadaṇḍakusumāni aṭṭha vā nava vā dasa vā kalāpaṃ katvā tesameva daṇḍānaṃ vākehi vā aññena yena kenaci daṇḍakagge ṭhapetvā vā visuṃ vā bandhitvā uppalahatthādiṃ karonti, tañca veṭhimaṃ nāmāti vuttaṃ hoti. Etaṃ dvayampi na vaṭṭati.

Kappiyakārakehi ocinitvā ṭhapitapupphāni sāṭake pakkhipitvā bhaṇḍikaṃ katvā bandhituṃ na vaṭṭati. Tesuyeva pupphesu acchinnena daṇḍena vā tasmiṃyeva daṇḍe acchinnavākena vā kalāpaṃ katvā bandhituṃ, aṃsabhaṇḍikāya pakkhipitvā gahetuñca vaṭṭati. Yathāha aṭṭhakathāyaṃ ‘‘tesaṃyeva pana vākena vā daṇḍena bandhituṃ aṃsabhaṇḍikaṃ vā kātuṃ vaṭṭatī’’ti. ‘‘Vākena vā daṇḍena vā’ti ca idaṃ acchinditvā parikkhipitvā bandhanaṃ sandhāya vadantī’’ti sīhaḷagaṇṭhipade vuttaṃ. Padumādipupphāni padumādipaṇṇesu nāḷehi pavesetvā nāḷehi bahi katvā paṇṇena pupphāni paṭicchādetvā paṇṇagge bandhituṃ vaṭṭati. ‘‘Daṇḍe pana bandhituṃ na vaṭṭatī’’ti (pārā. aṭṭha. 2.431) ca aṭṭhakathāyameva vuttaṃ.

468. Pupphamālāhi pūraṇeti pupphāvalīhi pūraṇe. Idaṃ kattha labbhatīti āha ‘‘bodhi’’ntiādi. Pupphapaṭaṃ nāma mālāvaliyo tantaṃ viya pasāretvā vatthaṃ vāyantehi viya tiriyañca mālāvalīhi vāyitapaṭaṃ vuccati. Idaṃ pupphapaṭaṃ mālāvalīhi dīghaso pūraṇaṃ sandhāya purime gahitaṃ, tiriyato vāyanaṃ sandhāya vakkhamāne vāyimepi gahitanti punaruttābhāvo veditabbo. Paṭādīnanti ādi-saddena cetiyadhātukaraṇḍakavedikādīnaṃ gahaṇaṃ.

Parikkhepesu labbhatīti bodhikkhandhādīnaṃ punappunaṃ parikkhipanesu labbhati. Bodhikkhandhādayo pupphāvalīhi parikkhipantehi paṭhamavaddhaṭṭhāne pupphāvaliyā anatikkāmite purimaṃ nāma ṭhānaṃ yāva pāpuṇāti, tāva aññena gahetvā parikkhipantena āharitvā punapi tasmiṃ ṭhāne patte aññassa dānavasena bodhikkhandhaṃ, cetiyaṃ, dhātukaraṇḍakaṃ vā pupphakañcukena chādetuṃ vaṭṭatīti aṭṭhakathāya vuttaṃ. Sacepi dveyeva bhikkhū ubhosu passesu ṭhatvā pariyāyena haranti, vaṭṭatiyevāti vadanti. Pupphapaṭavāyanatthaṃ pasāriyamānapupphāvalīsu ca eseva vinicchayo.

Dīghapupphāvaliṃ nāgadantesu pakkhipitvā puna pakkhipituṃ na vaṭṭati. ‘‘Nāgadantesu pana pupphavalayaṃ pavesetuṃ vaṭṭatī’’ti vuttattā aññehi valayaṃ katvā dinnapupphāvalivalayaṃ dhātukaraṇḍathupikāya pavesetuṃ vaṭṭati. ‘‘Mālāguṇehi pana bahūhipi kataṃ pupphadāmaṃ labhitvā āsanamatthakādīsu bandhituṃ vaṭṭatī’’ti vuttattā pupphadāmapupphāvalīnaṃ puppharahitāya suttakoṭiyā rajjudaṇḍādīsu bandhituṃ vaṭṭati.

469. Puppharūpaṃ nāma ‘‘gopphimapuppheheva hatthiassādirūpakāni karonti, tānipi vāyimaṭṭhāne tiṭṭhantī’’ti (pārā. aṭṭha. 2.431) vuttattā taṃtaṃrūpasaṇṭhānaṃ katvā pupphāvaliyo nivesetvā kariyamānaṃ hatthiassādirūpaṃ. Imasmiṃ aṭṭhakathāpāṭhe ‘‘tānipi vāyimaṭṭhāne tiṭṭhantī’’ti vuttattā ca ‘‘aññehi kataparicchede pana pupphāni ṭhapentena hatthiassādirūpakampi kātuṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.431) aṭṭhakathāpāṭhassa sāratthadīpaniyaṃ ‘‘pupphāni ṭhapentenāti aganthitāni pākatikapupphāni ṭhapentena. Pupphadāmaṃ pana pūjanatthāya bhūmiyaṃ ṭhapentena phusāpetvā vā aphusāpetvā vā diguṇaṃ katvā ṭhapetuṃ na vaṭṭatī’’ti (sārattha. ṭī. 2.431) vuttattā ca imaṃ hatthiādirūpaṃ pūrentena mālāvaliṃ aññehi kataparicchede sambandhitvā pāsāṇaāsanamañcapīṭhahatthirūpādimatthake ṭhapetvā pūjanappakāro vāyimanti viññāyati.

Pupphapaṭanti pubbe vuttappakāraṃ pupphapaṭaṃ pūrentena ekāpi pupphāvali parivattetvā na ṭhapetabbā, vāyantena aññehi pūritepi ekāpi pupphāvali na pātetabbā, idaṃ pūrimavāyimānaṃ nānākaraṇaṃ. Ādiggahaṇena pupphajālaṃ saṅgaṇhāti, taṃ karontassa jālacchiddagaṇanāya dukkaṭaṃ hoti. ‘‘Bhitticchattabodhitthambhādīsupi eseva nayo’’ti vuttattā chattādīsu ca pupphajālaṃ na dātabbaṃ.

470. Imassa sikkhāpadassa sādhāraṇattā ‘‘bhikkhūnaṃ bhikkhunīnañcā’’ti āha. Buddhassapīti ettha pi-saddo sambhāvane, ‘‘pūjattha’’nti vattabbaṃ, buddhassa pūjatthāyapi kātuṃ vā kārāpetuṃ vā na vaṭṭatīti attho. Dhammasaṅgharatanānipi upalakkhaṇato saṅgayhanti. Sese kimeva vattabbanti byatirekattho.

471. ‘‘Tathā’’ti iminā ‘‘sayaṃ parehi vā kārāpetuṃ bhikkhūnañca bhikkhunīnañca buddhassapī’’ti anantaragāthāya vuttamatidisati. Kalambakanti dvinnaṃ dhanukānamantare olambakadāmaṃ. Yathāha aṭṭhakathāyaṃ ‘‘kalambakoti aḍḍhacandanāgadantantare ghaṭikādāmaolambako vutto’’ti (pārā. aṭṭha. 2.431). Ettha ca ghaṭikādāmaolambako nāma ante ghaṭikākārayutto yamakadāmaolambako. Kātunti bandhituṃ na vaṭṭatīti yojanā. Ekekapupphadāmaṃ pana nikkhantasuttakoṭiyā pabandhitvā olambituṃ vaṭṭati. Pupphadāmadvayaṃ saṅghaṭitukāmenapi nikkhantasuttakoṭiyāva suttakoṭi saṅghaṭituṃ vaṭṭati. Aḍḍhacandakameva vāti ‘‘aḍḍhacandākārena mālāguṇaparikkhepo’’ti aṭṭhakathāya vuttasarūpaṃ vā.

Ettha ca aḍḍhacandākārena mālāguṇaparikkhepo nāma aḍḍhacandākārena mālāguṇassa punappunaṃ haraṇapaccāharaṇavasena pūretvā parikkhipanaṃ. Teneva taṃ pūrime paviṭṭhaṃ. Tasmā etampi aḍḍhacandākāraṃ punappunaṃ haraṇapaccāharaṇavasena pūritaṃ na vaṭṭati, ekavāraṃ pana aḍḍhacandākārena mālāguṇaṃ harituṃ vaṭṭatīti vadanti. Kātuṃ na vaṭṭatīti sambandho. ‘‘Tadubhayampi pūrimeyeva paviṭṭha’’nti (pārā. aṭṭha. 2.431) aṭṭhakathāyaṃ vuttaṃ. Aññehi pūritanti aññehi āyataṃ pasāretvā pūritaṃ pupphapaṭaṃ. Vāyitumpi cāti tiriyaṃ ekapupphāvalimpi vāyituṃ ‘‘na vaṭṭatī’’ti imināva sambandho.

472. Piṭṭhakācamayanti taṇḍulapiṭṭhādīhi katañceva kācamattikāya ca kataṃ pupphadāmaṃ. Bheṇḍupupphamayampi cāti bheṇḍudaṇḍakehi mallikāsumanacampakādisadisaṃ katvā chiddehi katadāmañca. ‘‘Geṇḍupupphamaya’’ntipi likhanti. Kharapattamayanti ettha kharapattaṃ nāma kuṅkuṭṭhakhacitaṃ pupphapaṭanti vadanti. Kātunti ganthanaganthāpanādīni kātuṃ. Bheṇḍukharapattadāmānaṃ paṭikkhittattā celādīhi katadāmampi na vaṭṭati akappiyānulomattāti vadanti.

473. Hīrādīhīti tālanāḷikerahīrādīhi. Ādi-saddena tiṇasalākādiṃ saṅgaṇhāti. Paṭākatthanti paṭākākārena pūjanatthaṃ. ‘‘Vijjhantassā’’ti iminā kaṇṭakehi vijjhanaṃ, hīrādīhi āvuṇanañca saṅgahitaṃ.

475. Asokapiṇḍiādīnanti asokapupphamañjarikādīnaṃ. Ādi-saddena aṭṭhakathāyaṃ (pārā. aṭṭha. 2.431) eteheva saddhiṃ dassitaṃ jālavitānaṃ, chiddāni dassetvā katavedikā, nāgadantakaṃ, pupphacaṅkoṭakāpidhānaṃ, tālapaṇṇavalayādiñca saṅgaṇhāti. Dhammarajjuyāti ettha sāratthadīpaniyaṃ ‘‘dhammarajju nāma cetiyaṃ vā bodhiṃ vā pupphapavesanattha āvajjitvā baddharajjū’ti mahāgaṇṭhipade, majjhimagaṇṭhipade ca vuttaṃ, tasmā tathā baddhāya rajjuyā cetiyassa ca antare pupphāni pavesetuṃ vaṭṭatīti viññāyati. Gaṇṭhipade pana ‘dhammarajjunti sithilavaṭṭitaṃ rajjuṃ katvā bodhiṃ vā cetiyaṃ vā parikkhipitvā dhammāsane vā lambitvā tattha pupphāni pavesentī’ti vuttaṃ, tasmā sithilavaṭṭitāya rajjuyā antarepi pupphāni pavesetuṃ vaṭṭatīti viññāyati, vīmaṃsitvā yuttataraṃ gahetabbaṃ. Ubhayatthāpi panettha nevatthi virodhoti amhākaṃ khantī’’ti (sārattha. ṭī. 2.431) likhitaṃ.

476. Vijjhantassapīti pi-saddena dhammāsanavitānādīsu pupphapūjanatthaṃ sayaṃ kaṇṭakahīrādippavesanaṃ saṅgaṇhāti. ‘‘Vitānādīsu pupphapūjanatthaṃ kaṇṭakahīrādippavesanaṃ na vaṭṭatī’ti idaṃ aṭṭhakathācariyappamāṇato gahetabba’’nti sāratthadīpaniyaṃ vuttaṃ.

477. Kappiyavacanaṃ nāma ‘‘evaṃ jāna, evaṃ kate sobheyya, yathā etāni pupphāni na vikiriyanti, tathā karohī’’tiādi (pārā. aṭṭha. 2.431) aṭṭhakathāgataṃ kappiyavacanaṃ. Vatthupūjaneti ratanattayapūjane. Nimittādīsu nimittaṃ nāma pupphāni ca ganthanavāke ca gahetvā ganthituṃ jānantānaṃ samīpe ṭhapanaṃ. Obhāso nāma ‘‘tumhehi piḷandhitakusumāni kasmā na vikirantī’’ti vutte ‘‘ganthitattā’’ti ce vadati, nanu pūjanakapupphāni ganthituṃ na vaṭṭatītiādivacanāni. Pariyāyo nāma paṇḍitehi pupphāni yathā na vikiriyanti, tathā ganthitvā pūjetuṃ manāpantiādivacanaṃ. Pakāsitā aṭṭhakathāyaṃ.

478. ‘‘Kulāni dūseti pupphena vā’’tiādipāṭhe (pārā. 437) ‘‘vejjikāya vā jaṅghapesanikena vā’’ti (pārā. 437) vuttaṃ vejjakammādiṃ kuladūsanato visuṃ katvā ‘‘na kevalaṃ…pe… kudācana’’nti kasmā vuttanti? Visuṃ kātuṃ na vuttaṃ. Yojanā panettha evaṃ veditabbā ‘‘na kevalamidameva vuttappakāraṃ pupphadānādikuladūsanaṃ kudācanaṃ akattabbaṃ, atha kho vejjakammādi kuladūsanampi kudācanaṃ na kattabba’’nti. Vejjakammādīti ettha ādi-saddena vakkhamānaparittodakasuttadānaanāmaṭṭhapiṇḍadānadūteyyajaṅghapesanike saṅgaṇhāti.

479. ‘‘Kudācanaṃ na kattabba’’nti sāmaññena nisedhetvā idāni ‘‘kattabba’’miccādinā apavādavidhiṃ dasseti. Pañcannaṃ sahadhamminanti bhikkhubhikkhunisikkhamānasāmaṇerasāmaṇerīnaṃ pañcannaṃ saha saddhiṃ caritabbo pabbajjāsāsanadhammo etesaṃ atthīti ‘‘sahadhammikā’’ti saṅkhaṃ gatānaṃ. Akataviññattiṃ katvāpīti aññātakaappavārite bhesajjaṃ yācitvāpi ‘‘vadeyyātha bhante yenattho’’ti evaṃ akataṭṭhāne viññatti akataviññatti. Attano dhaneti sasantakavisaye.

480. ‘‘Tathā’’ti sahadhammikānaṃ vuttamatidisati. Tadupaṭṭhākajantunoti tesaṃ dvinnaṃ mātāpitūnaṃ veyyāvaccakarassa. Bhaṇḍukassāti gihiliṅge ṭhitassāpi pabbajjāpekkhassa. Attano veyyāvaccakarassapīti attano kammakarassapi. Ettakānañca janānaṃ pañcasahadhammikānaṃ viya akataviññattiyāpi bhesajjaṃ kātabbanti vuttaṃ hoti.

481. Jeṭṭhabhātāti attano pubbajo bhātā. Kaniṭṭhoti anujo bhātā. Tathā bhaginiyo duveti jeṭṭhakaniṭṭhā dve bhaginiyo. Cūḷamātāti mātu kaniṭṭhā. Cūḷapitāti pitu kaniṭṭho. Mahāmātāti mātu jeṭṭhā. Mahāpitā pitu jeṭṭhabhātā.

482. Pitucchāti pitubhaginī jeṭṭhakaniṭṭhā. Mātuloti mātu bhātā. Jeṭṭhakaniṭṭhe dve pitucchā, dve mātule ca ekato katvā ‘‘dasā’’ti vuttaṃ. Bhesajjaṃ kātuṃ vaṭṭatīti sambandho.

484. ‘‘Dassanti me ime’’ti ābhogaṃ katvā vā dātabbanti yojanā.

485. Etesaṃ dasannaṃ ñātīnaṃ. Yāva sattamā kulāti ettha kulaparicchedo kathaṃ gahetabboti? ‘‘Saputtadāraṃ bhātu kuṭumbaṃ ekaṃ kulaṃ, evaṃ tassa puttassa vā dhītu vā kuṭumbaṃ ekaṃ kula’’nti evamādinā nayena yāva sattamā kulaparivaṭṭā gahetabbā. ‘‘Saputtapatibhaginiyā kuṭumbaṃ ekaṃ kulaṃ, tathā tassa puttassa vā dhītu vā kuṭumbaṃ ekaṃ kula’’ntiādinā nayena yāva sattamā kulaparivaṭṭā gahetabbā. Cūḷamātādīnampi kulaparamparā iminā niyāmena gahetabbāti vadanti. Kuladūsanaṃ na rūhatīti ‘‘dātuṃ pupphaṃ panaññassa, āgatasseva ñātino’’tiādinā (vi. vi. 443) nayena kathitavidhinā etesu pavattantassa kuladūsanaṃ na ruhatīti vuttaṃ hoti.

486. Bhātujāyāti attano jeṭṭhassa vā kaniṭṭhassa vā bhātu bhariyā. Bhaginisāmikoti attano jeṭṭhāya vā kaniṭṭhāya vā bhaginiyā sāmiko.

487. Bhātunoti jeṭṭhassa, kaniṭṭhassa ca bhātuno. Anu pacchā jātāti anujā, kaniṭṭhabhaginī. ‘‘Anujā’’ti upalakkhaṇanti jeṭṭhāyapi saṅgaho. Jeṭṭhakaniṭṭhabhātūnaṃ bhariyā ca jeṭṭhakaniṭṭhabhaginīnaṃ sāmikā ca sace aññātakā hontīti yojanā. Dethāti ettha ‘‘imaṃ bhesajja’’nti pāṭhaseso.

488. Tesampi bhātubhaginīnaṃ. ‘‘Puttāna’’nti iminā dhītūnampi saṅgaho. Katvāti vatvā. Tumhākaṃ mātāpitūnaṃ dethāti etthāpi ‘‘imaṃ bhesajja’’nti pakaraṇato labbhati. Mātāpitūnanti ubhayasaṅgāhakavacanato ‘‘tuyhaṃ mātu vā, tuyhaṃ pitu vā’’ti yathāsambhavaṃ visuṃ visuñca vattabbaṃ. Tesanti ca tumhākanti ca sāmivacanaṃ. Puttānanti ca mātāpitūnanti ca sampadānavacanaṃ.

489. Bhesajjakaraṇārahānaṃ vattabbatāya ‘‘akallako’’ti idaṃ issarādipadehi paccekaṃ yojetabbaṃ. Akallakoti āturo. Kallaṃ vuccati sukhaṃ, taṃ etassa atthīti kallako, na kallako akallako. Ñātijanujjhito vāti ñātijanena pariccatto vā.

490. Etesaṃ sabbesanti issarādiāturānaṃ sabbesametesaṃ janānaṃ. ‘‘Sādhunā’’ti vakkhamānattā apaccāsīsatā satāti ettha satāti kiriyāpadaṃ. ‘‘Imasmiṃ kate ime mayhaṃ evarūpaṃ dassantī’’ti attano atthāya paccāsīsanaṃ akarontenāti attho. Bhikkhusaṅghassa upakārataṃ paccāsīsantena kātuṃ vaṭṭati. Paṭisanthāroti āmisapaṭisanthāro, dhammapaṭisanthāroti duvidho paṭisanthāro. Ettha āmisapaṭisanthāro gayhati. Bhesajjaṃ āmisenapi hotīti dhammakathāya saṅgahopi yujjateva. Paṭisantharaṇaṃ paṭisanthāro. Paṭiladdhāmisassa ca dhammassa ca tesu ca attani ca patirūpenākārena samaṃ attharaṇaṃ pavattananti attho.

Aparo nayo – āmisassa ca dhammassa ca alābhena attano, parassa ca antare sambhavantassa chiddassa vivarassa bhedassa paṭisantharaṇaṃ pidahanaṃ saṅgahaṇaṃ paṭisanthāro. Ayañhi lokasannivāso alabbhamānena āmisena ca dhammena cāti dvīhi chiddo, tassa taṃ chiddaṃ yathā na paññāyati, evaṃ pīṭhassa viya paccattharaṇena āmisena, dhammena ca paṭisantharaṇaṃ ‘‘āmisapaṭisanthāro, dhammapaṭisanthāro’’ti vuccatīti. Sādhunāti sāmīcippaṭipannatādiariyadhamme patiṭṭhitukāmena ariyācārena bhikkhunāti attho. ‘‘Adhunā’’ti idaṃ imissā paṭipattiyā sabbakālaṃ paṭipajjitabbatāyapi pāpajanakaṇhakasaṃgāme imasmiṃ vipannakāle visesena appamattena pavattetabbanti adhippāyena vuttaṃ.

491-2. Kenacīti upalakkhaṇattā upāsakena vā upāsikāya vāti attho. Hatthenāti hatthāvayavā aṅguliyo vuttā samudāye pavattassa vohārassa avayave pavattanato. Katvāti ettha ‘‘paritta’’nti pāṭhaseso, karotissa kiriyāsāmaññe vattanato bhaṇitvāti attho. Tesameva ca santakanti parittaṃ bhaṇāpentānameva santakaṃ suttodakaṃ. Evaṃ vuttattā ‘‘attano suttodakaṃ āharitvā puññatthāya idaṃ hatthena cāletvā, āmasitvā vā parittaṃ bhaṇathā’’ti vutte kenaci parittodakaṃ suttaṃ kātabbaṃ. Kenaci ‘‘parittodakasuttāni dethā’’ti vutte bhikkhunā tesameva santakaṃ jalaṃ hatthena cāletvā suttakaṃ madditvā parittaṃ katvā dātabbanti yojanā.

493. Anāmaṭṭhopīti hatthena anāmasitopi, apabbajitassa hatthato laddhā attanā vā aññena vā bhikkhunā agahitaggoti vuttaṃ hoti.

494. Coradāmarikassa cāti gāmavilopakassa corassa ca.

495. Paṇḍupalāsassāti pabbajjāpekkhassa bhaṇḍukassa, paṇḍuvaṇṇo palāso paṇḍupalāso, so viyāti paṇḍupalāso, taṃsadise tabbohāro ‘‘sīhoyaṃ māṇavako’’tiādīsu viya. Yathā paṇḍupalāso rukkhā patanābhimukho tiṭṭhati niyatapāto, evamayampi gihiliṅgato apagamābhimukho pabbajjūpagamane niyatova tiṭṭhatīti ‘‘paṇḍupalāsasadiso’’ti veditabbo.

Thālakepi cāti attano paribhogathālakepi. Idañca nidassanamattaṃ, pattopi gahitoyevāti daṭṭhabbaṃ. Ṭhapetvāti ettha ‘‘piṇḍapāta’’nti upayogavasena sambandhanīyaṃ. Taṃ panāti attano paribhogathālake ṭhapetvā diyyamānaṃ piṇḍapātaṃ. ‘‘Mātāpitūna’’nti (pārā. aṭṭha. 2.436-437) aṭṭhakathāvacanato ettha ‘‘pituno’’ti upalakkhaṇanti mātāpitūnampīti attho. Sace ekaseso icchito, ‘‘pitūnampī’’ti pāṭho yujjati.

496. Jaṅghapesaniyanti gihīnaṃ dūteyyasāsanaharaṇakammaṃ ‘‘jaṅghapesaniya’’nti vuccati. Api cāti vuttasamuccayo.

497. Ettāvatā sāmaññavidhiṃ dassetvā idāni apavādavidhiṃ dassetuṃ ‘‘bhaṇḍū’’tiādi vuttaṃ. Sāsananti sandesaṃ. Haritunti vuttaṭṭhānaṃ netuṃ.

498. Aṭṭhavidhenapīti pupphadānādijaṅghapesaniyāvasānena aṭṭhappakārenapi. Kuladūsanakammenāti kulānaṃ saddhāvināsakena anācārakammena. Laddhanti ettha ‘‘bhojana’’nti idaṃ ‘‘bhuñjitu’’nti ca ‘‘ajjhohāresū’’ti ca vuttattā, ‘‘sesesupi ayaṃ nayo’’ti vakkhamānattā ca labbhati. Pañcasu sahadhammikesu ekenāpi kuladūsanena kammena uppāditapaccayo sabbesampi na vaṭṭatīti ‘‘pañcannaṃ sahadhammīnaṃ na ca vaṭṭatī’’ti sabbapaṭisedho kato.

499. Sabbatthāti ‘‘ajjhohāresū’’ti etassa visesanaṃ, sabbesūti attho. ‘‘Ajjhohāre ajjhohāre’’ti aṭṭhakathāgataṃ saṅgaṇhāti. ‘‘Ajjhohāresū’’ti idaṃ paragalaṃ kātabbaṃ āmisaṃ sandhāyāha. Sesapaccaye paṭicca paribhogavaseneva ‘‘sesesū’’ti āha, anajjhoharaṇīyesu sesapaccayesūti attho. Kiṃ vuttaṃ hoti? Cīvarapaccaye sarīrato mocetvā paribhogagaṇanāya, senāsanapaccaye nibbakose udakapatanaṭṭhānato abbhantaraṃ paviṭṭhavāragaṇanāya, mañcapīṭhādisenāsane nisīdanasayanādiparibhogagaṇanāya, anajjhoharitvā abbhañjanālepanādivasena kātabbabhesajje sarīrato mocetvā vāragaṇanāyāti vuttaṃ hoti. Ayaṃ nayoti ‘‘dukkaṭaṃ paridīpita’’nti vutto nayo.

500. ‘‘Uppannapaccayā’’ti idaṃ ‘‘abhūtārocanenā’’ti idamapekkhitvā vuttaṃ. ‘‘Katvā rūpiyavohāra’’nti idamapekkhitvā ‘‘uppāditapaccayā’’ti yojanā kātabbā. Rūpiyavohāravinicchayo nissaggiye āvi bhavissati. Abhūtārocanavinicchayo catutthapārājike vutto. Samānāti pakāsitāti kuladūsanakammena uppāditapaccayehi sadisāti aṭṭhakathāyaṃ vuttāti attho. Iminā tatthāpi vinicchayo ettakoyevāti atidisati.

501. ‘‘Saṃsāravāso dukkha’’nti ñatvā nibbānādhigame mānasaṃ bandhitvā nibbānagāminiṃ paṭipadaṃ sandhāya sāsanāvatiṇṇena sikkhākāmena kulaputtena sevitakkhaṇeyeva jīvitaharaṇasamatthavisamissapūtimuttaṃ viya vajjanīyaṃ akappiyapaccayaṃ uppādetuṃ kariyamānaṃ akappiyopāyappakāraṃ ekato dassetumāha ‘‘viññattī’’tiādi. Tattha viññatti yācanā. Anuppadānanti piṇḍapaṭipiṇḍadānaṃ. Vejjakammaṃ vuttanayameva. Anesanaṃ nāma appicchatāya ananurūpena payogena paccayapariyesanaṃ.

Pāribhaṭyatā nāma issare sevituṃ parivāretvā tesaṃ cittarucitaṃ vilapantānaṃ paribhaṭānaṃ sevakajanānaṃ viya lābhatthikassa bhikkhuno paccayadāyakesu pavattīti veditabbo. Pari samantato bhaṭati sevatīti paribhaṭo, issarajanānaṃ samīpāvacaro sevakajano, paribhaṭo viyāti paribhaṭo, bhikkhu, paribhaṭassa kammaṃ pāribhaṭyaṃ, tassa bhāvo pāribhaṭyatā. Atha vā paribhaṭati dhāti viya kuladārake aṅke karaṇādivasena dhāretīti paribhaṭo, paribhaṭassa kammaṃ pāribhaṭyaṃ, tassa bhāvo pāribhaṭyatāti lābhāsāya bhikkhuno kuladārakesu ananulomikā pavatti vuccati.

Muggasūpatā nāma pakkamuggā viya pakkāpakkabījamissā lābhāsāya dāyakānaṃ cittārādhanatthāya saccālīkamissakatā. Yathā muggesu paccamānesu kocideva na paccati, bahavo paccanti, evameva yassa dāyakehi saddhiṃ kathentassa kiñcideva saccaṃ hoti, asaccameva bahukaṃ hoti, ayaṃ vuccati muggasūpasadisattā ‘‘muggasūpo’’ti, tassa kammaṃ muggasūpaṃ, tassa bhāvo muggasūpatā. Vatthuvijjakaṃ nāma kūpavatthugehavatthuādīnaṃ ācikkhanaṃ. Vatthuvijjāyakānaṃ kataṃ vatthuvijjakaṃ.

502. Jaṅghapesaniyaṃ, dūtakammañca vuttanayameva. Kuladūsananti vuttāvasesaṃ. Abhūtārocanañca vuttanayameva. Buddhapaṭikuṭṭhanti buddhehi paṭikkositaṃ garahitaṃ yathāvuttaṃ micchājīvañca avuttañca aṅgavijjānakkhattavijjāukkāpātadisāḍāhabhūmicālādibhedaṃ micchājīvanūpāyaṃ sabbaṃ. Vivajjayeti visamiva, gūthamuttaṃ viya ca ārakā parivajjeyyāti attho. ‘‘Sikkhākāmo kulaputto’’ti sāmatthiyā labbhati.

503. Paṭinissajjatopi tanti samanubhāsanakammato pubbe vā ñatticatutthāsu kammavācāsu antakammavācāya yya-kāraṃ appattāya vā kuladūsanakammaṃ pajahantassāti vuttaṃ hoti. Saṅghabhedasamanti paṭhamasaṅghabhedena samanti.

Kuladūsanakathāvaṇṇanā.

504. ‘‘Jāna’’nti imassa ‘‘bhikkhunā’’ti etassa visesanattā jānatāti gahetabbaṃ. Pāḷiyā likhite sīhaḷagaṇṭhipade pana evarūpaṃ āpattiṃ āpannosmīti ñatvāti attho vutto. Yāvatīhanti yattakāni ahāni, ‘‘chāditā’’ti iminā sambandho, chādanakiriyāaccantasaṃyoge upayogavacanaṃ. Chāditāti ‘‘ahaṃ itthannāmaṃ āpattiṃ āpanno’’ti sabrahmacārīnaṃ anārocanadivasena paṭicchāditā. Āpattīti saṅghādisesāpatti. Akāmāti aruciyāva saṅghādisesaṃ āpajjitvā akatapaṭikammassa saggamokkhānaṃ antarāyakarattāti adhippāyo. Parivatthabbanti parivāsaṃ samādāya vatthabbaṃ. Kittakaṃ kālanti āha ‘‘tāvatīha’’nti, tattakāni ahānīti vuttaṃ hoti. Āpajjitvā yattakāni ahāni paṭicchādeti, tattakāneva ahānīti attho.

505-6. Āpatti kittakena paṭicchannā hotīti āha ‘‘āpatti cā’’tiādi. Tattha āpatti cāti saṅghādisesāpatti ca. Anukkhitto cāti ukkhepanīyakammena sayaṃ anissārito ca. Pahū cāti sayaṃ sabrahmacārīnaṃ santikaṃ gantvā ārocetuṃ pahoti ca. Anantarāyiko cāti gamanavibandhakena rājacorādiantarāyena virahito ca. Catusva pīti ettha ‘‘etesū’’ti seso, etesu catūsūti attho. Taṃsaññīti āpattisaññī anukkhittasaññī pahusaññī anantarāyikasaññīti vuttaṃ hoti. Tassa evaṃsaññino imesu catūsu tathāsaññino puggalassa. Chādetukāmatāti ācariyādīsu gāravena vā garahādibhayā vā ‘‘na ārocessāmī’’ti paṭicchādetukāmatā ca. Chādananti tathā cintetvā ‘‘ahaṃ itthannāmaṃ āpanno’’ti avatvā paṭicchādanañcāti imehi dasahi aṅgehi. ‘‘Bhikkhunā’’ti kattuniddesattā channāti ettha chāditāti attho. Kālavidhiṃ dasseti ‘‘aruṇuggamanenā’’ti, āpattiāpannadivasaṃ khepetvā aruṇuṭṭhānena saddhiṃ channā hotīti attho.

Dvebhāṇavāravaṇṇanā niṭṭhitā.

507. Evaṃ paṭicchannasaṅghādisesapaṭikammatthaṃ ‘‘akāmā parivatthabba’’nti vihitassa parivāsassa ko bhedo, ko pavattikkamoti āha ‘‘tividho’’tiādi. So parivāso tividho dīpitoti sambandho. Kenāti āha ‘‘tividhāpetacetasā’’ti. ‘‘Tisso vidhā, seyyohamasmīti vidhā, sadisohamasmīti vidhā, hīnohamasmīti vidhā’’ti (dī. ni. 3.305) vuttavidhāya mānanāmadheyyato tividhamānato apagatacittena sammāsambuddhenāti attho.

Paṭicchannā āpatti etassāti paṭicchanno. Arisādīnaṃ āgatigaṇattā tattha pakkhipanena a-kārapaccayo daṭṭhabbo. Teneva vakkhati ‘‘paṭicchannāya dātabbo’’tiādi.

Suddhantoti ‘‘ubho koṭiyo sodhetvā dātabbaparivāso suddhanto nāmā’’ti pāḷigaṇṭhipade vuttattā upasampadākālasaṅkhāto suddho pubbanto, ārocitakālasaṅkhāto suddho aparanto ca parivāsasamādānakāle vā parivasanakāle vā upaparikkhitvā diṭṭhā suddhā antā anāpattikālasaṅkhātā ubho koṭiyo assāti katvā suddhantanāmako parivāso ca. Ettha ca bhedādiṃ vakkhati.

Sammā divasādīnaṃ odhānaṃ pakkhepo yattha so samodhāno, parivāso. Divasesu divase vā āpattīsu āpattiyo vā sabbā nānāvatthukā āpattiyo ekato katvā odhāya dātabbaparivāsoti attho. Etthāpi bhedādiṃ vakkhati.

508. Tatrāti tesu tīsu parivāsesu. ‘‘Yo’’ti seso. Itīti evamattho daṭṭhabbo. Yo paṭicchannaparivāso, ayanti evaṃ pakāsitoti yojanā.

509-10. Parivāsadānakāle vuccamānāya kammavācāya padhānalakkhaṇaṃ dassetumāha ‘‘vatthugottavasenā’’tiādi. Tattha ‘‘vatthū’’ti sukkamocanādiko vītikkamo vuccati. Ayameva sukkavissaṭṭhiādikaṃ gaṃ vācaṃ saññañca tāyati rakkhatīti katvā ‘‘gotta’’nti vuccati. Tañhi sajātiyasādhāraṇavijātiyavinivattanavasena aññattha gantuṃ adatvā vācaṃ saddaṃ, tabbisayaṃ saññañca rakkhati. Idaṃ vatthugottadvayavācakaṃ sukkavissaṭṭhikāyasaṃsaggavisesavacanañca ‘‘nānāvatthukā’’ti sāmaññavacanañcāti iminā vacanadvayenāti vuttaṃ hoti. Vuttañhetaṃ aṭṭhakathāyaṃ ‘‘sukkavissaṭṭhiṃ kāyasaṃsagga’ntiādivacanenāpi ‘nānāvatthukāyo’tiādivacanenāpi vatthuceva gottañca saṅgahita’’nti (cūḷava. aṭṭha. 102). Nāmāpattivasena vāti ettha saṅghādisesoti sajātisādhāraṇanāmaṃ, āpattīti sabbasādhāraṇanāmanti dvīhi nāmehi taṃtaṃvītikkamavasena āpajjitabbato tadeva āpattīti evamubhinnaṃ nāmāpattīnaṃ vasena vāti attho.

Kammavācā hi kātabbāti ‘‘vatthugottavasenāpī’’ti ettha api-saddo ‘‘nāmāpattivasena vā’’ti ettha saṅghādisesoti sajātisādhāraṇanāmaṃ, āpattīti sabbasādhāraṇanāmanti dvīhi nāmehīti idaṃ samuccinotīti ubhayaṃ ekato yojetvā kammavācā kātabbāti. ‘‘Nāmāpattivasena vā’’ti ettha vikappatthena -saddena, ‘‘ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ ekāhapaṭicchannāyo’ti evaṃ nāmamattavasena vā yojanā kātabbā’’ti aṭṭhakathāya vuttavisesanivattanatthamattasaddavasena ca vatthugottavirahitena kevalena nāmāpattimattena payojetvā kātabbāyevāti vuttaṃ hoti. Kammavācāya karaṇappakāro pana samuccayakkhandhake āgatanayena āpannapuggalanāmena ca ekāhapaṭicchannādivacanena ca yojetvā daṭṭhabbo. Tassa dātabboti yojanā. ‘‘Parivāso’’ti pakaraṇato labbhati, paṭicchannāpattikassa puggalassa parivāso dātabboti attho.

Tena cāti laddhaparivāsena antosīmāya ukkuṭikaṃ nisinnena paggahitañjalinā bhikkhunā ca. Samādiyitvāti etthāpi ‘‘vatta’’nti sāmatthiyā labbhati. ‘‘Samādānepyayaṃ nayo’’ti (vi. vi. 514) vakkhamānattā ‘‘vattaṃ samādiyāmi, parivāsaṃ samādiyāmī’’ti imesaṃ dvinnaṃ aññataraṃ vā dvayameva vā tikkhattuṃ vatvā pārivāsikakkhandhake vuttavattapūraṇatthaṃ samādiyitvāti vuttaṃ hoti. Ādito saṅghassa ārocetabbanti yojanā. Tathā vattaṃ samādiyitvā nisinnena paṭhamaṃ saṅghassa ‘‘ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ ekāhapaṭicchannaṃ, sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ, tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi, sohaṃ parivasāmi, vedayāmāhaṃ bhante, vedayatīti maṃ saṅgho dhāretū’’ti evaṃ ārocetabbaṃ.

‘‘Imañca panatthaṃ gahetvā yāya kāyaci vācāya ārocetuṃ vaṭṭatiyevā’’ti (cūḷava. aṭṭha. 102) aṭṭhakathāvacanato yāya kāyaci bhāsāyapi ārocetuṃ vaṭṭati.

511. Punappunāgatānanti ettha ‘‘bhikkhūna’’nti seso. Pubbe ārocanaṭṭhānaṃ asampattānaṃ āgantukānaṃ bhikkhūnampi. Ārocentovāti ekassa ārocane so ce vuḍḍhataro hoti, ‘‘bhante’’ti vatvā pubbe vuttanayeneva vatvā, navako ce, ‘‘āvuso’’ti vatvā avasāne ‘‘maṃ āyasmā dhāretū’’ti, dve ce honti, ‘‘maṃ āyasmantā dhārentū’’ti, tayo ce, ‘‘maṃ āyasmanto dhārentū’’ti vatvā ārocentova. Rattiyā chedaṃ akatvāti ‘‘pakatattena bhikkhunā saddhiṃ ekacchanne’’tiādinā (cūḷava. 81) nayena vuttaekasenāsane pakatattena bhikkhunā saddhiṃ aruṇuṭṭhāpanavasena kariyamānena sahavāsena vā ‘‘pakatattabhikkhūhi vinā ekakena vāso’’ti vuttavippavāsena vā ‘‘āgantukānaṃ ārocanāya akaraṇa’’nti vuttaanārocanena vā sambhavantaṃ ratticchedamakatvā. Vattabhedaṃ akatvā vā pārivāsikakkhandhake pārivāsikassa paññattavattato ekampi ahāpetvā ca. Sadā vaseti parivāsaṃ vasituṃ parikappitā sabbadivasā yāva khiṇanti, tāva vaseyyāti attho.

512. Tattha parivāso visodhetuṃ na sakkā ceti tassa vihārassa mahantattā āgate āgantukabhikkhū pariyesitvā ārocentena ratticchedaṃ akatvā parivāsaṃ sodhetuṃ na sakkā ce hoti. Taṃ vattaṃ nikkhipitvānāti tathā samādinnaṃ vattaṃ upari vakkhamānanayena nikkhipitvā.

513. Kattha nikkhipeyyāti āha ‘‘tatthā’’tiādi. Tattheva saṅghamajjhe vāti attano yasmiṃ vattaṃ samādinnaṃ, tasmiṃyeva saṅghamajjhe vā. Puggale vāti bhikkhūsu uṭṭhāya tattha tattha gatesu antosīmāyayeva ohīne ekabhikkhumhi vā asatiyā bahisīmaṃ gatena saritakkhaṇe attanā saddhiṃ gacchante tassāyeva parisāya parivāsadāne sammukhībhūte puggale vā āgantukabhikkhu ce, tassa vā santike ārocetvā vattaṃ nikkhipitabbanti vuttaṃ hoti. Kathaṃ nikkhipe’ti āha ‘‘nikkhipāmī’’tiādi. ‘‘Tathā’’ti iminā ‘‘nikkhipāmī’’ti etaṃ paccāmasati. Taṃ vattanti attanā samādinnaṃ taṃ vattaṃ.

514. Ayaṃ nayoti ‘‘ekapadenāpi dvīhi padehi vā panā’’ti evaṃ anantaroditanayo.

515-20. Pakatattoti vuccatīti saggamokkhāvaraṇābhāvena pakato pubbasarūpeneva ṭhito attā etassāti ‘‘pakatatto’’ti kathīyati. Paccūsakālasminti aruṇato purimakāle.

Parikkhittavihārassāti ettha pākārādīhi parikkhittaṃ ekampi senāsanaṃ viharanti asminti katvā tathā vuccati. Dve leḍḍupāte atikkammāti yojanā. Leḍḍupātadvayassa avadhiṃ dasseti ‘‘parikkhepato bahī’’ti, ‘‘aparikkhittato parikkhepārahaṭṭhānā bahī’’ti ca.

Parikkhepārahaṭṭhānaṃ nāma katamanti? Visuddhimagge (visuddhi. 1.31) dhutaṅganiddese ‘‘majjhimaṭṭhakathāyaṃ pana vihārassāpi gāmasseva upacāraṃ nīharitvā ubhinnaṃ leḍḍupātānaṃ abbhantarā minitabba’nti vuttaṃ. Idametthapamāṇa’’nti vuttattā aparikkhittassa paṭhamaleḍḍupātaṃ hoti, gāme vuttena vidhinā vihārapariyante ṭhitabhattasālagilānasālādisenāsane ce parikkhepo atthi, tattha vā, natthi ce, nibbakosassa udakapātaṭṭhāne ṭhitena mātugāmena chaḍḍitabhājanadhovanodakapatanaṭṭhāne vā senāsanato dūre cetiyaṅgaṇe, bodhiyaṅgaṇe vā ṭhatvā balamajjhimassa purisassa hatthaṃ pasāretvā attano balappamāṇena khittassa muṭṭhiyā gahitapāsāṇassa patanaṭṭhānaṃ vihārūpacāro nāma, tadeva pākārādīhi parikkhepārahaṭṭhānaṃ nāma. Tattha ṭhatvā tatheva khittassa pāsāṇassa patanaṭṭhānaṃ eko leḍḍupāto, tatthāpi ṭhatvā tatheva khittassa pāsāṇassa patanaṭṭhānaṃ eko leḍḍupātoti evaṃ dve leḍḍupātā gahetabbā.

Maggato okkamitvāti maggato apasakkitvā. Gumbenāti rukkhagahanena vā latāgahanena vā. Vatiyāti kaṇṭakasākhādīhi katāya vatiyā.

Vattamādāyāti pubbe vuttanayena vattaṃ samādiyitvā. Ārocetvāti yathāvuttanayena ārocetvā.

Nikkhipitvāti pubbe vuttanayena vattaṃ nikkhipitvā. Bhikkhūti attanā saddhiṃ hatthapāsadānatthāya āgato bhikkhu. Yassa kassacīti ettha ‘‘santike’’ti seso.

Ārocetvā ti attano navakataro ce, ‘‘āvuso’’ti, vuḍḍho ce, ‘‘bhante’’ti vatvā yathāvuttanayeneva ārocetvā. Sesanti avasesavinicchayaṃ. Samuccayassāti cūḷavaggāgatassa tatiyasamuccayakkhandhakassa. Aṭṭhakathāyacāti ‘‘sace añño koci bhikkhu kenacideva karaṇīyenā’’tiādinā (cūḷava. aṭṭha. 102) aṭṭhakathāgatavinicchayenāpi.

Vibhāvayeti ‘‘sace yaṃ bhikkhuṃ tattha āgataṃ passati, bhāsamānassa saddaṃ suṇāti, tassa ārocetabbaṃ. Tathā akarontassa ratticchedo ca vattabhedo ca hoti dukkaṭaṃ āpajjati. Sace so dvādasaratanabbhantaraṃ patvā tassa ajānantasseva pakkanto hoti, ratticchedova hoti, na vattabhedo. Sace attanā saddhiṃ āgato kenacideva karaṇīyena gato hoti, vihāraṃ gantvā yaṃ paṭhamaṃ passati, tassa santike ārocetvā vattaṃ nikkhipitabbaṃ. Evaṃ parikappitadivase puṇṇe kukkuccavinodanatthaṃ atireke ca divase vattaṃ pūretvā pariyosāne vatte asamādinne mānattāraho na hotīti saṅghaṃ upasaṅkamma vattaṃ samādiyitvā khandhake āgatanayeneva mānattaṃ yācitabbaṃ. Anikkhittavattena caritukāmassa puna vattasamādānaṃ kātabbaṃ na hotī’’ti ettako viseso, imaṃ aṭṭhakathāgataṃ vinicchayaṃ pakāseyyāti vuttaṃ hotīti.

Paṭicchannaparivāsakathāvaṇṇanā.

521. Na jānatīti ettha chandavasena rasso kato. Āpattīnañca rattīnaṃ, paricchedaṃ na jānatīti bahū saṅghādisese āpajjitvāpi ‘‘ettakāhaṃ āpattiyo āpanno’’ti attano āpannasaṅghādisesāpattīnaṃ paricchedaṃ na jānāti, ‘‘mayā āpannāpatti ettake divase paṭicchannā’’ti divasaparicchedaṃ na jānāti.

522. Idāni tassa pabhedaṃ dassetumāha ‘‘esevā’’tiādi. Parisuddhehīti sakalasaṃkilesappahānena parisuddhasantānehi upālittherādipubbācariyehi. Esova suddhantoti eso yathāvuttasarūpo suddhantaparivāso. Cūḷasuddhantanāmo cāti ‘‘yo upasampadato paṭṭhāya anulomakkamena vā’’tiādinā (cūḷava. aṭṭha. 102) aṭṭhakathāyaṃ vuttanayena upasampadamāḷakato paṭṭhāya anulomavasena vā ārocitadivasato paṭṭhāya paṭilomavasena vā sarante ‘‘kittakāni divasāni parisuddhoti sarasī’’ti vinayadharehi pucchite ‘‘ettakaṃ kālaṃ parisuddhosmī’’ti vuttavato tena vuttasuddhadināni pariyantaṃ katvā dinno yāva upasampannadivaso, tāva bahudivasesu netabbaṃ mahāsuddhantaṃ sandhāya itaradinānaṃ pūretabbattā cūḷasuddhanto nāmāti vuttaṃ hoti.

‘‘Ayañhi suddhantaparivāso nāma uddhampi ārohati, heṭṭhāpi orohati, idamassa lakkhaṇa’’nti (cūḷava. aṭṭha. 102) vuttattā imaṃ parivāsaṃ parivasanato pacchā divasaṃ saranto parikappetvā yojetvā gahitadivasato vaḍḍheti vā hāpeti vā, ubhayatthāpi ‘‘puna parivāsadānakiccaṃ natthī’’ti (cūḷava. aṭṭha. 102) vacanato pubbe dinnaparivāsoyeva pamāṇaṃ. ‘‘Etassa appaṭicchannaṃ ‘paṭicchannā’ti vā acirapaṭicchannaṃ ‘cirapaṭicchannā’ti vā asambahulampi ‘sambahulā’ti vā viparītato gahetvā vinayakammaṃ karontassa āpattito vuṭṭhānaṃ hoti, paṭicchannaṃ ‘appaṭicchannā’tiādivipariyāyena na hotī’’ti (cūḷava. aṭṭha. 102 atthato samānaṃ) aṭṭhakathāgatanayo veditabbo.

Mahāsuddhantanāmakoti ‘‘yo pana yathāvuttena anulomapaṭilomanayena pucchiyamānopi rattipariyantaṃ na jānāti, neva sarati, vematiko vā hoti, tassa dinno suddhantaparivāso mahāsuddhantoti vuccatī’’ti (cūḷava. aṭṭha. 102) aṭṭhakathāyaṃ niddiṭṭhasarūpo mahāsuddhanto nāma. ‘‘Ayaṃ uddhaṃ nārohati, heṭṭhā pana orohatī’’ti vuttattā ayaṃ parivāso yāva upasampannadivaso, tāva pūretabbato tato uddhaṃ nārohati. Antarāḷe attano suddhakālaṃ parikappetvā sarati ce, tato paṭṭhāya nivattanato divasahānaṃ pana hoteva.

523. ‘‘Aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti, so āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānātī’’ti (cūḷava. 156) āgatavatthumhi imassa parivāsassa anuññātattā taṃ vatthuṃ saṅgahetuṃ ‘‘āpattīnaṃ cā’’tiādiṃ vatvāpi ‘‘āpattipariyantaṃ pana ‘ettakā ahaṃ āpattiyo āpanno’ti jānātu vā mā vā, akāraṇameta’’nti (cūḷava. aṭṭha. 102) paṭisedhetvā aṭṭhakathāyaṃ padhānabhāvena vuttarattipariyantassa aparijānanamattameva pamāṇanti dassetumāha ‘‘duvidhopī’’tiādi. Duvidhopi ayaṃ suddhantaparivāso ekaccaṃ rattiparicchedaṃ, sakalaṃ vā rattiparicchedaṃ ajānato vā vimatissa vā dātabboti yojanā.

Suddhantaparivāsakathāvaṇṇanā.

524. Itaropi so samodhānaparivāso tidhā matoti yojanā. Dhātusaddānaṃ anekatthattā ‘‘odhāna’’nti makkhanaṃ vuccati. Tenāha aṭṭhakathāyaṃ ‘‘odhunitvā makkhetvā’’ti (cūḷava. aṭṭha. 102). ‘‘Samodhāna’’nti pakkhepo vuccati. Yathāha aṭṭhakathāyaṃ ‘‘samodahitvā’’ti. Odhānañca samodhānañca odhānasamodhānaṃ, taṃ yattha so parivāso ‘‘odhānasamodhāno’’ti veditabbo. Arisādigaṇe antogadhattā hettha, upari ca evarūpe ṭhāne a-kārapaccayo daṭṭhabbo. Parivutthadivasānaṃ makkhanañca mūlāpattiyaṃ antarāpattīnaṃ pakkhipanañca yasmiṃ so parivāsoti vuttaṃ hoti. Tenevettha ‘‘divase parivutthe tu, odhunitvā padīyate’’ti vakkhati. Yathāha aṭṭhakathāyaṃ ‘‘parivutthadivase odhunitvā makkhetvā purimāya āpattiyā mūladivasaparicchede pacchā āpannaṃ āpattiṃ samodahitvā’’ti (cūḷava. aṭṭha. 102).

Agghapubbako missakapubbako samodhānaparivāsoti yojanā, agghasamodhānaparivāso missakasamodhānaparivāsoti vuttaṃ hoti. Aggho ca missako ca agghamissakā, te pubbakā etassāti agghamissakapubbako, samodhāno. Agghena samodhānaṃ agghasamodhānaṃ, taṃ yattha so agghasamodhāno, āpannāsu bahūsu sabbacirapaṭicchannāpattīnaṃ divasagaṇanaggheneva pacchā āpannaāpattīnaṃ pakkhepayuttaparivāsoti attho. Yathāha aṭṭhakathāyaṃ ‘‘agghasamodhāno nāma sambahulāsu āpattīsu yā ekā vā dve vā tisso vā sambahulā vā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhāya tāsaṃ rattiparicchedavasena avasesānaṃ ūnatarapaṭicchannānaṃ āpattīnaṃ parivāso diyyati, ayaṃ vuccati agghasamodhāno’’ti (cūḷava. aṭṭha. 102). Missakānaṃ nānāvatthukānaṃ āpattīnaṃ samodhānaṃ missakasamodhānaṃ, taṃ yattha so parivāso missakasamodhāno. Missakānaṃ nānāvatthukānaṃ āpattīnaṃ ekato pakkhepayutto parivāsoti attho. Yathāha aṭṭhakathāyaṃ ‘‘missakasamodhāno nāma yo nānāvatthukā āpattiyo ekato katvā diyyatī’’ti (cūḷava. aṭṭha. 102).

525-7. Evaṃ tividhe samodhānaparivāse paṭhamaparivāsassa visesanabhūtatāya avayavānaṃ dvinnaṃ odhānasamodhānasaddānaṃ atthānuvādena tadubhayaodhānasamodhānasarūpaṃ vidhātumāha ‘‘āpajjitvā…pe… pakāsito’’ti. Tattha paṭhamassa odhāna-saddasaṅkhātassa avayavassa atthasarūpānuvādamāha ‘‘āpajjitvā…pe… padīyate’’ti. Dutiyāvayavasaṅkhātasamodhāna-saddassa atthasarūpānuvādamāha ‘‘purimāpattiyā…pe… bhikkhuno’’ti. Teneva ubhayatthānuvāde ‘‘bhikkhuno’’ti padadvayassa, ‘‘padīyate dātabbo’’ti kiriyāpadadvayassa ca visuṃ visuṃ gahitattā punaruttidosābhāvo veditabbo. Evaṃ avayavatthānuvādena vidhātabbasamudāyaṃ dassetumāha ‘‘esodhānasamodhānaparivāso pakāsito’’ti. Ettha chādentassa hīti hi-saddo hetumhi. Esodhānasamodhānoti ettha eta-saddasambandhena ‘‘yo’’ti labbhati.

Tatrāyaṃ yojanā – āpajjitvā…pe… odhunitvā yo yasmā padīyate, purimāpattiyā…pe… yo yasmā dātabbo, tasmā esodhānasamodhānaparivāso pakāsitoti.

Tattha antarāpattiṃ āpajjitvāti paṭicchannāpattiyā parivasanto vā mānattāraho vā mānattaṃ caranto vā abbhānāraho vā hutvā kadāci aññaṃ saṅghādisesāpattiṃ āpajjitvā. Chādentassāti paṭhamaṃ āpannāpattiyāpaṭicchāditakālena samaṃ vā ūnaṃ vā kālaṃ paṭicchādentassa. ‘‘Mūlāyapaṭikassanena te parivutthadivase ca mānattaciṇṇadivase ca sabbe odhunitvā’’ti (cūḷava. aṭṭha. 102) aṭṭhakathāvacanato ettha ‘‘parivutthe’’ti upalakkhaṇattā ‘‘mānattaciṇṇe cā’’ti gahetabbaṃ. Odhunitvāti ca mūlāyapaṭikassanavasena makkhetvā, adivase katvāti adhippāyo.

Yo yasmā padīyate, so parivāso saṭṭhivassāni parivasitvā mānattāraho hutvāpi antarāpattiṃ āpajjitvā ekāhampi paṭicchādite mūlāyapaṭikassanena te divase sabbe makkhetvā tāneva saṭṭhivassāni punapi yasmā padīyateti attho. Yathāha aṭṭhakathāyaṃ ‘‘saṭṭhivassāni parivasitvā mānattāraho hutvāpi hi ekadivasaṃ antarāpattiṃ paṭicchādetvā punapi saṭṭhivassāni parivāsāraho hotī’’ti (cūḷava. aṭṭha. 102).

Purimāpattiyāti tena āpannāsu sambahulāsu āpattīsu sabbāpattīnaṃ puretarameva paṭicchannāya āpattiyā. Mūladivaseti paṭhamaṃ vītikkamadivase. Vinicchiteti ‘‘asukasaṃvacchare asukamāse asukadivase’’ti niyamite. Samodhāya pakkhipitvā dātabboti sambandho. Vidhānato yācamānassāti vidhānato saṅghena dātabboti yojetabbaṃ, samuccayakkhandhake vuttena vidhinā yācamānassa tattheva vuttavidhinā saṅghena dātabboti attho. ‘‘Eso odhānasamodhānaparivāso’’ti padacchedo.

528-9. Tathā vuccatīti sambandho. Tāsaṃ agghavasena hīti hi-saddo hetumhi. ‘‘Soti taṃsaddasambandhena ‘‘yo’’ti labbhati. Tatrāyaṃ yojanā – sambahulā…pe… tāsaṃ agghavasena tato ūnapaṭicchannānaṃ āpattīnaṃ samodhāya yo yasmā padātabbo parivāso, tasmā so yathā avayavatthavasena ‘‘odhānasamodhāno’’ti parivāso vutto, tathā ‘‘agghasamodhāno’’ti vuccatīti.

Tattha sambahulāsūti yāsaṃ āpattīnaṃ parivasitukāmo, tāsu sambahulāsu āpattīsu, niddhāraṇe bhummaṃ. ‘‘Ekā vā’’tiādi niddhāriyaniddeso. Tāsaṃ āpattīnaṃ. Agghavasenāti gaṇanavasena, rattiparicchedavasenāti vuttaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘tāsaṃ rattiparicchedavasenā’’ti (cūḷava. aṭṭha. 102). ‘‘Padātabbo’’ti iminā sambandho. Tatoti cirapaṭicchannāpattito. Ūnapaṭicchannānaṃ āpattīnanti ettha upayogatthe sāmivacanaṃ, ūnapaṭicchannāyo āpattiyo samodhāyāti vuttaṃ hoti.

530. Nānā sukkavissaṭṭhiādīni vatthūni yāsaṃ tā nānāvatthukā, nānāvatthukā saññā yāsaṃ āpattīnaṃ tā nānāvatthukasaññāyo. Sabbāti ettha ‘‘yā’’ti seso, sukkavissaṭṭhiādikuladūsanāvasānā yā sabbā terasa saṅghādisesā āpattiyoti attho. Tā sabbāti ettha pi-saddo vattabbo. Dātabboti ettha ‘‘parivāso’’ti ānetvā sambandhitabbaṃ. Tā sabbāpi ekato katvā dātabbo parivāsoti yojanā. Tassa terasa saṅghādisesāpattiyopi ekato katvāti attho. ‘‘Ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavissaṭṭhiṃ…pe… ekaṃ kuladūsakaṃ, sohaṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācāmī’’ti tikkhattuṃ yācanāya ca tadanurūpāya ñattiyā ca kammavācāsu ca nāmaṃ vatvā dātabbaparivāso missako mato ‘‘missakasamodhānaparivāso’’ti ñāto. Dve, tisso, catasso, atirekā ca āpannassāpi parivāsaṃ dentena iminā niyāmena vatthuṃ, nāmaṃ visesetvā gahetabbaṃ.

Samodhānaparivāsakathāvaṇṇanā.

531. Parivutthaparivāsassāti tividhe parivāse aññatarassa vasena parivutthaparivāsassa. Uttari cha rattiyoti parivāsato uttari cha rattiyo, cha divaseti vuttaṃ hoti, ‘‘caritu’’nti seso, caraṇakiriyāya accantasaṃyoge upayogavacanaṃ. Mānattaṃ deyyanti yojanā, ‘‘saṅghenā’’ti sāmatthiyā labbhati. Samuccayakkhandhake vuttanayena yojetvā chārattañca dātabbo, bhikkhumānanavidhi bhikkhussa dātabboti attho.

‘‘Parivutthaparivāsassā’’ti iminā paṭicchannamānattaṃ pakataṃ, tattha pabhede asati kasmā ‘‘paṭicchannāpaṭicchannavasā duve’’ti vuttanti? Pakatabhedamanapekkhitvā chārattamānatte labbhamānavisayabhedaṃ dassetuṃ vuttaṃ. Evañhi sati samodhānamānatte ca ‘‘chārattaṃ mānattaṃ detū’’ti (cūḷava. 128) pāḷiyaṃ vuttattā tampi gahetvā ‘‘tidhā’’ti kasmā na vuttanti? Tampi paṭicchannāpattiyā parivutthaparivāsasseva dātabbamānattanti paṭicchannamānattavacaneneva saṅgahitattā visuṃ na vuttaṃ. Teneva catubbidhe mānatte imehi dvīhi vinā dassetabbesu dvīsu mānattesu pakkhamānattamattaṃ ‘‘chādentiyā’’tiādigāthāya dassetvā samodhānamānattaṃ visuṃ na dassitanti daṭṭhabbaṃ.

534-6. Viniddiṭṭhappakāranti ‘‘parikkhittavihārassā’’tiādinā yathāvuttagāthādvayena niddiṭṭhappakāraṃ. Ādiyitvāna taṃ tesanti ettha ‘‘santike’’ti vakkhamānato labbhati. Tesaṃ catunnaṃ sammukhā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā taṃ vattaṃ samādiyitvāti attho. ‘‘Taṃ tesaṃ santike’’ti idaṃ ‘‘ārocetvā’’ti imināpi yujjati. Tesameva sammukhā nisinnena ‘‘ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhi’’ntiādinā nayena samuccayakkhandhakāgataṃ ārocanaṃ katvā. Iminā antoaruṇe diṭṭhānaṃ aññesampi ārocanaṃ upalakkhitaṃ.

Nikkhipe santike tesaṃ vattanti ettha ‘‘aruṇe uṭṭhite’’ti ajjhāharitabbaṃ. Aruṇe uggate tesaṃ bhikkhūnaṃ sammukhā yathāvuttanayeneva nisīditvā ‘‘vattaṃ nikkhipāmi, mānattaṃ nikkhipāmī’’ti imesu dvīsu ekaṃ vā dvayameva vā vatvā vattaṃ nikkhipe.

537. Tassa mānattassa. Ratticchedādikoti ettha ādi-saddena vattabhedo gahito. Aṭṭhakathāvasena pāḷivasenāti yojanā.

538. Vīsatiyā bhikkhūnaṃ vaggo samūho vīsativaggo, so eva vīsativaggiko. Abbheyyāti osāreyya, abbhantaraṃ kareyyāti attho. Vidhināti samuccayakkhandhakāgatakkamena. Abbhitoti saṃvāsena anto kato, pakatattoti pakatisabhāvo, āpattiṃ anāpannakālasadiso hotīti attho.

539. Āpattiṃ chādentiyā bhikkhuniyāti yojanā, ‘‘āpajjitvā’’ti seso, āpattiṃ āpajjitvā ‘‘āpatti cā’’tiādinā (vi. vi. 505) nayena pubbe dassitehi dasahi aṅgehi paṭicchādentiyā bhikkhuniyā attano āpattiṃ chādentiyā bhikkhuniyā. Na ca āpattīti ettha ‘‘attano’’ti iminā aññissā āpattiṃ paṭicchādentiyā vajjapaṭicchādikāsaṅkhātapārājikāpattīti dīpitaṃ hoti. ‘‘Bhikkhuniyā’’ti iminā bhikkhussa dukkaṭāpattibhāvaṃ dīpeti.

541. Viruddhamatthaṃ nayati pajahatīti vinayo, vinicchayo, taṃ vinayapiṭakatthavinicchayavisesavisayaṃ sammohasaṅkhātaṃ viruddhaṃ paccatthikaṃ tadaṅgavasena pajahanato vinayanayasaṅkhātaṃ tato eva atibuddhidīpanaṃ, atisayena buddhiṃ dīpetīti atibuddhidīpanaṃ, taṃ vinayatthavinicchayakaṃ ñāṇapadīpaṃ visesena jālentaṃ. Vividhehi nayehi yuttatāya vividhanayayutaṃ. Vinayanayeti vinayapiṭakassa parasantānapāpane, vinayavaṇṇanāyanti vuttaṃ hoti.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Saṅghādisesakathāvaṇṇanā niṭṭhitā.

Aniyatakathāvaṇṇanā

542-3. Idāni saṅghādisesakathānantaraṃ aniyatakathaṃ dassetumāha ‘‘rahonisajjassādenā’’tiādi. Rahasi nisajjā rahonisajjā, tassā assādo rahonisajjassādo, tena rahonisajjassādena, methunadhammasannissitena kilesenāti attho. Vuttañhi aṭṭhakathāyaṃ ‘‘rahonisajjassādoti methunadhammasannissitakileso vuccatī’’ti (pārā. aṭṭha. 2.451). ‘‘Raho nāma cakkhussa raho sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇiyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotu’’nti (pārā. 445) padabhājane vuttarahesu cakkhussa raho eva idhādhippeto. Yathāha aṭṭhakathāyaṃ ‘‘kiñcāpi pāḷiyaṃ ‘sotassa raho’ti āgataṃ, cakkhussa raheneva pana paricchedo veditabbo’’ti (pārā. aṭṭha. 2.444-445).

Cakkhussa rahattā ‘‘paṭicchanna’’nti imampi paṭicchannattā eva ‘‘alaṃkammaniya’’nti imampi saṅgaṇhāti. Nisajjasaddopādānena ‘‘āsane’’ti idampi gahitameva. ‘‘Mātugāmassa santikaṃ gantukāmo’’ti iminā ‘‘mātugāmena saddhi’’nti idampi gahitameva. Evaṃ sāmatthiyā labbhamānapadopādānena yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjassādenāti vuttaṃ hoti. Cakkhussa rahabhāvena kuṭṭādipaṭicchanne teneva methunasevanakammassa anurūpe āsane tadahujātāyapi manussitthiyā saha nisajjassādarāgena samannāgato hutvāti attho. Ettha ‘‘mātugāmassā’’ti tadahujātampi itthiṃ gaṇhātīti kuto labbhatīti? ‘‘Mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā, antamaso tadahujātāpi dārikā, pageva mahattarī’’ti (pārā. 445) padabhājanato labbhati.

‘‘Nivāsetī’’ti iminā ‘‘kāyabandhanaṃ bandhati, cīvaraṃ pārupatī’’ti idaṃ lakkhīyati. Sabbatthāti yathāvuttaṃ payogato pubbāparapayoge saṅgaṇhāti. Teneva ‘‘payoge ca payoge cā’’ti vicchāpayogo kato. Nisīdato cassa dukkaṭanti yojanā. ‘‘Ubhinnampi nisajjāya pācittiya’’nti vakkhamānattā dukkaṭaṃ sandhāya ekakassa nisīdatoti gahetabbaṃ.

544. Nisajjāya ubhinnampīti ettha ‘‘saki’’nti seso, ubhinnaṃ nisajjāpūraṇavasena aññamaññassa pure vā pacchā vā ekakkhaṇe vā mātugāmassa vā bhikkhussa vā ekavāraṃ nisajjāyāti vuttaṃ hoti. Vuttañhetaṃ pāḷiyaṃ ‘‘mātugāme nisinne bhikkhu upanisinno vā hotī’’tiādi (pārā. 445). Hoti pācittiyanti yojanā. Payogagaṇanāya ca honti pācittiyānīti gahetabbaṃ, mātugāmassa vā bhikkhuno vā ubhinnaṃ vā uṭṭhāyuṭṭhāya punappunaṃ upanisīdanapayogagaṇanāya cāti attho. ‘‘Āpattīhipi tīhipī’’ti vakkhamānattā pācittiyaggahaṇaṃ pārājikasaṅghādisesānaṃ upalakkhaṇaṃ hoti, tīsu ekaṃ hotīti vuttaṃ hoti. Ettha ‘‘payogagaṇanāyā’’ti idaṃ pārājikāya na labbhati ekapayogeneva sijjhanato. Kāyasaṃsaggasaṅghādiseso, pana sarīrato punappunaṃ viyujjitvā phusanena pācittiyañca yathāvuttanayeneva labbhati.

Bahūsupi mātugāmesu bahukāni pācittiyāni hontīti yojanā. Bahūsu mātugāmesu nisinnesu nisinnānaṃ gaṇanāya ekeneva payogena bahūni pācittiyāni ca saṅghādisesā ca honti. ‘‘Payogagaṇanāya cā’’ti imassa etthāpi yujjamānattā tāsu visuṃ visuṃ uṭṭhāyuṭṭhāya punappunaṃ nisīdantīsu, sayañca uṭṭhāyuṭṭhāya punappunaṃ nisīdato tāsaṃ gaṇanāya āpajjitabbāpattiyo payogagaṇanāya ca bahū hontīti idaṃ labbhati. Etthāpi pana pārājikaṃ na labbhati, saṅghādiseso, pācittiyañca labbhati.

545. Samīpe ṭhitopi andho anāpattiṃ na karotīti sotassa rahabhāve asatipi padhānabhūtassa ‘‘cakkhussa raho’’ti imassa aṅgassa vijjamānattā vuttaṃ ‘‘antodvādasahatthake’’ti, iminā savanūpacāre vijjamānepīti vuttaṃ hoti. Itthīnaṃ tu satampi ca na karoti anāpattinti yojanā, viññuno purisassa asannihitabhāvenāti adhippāyo. ‘‘Itthīnampi satampi cā’’ti likhanti, tatopi ayameva pāṭho sundaro. Pi-saddo vā tu-saddatthe daṭṭhabbo.

546. Nipajjitvāti ettha ‘‘samīpe’’ti seso, ‘‘niddāyantopī’’ti etassa visesakena ‘‘nipajjitvā’’ti iminā nisīditvā niddāyantoti imassa nivattitattā samīpe nisīditvā niddāyantopi anandho manussapuriso anāpattiṃ karotīti labbhati. ‘‘Kevala’’nti visesanena balavaniddūpagato gahitoti tathā ahutvā antarantarā āpannāpanne vinicchinitvā pavattamānāya kapiniddāya niddāyantopi anāpattiṃ karotīti ayamattho labbhati. ‘‘Pihitadvāragabbhassā’’ti vattabbe majjhapadalopīsamāsavasena ‘‘pihitagabbhassā’’ti vuttaṃ. ‘‘Dvāre’’ti iminā dvārekadesabhūtaṃ ummāraṃ vā taṃsamīpaṃ vā upacārena vuttanti daṭṭhabbaṃ. Sace gabbho pihitadvāro na hoti, anāpattīti byatirekato dassitaṃ.

547. Imasmiṃ aniyatasikkhāpade pāḷiyaṃ anāpattivāre asatipi ‘‘yo pana bhikkhu mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiya’’nti (pāci. 285) pañcamassa acelakavaggassa catutthasikkhāpade anāpattivāre ‘‘anāpatti yo koci viññū puriso dutiyo hoti, tiṭṭhati na nisīdati, arahopekkho, aññavihito nisīdati, ummattakassa ādikammikassā’’ti (pāci. 288) vutte anāpattivāre saṅgahetumāha ‘‘anandhe satī’’tiādi. ‘‘Etassa samīpe’’ti pakaraṇato labbhati. Idha pulliṅganiddesena puriso labbhati, ‘‘tenāpi abālena bhavitabbaṃ, manussajātikena bhavitabba’’nti idañca ‘‘viññusmi’’nti iminā labbhati. Andhasadisaniddūpagatapaṭipakkhavācianandhapadena ‘‘aniddāyante’’ti labbhati, manāpāmanāpaṃ jānante aniddāyante manussapurise dassanūpacārassa anto vijjamāneti attho.

‘‘Nisajjapaccayā doso natthī’’ti iminā sambandho, evarūpe raho āsane mātugāmena saddhiṃ nisinnapaccayā āpatti natthīti attho. ‘‘Ṭhitassā’’ti imināpi tadeva padaṃ yojetabbaṃ. Viññumhi paṭibale manussapurise asannihitepi tathāvidhe raho āsane mātugāme āsane nisinnepi sayānepi ṭhitepi sayaṃ ṭhitassa nisajjāya abhāvā tappaccayā āpatti na hotīti attho. Arahasaññino nisajjapaccayā doso natthīti raho āsane mātugāmena saddhiṃ nisajjantassāpi ‘‘raho’’ti saññārahitassa nisīdato nisajjapaccayā anāpattīti attho. Vikkhittacetaso nisajjapaccayā doso natthīti yojanā.

548. Ettāvatā pācittiyāpattimattato anāpattippakāraṃ dassetvā idāni imassa sikkhāpadassa aniyatavohārahetubhūtāhi tīhi āpattīhi anāpattipakāraṃ dassetumāha ‘‘na doso’’tiādi. Āpattīhipi tīhipīti ‘‘nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā’’ti (pārā. 444) pāḷiyaṃ vuttāhi ‘‘paṭhamapārājikāpattikāyasaṃsaggasaṅghādisesāpattipācittiyāpattī’’ti imāhi tīhipi āpattīhīti vuttaṃ hotīti.

Paṭhamāniyatakathāvaṇṇanā.

549. Vattabbabhāvenādhikatadutiyāniyatavinicchayato paṭhamāniyate vuttavinicchayehi samaṃ vinicchayaṃ pahāya tattha avuttaṃ imasseva vinicchayavisesaṃ dassetumāha ‘‘anandhā’’tiādi. Idha duṭṭhullavācāsaṅghādisesassāpi gahitattā tato anāpattikaraṃ dassetuṃ ‘‘abadhiro’’ti vuttaṃ. Anandho abadhiroti ‘‘puriso’’ti idaṃ sandhāya vuttaṃ. ‘‘Itthī’’ti idaṃ sandhāya ‘‘anandhābadhirā’’ti gahetabbaṃ. Evamuparipi. Tenāpi savanūpacārantogadhena bhavitabbanti dassetuṃ ‘‘antodvādasahatthaṭṭho’’ti vuttaṃ.

550. ‘‘Andho abadhiro anāpattiṃ na karotī’’ti idaṃ kāyasaṃsaggasaṅghādisesaṃ sandhāya vuttaṃ. ‘‘Badhiro vāpi cakkhumā, na karoti anāpatti’’nti idaṃ pana duṭṭhullavācāsaṅghādisesaṃ sandhāya vuttanti evamettha sandhāya bhāsitattho veditabbo.

Purimāniyatakathāya avuttavisesassa dutiyāniyatakathāya vattumicchitattā ayampi viseso idha vattabbo. Koyaṃ viseso, yo idha vattabboti ce? Tattha ‘‘paṭicchanne āsane alaṃkammaniye’’ti (pārā. 444) vuttaṃ āsanaṅgadvayaṃ idha ‘‘na heva kho pana paṭicchannaṃ āsanaṃ hoti nālaṃkammaniya’’nti (pārā. 453) nisedhetvā ‘‘alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitu’’nti (pārā. 453) idaṃ apubbaṅgaṃ vuttaṃ. Tatra mātugāmoti antamaso tadahujātāpi dārikā gahitā, idha ‘‘mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitu’’nti (pārā. 454) viññū paṭibalo mātugāmova vutto. Tattha ‘‘pārājikena vā saṅghādisesena vā pācittiyena vā’’ti (pārā. 444) tisso āpattiyo vuttā, idha ‘‘nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā’’ti (pārā. 453) dveyeva āpattiyo vuttā. Saṅghādisesesu ca tattha ‘‘sā ce evaṃ vadeyya ‘ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo’’ti (pārā. 448) kāyasaṃsaggasaṅghādisesova vutto, idha so ca vutto, ‘‘sā ce evaṃ vadeyya ‘ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsentassā’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo’’ti (pārā. 455) duṭṭhullavācāsaṅghādiseso ca vutto. Ettako ubhinnamaniyatānaṃ viseso.

Ayaṃ kasmā na vuttoti? Ayaṃ sambodhavatthuviseso vattumicchito pana aṭṭhakathāgatavinicchayavisesatoti tasmā na vuttoti daṭṭhabbo. Tisamuṭṭhānamevidaṃ kāyacittavācācittakāyavācācittavasena tīṇi samuṭṭhānāni etassāti katvā.

Imehipi dvīhi aniyatasikkhāpadehi sikkhāpadantaresu paññattāyeva āpattiyo, anāpattiyo ca dassitā, na koci āpattiviseso vutto, tasmā kimetesaṃ vacanenāti? Vuccate – vinayavinicchayalakkhaṇaṃ ṭhapetuṃ bhagavatā uppanne vatthumhi dve aniyatā paññattā. Kathaṃ? Evarūpāyapi saddheyyavacanāya upāsikāya vuccamāno paṭijānamānova āpattiyā kāretabbo, na appaṭijānamāno, tasmā ‘‘yāya kāyaci āpattiyā yena kenaci codite paṭiññātakaraṇaṃyevaṅgaṃ kātabba’’nti imehi sikkhāpadehi vinicchayalakkhaṇaṃ ṭhapitanti veditabbaṃ. Atha kasmā bhikkhunīnaṃ aniyataṃ na vuttanti? Idameva lakkhaṇaṃ sabbattha anugatanti na vuttaṃ.

Dutiyāniyatakathāvaṇṇanā.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Aniyatakathāvaṇṇanā niṭṭhitā.

Nissaggiyakathāvaṇṇanā

551. Evaṃ aniyatakathaṃ dassetvā idāni nissaggiyakathaṃ dassetumāha ‘‘khoma’’ntiādi. Khomanti evaṃnāmakaṃ cīvaraṃ. Khomanti gacchavisesassa nāmaṃ, tassa vākehi katacīvaraṃ kāraṇopacāravohāravasena ‘‘khoma’’nti vuttaṃ. Kappāsanti kappāsasuttamayaṃ cīvaraṃ, idampi vuttanayeneva ‘‘kappāsa’’nti vuccati. Koseyyaṃ nāma kosakārakimikosaṃ, kosena nibbattaṃ suttaṃ koseyyaṃ. Idha pana tena koseyyasuttena nibbattaṃ cīvaraṃ ‘‘koseyya’’nti vuttaṃ. Sāṇanti sāṇavākasuttehi vāyitvā katacīvaraṃ. Idañca khomaṃ viya daṭṭhabbaṃ. Bhaṅganti khomasuttādīni sabbāni, ekaccāni vā missetvā katacīvaraṃ. Idampi karaṇappakārena laddhanāmakaṃ. ‘‘Bhaṅgaṃ nāma ekā gacchajāti, tassā vākamayasuttehi vāyitvā katacīvara’’nti keci. Imasmiṃ pakkhe khomaṃ viya gahetabbaṃ. Kambalanti manussalomavāḷalomaṃ vinā sesalomehi vāyitvā katacīvaraṃ vuttanti. Idaṃ ‘‘cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvara’’nti (pārā. 463) padabhājane ca ‘‘khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga’’nti (pārā. aṭṭha. 2.462-463) aṭṭhakathāya ca vuttaṃ sandhāyāha. ‘‘Jātito’’ti idaṃ pamāṇādibhedassa vakkhamānattā vuttaṃ. Jātitoti khomādisāmaññato. Sāmaññañhi ‘‘jātī’’ti vuccati. Dīgharassathūlasukhumanīlapītādibhedabhinnānaṃ sabbesaṃ vatthāvayavānaṃ saṅgāhikakhomasuttamayatāsāmaññaṃ jātīti vuttaṃ hoti. Evaṃ sesesupi.

552. Dukūlanti evaṃnāmakaṃ rukkhavākamayacīvaraṃ. Pattuṇṇanti pattuṇṇadese sañjātavatthaṃ. ‘‘Pattuṇṇaṃ koseyyaviseso’’ti abhidhānakose vuttaṃ. Cinanti cinadese uppannavatthaṃ. Somārapaṭṭakanti somāradese uppannavatthaṃ. ‘‘Somāracinapaṭaka’’ntipi likhanti, soyevattho. Iddhijanti ehibhikkhūnaṃ puññiddhiyā nibbattaṃ cīvaraṃ. Devadinnanti devatāhi dinnaṃ cīvaraṃ. Tañhi kapparukkhe nibbattaṃ, jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ. Tassāti jātito chabbidhassa kappiyacīvarassa. Idaṃ chabbidhacīvaraṃ yathārahaṃ anulomikaṃ vuttanti attho. Dukūlañhi sāṇassa anulomaṃ vākamayattā, pattuṇṇādīni koseyyassa anulomāni pāṇakehi katasuttamayattā, iddhijampi khomādīnaṃyeva aññataraṃ hotīti tesaṃ anulomaṃ, devadinnampi khomādīnaṃyeva anulomaṃ hoti tesaṃ aññatarabhāvato. Yathāha –

‘‘Sāṇassa tu dukūlañhi, iddhijaṃ devadinnakaṃ;

Khomādīnaṃvasiṭṭhaṃtu, koseyyassānulomika’’nti.

553. Tiṇṇaṃ cīvarānaṃ samāhāro ticīvaranti pamāṇayuttaṃ saṅghāṭiādināmena adhiṭṭhitacīvarasseva nāmattā tadeva vuccati. Gaṇanavasena yaṃ kiñci cīvarattayaṃ na vattabbaṃ. Samuddekadesopi yathā ‘‘samuddo’’ti vuccati, evaṃ adhiṭṭhitesu tīsu cīvaresu aññataraṃ ‘‘ticīvara’’nti vuccati. Parikkhāracoḷanti saṅghāṭiādivisiṭṭhanāmehi anadhiṭṭhitaṃ ‘‘anujānāmi bhikkhave āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvara’’nti (pārā. 358) anuññātaṃ pacchimacīvarapariyantaṃ katvā katākatassa yassa kassaci cīvarassa ruḷhisaññā.

Mukhaṃ sandamānalālaṃ puñchati etenāti mukhapuñchananti kapolato niccaṃ sandamānalālānaṃ puñchanatthāya anuññātassa cīvaravisesassa nāmaṃ. Nisīdanti etthāti nisīdananti ca bhikkhūnaṃ attharitvā nisīdituṃ anuññātassa cīvarassa nāmaṃ. Adhiṭṭheyyāti ‘‘imaṃ kaṇḍuppaṭicchādi’’ntiādinā (vi. vi. 585) vakkhamānanayena nāmaṃ gahetvā adhiṭṭheyyāti attho. Paccattharaṇameva cāti saṅghike mañcapīṭhe sarīrasamphusanena āpajjitabbāya āpattiyā mocanatthāya tattha attharitvā paribhogatthāya anuññātaṃ paccattharaṇacīvarañca.

554. Ekāhanti vasanakiriyāya accantasaṃyoge upayogavacanaṃ. Ticīvaranti ticīvarena. Vippavaseyyāti ‘‘saṅghāṭiyā vā uttarāsaṅgena vā antaravāsakena vā’’ti (pārā. 476) vuttattā ekadese samudāyopacāravasena avayavassa vacanato tiṇṇaṃ cīvarānaṃ aññatarenātipi vuttaṃ hoti. ‘‘Tathā’’ti iminā ‘‘vinā’’ti idaṃ paccāmasati. Adhiṭṭhāti adhiṭṭhāyāti gahetabbaṃ ‘‘paṭisaṅkhā yoniso’’ti (ma. ni. 1.22, 23; a. ni. 6.58) yathā, ettha ‘‘vaḷañjiyamāna’’nti seso, adhiṭṭhāya vaḷañjiyamānaṃ nisīdanaṃ tathā vinā catumāsaṃ na vaseyyāti yojanā.

555. Kappiyanti kappiyakāraṇaṃ nīlādivaṇṇabhedakaraṇaṃ. Kappiyanti ca kāraṇe kāriyūpacārena gahetabbaṃ. Binduṃ datvāti ‘‘nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā’’ti (pāci. 368) vuttalohamalādinā yena kenacipi maṅgulapiṭṭhippamāṇādikaṃ binduṃ datvā. Tatthāti tesu adhiṭṭhātabbesu ticīvarādīsu, niddhāraṇe bhummaṃ. Ticīvaranti niddhāritabbaṃ. Upapannanti yuttaṃ. Pamāṇenāti anantaraṃ vakkhamānena pamāṇena. Adhiṭṭhātabbanti ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’tiādinā vakkhamānanayena nāmaṃ vatvā adhiṭṭhātabbaṃ. Evakārena pana nāmaṃ vatvā na vikappetabbanti dasseti. Esa nayo sesacīvaresupi. Vuttañhetaṃ bhagavatā ‘‘anujānāmi bhikkhave ticīvaraṃ adhiṭṭhātuṃ, na vikappetu’’ntiādi (mahāva. 358). Tasmā ticīvarādīni adhiṭṭhahantena ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’tiādinā nāmaṃ vatvā adhiṭṭhātabbaṃ. Vikappentena pana ‘‘imaṃ saṅghāṭi’’ntiādinā tassa cīvarassa nāmaṃ aggahetvā ‘‘imaṃ cīvaraṃ tuyhaṃ vikappemī’’ti vikappetabbaṃ. Ticīvaraṃ vā hotu aññaṃ vā, yadi taṃ taṃ nāmaṃ gahetvā vikappeti, avikappitaṃ hoti atirekacīvaraṭṭhāne tiṭṭhati. Taṃ cīvaranti sambandho.

556-7. ‘‘Upapannaṃ pamāṇenā’’ti ettha vuttappamāṇaṃ dassetumāha ‘‘pacchimantenā’’tiādi. Saṅghaṭitaṭṭhena saṅghāṭi. Vatthakhaṇḍāni sibbanakammena saṅghaṭetvā katattā ‘‘saṅghāṭī’’ti cīvarānaṃ sāmaññanāmaṃ. Idha pana ruḷhiyā antaravāsakādivisesanāmabyatiritte cīvaravisese vattati. Muṭṭhipañcakāti ettha ekādīnamaṭṭhārasantānaṃ saṅkhyāsaddānaṃ saṅkhyeyye vattamānattā pañcasaddo cīvarappamāṇappakaraṇato labbhamānahatthasaṅkhātarataneyeva pavattati, teneva muṭṭhisaddopi uttarapadalopena muṭṭhiratane vattati. Pañcannaṃ pūraṇo pañcamo, muṭṭhiyā pañcamo muṭṭhipañcamo. Muṭṭhipañcamo parimāṇametissāti ‘‘muṭṭhipañcamakā’’ti vattabbe ma-kāralopena ‘‘muṭṭhipañcakā’’ti saṅghāṭi vuttā.

Muṭṭhittikāti ettha vuttanayena saṅkhyeyye vattamāno ti-saddo cīvarappamāṇappakaraṇato labbhamānahatthasaṅkhātarataneyeva vattati, teneva muṭṭhisaddopi uttarapadalopena muṭṭhiratane vattati. Tiṇṇaṃ pūraṇo tatiyo, muṭṭhiyā tatiyo muṭṭhitatiyo, muṭṭhitatiyo parimāṇametissāti ‘‘muṭṭhitatiyakā’’ti vattabbe tiya-paccayalopena ‘‘muṭṭhittikā’’ti saṅghāṭiyeva vuccati. Evamuparipi. Tiriyanti tiriyato.

Uttamantenāti ukkaṭṭhaparimāṇantena. Satthuno cīvarūnāpīti ‘‘tatridaṃ sugatassa sugatacīvarappamāṇaṃ, dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo’’ti (pāci. 548) vuttappamāṇasugatacīvarato ūnāpi. Pi-saddo sambhāvane, ukkaṭṭhaparicchedena tattakampi vaṭṭati, tato ce ūnaṃ vattabbameva natthīti attho. Antadvayasandassanena ubhayamajjhe yaṃ pahonakaruccanakappamāṇaṃ, taṃ gahetabbanti dasseti.

558. Muṭṭhipañcakasaddo pubbe vuttanayenidha dīghante vattati. Muṭṭhipañcako dīghanto yassa, yasmiṃ vā pamāṇeti viggaho, dīghantato muṭṭhipañcakappamāṇenāti vuttaṃ hoti. ‘‘Muṭṭhipañcama’’ntipi likhanti. Tiriyantatoti vitthārantato. Aḍḍhahattho aḍḍho uttarapadalopena, so teyyo tatiyo yassa pamāṇassāti gahetabbaṃ, taṃ, aḍḍhateyyaratanappamāṇaṃ hotīti attho. Dvihatthaṃ vāti dve hatthā yassa pamāṇassāti viggaho, dviratanappamāṇaṃ vā hotīti attho. Idañca ‘‘tiriyaṃ dvihatthopi vaṭṭati. Pārupanenapi hi sakkā nābhiṃ paṭicchādetu’’nti (pārā. aṭṭha. 2.469) aṭṭhakathāgatattā vuttaṃ. ‘‘Sese antaravāsake’’ti idaṃ yathāvuttaparimāṇena parimitacīvaranidassanaṃ.

559. Ahatāhatakappānanti ettha ‘‘vatthāna’’nti seso. Ahatānaṃ vatthānanti navavatthānaṃ. Ahatato kiñci ūnāni ahatakappāni, tesaṃ navavohārūpagānaṃ katipayadhotānaṃ vatthānanti vuttaṃ hoti. Saṅghāṭīti saṅghāṭināmakacīvaraṃ. Diguṇāti dupaṭṭakatā.

560. Utuddhaṭānanti atikkantadivasānaṃ, bahukālaṃ nivāsetvā pariccattānanti vuttaṃ hoti. Atha vā yāni ututo uddhaṭāni, tesaṃ vatthānanti gahetabbaṃ, tiṇṇaṃ utūnamaññataraṃ atikkamitvā ṭhitānaṃ purāṇavatthānanti vuttaṃ hoti. Cīvarānanti cīvaratthāni vatthāneva gahitāni. Catugguṇāti catupaṭṭā. Sesā duveti antaravāsakauttarāsaṅgā dve. Yathāsukhanti yathāruci. Paṃsukūlanti susānādīsu patitapilotikacīvaraṃ.

561. ‘‘Tīṇipī’’tiādīsu ‘‘ticīvare kayiramāne sabbaṃ chinnakaṃ nappahotī’’ti pāḷiyaṃ āgatavatthumhi ‘‘anujānāmi bhikkhave dve chinnakāni ekaṃ achinnaka’’nti (mahāva. 360) ādivacanato ‘‘cīvara’’nti seso. Chinditabbanti vatthāni chinditvā sibbetvā kātabbaṃ. Pahoti ceti vatthāni chinditvā karaṇe yadi cīvarassa pahoti. Sabbesūti tīsu cīvaresu. Appahontesūti vatthānaṃ chinditvā sibbanena appahontesu. Anvādhikanti vatthe ūnātirekaṃ apanetvā āgantukapattasaṅkhātaṃ anuvātaṃ cīvarassa pariyante, majjhe ca yathārahaṃ dīgharassaparimāṇayuttaṃ alliyāpetabbanti vuttaṃ hoti.

562. Acchinnaṃ vāti yathāvuttanayena acchinnaṃ vā. Anādinnanti anādinnaāgantukapattaṃ. Ticīvaranti tīsu cīvaresu ekekanti vuttaṃ hoti. Dubbhogenāti duṭṭhu paribhogena. Yathā paribhuttaṃ nassati, tathā kiliṭṭhānaṃ dhovanādimakatvā nivāsanādinā paribhogena.

563-4. Kusinti āyāmato ca vitthārato ca anuvātaṃ cīvaramajjhe tādisameva dīghapattañca. Vuttañhetaṃ cīvarakkhandhaaṭṭhakathāyaṃ ‘‘kusīti āyāmato ca vitthārato ca anuvātādīnaṃ dīghapattānametaṃ adhivacana’’nti (mahāva. aṭṭha. 345). Aḍḍhakusinti anuvātasadisaṃ cīvaramajjhe tattha tattha rassapattaṃ. Vuttampi cetaṃ ‘‘aḍḍhakusīti antarantarā rassapattānaṃ nāma’’nti (mahāva. aṭṭha. 345). Maṇḍalanti ekekasmiṃ khaṇḍe mahāmaṇḍalaṃ. Vuttampi cetaṃ ‘‘maṇḍalanti pañcakhaṇḍikacīvarassa ekekasmiṃ khaṇḍe mahāmaṇḍala’’nti (mahāva. aṭṭha. 345). Aḍḍhamaṇḍalanti maṇḍalassa anto nivesiyamānaṃ khuddakamaṇḍalaṃ. Vuttampi cetaṃ ‘‘aḍḍhamaṇḍalanti khuddakamaṇḍala’’nti (mahāva. aṭṭha. 345). Vivaṭṭanti maṇḍalaṃ, aḍḍhamaṇḍalañcāti dve ekato katvā sibbitaṃ vemajjhe khaṇḍaṃ. Vuttampi cetaṃ ‘‘vivaṭṭanti maṇḍalañca aḍḍhamaṇḍalañca ekato katvā sibbitaṃ majjhimakhaṇḍa’’nti (mahāva. aṭṭha. 345). Anuvivaṭṭanti majjhimakhaṇḍassa ubhosu passesu sibbitaṃ tatheva dvimaṇḍalapattaṃ khaṇḍadvayaṃ. Vuttampi cetaṃ ‘‘anuvivaṭṭanti tassa ubhosu passesu dve khaṇḍānī’’ti (mahāva. aṭṭha. 345). Bāhantanti tesaṃ anuvivaṭṭānaṃ bāhirapasse sibbitaṃ bāhirakhaṇḍadvayaṃ. Vuttampi cetaṃ ‘‘bāhantanti tesaṃ anuvivaṭṭānaṃ bahi ekekaṃ khaṇḍa’’nti (mahāva. aṭṭha. 345).

Pañcannaṃ samāhāro pañcakaṃ, dassitappakārapañcakhaṇḍehi sibbitacīvaraṃ pañcakaṃ nāma. Ādi-saddena sattakhaṇḍādīhi sibbitacīvarānaṃ gahaṇaṃ. Tenevetthāha ‘‘kattabbaṃ tu ticīvara’’nti. Sattakhaṇḍassa cīvarassa ekaṃ majjhimakhaṇḍaṃ vivaṭṭanāmameva hoti, tassa ubhosu passesu dve dve khaṇḍāni cūḷānuvivaṭṭamahānuvivaṭṭasaṅkhātāni anuvivaṭṭanāmāneva honti. Vuttañcetaṃ aṭṭhakathāyaṃ ‘‘atha vā anuvivaṭṭanti vivaṭṭassa ekapassato dvinnaṃ, ekapassato dvinnanti catunnampi khaṇḍānametaṃ nāma’’nti (mahāva. aṭṭha. 345). Bāhantanti dvīsu pariyantesu sibbanīyaṃ bāhirakhaṇḍadvayaṃ, tañca saṅghaṭetvā bāhamatthake ṭhapiyamānattā ‘‘mañcā ukkuṭṭhiṃ karontī’’tiādīsu viya ādheyye ādhāropacāravasena bāhāti ca cīvarassa pariyantāvayavattā ‘‘anta’’nti ca vuccati. Vuttampi cetaṃ ‘‘bāhantanti suppamāṇaṃ cīvaraṃ pārupantena saṃharitvā bāhāya upari ṭhapitā ubho antā bahimukhā tiṭṭhanti, tesaṃ etaṃ nāma’’nti (mahāva. aṭṭha. 345). Idaṃ sattakhaṇḍacīvarameva mahāaṭṭhakathāyaṃ vihitanti idānipi tadeva vaṭṭati. Vuttampi cetaṃ ‘‘ayameva hi nayo mahāaṭṭhakathāyaṃ vutto’’ti. Bhikkhunā kusiṃ…pe… bāhantampicāti sabbaṃ vidhiṃ dassetvāva chinnaṃ pañcakādippabhedakaṃ samaṇasāruppaṃ ticīvaraṃ kattabbanti yojanā.

565-6. Yathāvuttavidhiṃ avirādhetvā cīvaraṃ kappabinduṃ datvā saṅghāṭiādināmena adhiṭṭhāya paribhuñjantassa adhiṭṭhānaṃ kathaṃ bhijjatīti āha ‘‘dānenā’’tiādi. Dānenāti aññassa dānena. Acchijjagāhenāti aññena acchinditvā gahaṇena. Vissāsaggahaṇena cāti attani vissāsena aññassa gahaṇena. Hīnāyāvattanenāti sikkhaṃ appaccakkhāya gihibhāvūpagamanena aññassa dāne viya cīvare nirālayabhāveneva pariccattā.

Keci pana ‘‘hīnāyāvattanenāti bhikkhuniyā gihibhāvūpagamanenāti evamatthaṃ gahetvā bhikkhu pana vibbhantopi yāva sikkhaṃ na paccakkhāti, tāva bhikkhuyevāti adhiṭṭhānaṃ na vijahatī’’ti vadanti, taṃ na gahetabbaṃ ‘‘bhikkhuniyā hīnāyāvattanenā’’ti visesetvā avuttattā, bhikkhuniyā ca gihibhāvūpagamane adhiṭṭhānavijahanaṃ visuṃ vattabbanti natthi tassā vibbhamaneneva assamaṇibhāvato.

Sikkhāyāti bhikkhusikkhāya. Pahānenāti paccakkhānena. Sikkhāpaccakkhānaṃ panettha sace bhikkhuliṅge ṭhito sikkhaṃ paccakkhāti, tassa kāyalaggampicīvaraṃ adhiṭṭhānaṃ vijahatīti dassanatthaṃ gahitaṃ. ‘‘Sikkhāya ca pahānato’’ti ca likhanti, taṃ ‘‘hīnāyāvattanenāpi, sikkhāya ca pahānato’’ti pāṭhakkame sati yujjati. Yathāvutto pana pāṭho ‘‘sikkhāya ca pahānena, hīnāyāvattanenapī’’ti pāṭhakkame yujjati. Yathā tathā vā hotu, na koci virodho.

Paccuddhārenāti cīvarassa paccuddharaṇena. ‘‘Kālakiriyāyā’’ti aṭṭhakathāvacanato vināsenāti cīvarasāmikassa jīvitavināsova vuccatīti. Liṅgassa parivattanāti bhikkhussa itthiliṅgaparivattanā, bhikkhuniyā purisaliṅgaparivattanāti evaṃ ubhayathā liṅgassa parivattanena. Sabbaṃ navavidhampi cīvaraṃ. Adhiṭṭhānanti ettha ‘‘imehi aṭṭhahī’’ti seso. Vuttovāyamattho aṭṭhakathāyaṃ ‘‘tattha purimehi aṭṭhahi sabbacīvarāni adhiṭṭhānaṃ vijahantī’’ti (pārā. aṭṭha. 2.469). Bhijjatīti pajahati. Chiddassa bhāvo chiddabhāvo, tasmiṃ, chidde sati chidde jāteti vuttaṃ hoti. Ticīvaranti tīsu cīvaresu aññataranti vuttaṃ hoti. Ticīvarameva vāti gahetabbaṃ. Vuttañca ‘‘chiddabhāvena pana ticīvarassevā’’ti.

567. Kīvappamāṇe chidde jāteti āha ‘‘kaniṭṭhassā’’tiādi. ‘‘Kaniṭṭha…pe… māṇaka’’nti iminā heṭṭhimaparicchedaṃ dasseti.

568. Eko tantupīti dīghato vā tiriyato vā ekampi suttaṃ.

569. Jiṇṇaṭṭhāne aggaḷaṃ dentena tecīvarikena vattitabbavidhiṃ dassetumāha ‘‘paṭhama’’ntiādi. Paṭhamanti chinnaṭṭhānassa chindanato pubbeyeva. Aggaḷaṃ datvāti vatthakhaṇḍaṃ alliyāpetvā. Rakkhatīti ettha ‘‘adhiṭṭhāna’’nti anuvattate, ‘‘tecīvariko bhikkhū’’ti labbhati, evaṃ vatthakhaṇḍaṃ alliyāpento tecīvariko bhikkhu adhiṭṭhānaṃ rakkhatīti vuttaṃ hoti. Vipariyāyena adhiṭṭhānaṃ bhindatīti labbhati. Paṭhamaṃ dve koṭiyo ghaṭetvāti yojanā. Majjhe jiṇṇaṃ adhiṭṭhitacīvaraṃ majjhe chindanto tato pubbeyeva dve koṭiyo ekato ghaṭetvā sibbitvā. Pacchāti koṭighaṭanato pacchā. Chindatīti majjhaṃ ubhayakoṭiṃ kātuṃ chindati. Rakkhatīti vuttappakārameva.

570. Ticīvare kattha jātaṃ chiddamadhiṭṭhānaṃ bhindatīti āha ‘‘caturaṅgulā’’tiādi. Cattāri ca aṭṭha ca caturaṭṭhaṃ, catunnaṃ aṭṭhannaṃ vā aṅgulānaṃ samāhāro caturaṭṭhaṅgulaṃ, tasmāti gahetabbaṃ. Caturaṅgulā aṭṭhaṅgulāti yojanā. Oranti abbhantaraṃ. Ekañca dve ca ekadve, tesaṃ ekadvinnaṃ, ‘‘cīvarāna’’nti pakaraṇato labbhati, ekassa cīvarassa, dvinnañca cīvarānanti yojanā. Yathāsaṅkhyānuddesavasena ekassa tiriyato caturaṅgulato oraṃ, dvinnaṃ tiriyato aṭṭhaṅgulato oranti yojanā. Vākyadvayepi ‘‘chiddaṃ bhindatevā’’ti yojetabbaṃ.

Ekassa cīvarassāti antaravāsakacīvarassa. Tiriyatoti vitthārato. Caturaṅgulaṃ oranti caturaṅgulato abbhantare chiddaṃ adhiṭṭhānaṃ bhindati. Dvinnanti uttarāsaṅgasaṅghāṭīnaṃ. Tiriyatoti vitthārato. Aṭṭhaṅgulato oranti aṭṭhaṅgulato abbhantare. Tiṇṇampi dīghato vidatthiyā oraṃ chiddaṃ adhiṭṭhānaṃ bhindatevāti yojanā. Ettha vidatthi vaḍḍhakividatthi gahetabbā. Evaṃ vuttaparicchedabbhantare chidde jāte tassa cīvarassa atirekacīvarattā dasāhamanatikkamitvā sūcikammaṃ katvā adhiṭṭhātabbaṃ. Tathā akarontena pana parikkhāracoḷaṃ adhiṭṭhātabbaṃ.

571. ‘‘Nisīdanassā’’ti ‘‘nisīdanacīvarassā’’ti vattabbe uttarapadalopena vuttanti daṭṭhabbaṃ. Diyaḍḍhāti ettha visesitabbā vidatthi ‘‘dve vidatthiyo’’ti ca ‘‘sugatassa vidatthiyā’’ti ca vuttasāmatthiyā labbhati. Aḍḍhena dutiyā diyaḍḍhā, dutiyaṃ aḍḍhametassāti ‘‘dutiyaḍḍhā’’ti vattabbe tiya-paccayalopena ‘‘diyaḍḍhā’’ti vuttaṃ, aḍḍhadutiyāti vuttaṃ hoti. ‘‘Sugatassa vidatthiyā’’ti pamāṇaniyamassa katattā vaḍḍhakividatthiyā tisso vidatthiyo ekā sugatavidatthi hoti. Idaṃ nisīdanacīvaraṃ dīghato vaḍḍhakihatthena tihatthaṃ, vitthārato chaḷaṅgulādhikadvihatthappamāṇaṃ hoti. ‘‘Dasā vidatthī’’ti (pāci. 533) vuttattā diyaḍḍhahatthā dasāti veditabbā.

572. Catassoti etthāpi ‘‘vidatthiyo’’ti sāmatthiyāva labbhati. ‘‘Kaṇḍuppaṭicchādiyā’’ti vibhattipariṇāmena dīghatoti yojanā.

573. Aḍḍhaṃ teyyaṃ tatiyaṃ yassā sā aḍḍhateyyā, aḍḍhatatiyāti vuttaṃ hoti.

574. Tato uttariṃ taduttariṃ, tassa tassa vuttappamāṇato atirekaṃ. Adhikacchedananti adhikassa pamāṇātirittaṭṭhānassa chedanaṃ assa pācittiyassa desanāyāti adhikacchedanaṃ, vuttappamāṇato adhikaṭṭhānaṃ chinditvā desetabbaṃ pācittiyaṃ. Udīritaṃ vuttaṃ pāḷiyāti attho.

575. Appamāṇenāti guṇavasena appamāṇena sammāsambuddhena.

576. Sabbaṃ vaṭṭatīti sambandho. ‘‘Sabba’’nti iminā aṭṭhakathāya āgataṃ nīlādiṃ saṅgaṇhāti. Mahantādibhedaṃ sabbaṃ paccattharaṇacīvaraṃ vaṭṭati.

577. ‘‘Mukhapuñchanacoḷaṃ eka’’nti padacchedo. Ekaṃ dhovitvā yāva sukkhāpīyati, tāva aññena mukhapuñchanena bhavitabbattā āha ‘‘dvepi vaṭṭanti sabbathā’’ti.

579. Pamāṇato, gaṇanato ca atītāti pamāṇagaṇanātītā. ‘‘Pamāṇātītā’’ti vacanena vinayadharānaṃ appamāṇaguṇataṃ dasseti, ‘‘gaṇanātītā’’ti iminā atikkantagaṇanataṃ. Pakataṃ vinaye paṭhamaṃ kataṃ buddhena bhagavatā paññattaṃ jānantīti pakataññū, vinayadharā, te pakataññuno. Aparimāṇaguṇamaṇigaṇabhūsitaupālidāsakādimahātherācariyaparamparāgatā saṅkhyāpathātītā vinayadharāti vuttaṃ hoti.

580. Sugataṭṭhaṅgulāyāmanti vaḍḍhakiratanappamāṇadīghaṃ. Caturaṅgulavitthatanti vaḍḍhakividatthippamāṇavitthāraṃ. Vikappanupagaṃ pacchimaṃ cīvaraṃ nāma hoti. Pacchimaṃ cīvaranti parissāvanapaṭādīnaṃ visesanaṃ, pacchimacīvarappamāṇanti vuttaṃ hoti.

581. Parissāvapaṭanti udakaparissāvanatthaṃ paṭaṃ. Pattatthavikanti pattakañcukaṃ. Potthakatthavikanti potthakakañcukaṃ. Ādiggahaṇena pacchimappamāṇādiṃ yaṃ kiñci paṭaṃ, daṇḍapaṭañca saṅgaṇhāti.

582. Adhiṭṭhātunti parikkhāracoḷaṃ adhiṭṭhātuṃ. Ṭhapiteti anadhiṭṭhāya ṭhapite. Mahāpaccariyaṃ pana ‘‘anāpattī’’ti (pārā. aṭṭha. 2.469) āha. Natthi dosatāti doso eva dosatā. ‘‘Attano santakabhāvato mocetvā ṭhapitaṃ sandhāya mahāpaccariyaṃ anāpatti vuttā’’ti vadanti. ‘‘Iminā bhesajjaṃ cetāpessāmi, idaṃ mātuyā dassāmī’’ti ṭhapentena adhiṭṭhātabbaṃ. ‘‘Idaṃ bhesajjassa, mātuyā’’ti vibhajitvā sasantakabhāvato mocite adhiṭṭhānakiccaṃ natthīti adhippāyo. Hoti cettha –

‘‘Yaṃ vatthaṃ bhikkhunā laddhaṃ, kataṃ mātādisantakaṃ;

Nissaggiyaṃ na hotīti, tamāhu vinayaññuno’’ti.

583. Vassamāse caturoti vassāne caturo māse, adhiṭṭhānakiriyāya cattāro māse avicchedoti accantasaṃyoge upayogavacanaṃ. Vassike cattāro māse nivāsetabbā sāṭikā vassikasāṭikā.

584. Kaṇḍuṃ paṭicchādetīti kaṇḍuppaṭicchādi, kaṇḍurogāturassa bhikkhuno tappaṭicchādanatthamanuññātacīvarassetamadhivacanaṃ. Honti cettha –

‘‘Mātikaṭṭhakathāyassā, kaṇḍucchādikasāṭiyā;

Na kālātikkame vuttaṃ, adhiṭṭhānavivaṭṭanaṃ.

Adhiṭṭhānapahānaṅge-su vuttattā visesato;

Vīmaṃsitabbaṃ viññūhi, tattha yaṃ kāraṇaṃ siyā’’ti.

586. ‘‘Asammukhe etanti cā’’ti vacaneneva sammukhe ‘‘ima’’nti viññāyati. Vicakkhaṇo paccuddhareyyāti yojanā.

587. Adhiṭṭhitanti adhiṭṭhānaṃ.

588. Iti sabbamidanti evaṃ vuttaṃ idaṃ ticīvarādīnaṃ pamāṇādisabbavidhānaṃ. Tecīvarikabhikkhunoti ticīvarādhiṭṭhānena adhiṭṭhitatecīvarikassa vinayatecīvarikassa. Tiṇṇaṃ cīvarānaṃ samāhāro ticīvaraṃ, tiṇṇaṃ ticīvarānaṃ samāhāroti ‘‘titicīvara’’nti vattabbe ekadesasarūpekasesanayena ‘‘ticīvara’’nti navacīvarāni saṅgahitāni, ticīvare niyutto tecīvarikoti vinayatecīvariko vuccati. Dhutaṅgatecīvarikassāpi ticīvare idameva vidhānanti sopi saṅgayhati. Aññesu vā pana chasu cīvaresu parikkhāracoḷaṃ ekaṃ aṃsakāsāvameva vaṭṭati. Tathā vatvāvāti ‘‘imaṃ parikkhāracoḷaṃ adhiṭṭhāmī’’tiādinā nayena vatvā. Taṃ parikkhāracoḷaṃ. Parikkhāracoḷamassa atthi, tattha vā niyuttoti parikkhāracoḷiko.

589. ‘‘Ticīvaraṃ pana parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭati, na vaṭṭatī’’ti anuyogaṃ katvā ‘‘vaṭṭatī’’ti (pārā. aṭṭha. 2.469) aṭṭhakathāya vuttattā idha ‘‘ticīvara’’nti cīvarattayameva vuttaṃ. ‘‘Sukhaparihāratthaṃ ekampi vikappetabba’’nti vacanato ekadese samudāyopacāravasena ekampi vikappetabbameva hoti.

Parikkhāracoḷaṃ kātumpi vaṭṭatīti baddhasīmato bahi vasantena ekakena tecīvarikena antoaruṇe asatiyā tīsu cīvaresu hatthapāse akatesu nissaggiyaṃ pācittiyaṃ hotīti, vinayakammaṃ kātuṃ sabhāgapuggalānaṃ dullabhattā ca sukhaparihāratthaṃ tīsu ekaṃ vā sabbāni eva vā ticīvaranāmena katādhiṭṭhānāni paccuddharitvā parikkhāracoḷanāmena adhiṭṭhātumpi vaṭṭatīti vuttaṃ hoti.

Evaṃ aggahetvā ‘‘sace ticīvaraṃ parikkhāracoḷādhiṭṭhānaṃ labheyya, udositasikkhāpade parihāro niratthako bhaveyyā’’ti (pārā. aṭṭha. 2.469) vuttaṃ mahāpadumattherassa mataṃ dassetumāha ‘‘evaṃ cudosite’’tiādi. Evaṃ ceti evaṃ ticīvaraṃ parikkhāracoḷaṃ adhiṭṭhahitvā pariharituṃ vaṭṭati ce. Udositeti imassa sikkhāpadassa anantare dutiyakathinasikkhāpade. Vutto parihāroti ‘‘ekakulassa gāmo hoti parikkhitto ca. Antogāme cīvaraṃ nikkhipitvā antogāme vatthabba’’ntiādinā (pārā. 478) nayena padabhājanāvasāne vutto, idha ca ‘‘gāmādīsu padesesū’’tiādinā nayena anantaraṃ vakkhamāno ticīvarassa pariharaṇavidhi. Niratthakoti parikkhāracoḷanāmena adhiṭṭhitacīvarassa tena vidhinā ticīvaraṃ apariharantassāpi bhikkhuno anāpattibhāvato nippayojanoti attho.

590. Tappariharitumāha ‘‘na’’iccādi. Na niratthakoti yojanā. Hetuṃ dassetumāha ‘‘tecīvarikassevā’’tiādi. Yo ticīvaranāmena adhiṭṭhānaṃ apaccuddharitvā satiṃ upaṭṭhapetvā antoaruṇe cīvaraṃ hatthapāsato amocetvā aruṇaṃ uṭṭhāpeti, tādisassa tecīvarikasseva tasmiṃ sikkhāpade udositaparihārassa bhagavatā desitattāti attho. Yasmā tādisasseva tecīvarikassa udositasikkhāpade parihāro vutto, tasmā. Taṃ sabbampīti taṃ navavidhaṃ sabbampi cīvaraṃ. Parikkhāracoḷassāti parikkhāracoḷanāmena adhiṭṭhahitvā cīvaraṃ paribhuñjitukāmassa parikkhāracoḷanāmena adhiṭṭhātuṃ vaṭṭati.

591. Iminā udositaparihārassa aniratthakabhāvaṃ sādhetvā idāni ‘‘ticīvaraṃ parikkhāracoḷanāmenāpi adhiṭṭhātuṃ vaṭṭatī’’ti imassa adhikatthassa mahākāruṇikena anuññātabhāve kiriyantarānujānanasaṅkhātaadhikavacanassa ñāpakahetubhāvaṃ dassetumāha ‘‘adhiṭṭhetī’’tiādi. Imasmiṃyeva sikkhāpade anāpattivāre ‘‘anāpatti antodasāhaṃ adhiṭṭheti, vikappetī’’ti pāṭhe anāpattibhāve ‘‘adhiṭṭhetī’’ti ettakeneva pariyatte (pārā. 469) ‘‘vikappetī’’ti kiriyantarānujānanena pakārantarenāpi doso natthīti adhippāyassa viññāpitattāti attho.

592. Evaṃ karontassāti ticīvaranāmena adhiṭṭhānaṃ paccuddharitvā parikkhāracoḷanāmena adhiṭṭhahantassa. Idāni atippasaṅgaṃ dassetukāmassa codakassa adhippāyaṃ dassetumāha ‘‘eva’’ntiādi. Mūlādhiṭṭhānaṃ pahāya kātabbappakārantarassāpi vijjamānattā ticīvaraṃ paccuddharitvā mukhapuñchanādikaṃ katvā adhiṭṭhahatopi doso na siyāti kasmā nāpajjatīti attho. Naiti atippasaṅganivāraṇe.

593. Kiccavidhānatoti tesaṃ mukhapuñchanādīnaṃ attano attano kiccassa sādhanato, tādisaṃ kiccavisesāpekkhaṃ vinā taṃtaṃnāmena adhiṭṭhātuṃ na yujjatīti adhippāyo. Akiccassāti mukhapuñchanādikiccarahitassa. Adhikassāti paccuddharitvā paṭhamaṃ adhiṭṭhānassa vijahitattā atirekassa. Assāti ticīvarassa. Adhiṭṭhānaṃ tu yujjatīti dasāhaṃ anatikkamitvā parikkhāracoḷanāmena adhiṭṭhānaṃ pana yujjati.

594. Nidhānassa mukhaṃ upāyoti nidhānamukhaṃ, antaravāsakāditaṃtaṃcīvaranāmena adhiṭṭhānato atirekaṃ yaṃ kiñci cīvaraṃ yathā ṭhapitaṃ āpattiṃ na karoti, tathā nidhānassa upāyoti attho. Etaṃ parikkhāracoḷādhiṭṭhānaṃ. Mahāpaccariyanti brāhmaṇatissabhaye bhikkhusaṅghaṃ jambudīpaṃ netuṃ sakkassa devānamindassa āṇattiyā visukammena nimmitamahāpaccariyaṃ nisīditvā likhitattā taṃnāmakāyaṃ vinayaṭṭhakathāyaṃ, ‘‘mahāpaccariyādisū’’tipi likhanti.

595. Parikkhāracoḷanāmena adhiṭṭhānavidhānassa vuttappamāṇaṃ katamanti āha ‘‘cīvara’’ntiādi. ‘‘Nidāne uppattito’’ti padacchedo. ‘‘Cīvaraṃ paripuṇṇa’’nti nidāne ‘‘ticīvaraṃ sampuṇṇaṃ vijjati, idamatirekacīvaraṃ kiṃ kātabba’’nti bhikkhūhi bhagavato ārocitavatthumhi. Uppattitoti parikkhāracoḷādhiṭṭhānassa uppannattā, anuññātattāti attho. ‘‘Tena kho pana samayena bhikkhūnaṃ paripuṇṇaṃ hoti ticīvaraṃ, attho ca hoti parissāvanehipi thavikāhipi. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave parikkhāracoḷaka’’nti (mahāva. 357) ettha pāḷiyaṃ evaṃ vippavāsasukhatthaṃ nāmenādhiṭṭhitaticīvaraṃ adhiṭṭhānaṃ paccuddharitvā parikkhāracoḷanāmena adhiṭṭhātuṃ vaṭṭatīti sādhanena tadekasādhanattā eva ekampi cīvaraṃ vikappetuṃ vaṭṭatīti vuttameva hoti. Tenevāha aṭṭhakathāyaṃ ‘‘evañca sati yo ticīvare ekena cīvarena vippavasitukāmo hoti, tassa ticīvarādhiṭṭhānaṃ paccuddharitvā vippavāsasukhatthaṃ vikappanāya okāso dinno hotī’’ti (pārā. aṭṭha. 2.469).

596-8. Ettāvatā kappiyacīvarañca tattha kattabbañca dassetvā idāni akappiyacīvaraṃ dassetumāha ‘‘kusavākādī’’tiādi. Kusanti dabbatiṇaṃ. Vākanti rukkhādīnaṃ vākaṃ. Ādi-saddena phalakaṃ gahitaṃ, cīra-saddo cīvarapariyāyo, imasmiṃ kusādayo ganthetvā kate cīvareyeva vattati. Kesajaṃ kambalanti manussakesehi vītakambalañca. Vālajaṃ kambalanti assavālacamaravālehi vītakambalañca. Ulūkapakkhanti kosiyasakuṇapattaṃ. Idha pana taṃ ganthetvā katacīvarameva gahetabbaṃ. Ajinakkhipeti ajinadīpicamme. ‘‘Dhārayato thullaccaya’’nti paccekaṃ sambandho.

Kadalidusseti kadalivākamayavatthe. Erakadusseti erakamayavatthe. Akkadusseti akkadaṇḍe vā tesaṃ suttāni vā gahetvā katavatthe. Potthaketi makacivākamayavatthe. Tirīṭe vāti evaṃnāmake rukkhatace. Veṭhaneti sīsaveṭhane. Kañcuketi kavace.

Sabbanīlaketi kevalanīlake. Esa nayo mañjeṭṭhādīsu. Mahānāmaratteti tanupadumadalavaṇṇaratte. Mahāraṅgaratteti satapadivaṇṇaratte.

599. Acchinnadasaketi acchinnā dasā yassa, tasmiṃ cīvare. Esa nayo dīghadasepi. Phaladaseti phalasadisaganthitā dasā yassa, tasmiṃ. Pupphadaseti kaṇṇikaṃ bandhitvā vikāsetvā katā dasā yassa, tasmiṃ cīvareti attho. Acchinnacīvarassāti naggaṃ katvā corehi viluttacīvarassa. Etthāti kusavākādīsu, sabbanīlādīsu ca. Kiñcīti ekampi akappiyaṃ natthi ananulomikaṃ natthi. ‘‘Naggena etesu akappiyacīvaresu yaṃkiñci laddhaṃ, tena hirikopinaṃ paṭicchādetvā pacchā kappiyacīvare laddhe taṃ adhivāsetvā idaṃ akappiyacīvaraṃ pariccajitabbaṃ. Sabbanīlakādivatthesu laddhesu kappiyarajanena rajitvā, taṃ vaṇṇaṃ nāsetvā vā kappiyavatthāni ubhayapassesu alliyāpetvā, paṭicchādetvā vā nivāsetuṃ vaṭṭatī’’ti aṭṭhakathāyaṃ vuttaṃ.

600. ‘‘Antodasāha’’nti idaṃ ‘‘adhiṭṭhetī’’tiādīhi sabbapadehipi yojetabbaṃ. Vissajjetīti aññassa deti. Idha dānaṃ duvidhaṃ sammukhādānaṃ, parammukhādānanti. Paṭiggāhakaṃ disvā ‘‘idaṃ tuyhaṃ dammī’’ti dānaṃ sammukhādānaṃ nāma. Parammukhā ‘‘idaṃ itthannāmassa dammī’’ti dinnaṃ parammukhādānaṃ. ‘‘Idaṃ tvaṃ gaṇhāhī’’ti vā ‘‘tuyhaṃ gaṇhāhī’’ti vā vutte ‘‘mayhaṃ gaṇhāmī’’ti sace vadati, dānagahaṇadvayampi suddhaṃ. ‘‘Idaṃ tava santakaṃ karohi, tava santakaṃ hotu, tava santakaṃ hotī’’ti dāyakena vutte gaṇhantopi ‘‘mama santakaṃ karomi, mama santakaṃ hotu, mama santakaṃ hotī’’ti vadati ce, dānaṃ, gahaṇañca asuddhaṃ hoti. ‘‘Tava santakaṃ karohī’’ti vutte pana ‘‘sādhu bhante mayhaṃ gaṇhāmī’’ti vatvā gaṇhāti, gahaṇaṃ suddhaṃ. ‘‘Idaṃ tuyhaṃ gaṇhāhī’’ti vutte ‘‘ahaṃ na gaṇhāmī’’ti vadati, puna ‘‘dinnaṃ mayā, tuyhaṃ gaṇhāhī’’ti vutte itaropi puna paṭikkhipati, taṃ cīvaraṃ kassaci asantakattā dasāhātikkamenāpi nissaggiyaṃ na hotīti pacchā tesu dvīsu yo icchati, tena adhiṭṭhāya paribhuñjitabbanti sabbamidaṃ aṭṭhakathāya (pārā. aṭṭha. 2.469 atthato samānaṃ) vuttaṃ.

Adhiṭṭhitacīvare adhiṭṭhāne vematikena attano vimatiṃ paṭhamaṃ āvi katvā ‘‘sace anadhiṭṭhitaṃ, evaṃ kate kappiyaṃ hotī’’ti cintetvā nissajjetvā vinayakammaṃ karontassa musāvādadoso nāpajjati. Yathāha aṭṭhakathāyaṃ ‘‘na hi evaṃ jānāpetvā vinayakammaṃ karontassa musāvādo hotī’’ti (pārā. aṭṭha. 2.469). ‘‘Keci ‘tathā vematikacīvaraṃ aññena vissāsena gahetvā puna dātabba’nti vadanti, taṃ na sundara’’nti (pārā. aṭṭha. 2.469 thokaṃ visadisaṃ) tattheva vuttaṃ.

Vinassatīti corādīhi vinassati. ‘‘Nassati, ḍayhati, acchinditvā gaṇhantī’’ti imānipi vināsappakārattā ‘‘vinassatī’’ti imināva saṅgayhanti. Tattha ‘‘nassatī’’ti idaṃ corādīhi haṭaṃ sandhāya vuttaṃ, ‘‘vinassatī’’ti idaṃ undūrakhāyitādiṃ sandhāya vuttaṃ, ‘‘ḍayhatī’’ti agginā daḍḍhaṃ sandhāya. Vissāseti ettha sandiṭṭho ca sambhatto ca ālapito ca jīvati ca gahite cattamano hotīti pañcaṅgasamannāgatena attani vissāsena aññena gahiteti attho. Pakāsitāti ‘‘anāpatti antodasāhaṃ adhiṭṭhetī’’tiādinā (pārā. 469) nayena vuttā.

601. Idaṃ pana samuṭṭhānaṃ nāmena kathinasamuṭṭhānaṃ nāmāti attho. Idaṃ kathinasamuṭṭhānaṃ nāma kāyavācato ca kāyavācācittato ca samuṭṭhāti. Atirekacīvarabhāvassa jānanacittena paṇṇattijānanacitte asatipi āpattisambhavato acittaṃ. Anadhiṭṭhānato, avikappanato ca akriyaṃ. Kammaṭṭhānamanuyuñjanto vā cetiyādiṃ vandanto vā ekādasamaṃ aruṇaṃ uṭṭhāpeti, kusalacitto āpajjati, kalahādipasuto vā vītikkamaṃ jānanto vā uṭṭhāpeti, akusalacitto āpajjati, khīṇāsavo pana asatiyā vā paṇṇattiṃ ajānanto vā tathā karonto abyākatacitto āpajjatīti ticittaṃ. Vuttanayena kammaṭṭhānādimanuyuñjantassa somanassacittasamaṅgino sukhavedanā, upekkhācittasamaṅgino upekkhāvedanā, kalahādipasutassa domanassacittasamaṅgino dukkhavedanā hotīti tivedanaṃ. Esa nayo uparipi evarūpe ṭhāne yojetabbo.

Paṭhamakathinakathāvaṇṇanā.

602. Gāmādīsu padesesu tipañcasūti ticīvarāni nikkhipitvā vippavāsena dosaṃ, uppajjanaṭṭhānañca dassetuṃ ‘‘gāmo ekūpacāro’’tiādinā (pārā. 477) nayena pāḷiyaṃ vuttagāmanivesanaudositaaṭṭamāḷapāsādahammiyanāvāsatthakhettadhaññakara- ṇaārāmavihārarukkhamūlaajjhokāsasaṅkhātesu pannarasasu cīvaranikkhepaṭṭhānesūti vuttaṃ hoti. Ettha gāmo nāma ekakuṭikādigāmo.

Nivesanaṃ nāma gāmato bahi catusālādiko geho. Tenāha gaṇṭhipade ‘‘gāmanivesanānaṃ visesaṃ vadantā ‘puna ekaparicchedaṃ katvā nivesitā bahugehā nivesanaṃ nāma hontī’ti vadanti, tasmā idaṃ nivesanādi sabbaṃ ‘gāmato bahī’ti gahetabba’’nti. Idañca tattheva vuttaṃ ‘‘nivesanādikaṃ antogāme ce hoti, gāme vuttaparihārasseva labbhanato antogāmato bahī’ti gahetabba’’nti.

Aṭṭhakathāyaṃ ‘‘udositoti yānādīnaṃ bhaṇḍānaṃ sālā’’ti (pārā. aṭṭha. 2.482-487) vuttasarūpaṃ udositaṃ nāma. ‘‘Aṭṭoti paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso’’ti (pārā. aṭṭha. 2.482-487) vuttasarūpo aṭṭo nāma. ‘‘Māḷoti ekakūṭasaṅgahito caturassapāsādo’’ti (pārā. aṭṭha. 482-487) vutto ekakaṇṇikasaṅgahito caturassageho māḷo nāma. Pāsādoti dīghapāsādo. Hammiyanti muṇḍacchadanapāsādo. Nāvāti yānappatti. Satthanti jaṅghasatthasakaṭasatthavasena duvidho janasamūho, so ca niviṭṭhāniviṭṭhavasena paccekaṃ duvidho. Tattha niviṭṭhe vatiādiparikkhepopi hoteva.

Khettanti yavakhettādikhettaṃ. Dhaññakaraṇaṃ khalaṃ. Ārāmo pupphārāmo, phalārāmo ca. Vihāroti ekampi senāsanaṃ vuccati. ‘‘Rukkho nāma yaṃ majjhantike kāle samantā chāyā pharatī’’ti (pārā. 494) vuttappamāṇaparicchanno rukkho. Ajjhokāso nāma sattabbhantaro, so viñcāṭaviādiagāmakāraññe ca macchabandhānaṃ agamanapathe samuddadīpe ca labbhati. Macchabandhānaṃ agamanapatho nāma udakapiṭṭhiyā gantvā puna tadaheva gehaṃ āgantuṃ asakkuṇeyyatāya dūro samuddappadeso vuccati.

Ayaṃ gāmādiko paccekaṃ ekūpacāro, nānūpacāroti duvidho. Tattha ajjhokāsaṃ vinā gāmādiko taṃtaṃrājādisāmikakulānaṃ ekatthanānatthavasena ekakulasantako ce hoti, ekūpacāro. Nānākulasantako ce, nānūpacāro hoti. Vuttañhetaṃ ‘‘gāmo ekūpacāro nāma ekakulassa gāmo hotī’’tiādi (pārā. 478). Aṭṭhakathāyampi vuttaṃ ‘‘ekakulassa gāmoti ekassa rañño vā bhojakassa vā gāmo’’ti ca ‘‘nānākulassa gāmoti nānārājūnaṃ vā bhojakānaṃ vā gāmo vesālīkusinārādisadiso’’ti (pārā. aṭṭha. 2.479) ca.

Ekakulena kārāpito vihāro ekūpacāro, nānākulehi kārāpito nānūpacāro hoti. Yathāha gaṇṭhipade ‘‘vihāre ekakulanānākulavohāro kārāpakānaṃ vasena vutto’’ti. Ajjhokāse pana upacārabhedo abbhantaravasena veditabbo. Vuttañcetaṃ pāḷiyaṃ ‘‘ajjhokāso ekūpacāro nāma agāmake araññe samantā sattabbhantarā ekūpacāro. Tato paraṃ nānūpacāro’’ti. Idha ekaṃ abbhantaraṃ aṭṭhavīsatiratanaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘ekaṃ abbhantaraṃ aṭṭhavīsatihattha’’nti (pārā. aṭṭha. 2.489). Evaṃ saṅkhepato vuttasarūpappabhedāni pannarasa ṭhānāni dassetumāha ‘‘gāmādīsu padesesu tipañcasū’’ti. Ayamettha saṅkhepo, vitthāro pana pāḷiaṭṭhakathāvaṇṇanato veditabbo.

‘‘Ticīvarena vippavāseyyāti saṅghāṭiyā vā uttarāsaṅgena vā antaravāsakena vā. Antogāme cīvaraṃ nikkhipitvā’’ti (pārā. 476, 478) vacanato ettha ticīvaranti tiṇṇaṃ cīvarānamaññatarameva cīvaraṃ vattabbaṃ. Ekarattanti vippavāsakiriyāya accantasaṃyoge upayogavacanaṃ. Api-saddena kiṃ pana dirattādikanti dasseti.

Saṅghasammutiyā vināti ticīvaraṃ pariharituṃ asamatthena gilānena bhikkhunā saṅghaṃ vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggayha ‘‘ahaṃ bhante gilāno, na sakkomi ticīvaraṃ ādāya pakkamituṃ, sohaṃ bhante saṅghaṃ ticīvarena avippavāsasammutiṃ yācāmī’’ti tikkhattuṃ yācitena saṅghena tassa ñattidutiyāya kammavācāya dinnaṃ avippavāsasammutiṃ vināti vuttaṃ hoti. Tathā laddhasammutikassa gilānassa bhikkhuno tasmiṃ gelaññe avūpasante vā vūpasantepi cīvaranikkhepaṭṭhānaṃ āgamanakāle vā uppanne aññepi roge avūpasante tāyayeva sammutiyā na doso.

603. Bhikkhunoti aladdhasammutikassa bhikkhuno. Tena cīvarena. Vippavatthuṃ na vaṭṭatīti vinā vasituṃ na vaṭṭati. Kiṃ vuttaṃ hoti? ‘‘Ekakulassa gāmo hoti parikkhitto ca, antogāme cīvaraṃ nikkhipitvā antogāme vatthabbaṃ. Aparikkhitto hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Nānākulassa gāmo hoti parikkhitto ca, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vatthabbaṃ sabhāye vā dvāramūle vā, hatthapāsā vā na vijahitabba’’ntiādinā (pārā. 478) nayena pāḷiyā vuttaṭṭhānato bahi aruṇaṃ uṭṭhāpetuṃ na vaṭṭatīti vuttaṃ hoti.

Imasmiṃ pāṭhe ‘‘parikkhitto’’ti idaṃ pākārena vā vatiyā vā parikhāya vā parikkhittaṃ sandhāya vuttaṃ. Hatthapāsā vāti ettha hatthapāsā nāma aḍḍhatiyaratanaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘taṃ gharaṃ samantato hatthapāsā na vijahitabbaṃ, aḍḍhateyyaratanappamāṇā padesā uddhaṃ na vijahitabbanti vuttaṃ hotī’’ti (pārā. aṭṭha. 2.477-478).

Vippavasantassa ko dosoti āha ‘‘hoti…pe… aruṇuggame’’ti. Anuññātaṭṭhānato hi bahi cīvarena vinā aruṇaṃ uṭṭhāpentassa taṃ cīvaraṃ nissajjitabbaṃ hoti, taṃhetukā pācittiyāpattipi hotīti attho. Teneva vakkhati ‘‘nissajjitvā…pe… viññunā’’ti.

604. Nhāyantassevāti cīvarassa hatthapāsato dūre nahāyantasseva, anādare sāmivacanaṃ.

606. Acchinnaṃ viluttaṃ cīvaraṃ yassa so acchinnacīvaro, bhikkhu, tassa ṭhānaṃ acchinnacīvaraṭṭhānaṃ, tasmiṃ.

607. Nivāsetvāti ettha ‘‘antaravāsaka’’nti ca gahetvāti ettha ‘‘itarānī’’ti ca seso. Idañca gantabbaṭṭhāne, āsanne magge ca manussasambādhe asati kattabbadassanaṃ. Itarattha nivāsetvā, pārupitvā ca saṅghāṭiṃ aṃse katvāva gantabbaṃ hoti. Vihāre sabhāgesu alabbhamānesu āsanasālampi gantvā sabhāgassa santike vinayakammaṃ kattabbanti aṭṭhakathāyaṃ (pārā. aṭṭha. 2.495 atthato samānaṃ) vuttaṃ. ‘‘Nissajjitvā’’ti iminā ‘‘idaṃ me bhante cīvaraṃ rattivippavutthaṃ aññatra bhikkhusammutiyā nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti saṅghe vā ‘‘idaṃ me bhante cīvaraṃ…pe… ahaṃ āyasmantānaṃ nissajjāmī’’ti tiṇṇaṃ, dvinnaṃ vā santike vā ‘‘idaṃ me āvuso…pe… imāhaṃ āyasmato nissajjāmī’’ti ekassa santike vā vatvā nissajjitvāti vuttaṃ hoti. Viññunāti evaṃ nissaggiyavatthunissajjanādinānappakāravidhijānanakena ñāṇavatāti attho.

608. Taṃ nissaggiyacīvaraṃ.

609. ‘‘Adentassa ca nissaṭṭhaṃ dukkaṭa’’nti iminā ‘‘byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā, nissaṭṭhacīvaraṃ dātabba’’nti vuttattā imaṃ vidhiṃ jānanatāya byattena yathāvidhiṃ kātuṃ samatthatāya paṭibalena khandhake (cūḷava. 239) āgatanayena āpattiṃ paṭiggahetvā nissaṭṭhacīvaraṃ hatthena gahetvā nisīdāpetvā sace saṅgho hoti, ‘‘suṇātu me bhante saṅgho, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā’’ti, sace tayo honti, ‘‘suṇantu me āyasmantā, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ āyasmantānaṃ nissaṭṭhaṃ, yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyu’’nti, sace ekako hoti, ‘‘imaṃ cīvaraṃ āyasmato dammī’’ti dātabbaṃ, nissaṭṭhacīvaraṃ ‘‘attanoyeva dinna’’nti suddhasaññāya gahetvā adentassa dukkaṭaṃ hotīti vuttaṃ hoti.

Tassa santakabhāvaṃ ñatvā lesena vilumpantassa pana bhaṇḍagghavasena dukkaṭathullaccayapārājikāpattiyo honti. Yathāha aṭṭhakathāyaṃ ‘‘tassa santakabhāvaṃ pana ñatvā lesena acchindanto bhaṇḍaṃ agghāpetvā kāretabbo’’ti (pārā. aṭṭha. 2.469). Pariyāputanti ‘‘na bhikkhave nissaṭṭhacīvaraṃ na dātabbaṃ, yo na dadeyya, āpatti dukkaṭassā’’ti (pārā. 470) pāḷiyaṃ vuttanti attho.

610-1. There dahare cāti etesu ubhosupi maggaṃ gacchantesūti yojanā. ‘‘There’’ti iminā anissitabhāvamāha, ‘‘dahare cā’’ti iminā nissitabhāvaṃ. Ohīneti osakkite. Sace so thero nissayācariyo bhaveyyāti adhippāyenāha ‘‘garu’’nti. Tasmiṃ dahare. Vatthanti tassa hatthe ṭhitacīvaraṃ. Na passambhatīti dhuranikkhepaṃ akatvā gamane saussāhattā nissayapaṭippassaddhi na hotīti adhippāyo. Teneva ‘‘muhutta’’ntiādimāha.

614. Paccuddhāre antoyevāruṇeti iminā sambandho, daharabhikkhuno dūrabhāvañca aruṇuggamanañca ñatvā cīvarassa anissaggiyatthaṃ tassa hatthe ṭhitabhāvaṃ sallakkhetvā purāruṇā paccuddhareti attho. Vissajjetīti aññassa deti. Vinassatīti corādīhi nassati.

Dutiyakathinakathāvaṇṇanā.

616. Akālacīvaranti ‘‘akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinna’’nti (pārā. 500) vacanato anatthatakathine vihāre ‘‘cīvaramāso’’ti yo pubbakattikakāḷapakkhapāṭipadato paṭṭhāya yāva aparakattikapuṇṇamī, tāva māso vuccati, tato paresu ekādasasu māsesu uppannañca atthatakathine vihāre yo cīvaramāso, hemantā ca cattāro māsāti pañcamāsato bahi sattasu māsesu uppannañca atthatakathine pañca māsā yathāparicchinnakāle saṅghassa ca ‘‘idaṃ akālacīvaraṃ dammī’’ti puggalassa ca ‘‘idaṃ tuyhaṃ dammī’’ti dinnañceti idaṃ akālacīvaranti attho. ‘‘Uppanna’’nti seso, ‘‘uppajjeyya saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlato vā attano vā dhanenā’’ti (pārā. 500) vacanato saṅghassa vā ‘‘idaṃ suttantikagaṇassa dema, idaṃ ābhidhammikagaṇassa demā’’tiādinā nayena gaṇassa vā dinnato attano vassaggena vā ñātiādito vā susānādipaṃsukūlakhettato vā attano santakena suttakappāsādikappiyavatthuto vā uppannacīvaranti attho.

Māsaparamaṃ nikkhipeti māso paramaṃ pamāṇaṃ etassa nikkhipanassāti māsaparamaṃ, nikkhipananti kiriyāvisesanaṃ kātabbaṃ, māsaparamaṃ nikkhipanaṃ kareyyāti vuttaṃ hoti. ‘‘Ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā khippameva kāretabbaṃ, no cassa pāripūrī, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā’’ti (pārā. 500) vacanato evaṃ uppannaṃ cīvaraṃ icchantena paṭiggahetvā sace pahoti, dasāhamanatikkāmetvā kāretabbaṃ. Sace nappahoti, ūnassa paripūraṇatthaṃ māsaparamaṃ ṭhapetabbanti attho.

Kadā evaṃ nikkhipitabbanti āha ‘‘sati paccāsāyā’’ti, ‘‘paccāsā hoti saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlato vā attano vā dhanenā’’ti (pārā. 500) vuttasaṅghādito attano vassaggādito labheyya, tena ‘‘imassa ūne paripuṇṇe kāressāmī’’ti paccāsāya sati evaṃ nikkhipitabbanti attho. Tato uddhaṃ ṭhapetuṃ na vaṭṭatīti māsato atirekakālaṃ nikkhipituṃ na vaṭṭati, nissaggiyapācittiyaṃ hotīti attho.

Yadi evaṃ ‘‘tadahuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ…pe… vīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabba’’nti (pārā. 500) kasmā āhāti? Paccāsācīvarassa dasadivase atikkamma ṭhapetuṃ ayuttattā, mūlacīvarassa taggatikattā evaṃ vuttaṃ. Yathāha aṭṭhakathāyaṃ ‘‘mūlacīvarassa uppannadivasato yāva vīsatimo divaso, tāva uppannaṃ paccāsācīvaraṃ mūlacīvaraṃ attano gatikaṃ karotī’’ti (pārā. aṭṭha. 2.500).

Tatiyakathinakathāvaṇṇanā.

618-9. Bhikkhuniyā yo dhovāpetīti sambandho. ‘‘Bhikkhunī nāma ubhatosaṅghe upasampannā’’ti (pārā. 500) vacanato bhikkhunisaṅghe ñatticatutthāya kammavācāya, bhikkhusaṅghe ñatticatutthāya kammavācāyāti aṭṭhavācikāya upasampannā bhikkhunī nāma. Bhuttanti bhikkhunā attanā paribhuttaṃ rajitaṃ ādinnakappaṃ, ‘‘paribhogaṃ karissāmī’’ti antamaso sīsaṃ ṭhapetvā sayanamattenāpi purāṇabhūtaṃ cīvaranti attho. Yathāha aṭṭhakathāyaṃ ‘‘rajitvā kappaṃ katvā ekavārampi nivatthaṃ vā pārutaṃ vā antamaso paribhogasīsena aṃse vā matthake vā katvā maggaṃ gato hoti, ussīsakaṃ vā katvā nipanno hoti, etampi purāṇacīvaramevā’’ti (pārā. aṭṭha. 2.503-505). Vatthanti kāriye kāraṇopacāravasena cīvarameva āha.

Aññātikāyāti ‘‘aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā’’ti vacanato attano vā tassā vā mātu vā pitu vā paramparāya yāva sattamā yugā, etthantare yena kenaci ñātakena asambaddhabhāvena aññātikāyāti attho. Yathā cāha aṭṭhakathāyaṃ ‘‘pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva yā asambaddhā’’ti (pārā. aṭṭha. 2.503-505). Ākoṭāpetīti paharāpeti.

Tato dhovāpanādito. Nissaggiyāpattīti nissaggiyassa āpatti nissaggiyāpatti, nissaggiyassa cīvarassa nāmena visiṭṭhā pācittiyāpatti hotīti attho. Idañca tiṇṇaṃ payogānaṃ ante āpajjitabbāya āpattiyā dassanaṃ. Tassa niyogena dhovanādiṃ karontiyā bhikkhuniyā tadatthaṃ sabbapubbapayogagaṇanāya bhikkhuno dukkaṭaṃ hotīti gahetabbo. Yathāha aṭṭhakathāyaṃ ‘‘yāva naṃ dhovitvā ukkhipati, tāva bhikkhuniyā payoge payoge bhikkhussa dukkaṭa’’nti (pārā. aṭṭha. 2.503-505). Paṭhamenāti tīṇipi kārāpentassa yaṃ paṭhamaṃ kārāpeti, tenāti attho. Dīpitanti ‘‘aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti rajāpeti ākoṭāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭāna’’ntiādinā (pārā. 506) desitaṃ. Iminā nayena dve kārāpentassa paṭhamena nissaggiyāpatti, dutiyena dukkaṭanti ayamattho saṅgayhati.

620. ‘‘Dhovanatthāya detī’’ti iminā ‘‘bhuttaṃ vattha’’nti adhikārato labbhati.

621. Sāmaṇeraniddesepīti ‘‘sāmaṇerā’’ti niddeso nāma yassa, tasmimpi, attanā paribhuttaṃ vatthaṃ dhovanatthāya detīti yojanā, attano paribhuttaṃ cīvaraṃ dhovanatthāya sāmaṇerassa detīti attho. Pi-saddo samuccayattho. Upasampajjāti pubbakiriyāya ‘‘dhovatī’’ti aparakiriyā sāmatthiyā labbhati.

622. Daharānañca bhikkhūnanti attano navakatarānaṃ bhikkhūnaṃ. Niyyādite dinne. Esa nayoti ‘‘ekena pācittiyaṃ, avasiṭṭhehi dvīhi vā ekena vā sabbapayogesu dukkaṭaṃ hotī’’ti nayo.

623. Cīvareti paribhuttacīvare.

624. ‘‘Dhovanappaccayāyevā’’ti iminā itaradvayassa tassa anāṇattiyā katattā tato anāpattibhāvamāha.

626. Ñātikāti ettha ‘‘paṭisaṅkhā yoniso’’tiādīsu (ma. ni. 1.22-23, 422; a. ni. 6.58; 8.9; mahāni. 206; dha. sa. 1355; vibha. 518) viya gāthābandhavasena ya-kāralopo, ñātikāya bhikkhuniyāti attho. ‘‘Ñātikā aññātisaññissā’’ti padacchedo. Paccattharaṇanti mañcapīṭhe attharitabbaṃ paccattharaṇacīvarañca.

627. ‘‘Bhikkhunīnaṃ vasenā’’ti idaṃ bhikkhusaṅghepi upasampannā ce, pācittiyasambhavā vuttaṃ. Yathāha aṭṭhakathāyaṃ ‘‘bhikkhūnaṃ santike upasampannāya pana yathāvatthukamevā’’ti (pārā. aṭṭha. 2.506). Bhikkhunisaṅghe paṭhamaṃ upasampajjitvā pacchā bhikkhusaṅghe ce upasampajjati, kevalaṃ bhikkhusaṅghe upasampannāti na vuccatīti tā bhagavati dharamāne paṭhamaṃ pabbajitā pañcasatā sākiyāniyo vuccanti. Yathāha aṭṭhakathāyaṃ ‘‘bhikkhūnaṃ santike upasampannā nāma pañcasatā sākiyāniyo’’ti (pārā. aṭṭha. 2.506). Bhikkhuno liṅge parivatte tasseva upasampannakammassa anuññātattā sopi gahetabboyeva.

628. Avuttā dhovatīti ‘‘imaṃ cīvaraṃ dhovā’’ti avuttā cīvaraṃ kiliṭṭhaṃ disvā avatvā ṭhapitaṭṭhānato cīvaraṃ gahetvā vā sayameva vatvā yācanādinayena vā anāṇattiyā ca gahetvā cīvaradhovanādiṃ kareyya ce. Aparibhuttaṃ vāti heṭṭhā vuttanayena aparibhuttaṃ cīvaraṃ. Aññaṃ vāti upāhanatthavikapattatthavikapotthakatthavikamañcapīṭhādiṃ yaṃ kiñci parikkhāraṃ.

Purāṇacīvaradhovāpanakathāvaṇṇanā.

629. Vikappanupagaṃ pacchimaṃ upādāya kiñci cīvaraṃ gaṇhatoti yojanā, ettha ‘‘aññātikāya bhikkhuniyā hatthato’’ti ca ‘‘ñātikāya aññātikasaññissā’’ti ca ‘‘ekatoupasampannāya hatthato gaṇhātī’’ti ca vakkhamānavacanasāmatthiyā labbhamānato pubbe vuttanayena aññātikāya ubhatosaṅghe upasampannāya bhikkhuniyā hatthato vikappanupagaratanavidatthippamāṇavatthato paṭṭhāya yaṃ kiñci cīvaraṃ gaṇhantassāti attho. ‘‘Āpattī’’ti sāmaññena vuttepi ‘‘nissaggiyā pācittiyāpattī’’ti pakaraṇato ca ‘‘nissaggiyāpattī’’ti vakkhamānato ca labbhati. Ṭhapetvā pārivattakanti ‘‘pārivattakaṃ parittena vā vipulaṃ, vipulena vā paritta’’nti (pārā. 514) vacanato mahāpaccariyaṃ ‘‘antamaso harītakakhaṇḍenāpī’’ti (pārā. aṭṭha. 2.514) vuttattā ca heṭṭhimantato harītakakhaṇḍampi datvā gahetabbaṃ ticīvarañca pārivattakaṃ nāma hoti, taṃ ṭhapetvāti vuttaṃ hoti. Parivattanaṃ parivattaṃ, taṃ etassa atthīti pārivattakaṃ, kayavikkayena gahetabbaṃ cīvaranti attho.

630. Gahaṇatthāya payogeti gaṇhituṃ hatthapasāraṇādippayoge. Pariyāputanti ‘‘paṭiggaṇhāti payoge dukkaṭa’’nti (pārā. 512) desitaṃ.

631. Anupasampannahattheti bhikkhubhikkhunito aññe sabbe anupasampannā gahitā. Yathāha aṭṭhakathāyaṃ ‘‘sace pana sikkhamānāsāmaṇerasāmaṇeriupāsakaupāsikānaṃ hatthe pesitaṃ paṭiggaṇhāti, anāpattī’’ti (pārā. aṭṭha. 2.512).

632. Ekatoti ettha bhikkhunisaṅghatoti gahetabbaṃ. Aññasmiṃ pakkhe pācittiyameva. Yathāha aṭṭhakathāyaṃ ‘‘bhikkhūnaṃ santike upasampannāya pana pācittiyamevā’’ti (pārā. aṭṭha. 2.513).

633. ‘‘Pārivattakaṃ dassāmī’’ti ābhogaṃ katvā gaṇhāti, doso na vijjatīti yojanā.

634. Aññaṃ parikkhāranti thavikakāyabandhanādi avikappiyaṃ vā avikappanupagaṃ vā parikkhārameva gahetabbaṃ. Vikappanupagaṃ pana na vaṭṭati. Yathāha aṭṭhakathāyaṃ ‘‘vikappanupagaṃ pacchimacīvarappamāṇaṃ pana paṭaparissāvanampi na vaṭṭatī’’ti (pārā. aṭṭha. 2.514). Cīvarapaṭiggaṇhanaṃ kiriyā, pārivattakassa adānaṃ akiriyāti kiriyāya ca akiriyāya ca āpajjitabbato kriyākriyaṃ.

Cīvarapaṭiggahaṇakathāvaṇṇanā.

635. ‘‘Aññātakaṃ appavārita’’nti padacchedo. ‘‘Gahapatiṃ vā gahapatāniṃ vā’’ti pāṭhaseso. Vuttañhi bhagavatā ‘‘aññātakaṃ gahapatiṃ vā gahapatāniṃ vā’’ti (pārā. 516, 518). Pubbe vuttanayena yāva sattamā pitāmahayugā sambaddhaññātikatāya abhāvato aññātakaṃ. ‘‘Yaṃ mayhaṃ gehe atthi, taṃ pavāremī’’tiādinā nayena appavāritaṃ. ‘‘Gahapati nāma yo koci agāraṃ ajjhāvasatī’’ti (pārā. 519) pāḷiyaṃ vuttaṃ gahapatiṃ vā. ‘‘Gahapatānī nāma yā kāci agāraṃ ajjhāvasatī’’ti (pārā. 519) pāḷiyaṃ vuttaṃ gharaṇiṃ vāti attho.

Hoti nissaggiyāpattīti ‘‘aññatra samayā viññāpeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hotī’’ti (pārā. 519) pāḷiyaṃ vuttesu sabbesu pubbapayogesu dukkaṭena saddhiṃ nissaggiyapācittiyaṃ hotīti vuttaṃ hoti. Aññatra samayāti ‘‘tatthāyaṃ samayo, acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā’’ti (pārā. 518) mātikāya, ‘‘acchinnacīvaro nāma bhikkhussa cīvaraṃ acchinnaṃ hoti rājūhi vā corehi vā dhuttehi vā yehi kehici vā acchinnaṃ hoti. Naṭṭhacīvaro nāma bhikkhussa cīvaraṃ agginā vā daḍḍhaṃ hoti, udakena vā vūḷhaṃ hoti, undūrehi vā upacikāhi vā khāyitaṃ hotī’’ti (pārā. 519) padabhājane ca niddiṭṭhasarūpakālato aññatrāti attho.

636. Tikapācittiyaṃ vuttanti ‘‘aññātake aññātakasaññī, vematiko, ñātakasaññī aññatra samayā cīvaraṃ viññāpeti, nissaggiyaṃ pācittiya’’nti (pārā. 520) pācittiyattayaṃ bhagavatā vuttaṃ. ‘‘Ñātake aññātisaññissā’’ti padacchedo. Tatthāti tasmiṃ ñātake. Vematikassāti ‘‘ñātako nu kho, aññātako’’ti vematikassa. Dvikadukkaṭaṃ tathevāti yojanā. ‘‘Tathevā’’ti ‘‘vutta’’nti idaṃ ākaḍḍhati, ‘‘ñātake aññātakasaññī, vematiko aññatra samayā cīvaraṃ viññāpeti, āpatti dukkaṭassā’’ti (pārā. 520) desitanti attho.

637-8. Samaye viññāpentassa anāpattīti yojanā. Ettha ‘‘cīvaraṃ aññātakaappavārita’’nti ānetvā sambandhitabbaṃ, yathāparicchinnakāladvayato aññatarasmiṃ kāle aññātakaappavāritaṃ cīvaraṃ viññāpentassa anāpattīti attho. Ñātake vā pavāriteti etthāpi ‘‘attano’’ti ajjhāhāro, ‘‘samaye’’ti iminā yojetabbaṃ, attano ñātakapavārite asamayepi cīvaraṃ viññāpentassa anāpattīti attho. Aññassatthāyāti ettha ‘‘attano’’ti seso, attano ñātake, pavārite vā viññāpentassa anāpattīti yojanā, aññaṃ bhikkhuṃ nissāya attano ñātake vā pavārite vā cīvaraṃ viññāpentassa anāpattīti vuttaṃ hoti. Itaraṃ pakkhaṃ dasseti ‘‘tassa ñātake vā pavārite vā’’ti. Tassāti ‘‘aññassā’’ti vuttassa, ‘‘viññāpentassa anāpattī’’ti iminā yojetabbaṃ. ti purimavikappāpekkhaṃ. Yaṃ sandhāya cīvaraṃ viññāpeti, tassa ñātake vā pavārite vā taṃyeva sandhāya cīvaraṃ viññāpentassa anāpattīti vuttaṃ hoti.

‘‘Attano vā dhanenā’’ti vuttaṃ anāpattiaṅgaṃ ummattakādinoti ettha ādi-saddena saṅgayhati, attano santakaṃ suttakappāsādikaṃ kappiyavatthuṃ datvā gaṇhitukāmatāya akappiyavohārena yācantassa ca anāpattīti attho.

Aññātakaviññattikathāvaṇṇanā.

639. Appavāritamaññātinti ettha ‘‘gahapatiṃ vā gahapatāniṃ vā’’ti idaṃ sāmatthiyā labbhati. Tatuttarinti tato santaruttaraparamato uttarinti gahetabbaṃ, ‘‘santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabba’’nti (pārā. 523) vuttattā acchinnacīvarena sāditabbaantaravāsakauttarāsaṅgamattena adhikanti attho.

‘‘Tato ce uttari sādiyeyyā’’ti (pārā. 523) vacanato ‘‘sādiyantassā’’ti vattabbaṃ, evaṃ vattabbe ‘‘viññāpentassā’’ti kasmā vuttanti? Acchinnacīvarānaṃ bhikkhūnaṃ chabbaggiyehi bhikkhūhi cīvaraviññāpanavatthusmiṃ ‘‘kathañhi nāma tumhe moghapurisā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessathā’’ti (pārā. 522) chabbaggiye bhikkhū garahitvā imassa sikkhāpadassa paññattattā ‘‘sāditabba’’nti ettha viññāpetabbanti attho hoti, teneva imasmiṃ padabhājane ‘‘tato ce uttari sādiyeyyāti tatuttari viññāpetī’’ti (pārā. 524) ca āpattibhedasandassanaṭṭhāne ‘‘aññātake aññātakasaññī tatuttari cīvaraṃ viññāpeti, nissaggiyaṃ pācittiya’’ntiādivacanato (pārā. 525) ca vuttaṃ. Yadi evaṃ sikkhāpadeyeva ‘‘sāditabbaṃ, sādiyeyyā’’ti ca ubhayattha ‘‘viññāpetabbaṃ, viññāpeyyā’’ti ca kasmā na vuttanti? Acchinnacīvarabhāvaṃ ñatvā aviññāpitepi abhiharitvā diyyamānampi adhivāsentena evameva sāditabbanti na vuttaṃ. Imasseva ca adhikaviññāpananisedhanatthaṃ vadantenāpi ‘‘tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabba’’nti sāditabbaniyamappadhānaṃ vuttaṃ. Tasmā acchinnacīvarena attanā vā taṃ sandhāya aññena vā viññāpentenapi aviññāpentepi diyyamānaṃ sādiyantenāpi santaruttaraparamataṃ nātikkamitabbanti imasmiṃ sikkhāpade sandhāya bhāsitatthoti sallakkhetabbanti ettakaṃ ñāpetuṃ ‘‘sādiyantassā’’ti avatvā ‘‘viññāpentassā’’ti vuttanti ācariyābhisandhi veditabbā.

640. Idāni viññāpane ca adhivāsane ca ubhayattheva niyamaṃ dassetuṃ ‘‘sace tīṇi naṭṭhāni honti, dve sāditabbāni. Dve naṭṭhāni, ekaṃ sāditabbaṃ. Ekaṃ naṭṭhaṃ, na kiñci sāditabba’’nti (pārā. 524) padabhājane vuttavinicchayaṃ dassetumāha ‘‘yassā’’tiādi. ‘‘Yassa tīṇipi naṭṭhāni, dve vā naṭṭhāni, ekaṃ vā naṭṭha’’nti sambandhitvā yathākkamaṃ ‘‘tena dve sāditabbāni, ekaṃ sāditabbaṃ, na kiñcipi sāditabba’’nti yojanā kātabbā. Yassa tīṇipi cīvarāni naṭṭhāni, bahu ca diyyati, tena dveyeva cīvarāni sāditabbāni. Dve cīvarāni naṭṭhāni, ekaṃ sāditabbaṃ. Ekañce naṭṭhaṃ, na sāditabbaṃ, avasiṭṭhaṃ pacchā dhammena samena laddhanīhārena gahetabbanti attho. Yathāha aṭṭhakathāyaṃ ‘‘sesaṃ sabhāgaṭṭhānato pariyesissatī’’ti. ‘‘Bhikkhuniyā pana pañcasupi naṭṭhesu dve sāditabbāni, catūsu naṭṭhesu ekaṃ sāditabbaṃ, tīsu naṭṭhesu kiñci na sāditabba’’nti (pārā. aṭṭha. 2.522-524) aṭṭhakathāyaṃ vuttaṃ.

641-2. Sesakaṃ āharantassa anāpattīti ñātabbanti yojanā. Evamuparipi yojetabbaṃ. Cīvaraṃ yojetvā atirekaṃ vatthaṃ paccāharitvā ‘‘dassāmī’’ti bahumpi gahetvā gacchantassa anāpattīti attho. Atirekampi tumheyeva gaṇhathāti dinnaṃ gaṇhatopi anāpatti. Na acchinnakāraṇā dinneti yojanā, acchinnacīvarabhāvaṃ anuddissa bahūnaṃ cīvarānaṃ gahaṇanimittenāpi anāpattīti attho. Evameva ‘‘na naṭṭhakāraṇā dentī’’ti idampi dassitameva. Acchinnacīvare nissāya tatuttaricīvaraviññāpanavatthumhi imassa sikkhāpadassa paññattattā anāpattivāre ‘‘aññassatthāyā’’ti na gahitaṃ.

Tatuttarikathāvaṇṇanā.

643. Kalyāṇakamyatāhetūti sundarassa mahagghassa kāmataṃ paṭicca cīvare vikappanaṃ āpajjeyyāti yojanā, ‘‘kīdisena te bhante cīvarena attho’’ti pubbe appavārito ‘‘āyataṃ vā hotu vitthataṃ vā appitaṃ vā saṇhaṃ vā’’ti (pārā. 529) padabhājane vuttavisiṭṭhakappaṃ adhikavidhānaṃ karotīti attho. Tassa lābhā nissaggiyaṃ bhaveti tathā appavāritena hutvā katena adhikavidhānena nipphannacīvarassa lābhappayogena dukkaṭanissaggiyapācittiyā honti.

644. Mahagghaṃ …pe… viññāpetīti vīsatiagghanakaṃ cīvaraṃ dātukāmamhi upāsake, ‘‘alaṃ mayhaṃ etena, dasagghanakaṃ vā appagghanakaṃ vā dehī’’ti vadati.

645. ‘‘Ñātake aññātisaññissā’’ti padacchedo.

Paṭhamopakkhaṭakathāvaṇṇanā.

646. Paṭhamasikkhāpade ekena upāsakena pīḷā laddhā, idha dvīhīti ettakaṃ nānākaraṇaṃ. Sesaṃ paṭhamasikkhāpadasadisamevāti āha ‘‘dutiyo…pe… vinicchayo’’ti. Upakkhaṭapadena lakkhitaṃ sikkhāpadaṃ upakkhaṭaṃ, dutiyañca taṃ upakkhaṭañcāti dutiyopakkhaṭaṃ, tasmiṃ dutiyopakkhaṭe. Assāti dutiyopakkhaṭassa.

Dutiyopakkhaṭakathāvaṇṇanā.

647. Raññā vāti rājato vā. Rājato bhoggaṃ bhuñjitabbaṃ assa atthīti ‘‘rājabhoggo’’ti vutto, rājato bhattavettanalābhito yato kutoci dāyakā ābhatanti sambandho. Na ca vaṭṭatīti ettha ‘‘nissaggiyapācittiyabhāvato’’ti ajjhāharitabbaṃ. Idha uttarikaraṇīyaṃ ‘‘tikkhattu’’ntiādigāthāya (vi. vi. 671) vakkhati.

648. Cīvaracetāpannavasena adhigatarajatādi yena kenaci pariyāyenāpi na sāditabbanti dassetumāha ‘‘rajataṃ vā’’tiādi. Dhavalasabhāvatāya rājatīti rajataṃ, sajjhu. Jātaṃ rūpaṃ vaṇṇāyatanametassāti jātarūpaṃ, suvaṇṇaṃ. Kiñcīti appamattakampi. Attano vā atthāya parassa vā atthāya diyyamānaṃ kiñci gaṇhituṃ na vaṭṭatīti yojanā.

649. Attano paṭiggahaṇe āpattiyā rūpiyagahaṇasikkhāpade vakkhamānattā aññassa atthāya gahaṇe āpattidassanatthamāha ‘‘aññassatthāyā’’tiādi. Tattha aññassatthāyāti aññassa puggalassa, gaṇassa, saṅghassa, cetiyassa, navakammassa vā atthāya. Niddiṭṭhanti āharitvā ‘‘imaṃ gaṇhathā’’ti vuttaṃ rajataṃ, jātarūpaṃ vā aññaṃ vā yaṃ kiñci nissaggiyadukkaṭavatthuṃ paṭiggaṇhato tassa bhikkhuno dukkaṭaṃ hotīti mahāpaccariyaṃ vuttanti yojanā.

650-1. Vuttamevatthaṃ sarūpato vibhāvetumāha ‘‘netvā’’tiādi. Netvāti ānetvā. Akappiyaṃ bhaṇḍanti ‘‘rajataṃ jātarūpaṃ vā’’ti yathāvuttameva akappiyabhaṇḍaṃ. Itthanti vakkhamānappakārena. Na ca vaṭṭatīti ettha ca-kārena vaṭṭati cāti anuññātaṃ katanti. Yathāha aṭṭhakathāyaṃ

‘‘Sace pana ‘nayidaṃ bhikkhūnaṃ sampaṭicchituṃ vaṭṭatī’ti paṭikkhitte ‘vaḍḍhakīnaṃ vā kammakarānaṃ vā hatthe bhavissati, kevalaṃ tumhe sukatadukkaṭaṃ jānāthā’ti vatvā tesaṃ hatthe datvā pakkamati, vaṭṭati. Athāpi ‘mama manussānaṃ hatthe bhavissati, mayhameva vā hatthe bhavissati, kevalaṃ tumhe yaṃ yassa dātabbaṃ, tadatthāya peseyyāthā’ti vadati, evampi vaṭṭatī’’ti (pārā. aṭṭha. 2.538-539).

652. Vihārassāti ettha ‘‘navakammassā’’ti (pārā. aṭṭha. 2.538-539) aṭṭhakathāyaṃ vuttattā vattabbaṃ gāthābandhavasena na vuttaṃ.

654. Rajataṃ jātarūpaṃ vā saṅghassāti ettha ‘‘cattāro paccaye paribhuñjathāti dinna’’nti seso. Yathāha aṭṭhakathāyaṃ ‘‘sace pana koci bahumpi hiraññasuvaṇṇaṃ ānetvā ‘idaṃ saṅghassa dammi, cattāro paccaye paribhuñjathā’ti vadati, taṃ ce saṅgho sampaṭicchati, paṭiggahaṇepi paribhogepi āpattī’’ti (pārā. aṭṭha. 2.538-539). Evaṃ ābhataṃ tasmiṃ saṅghe yo koci bhikkhu ‘‘nayidaṃ kappatī’’ti sace paṭikkhipati, ‘‘ayaṃ saṅghassa lābhantarāyaṃ karotī’’ti vadantasseva āpatti hoti. Yathāha aṭṭhakathāyaṃ ‘‘yo hi taṃ codeti, sveva sāpattiko hoti, tena pana ekena bahū anāpattikā katā’’ti (pārā. aṭṭha. 2.538-539). Idha sveva sāpattikoti ettha ‘‘dukkaṭāpattikoti vuttaṃ hotī’’ti gaṇṭhipade vuttaṃ. Imissā gāthāya ‘‘saṅghassā’’ti alikhitvā ‘‘bhikkhuno’’ti ca likhanti, taṃ na sundaraṃ. Idāni dassitaaṭṭhakathāpāṭhe ‘‘saṅgho sampaṭicchatī’’ti (pārā. aṭṭha. 2.538-539) vuttattā ‘‘saṅghassā’’ti pāṭho sundaro.

655. Taḷākassāti vāpiyā. Sassuppattinidānato taḷākaṃ khettaṃ, tato tassa gahaṇaṃ vā paribhogo vā na ca vaṭṭatīti yojanā. Taḷākassa cāti ettha ca-kārena khettavatthu saṅgahitaṃ. Na ca vaṭṭatīti ettha cakārena vaṭṭati cāti dassitaṃ hoti.

656. Taṃ katamanti āha ‘‘cattāro’’tiādi. Sabbampīti taḷākapokkharaṇikhettādi sabbampi.

658-9. Aparicchinnabhāgasminti ‘‘imasmiṃ bhūmibhāge katassa kammehi ettako bhāgo deyyo’’ti evaṃ pubbe aniyamitaāye bhūmibhāge. Akatapubbaṃ navasassaṃ nāma. Ettakaṃ bhāgaṃ dethāti ettakaṃ kahāpaṇabhāgaṃ detha. Uṭṭhāpetīti uppādeti.

‘‘Kasatha vapathā’’ti akappiyaṃ vācaṃ vatvāti yojanā. Vapathāti cāti ettha ca-saddo idha avuttaṃ taṃkattuyogakāle vuccamānaṃ akappiyavacanantaraṃ samuccinoti. Uppāditañcāti ettha ca-saddo kahāpaṇaṃ samuccinoti. Sabbanti tathā uppāditakahāpaṇañca evaṃ akappiyavohārena uppāditañcāti sabbaṃ.

660. Kasathādikaṃ vacanaṃ avatvā ‘‘ettikāya bhūmiyā ettako nāma bhāgo’’ti bhūmiṃ yo ca patiṭṭhāpeti, tassevetamakappiyanti vakkhamānena yojetabbaṃ. Ca-saddo ‘‘yo panā’’ti vakkhamānapuggalantarāpekkho.

661-2. Bhūmiyā sayameva pamāṇassa jānanatthaṃ tūti yojanā, ‘‘ettake bhūmibhāge amhehi sassaṃ kataṃ, ettakaṃ nāma bhāgaṃ gaṇhathā’’ti kasakehi vutte tesaṃ vacanaṃ asaddahitvā sayameva khettabhūmiyā pamāṇaṃ ñātukāmatāyāti attho. Tu-saddo imameva visesaṃ joteti. Yo pana mināti, tassevetamakappiyanti vakkhamānena yojetabbaṃ. Rajjuyāpi ca daṇḍenāti ettha pādenāpi minituṃ na vaṭṭatīti vadanti. ‘‘Rakkhatī’’tiādikiriyāpadehipi evameva yojetabbaṃ.

Khale ṭhatvā rakkhatīti dhaññakaraṇe ṭhatvā aññe gaṇhituṃ adatvā pāleti. Kathaṃ rakkhituṃ vaṭṭati, kathaṃ rakkhituṃ na vaṭṭatīti? Taṃ pana vīhiṃ ‘‘idaṃ vā ettakaṃ vā mā gaṇha, idaṃ gahetuṃ na labbhatī’’ti vā ‘‘ito apanehi, idha puñjaṃ karohī’’ti vā evamādinā payogena ce rakkhati, taṃ akappiyaṃ. Sace ‘‘mayi ṭhite rakkhitaṃ hotī’’ti rakkhati, gaṇhante vā passitvā ‘‘kiṃ karothā’’ti bhaṇati, vaṭṭati. Rūpiyapaṭiggahaṇasikkhāpade dvāraṃ pidahitvā rakkhantena vasitabbanti hi vuttanti gaṇṭhipade vuttanayena veditabbo. Aññasmimpi gaṇṭhipade vuttaṃ ‘‘thenetvā gaṇhante sati etaṃ bho pavattiṃ bhikkhusaṅghassa kiṃ ārocessāmīti paṭipucchituṃ vaṭṭatīti vadantī’’ti. Nīharāpetīti etthāpi sace pariyāyena vadati, vaṭṭatīti vadanti. Tassevetamakappiyanti idaṃ khettaminanādiṃ karontena laddhabbato aññassa abhinavuppāditassa abhāvā aññesaṃ vaṭṭatīti dvīsu gaṇṭhipadesu vuttaṃ.

663. ‘‘Ettakehi vīhīhi idaṃ āharathā’’ti vuttā sace āharantīti yojanā. Ettha ‘‘tassevetamakappiya’’nti idaṃ dhaññassa vicāritattā vuttaṃ. Yathāha aṭṭhakathāyaṃ ‘‘tasseva akappiyaṃ. Kasmā? Dhaññassa vicāritattā’’ti (pārā. aṭṭha. 2.538-539).

664. Hiraññenāti kahāpaṇena. ‘‘Tamakappiya’’nti idaṃ kahāpaṇānaṃ vicāritattā vuttaṃ. Yathāha aṭṭhakathāyaṃ ‘‘sabbesaṃ akappiyaṃ. Kasmā? Kahāpaṇānaṃ vicāritattā’’ti (pārā. aṭṭha. 2.538-539).

665. Pesakārakadāsaṃ vāti pesakārakasaṅkhātaṃ dāsaṃ vā, pesakāro tantavāyo. Ārāmikānaṃ nāmena denteti ‘‘ārāmikaṃ dammi, veyyāvaccakaraṃ dammī’’tiādinā nayena dente.

666. Khīraṃ dadhi takkaṃ sappi navanītanti pañcagorasā.

667. Ajikādīsūti ādi-saddena mahisaṃ saṅgaṇhāti.

669. Paṭisiddhepīti paṭikkhittepi. Mūlaṃ datvāti kappiyabhaṇḍamūlaṃ datvā. Kukkuṭādayo pana ‘‘sukhena vasantū’’ti araññeyeva vissajjetabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘kukkuṭasūkare ‘sukhaṃ jīvantū’ti araññe vissajjetuṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.538-539). Sūkaramayūrādīsupi laddhesu tesaṃ anurūpeyeva visaye vissajjetabbā.

671. ‘‘Tikkhattu’’ntiādigāthāya ko sambandho? ‘‘Raññā vā rājabhoggenā’’tiādigāthāya saṅgahitanayena rājarājāmaccabrāhmaṇagahapatādīsu yena kenaci attanā vā cīvaracetāpannena cīvaraṃ cetāpetvā ‘‘itthannāmaṃ bhikkhuṃ cīvarena acchādehī’’ti vatvā taṃ cīvaracetāpannasaṅkhātaṃ cīvaramūlaṃ datvā pahitadūtena vā bhikkhuṃ upasaṅkamitvā ‘‘idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātu āyasmā cīvaracetāpanna’’nti yadi vucceyya, bhikkhunā ‘‘na kho mayaṃ āvuso cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya’’nti vutte sace tena ‘‘atthi panāyasmato koci veyyāvaccakaro’’ti vutte cīvaratthikena bhikkhunā ‘‘eso kho āvuso bhikkhūnaṃ veyyāvaccakaro’’ti ārāmike vā upāsake vā dassite yadi so tassa attanā āharitvā ‘‘imassa bhikkhuno cīvarena atthe sati iminā cīvaraṃ cetāpetvā acchādehī’’ti vatvā taṃ bhikkhuṃ upasaṅkamitvā ‘‘yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī’’ti yadi vadeyya, tena cīvaratthikena bhikkhunā kiṃ kātabbanti bhagavatā vuttanti āhāti ayamimissā gāthāya sambandho.

Tikkhattuṃ codanā vuttāti ‘‘cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo ‘attho me āvuso cīvarenā’’ti tikkhattuṃ codanā kātabbāti vuttā.

Chakkhattuṃ ṭhānamabravīti ‘‘dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ, no ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabba’’nti (pārā. 538) vuttattā tikkhattuṃ upasaṅkamitvā ‘‘attho me āvuso cīvarenā’’ti katāya codanāya na nippajjeyya, tena puna gantvā yaṃ kiñci avatvā ‘‘na āsane nisīditabbaṃ, na āmisaṃ paṭiggahetabbaṃ, na dhammo bhāsitabbo’’ti (pārā. 539) vacanato ṭhānabhañjanakaṃ nisajjādiṃ kiñci akatvā ‘‘kiṃ kāraṇaṃ āgatosī’’ti pucchite ‘‘jānāhi, āvuso’’ti ettakamattaṃ vatvā ukkaṭṭhaparicchedena chakkhattuṃ ṭhānaṃ saddhammavaracakkavattinā bhagavatā desitanti vuttaṃ hoti.

Yadi codetiyevāti sace ṭhānaṃ akatvā codanāmattaṃ karoti, cha abravīti yojanā, ‘‘codanā’’ti sāmatthiyato labbhati, chakkhattuṃ codetvā sakimpi na ṭhātabbanti vuttaṃ hoti.

Chacodanaṃ akatvā yo ṭhānameva karoti, tena kati ṭhānāni kātabbānīti āha ‘‘codanādiguṇā ṭhitī’’ti, ‘‘kātabbā’’ti seso, ‘‘abravī’’ti iminā yojetabbaṃ, ‘‘catukkhattuṃ codetvā catukkhattuṃ ṭhātabbaṃ, pañcakkhattuṃ codetvā dvikkhattuṃ ṭhātabbaṃ, chakkhattuṃ codetvā na ṭhātabba’’nti (pārā. 539) vacanato, ‘‘chakkhattuparama’’nti (pārā. 539) vacanato ca chakkhattuṃ codanāya diguṇā dvādasakkhattukā ṭhiti hotīti siddhattā codanameva akatvā ṭhānamattameva karontassa dvādasakkhattuṃ vuttanayena ṭhātabbamevāti vuttaṃ hoti. Tato paraṃ kātabbaṃ adassetvā ettakeneva nivattetabbanti ñāpento ‘‘tato ce uttari vāyamamāno taṃ cīvaraṃ abhinipphādeti, payoge dukkaṭaṃ, paṭilābhena nissaggiya’’nti (pārā. 539) vuttanayā āpatti hotīti dasseti.

672. ‘‘Acodetvā laddhe’’ti idaṃ upalakkhaṇaṃ ‘‘aṭṭhatvā laddhe’’ti ca gayhamānattā.

Rājasikkhāpadakathāvaṇṇanā.

Cīvaravaggo paṭhamo.

673. ‘‘Ekenāpī’’ti iminā kiṃ pana dvīhi, bahūhi vāti vuttaṃ hoti. Missetvāti antamaso vātena āhaṭenāpi kosiyaṃsunā missetvā. Santhatanti ‘‘santhataṃ nāma santharitvā kataṃ hoti avāyima’’nti (pārā. 544) padabhājane ca ‘‘same bhūmibhāge kosiyaṃsūni uparūpari santharitvā kañjikādīhi siñcitvā kataṃ hotī’’ti (pārā. aṭṭha. 2.542) aṭṭhakathāya ca vuttasarūpaṃ kañjikaṃ siñcitvā kosiyaṃsūni attharitvā yāva bahalamicchati, tāva vaḍḍhetvā nisīdananipajjanādiatthaṃ kātabbaṃ santhatanti attho. Kosiyaṃsunāti kosiyakimikosiyassa idanti kosiyaṃ, suttaṃ, tassa suttassa aṃsu, tena kosiyaṃsunāti attho. Kārāpentassāti upalakkhaṇattā ‘‘karontassā’’tipi gahetabbaṃ. Vuttañhetaṃ ‘‘kārāpeyyāti ekenāpi kosiyaṃsunā missetvā karoti vā kārāpeti vā’’ti (pārā. 544). Tenevāha ‘‘paratthāya karontassa kārāpentassā’’ti.

675. Bhūmattharaṇanti parikammakatāya bhūmiyā chavirakkhanatthāya attharitabbaṃ attharaṇaṃ. Bhisi nāma mañcabhisi, pīṭhabhisīti dvayaṃ. Bibbohanaṃ upadhānaṃ.

Kosiyakathāvaṇṇanā.

676. Kāḷakeḷakalomānanti ‘‘kāḷakaṃ nāma dve kāḷakāni jātiyā kāḷakaṃ vā rajanakāḷakaṃ vā’’ti (pārā. 549) vacanato evaṃ kāḷakānaṃ eḷakalomānaṃ. Suddhānanti itaravaṇṇehi eḷakalomehi amissānaṃ. Yathāha aṭṭhakathāyaṃ ‘‘suddhakāḷakānanti suddhānaṃ kāḷakānaṃ, aññehi amissitakāḷakānanti attho’’ti (pārā. aṭṭha. 2.547). Kareyyāti karontassa ca kārāpentassa cāti vuttaṃ hoti. Yathāha ‘‘kārāpeyyāti karoti vā kārāpeti vā’’ti. Āpatti hotīti ‘‘payoge dukkaṭaṃ, paṭilābhena nissaggiya’’nti pāḷiyaṃ vuttaṃ pubbapayogadukkaṭañca nissaggiyapācittiyañca āha.

Suddhakāḷakakathāvaṇṇanā.

677. Odātaṃ tulaṃ vā bahuṃ vā sabbameva vā gahetvānāti yojanā. Kapilampi vāti etthāpi evameva yojetabbaṃ. Ettha sabbameva vāti santhatassa gahetabbaṃ sabbameva vā lomaṃ. Karontassāti ettha ‘‘santhata’’nti adhikārato labbhati. ‘‘Nava’’nti idaṃ ‘‘karontassā’’ti padasāmatthiyena labbhati, navaṃ santhataṃ karontassāti attho, ‘‘anāpattī’’ti iminā sambandho. Kapilampi vāti kārena pakārantarenāpi karontassa anāpattiṃ saṅgaṇhāti. Seyyathidaṃ? ‘‘Navaṃ pana bhikkhunā santhataṃ kārayamānena dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ ādātabbā tatiyaṃ odātānaṃ catutthaṃ gocariyāna’’nti (pārā. 553) mātikāya anuññātappakāro veditabbo.

Ettha ‘‘odātaṃ kapilampi vā’’ti etassa ‘‘bahuṃ vā’’ti visesanena kāḷakānaṃ eḷakalomānaṃ yathāvuttabhāgadvayato adhikaṃ eḷakalomampi na gahetabbanti dīpeti kevalānaṃ kāḷakānaṃ eḷakalomānaṃ aggahetabbatāya paṭhamasikkhāpadeneva vuttattā. ‘‘Sabbameva vā’’ti imināpi purimasikkhāpade viya ime odātādayo sabbe kevalā na gahetabbā na hontīti dassitaṃ hoti. ‘‘Anāpattī’’ti iminā evaṃ akatvā aññena pakārena karontassa āpatti hotīti byatirekato dīpitaṃ hoti.

Seyyathidaṃ? Vuttañhetaṃ bhagavatā ‘‘anādā ce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ tatiyaṃ odātānaṃ catutthaṃ gocariyānaṃ navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiya’’nti. Yattakappamāṇehi eḷakalomehi navaṃ santhataṃ kātukāmo hoti, te lome catubhāgaṃ tulayitvā dve tule vā ūne vā kāḷakalome gahetvā ekaṃ tulaṃ odātehi vā ekaṃ tulaṃ gocariyehi vā kāḷakehi vā ūne katvā dvīhipi adhike vā katvā kāḷakalome vajjetvā dvīsu ekaṃ vā dve eva vā gahetvā kātuñca kārāpetuñca vaṭṭatīti vuttaṃ hoti. Evaṃ anāpattidassanena sabbopi sikkhāpadattho saṅgahitoti daṭṭhabbo.

678. ‘‘Anukkamenā’’ti iminā imameva aggahetvā purimānantaraṃ vuttasikkhāpadadvayañca gahetabbanti dīpeti. Nissajjitvā laddhānipīti yojanā. ‘‘Apī’’ti iminā ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’’ti (pārā. 555) vuttadukkaṭañca ‘‘nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassā’’ti (pārā. 468) paṭhamanissaggiyasikkhāpade vuttanayena ihāpi ‘‘nissaggiyaṃ santhataṃ anissajjitvā paribhuñjati, āpatti dukkaṭassā’’ti vuttampi dhammasaṅgahakārakehi peyyālavasena saṃkhittaṃ taṃ dukkaṭañcāti idaṃ dvayaṃ saṅgahitanti daṭṭhabbaṃ.

679. Tatiyaṃ tu kriyākriyanti idaṃ tatiyasikkhāpadaṃ pana ‘‘dve bhāgā suddhakāḷakāna’’ntiādinā (pārā. 554) vuttanayena aggahetvā kāḷakānaṃ atirekaggahaṇavasena ananuññātappakārena karaṇato kiriyākiriyaṃ nāma. Yathāha aṭṭhakathāyaṃ ‘‘ādāya ca anādāya ca karaṇato kiriyākiriya’’nti (pārā. aṭṭha. 2.552).

Dvebhāgakathāvaṇṇanā.

680. Channaṃ vassānaṃ orenāti pubbe santhatassa katadivasato paṭṭhāya upari channaṃ vassānaṃ abbhantareti attho. Hoti nissaggiyāpattīti chabbassantare katasanthataṃ nissaggiyaṃ hoti, kārakassa ca pācittiyaṃ hotīti attho. Bhikkhusammutiṃ ṭhapetvāti santhataṃ gahetvā addhānamaggaṃ paṭipajjituṃ asamatthassa gilānassa ‘‘ahaṃ bhante gilāno na sakkomi santhataṃ ādāya pakkamituṃ, sohaṃ bhante saṅghaṃ santhatasammutiṃ yācāmī’’ti (pārā. 559) saṅghamajjhe nisajja añjaliṃ paggahetvā tikkhattuṃ yācite ñattidutiyāya kammavācāya gataṭṭhāne chabbassānaṃ antopi santhataṃ kātuṃ saṅghena dinnasammutiṃ vināti attho.

682. Chabbassāni karontassāti ettha ‘‘yadā paripuṇṇāni, tadā’’ti seso, chabbassesu paripuṇṇesu santhataṃ karontassāti attho. Yathāha aṭṭhakathāyaṃ ‘‘yadā chabbassāni paripuṇṇāni honti, tadā santhataṃ karotī’’ti (pārā. aṭṭha. 2.557). Taduddhampīti chabbassato uparipi. Vitāneti vitānanimittaṃ karontassa. Sāṇipākāreti pākārasadisatirokaraṇīyanimittaṃ karontassa. Nissajjitvā katepi cāti purāṇasanthate aññassa datvā aññasmiṃ santhate orato channaṃ vassānaṃ katepi ca anāpattīti yojanā. Ayamanāpattivāro neva pāḷiyaṃ, na aṭṭhakathāsu dissati, tasmā so ācariyaparamparābhato ācariyena dassitoti viññāyati. Sādhāraṇavinicchayaṃ pana ‘‘anantarassimassāpi, viseso nupalabbhatī’’ti vakkhati.

Chabbassakathāvaṇṇanā.

683. Anādāyāti navaṃ nisīdanasanthataṃ karontena bhikkhunā tassa vivaṇṇakaraṇatthāya pāḷiyaṃ ‘‘purāṇasanthatassa sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāyā’’ti (pārā. 567) yā ādātuṃ vuttā, taṃ purāṇasanthatassa chinnamukhāvattato sugatavidatthiṃ adatvā. Evametaṃ vuttanti kathaṃ viññāyatīti? ‘‘Anādānavasenassa, sugatassa vidatthiyā’’ti vakkhamānena viññāyati. Santhateti ettha ‘‘purāṇe’’iti ca kāretuṃ katañcāti ettha ‘‘navaṃ nisīdanaṃ santhata’’nti ca seso, purāṇe santhate asante sāmantā sugatavidatthiṃ anādāya navaṃ nisīdanasanthataṃ karontassa anāpatti. Aññassatthāya navaṃ nisīdanasanthataṃ kāretuṃ, navaṃ nisīdanasanthataṃ aññena kataṃ paṭilabhitvā paribhuñjituñca anāpattīti yojanā.

‘‘Aññassatthāya kāretu’’nti idamettha pācittiyeneva anāpattidassananti gahetabbaṃ. Tasmā ‘‘aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassā’’ti (pārā. 569) vuttattā ca aṭṭhakathāya, tabbaṇṇanāsu ca adissamānattā vā taṃ na vattabbaṃ. ‘‘Anāpatti chabbassāni karoti…pe… aññassatthāya karoti vā kārāpeti vā’’ti (pārā. 564) anantarasikkhāpade vuttamoloketvā vā dukkaṭassa ca vihitattā pācittiyena anāpattibhāvaṃ sandhāya likhitanti viññāyati. Katañca paribhuñjitunti ettha ‘‘aññenā’’ti vattabbaṃ, iminā ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, anāpattī’’ti pāṭhova dassito.

684. Sugatassa vidatthiyā anādānavasena ca assa santhatassa karaṇena ca satthārā etaṃ sikkhāpadaṃ kiriyākiriyaṃ vuttanti yojanā.

685. Nanu ca imassa sikkhāpadassa aṭṭhakathāya ‘‘samuṭṭhānādīni kiriyākiriyattā imassa sikkhāpadassa dvebhāgasikkhāpadasadisānī’’ti (pārā. aṭṭha. 2.567) vuttāni, iha ‘‘sañcarittasamā’’ti kasmā vuttānīti? Vuccate – dvebhāgasikkhāpade ‘‘samuṭṭhānādīnipi kosiyasikkhāpadasadisānevā’’ti (pārā. aṭṭha. 2.552) aṭṭhakathāya vuttāni, kosiyasikkhāpade samuṭṭhānādīnaṃ sañcarittena samabhāvassa vuttattā, mūlameva saritvā kiriyākiriyasaṅkhātavisesassa visuṃ dassitattā avasiṭṭhavinicchayamattaṃ sandhāya evaṃ vuttanti gahetabbaṃ. Imaṃ visesaṃ muñcitvā avasiṭṭhavinicchayena dvīsu sikkhāpadesu sādhāraṇavinicchayassa avisesataṃ dassetumāha ‘‘anantarassā’’tiādi.

Nisīdanasanthatakathāvaṇṇanā.

686-7. Gacchanteti tiyojanapūraṇaṭṭhānaṃ atikkamma gacchante. Yāneti sakaṭādike. Lomānīti eḷakalomāni. Sāmikassāti yānādisāmino. Ajānatoti anādare sāmivacanaṃ. Addhānamaggapaṭipanno yo pana bhikkhu eḷakalomaṃ labhitvā ‘‘tiyojanaparamaṃ sahatthā hāretabbānī’’ti (pārā. 573) anuññātattā tiyojanabbhantare sahatthenāpi haritvā tiyojanātikkame paresaṃ yānādīsu sāmikesu ajānantesu ‘‘ete harissantī’’ti cintetvā yadi ṭhapeyyāti attho. Tesūti yesu eḷakalomāni ṭhapitāni, tesu yānādīsu tiyojanamatītesu bhikkhussa payogaṃ vināpi tiyojanaṃ atikkantesu tassa bhikkhuno āpatti hotīti yojanā, tassa bhikkhuno ‘‘paṭhamaṃ pādaṃ tiyojanaṃ atikkāmeti, āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti, nissaggiyaṃ pācittiya’’nti (pārā. 573) vuttattā dukkaṭapācittiyā hontīti attho.

Ayaṃ nayoti bhikkhuno payogaṃ vinā yattha eḷakalomāni ṭhapitāni, tesu yānādīsu tiyojanaṃ atikkamantesu āpatti hotīti ayamattho daṭṭhabboti attho.

688. Agacchanteti tiyojanabbhantare ṭhite. ‘‘Abhirūhitvā’’ti idaṃ anāpattikāraṇesu ekaṃ dassetumāha. ‘‘Bhūmiyañhi ṭhatvā dento, avhāyanto vā purato gacchati, esevanayo’’ti aṭṭhakathāyaṃ vuttaṃ. Anāpattivāre ‘‘aññaṃ harāpetī’’ti vacanato attanā pesite aññasmiṃ harante vaṭṭatīti dassetumāha ‘‘sace sāreti vaṭṭatī’’ti. Tenevāha ‘‘taṃ panaññaṃ harāpeti, vacanena virujjhatī’’ti.

690. Kaṇṇacchiddesūti attano kaṇṇabilesu.

691. Anāpattivāre ‘‘katabhaṇḍa’’nti vuttattā tattha antamaso suttakena baddhamattampi katabhaṇḍamevāti āha ‘‘suttakena ca bandhitvā’’ti. Veṇiṃ katvāti kudrūsasīsapalālaveṇisadisaṃ veṇiṃ katvā. Āpatti paridīpitāti ‘‘veṇiṃ katvā harati, idaṃ nidhānamukhaṃ nāma, āpattiyevā’’ti (pārā. aṭṭha. 2.575) aṭṭhakathāyaṃ vuttaṃ.

692. Suṅkaghātanti ettha ‘‘taṃ ṭhāna’’nti seso, yadi taṃ ṭhānaṃ suṅkaghātanti yojanā, tiyojanosānaṭṭhānaṃ yadi suṅkaghātaṭṭhānaṃ bhaveyyāti attho. Anuppatvāti taṃ ṭhānaṃ patvā. Corādīhi upadduto vā gacchati, yo aññavihito vā gacchatīti yojanā. Āpattīti ettha āpatti tassa gacchatoti labbhati. Ettha ‘‘āpattī’’ti iminā sikkhāpadena āpattimāha. Imissā acittakatāya tesaṃ dvinnampi hoti. Adinnādānapārājikaṃ pana sacittakatāya etesaṃ na hoti. Tenāha aṭṭhakathāyaṃ ‘‘yā hi tattha āpatti, sā idha anāpatti. Yā idha āpatti, sā tattha anāpattī’’ti (pārā. aṭṭha. 2.572). Theyyacittena harato bhaṇḍagghavasena pārājikathullaccayadukkaṭesu ekaṃ hoti. Tenāha aṭṭhakathāyaṃ ‘‘adinnādāne pana suṅkaghāte āpatti hotī’’ti (pārā. aṭṭha. 2.572).

693. Tiyojananti ettha haraṇakiriyāya accantasaṃyoge upayogavacanaṃ. ‘‘Harantassā’’ti imassa kammadīpakaṃ ‘‘lomānī’’ti idaṃ pakaraṇato labbhati. ‘‘Anāpatti pakāsitā’’ti idaṃ sabbattha vakkhamānena sambandhanīyaṃ. Tāniyeva paccāharantassāti yojanā. Tiyojananti ettha taṃyeva tiyojananti labbhati. Attanā gataṃ tiyojanaṃ puna tāneva lomāni gahetvā paccāgacchantassāti attho.

694. Nivāsatthāya vā gantvāti tiyojanabbhantare vā sīmāya vā āvāse vasitukāmatāya gantvā. Tato paraṃ harantassāti tasmiṃ āvāse uddesādiṃ alabhitvā tato paraṃ aññasmiṃ āvāse vasitukāmatāya punapi tiyojanaṃ harantassāti attho. Imināva nayena tatopi aññaṃ ṭhānaṃ, tatopi aññanti suddhacittena gatagataṭṭhānato punapi paramparaṃ ṭhānaṃ gamanavasena yojanasatampi harato doso natthīti idampi vuttaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘evaṃ yojanasatampi harantassa anāpattī’’ti (pārā. aṭṭha. 2.575). Acchinnaṃ vāpi labhitvā haratopīti ‘‘corāvahaṭapariccattaṃ labhitvā harantassa. Idha sabbattheva ‘‘nivāsatthāya vā gantvā’’tiādike anāpattivāre paṭhamaladdhaṭṭhānato pabhuti atirekatiyojanampi harantassa anāpattīti attho viññāyati. Nissaṭṭhaṃ labhitvāti nissajjitvā vinayakammaṃ katvā dinnaṃ labhitvā.

695. Aññenāti tāni hārinā aññena. Katabhaṇḍakanti ‘‘kambalakojavasanthatādiṃ yaṃ kiñci antamaso suttakena baddhamattampī’’ti (pārā. aṭṭha. 2.575) aṭṭhakathāyaṃ vuttaeḷakalomehi katabhaṇḍakaṃ.

696. Idaṃ samuṭṭhānanti idaṃ eḷakalomasamuṭṭhānaṃ. Paṇṇattiṃ ajānanatāya vā ñatvāpi cīvarādiparikkhāresu lomassa allinabhāvaṃ ajānitvāpi vā tiyojanaṃ atikkāmentassa arahatopi imāya āpattiyā sambhavato ‘‘acitta’’nti āha.

Eḷakalomakathāvaṇṇanā.

697. Eḷakalomadhovāpanakathā uttānāyeva.

Eḷakalomadhovāpanakathāvaṇṇanā.

698. Gaṇheyya vāti ettha ‘‘yo’’ti seso. ‘‘Gaṇheyya vā gaṇhāpeyya vā’’ti iminā ‘‘tatthattano panatthāyā’’ti vakkhamānattā ca ‘‘nissajjitvā’’tiādivacanato ca attano atthāya uggaṇheyya vā uggaṇhāpeyya vāti vuttaṃ hoti. kārena ‘‘upanikkhittaṃ vā sādiyeyyā’’ti idaṃ saṅgaṇhāti, ‘‘idaṃ ayyassa hotū’’ti upanikkhittaṃ ce sādiyatīti attho.

Rajatanti aññattha sajjhu vuccati, idha pana vohārūpagakahāpaṇādi vuccati. Vuttañhetaṃ pāḷiyaṃ ‘‘rajataṃ nāma kahāpaṇo lohamāsako dārumāsako jatumāsako, ye vohāraṃ gacchantī’’ti (pārā. 584). Idha kahāpaṇādīnaṃ sarūpaṃ aṭṭhakathāyaṃ

‘‘Tattha kahāpaṇoti sovaṇṇamayo vā rūpiyamayo vā pākatiko vā. Lohamāsakoti tambalohādīhi katamāsako. Dārumāsakoti sāradārunā vā veḷupesikāya vā antamaso tālapaṇṇepi rūpaṃ chinditvā katamāsako. Jatumāsakoti lākhāya vā niyyāsena vā rūpaṃ samuṭṭhāpetvā katamāsako. ‘Ye vohāraṃ gacchantī’ti iminā pana padena yo yo yattha yattha janapade yadā yadā vohāraṃ gacchati, antamaso aṭṭhimayopi cammamayopi rukkhaphalabījamayopi samuṭṭhāpitarūpopi asamuṭṭhāpitarūpopi sabbo saṅgahito’’ti (pārā. aṭṭha. 2.583-584) –

Vuttanayena veditabbaṃ.

Ettha ca pākatiko nāma etarahi pakatikahāpaṇo. Rukkhaphalabījamayoti tintiṇikādirukkhānaṃ phalabījena kato.

Jātarūpakaṃ suvaṇṇaṃ. Yathāha pāḷiyaṃ ‘‘jātarūpaṃ nāma satthuvaṇṇo vuccatī’’ti (pārā. 584). Nissajjitvāti ettha ‘‘tenā’’ti labbhati, ‘‘bhikkhunā’’ti iminā yujjati, evaṃ sāditabhikkhunāti attho. Nissajjitvāti attanā uggahitaṃ vā parena uggahāpitaṃ vā upanikkhipitassa sādiyanavasena sāditaṃ vā rajataṃ vā jātarūpaṃ vā ‘‘tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā’’ti (pārā. 584) vacanato saṅghamajjhe upasaṅkamitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggayha ‘‘ahaṃ bhante rūpiyaṃ paṭiggahesiṃ, idaṃ me nissaggiyaṃ, imāhaṃ nissajjāmī’’ti nissajjitvāti vuttaṃ hoti.

Āpatti desetabbāvāti attanā eva āpannaṃ nissaggiyaṃ pācittiyaṃ tasmiṃ saṅghamajjhe evameva nisīditvā desetabbā. Evaṃ desitā āpatti saṅghānumatena byattena paṭibalena bhikkhunā paṭiggahetabbā. Vuttañhetaṃ ‘‘byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā’’ti (pārā. 584).

699. Rajatanti rūpiyaṃ. Jātarūpanti suvaṇṇaṃ. Iminā padadvayena katākataṃ sabbaṃ saṅgaṇhāti. Ubhinnaṃ māsakoti jātarūpamāsako, rajatamāsakopi cāti vuttaṃ hoti. Idha rajatamāsakoti ‘‘rajata’’nti padabhājane (pārā. 584) vuttakahāpaṇādi pañcappakāro māsako gahito. Yathāha aṭṭhakathāyaṃ ‘‘vuttappakāro sabbopi rajatamāsako’’ti (pārā. aṭṭha. 2.583-584). Idha ‘‘jātarūpamāsako’’ti visuṃ gahitattā kahāpaṇapadena suvaṇṇakahāpaṇaṃ vajjetvā itaradvayameva vattabbaṃ. ‘‘Nissaggiyāvaha’’nti idaṃ attano atthāya uggaṇhanauggaṇhāpanasādiyanāni karontaṃ sandhāyāha. ‘‘Tatthā’’tiādinā vakkhamānanayena dukkaṭāvahañca hoteva.

700-1. Muttādīnaṃ imasmiṃ sikkhāpadavibhaṅge avuttattepi pācittiyakaṇḍe navamavagge dutiyassa ratanasikkhāpadassa padabhājane ‘‘ratanaṃ nāma muttā maṇi veḷuriyo saṅkho silā pavālaṃ rajataṃ jātarūpaṃ lohitaṅko masāragalla’’nti (pāci. 506) vuttānaṃ dasannaṃ ratanānaṃ imasmiṃ sikkhāpade nissaggiyavatthuṃ katvā vuttaṃ rajataṃ, jātarūpañca vajjetvā avasiṭṭhānaṃ aṭṭhannaṃ ratanānaṃ dukkaṭavatthubhāvo imassa aṭṭhakathāyaṃ vavatthāpitoti dassanatthamāha ‘‘muttā…pe… masāragalla’’nti. Ettha veḷuriyo gāthābandhavasena na vutto, so ekayoganiddiṭṭhānaṃ sattannaṃ ratanānaṃ gahaṇeneva gayhati. Muttādayo yathādassitasarūpāyeva. Brahmajālādisuttantavasenāpi ‘‘akappiyā’’ti siddhānaṃ sattadhaññādīnaṃ paṭiggahaṇe āpattiṃ dassetumāha ‘‘dhaññānī’’tiādi.

702. Ratanasikkhāpadeyeva ‘‘ratanasammata’’nti āgataṃ kappiyavatthuṃ paṭiggaṇhato anāpattibhāvaṃ dassetumāha ‘‘muggamāsādika’’ntiādi.

703-4. Evaṃ tippakārena ṭhitaṃ vatthuṃ gaṇhato adhippāyanānattena sambhavantaṃ āpattippabhedaṃ dassetumāha ‘‘tatthā’’tiādi. Tatthāti tesu tīsu nissaggiyādivatthūsu. Saṅghādīnanti saṅghagaṇapuggalacetiyādīnaṃ. Tanti nissaggiyavatthuṃ. Sabbatthāyāti sabbesaṃ atthāyāti viggaho. Attano atthāya ca saṅghādīnamatthāya ca dukkaṭavatthuṃ gaṇhantassāpi dukkaṭameva hotīti attho. Avuttasamuccayenettha ca-saddena ‘‘sabbampi nikkhipanatthāya bhaṇḍāgārikasīsena sampaṭicchato upari ratanasikkhāpade āgatavasena pācittiya’’nti (pārā. aṭṭha. 2.583-584) aṭṭhakathāya vuttavinicchayavisesassa saṅgaho kato.

705. Kahāpaṇādīnanti ādi-saddena suvaṇṇādīnaṃ saṅgaho. ‘‘Sahassa’’nti idaṃ upalakkhaṇaṃ, sahassampīti vuttaṃ hoti.

706. Thavikādīsūti ādi-saddena sithilapūritāni bhājanāni gahitāni. ‘‘Sithilabaddhesū’’ti visesanena byatirekavasena ‘‘ghanabaddhe, pana ghanapūrite vā ekāva āpattī’’ti (pārā. aṭṭha. 2.583-584) aṭṭhakathāsesaṃ dīpeti.

707. Upanikkhittasādiyanakammaṃ dassetumāha ‘‘ida’’ntiādi. Gaṇhitukāmopīti ettha ‘‘hotū’’ti seso. Nisedhetabbamevāti kāyena vā vācāya vā ‘‘idaṃ na kappatī’’ti paṭikkhipitabbameva, evaṃ sati anāpattiyevāti attho. Ayamattho aṭṭhakathāyaṃ ‘‘kāyavācāhi vā appaṭikkhipitvāpi suddhacitto hutvā ‘nayidaṃ amhākaṃ kappatī’ti na sādiyati, anāpattiyevā’’ti (pārā. aṭṭha. 2.583-584) āgatoyeva.

708. Taṃ vatthunti tathā paṭikkhittaṃ vatthuṃ. Ṭhapetvā yadi gacchatīti ‘‘tumhe gaṇhatha vā, mā vā, dinnaṃ dinnamevā’’ti sace so ṭhapetvāva gacchati. Yathā taṃ na vinassati, tathā taṃ gopayitabbanti yojanā. ‘‘Añño tattha āgantvā pucchatī’’tiādinā aṭṭhakathāya vuttanayena tatthāgatena kappiyakārakena ‘‘kimida’’nti pucchite sarūpaṃ āvi katvā ‘‘gopayissāmahaṃ bhante, guttaṭṭhānaṃ dassethā’’ti vutte ‘‘imaṃ gahetvā ehī’’ti avatvā sattabhūmikampi pāsādaṃ abhiruhitvā ‘‘idha ṭhapehī’’ti avatvā ‘‘idaṃ guttaṭṭhāna’’nti surakkhitaṭṭhānaṃ dassetvā tattha ṭhapite aggaḷaṃ datvā rakkhitabbanti vuttaṃ hoti.

709. Guttaṭṭhānaṃ gahetvā gacchantassa kappiyakārakassa avattabbavohāraṃ dassetumāha ‘‘āharedamida’’ntiādi. Akappiyanti ettha ‘‘vacana’’nti labbhati. Evaṃ akappiyavacanaṃ avatvā surakkhitaṭṭhāne āharitvā ṭhapite kiṃ kātabbanti? Vikkāyike pattacīvarādikappiyabhaṇḍe āhaṭe ‘‘amhākaṃ iminā attho, imassa evarūpaṃ mūlampi atthi, kappiyakārako eva natthī’’ti vatvā tena ‘‘ahaṃ kappiyakārako, mayhaṃ dassethā’’ti vutte sace ruccati, dvāraṃ vivaritvā ‘‘idaṃ gaṇhā’’ti avatvā ‘‘ettha ṭhapita’’nti dassetvā tasmiṃ tassa agghappamāṇaṃ gahetvā dente adhivāsetabbaṃ. Atirekaṃ gaṇhante ‘‘mayaṃ tumhākaṃ bhaṇḍaṃ na gaṇhāma, gacchathā’’ti nīharitvā aggaḷaṃ datvā kappiyakārake laddhe ‘‘amhākaṃ evarūpena attho, idaṃ nāma mūlaṃ atthī’’ti vatvā tena kiṇitvā dinne adhivāsetabbanti aṭṭhakathāyaṃ vuttanayena paṭipajjitabbaṃ.

710. Ṭhapetvā rūpiyaggāhanti anantarasikkhāpade vakkhamānasarūpaṃ suvaṇṇādirūpiyaṃ paṭiggahetvā nissajjitvā desitāpattikaṃ puggalaṃ ṭhapetvā. Nissaṭṭhaparivattitanti ettha nissajjitvā āpattiyā desitāya ‘‘sace tattha āgacchati ārāmiko vā upāsako vā’’tiādinā (pārā. 584) padabhājane vuttanayena tatthāgataṃ kappiyakārakaṃ ‘‘āvuso imaṃ jānā’’ti vatvā ‘‘iminā kiṃ āhariyyatū’’ti tena vutte ‘‘imaṃ vā imaṃ vā āharā’’ti avatvā ‘‘kappiyaṃ ācikkhitabbaṃ sappi vā telaṃ vā madhu vā phāṇitaṃ vā’’ti (pārā. 584) vuttattā bhikkhūnaṃ kappiyavatthumatte ācikkhite tena nissaṭṭhavatthuṃ parivattetvā āhaṭaṃ kappiyabhaṇḍanti attho.

711. Attano pattabhāgampīti tathā āhaṭe kappiyabhaṇḍe saṅghassa bhājiyamāne attano vassaggena attano pattakoṭṭhāsampi. Paṭiggāhakabhikkhunoti rūpiyaṃ paṭiggahetvā āpajjitvā nissajjitvā desitāpattikassa bhikkhuno na vaṭṭatīti sambandho. Aññatoti attato aññasmā pabbajitamanussāmanussatiracchānagatitthipurisānaṃ aññatarato. Laddhanti tehi attanā laddhakoṭṭhāsato dinnavasenapi laddhaṃ taṃ vatthuṃ.

712. Yaṃ kiñci paccayanti taṃ vatthuṃ parivattetvā gahitesu catūsu paccayesu aññatarampi paccayaṃ. Antamaso pathaviṃ khaṇitvā uppāditodakampi dārūhi ādittaaggimpi telena jalitapadīpampi rukkhe vā gehe vā pakatichāyampi tālapaṇṇampi upabhogaparibhogārahaṃ aññampi yaṃ kiñcīti aṭṭhakathāya vuttanayaṃ imināva saṅgahitanti gahetabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘antamaso makkaṭādīhi tato haritvā araññe ṭhapitaṃ vā tesaṃ hatthato gaḷitvā tiracchānapariggahitampi paṃsukūlampi na vaṭṭatiyevā’’tiādi (pārā. aṭṭha. 2.583-584), ‘‘rūpiyapaṭiggāhakassa pana kenaci pariyāyena tato uppannapaccayaparibhogo na vaṭṭatī’’ti (pārā. aṭṭha. 2.585) cāti. Bhikkhunoti rūpiyapaṭiggāhakassa bhikkhussa.

713. Ajjhārāme vāti upari vakkhamānalakkhaṇena paricchinne ajjhārāme vā. Taṃ rūpiyaṃ, ‘‘patitaṃ disvā’’ti seso. Ajjhāvasathepi vāti vakkhamānalakkhaṇe antoāvāse ca. Nikkhipantassāti ‘‘yassa bhavissati, so harissatī’’ti vutte ṭhāne tasmiṃ vatthusmiṃ gaṇanañca upalakkhaṇañca sallakkhetvā ṭhapentassa.

714. Tikapācittiyaṃ vuttanti ‘‘rūpiye rūpiyasaññī, vematiko, arūpiyasaññī rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiya’’nti (pārā. 586) bhagavatā pācittiyaṃ vuttaṃ. Dukkaṭanti ettha ‘‘dvikadukkaṭa’’nti sāmatthiyā labbhati.

715. Kriyākriyanti gahaṇena āpajjanato kiriyaṃ. Paṭikkhepassa akaraṇato akiriyanti.

Rūpiyapaṭiggahaṇakathāvaṇṇanā.

716-7. Nissaggiyassāpi vatthunti ‘‘nissaggiyapācittiyassa vatthū’’ti paṭhamasikkhāpade niddiṭṭhesu rajatādīsu catūsu aññataraṃ vatthuṃ. Dukkaṭassa ca vatthuṃ vāti paṭhamaṃ dassitamuttādidukkaṭavatthūsu aññataraṃ vā, ihobhayattha hetuphalasambandhe sāmivacanaṃ. Kappiyassa ca vatthuṃ vāti yathādassitesu eva muggamāsādikappiyavatthūsu aññataraṃ vā, iha avayavāvayavisambandhe sāmivacanaṃ. Avayavāvayavīnaṃ abhedepi bhedūpacāravasena yathā ‘‘silāputtakassa sarīra’’nti kappiyavatthunti vuttaṃ hoti ‘‘kappiyena vatthunā’’ti vakkhamānattā. Idānettha dukkaṭavatthuno, kappiyavatthuno ca nissaggiyavatthunā parivattitattā āpatti hotīti gahetabbaṃ. Nissaggiyavatthunā yo parivatteti, tassa āpattīti yojanā.

Dukkaṭassa vatthunā, kappiyena ca vatthunā vatthuṃ nissaggiyassa parivatteti, āpattīti yojanā. Idha ubhayatthāpi parivattitassa nissaggiyavatthuttā āpatti hoti. Evaṃ tīsupi ṭhānesu ‘‘āpattī’’ti sāmaññavacanena nissaggiyapācittiyameva vuttanti pakaraṇato labbhati.

718. Dukkaṭasseva vatthunā dukkaṭassa ca vatthuṃ vā parivatteti, dukkaṭanti yojanā. ‘‘Vatthuṃ vā kappiyassā’’ti idaṃ vuttanayameva, kappiyavatthunti vuttaṃ hoti. Imassa kappiyavatthunopi dukkaṭavatthunā parivattitattā dukkaṭaṃ hotīti gahetabbaṃ.

719. ‘‘Vatthunā kappiyassā’’ti idampi vuttanayameva. Kappiyavatthunāpi parivattite dukkaṭavatthuvasena dukkaṭaṃ hotīti āha ‘‘tathā’’ti.

720. ‘‘Tathā’’ti iminā ‘‘vatthuno’’ti idaṃ ākaḍḍhati. ‘‘Nissaggiyassā’’ti iminā pācittiyamāha. Pubbanti paṭhamaṃ, pubbe vuttarūpiyapaṭiggahaṇasikkhāpadeti vuttaṃ hoti. Imināti rūpiyasaṃvohārasikkhāpadena. Parivattanaṃ vāritanti sambandho.

721. Rūpiyanti ca saññissāti ‘‘rūpiyaṃ nāma satthuvaṇṇo kahāpaṇo lohamāsako dārumāsako jatumāsako, ye vohāraṃ gacchantī’’ti (pārā. 589) padabhājane vuttesu rūpiyasaññitesu vatthūsu ‘‘aññatara’’nti saññissa. Arūpiyeti kharapattādimhi. Tena arūpiyena. ‘‘Cetāpentassa arūpiya’’nti padacchedo. ‘‘Arūpiye rūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiya’’nti (pārā. 591) vuttattā rūpiyaparivattane dukkaṭassa abhāvato, pācittiyassa ca sambhavato rūpiyaṃ na gahetabbaṃ. Arūpiye rūpiyaṃ iti saññissa ca vimatissa ca arūpiyaṃ cetāpentassa tena dve dukkaṭāni hontīti yojanā.

722. Arūpiye arūpiyanti saññissāti ettha ‘‘arūpiyaṃ parivattentassā’’ti seso. Pañcahīti sahatthe karaṇavacanaṃ, ‘‘sahadhammikehī’’ti seso, pañcahi sahadhammikehi saddhinti attho. Vadatoti voharato, kayavikkayaṃ karontassāti attho. Bhikkhubhikkhunisāmaṇerasāmaṇerisikkhamānāsaṅkhātehi pañcahi sahadhammikehi arūpiyaṃ parivattentassa anāpattīti attho.

723. Saṃvohārena samuṭṭhānato kriyasamuṭṭhānaṃ.

Rūpiyasaṃvohārakathāvaṇṇanā.

724. Kappiyaṃ nāma ‘‘cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampī’’ti padabhājane vuttāni kappiyavatthūni. Yathāha aṭṭhakathāyaṃ ‘‘cīvarādīnaṃ kappiyabhaṇḍānaṃ vasena anekavidha’’nti. Kappiyenevāti teneva kappiyena vatthunā. ‘‘Kayavikkayaṃ samāpajjeyyāti ‘iminā imaṃ dehi, iminā imaṃ āhara, iminā imaṃ parivattehi, iminā imaṃ cetāpehī’ti ajjhācaratī’’ti (pārā. 595) vacanato ‘‘parivattayato’’ti imassa ‘‘kayavikkayaṃ samāpajjato’’ti pariyāyo.

Tattha aññassa hatthato kappiyavatthunā parivattetvā gahaṇaṃ kayo nāma. Attano hatthato kappiyavatthuṃ parivattetvā dānaṃ vikkayo. Yathāha aṭṭhakathāyaṃ ‘‘iminā imaṃ dehī’tiādinā hi nayena parassa kappiyabhaṇḍaṃ gaṇhanto kayaṃ samāpajjati, attano kappiyaṃ dento vikkaya’’nti. ‘‘Ṭhapetvā sahadhammike’’ti vuttattā parivattayatoti ettha aññehi saddhinti labbhati. Ettha aññe nāma gihino itthipurisā, sāsanato bāhirā pabbajitā ca. Tasmā ayaṃ kayavikkayo antamaso mātāpitūhipi na kātabboyeva. Yathāha aṭṭhakathāyaṃ ‘‘ayañhi kayavikkayo ṭhapetvā pañca sahadhammike avasesehi gihipabbajitehi antamaso mātāpitūhipi saddhiṃ na vaṭṭatī’’ti (pārā. aṭṭha. 2.595).

725. Akappiyassa vatthussāti imasmiṃ sikkhāpade vuttacīvarādikappiyavatthuto aññassa nissaggiyadukkaṭavatthussa. Tenevāti akappiyavatthunāyeva. ‘‘Kappiyassa cā’’ti pāṭhaseso, teneva akappiyena vatthunā kappiyassa vatthussa parivattanañcāti yojanā. Evañhi pāṭhasese akate akappiyena vatthunā kappiyassa parivattanaṃ kayavikkaye saṅgahetabbaṃ siyā, taṃ na yujjati tassa rūpiyasaṃvohāreyeva saṅgahitattā, idha ca ‘‘kappiyavatthusseva kappiyavatthunā parivattanaṃ kayavikkayo’’ti niyamitattā. Niddiṭṭhanti ‘‘akappiyabhaṇḍaparivattanañhi kayavikkayasaṅgahaṃ na gacchatī’’ti (pārā. aṭṭha. 2.594) aṭṭhakathāyaṃ niddiṭṭhanti attho.

726. Tasmāti yasmā aññatra sahadhammikehi kappiyavatthussāpi kayavikkayo na vaṭṭati, akappiyassa, kappiyassa ca vatthuno akappiyeneva vatthunā parivattanañca rūpiyasaṃvohāre saṅgahitattā kayavikkayasaṅgahaṃ na gacchati, tasmā.

729. Idaṃ nāmāti odanādikappiyavatthumeva āha.

730-1. ‘‘Gahetvā’’tiādigāthāya vatthulakkhaṇassa udāharaṇaṃ dassetvāva āpattibhedaṃ dassetumāha ‘‘vighāsāda’’ntiādi. Challinti rukkhatacaṃ. Vallinti lataṃ. Kaṭṭhanti indhanadāruṃ. Dārunti gehasambhārādidāruṃ. Vipallāsenāpi vattabbaṃ ‘‘valliṃ vā pana challiṃ vā, dāruṃ vā kaṭṭhameva vā’’ti. Vatthūnanti tathā vatvā āharāpitānaṃ challiādivatthūnaṃ. Kayavikkaye āpattiyo hontīti yojanā, nissaggiyapācittiyāpattiyo hontīti vuttaṃ hoti.

732. ‘‘Iti evā’’ti padacchedo, ‘‘pivitvā’’tiādinā nayena pubbakāle vihitapaccayantaṃ akatvā vuttanayenevāti attho.

733. Bhūmiyā limpaneti yojanāyaṃ pana senāsanabhūmiyaṃ paribhaṇḍakaraṇakāḷakādivaṇṇakaraṇavasena lepane. Vatthudhovaneti cīvarādivatthūnaṃ dhovane. Etthāti tesu vuttappakāresu. Etesaṃ gahaṇassa upalakkhaṇattā evarūpesu aññesu ṭhānesu.

734. Ayanti bhūmisodhanādivasena āpannā pācittiyāpatti.

735. Ṭhapetvā bhaṇḍasāmikanti ettha byatirekavasena aññassa kappiyakārassāti labbhati.

736. Bhāsato anāpattīti yojanā. Sesamettha uttānameva.

Kayavikkayakathāvaṇṇanā.

Kosiyavaggo dutiyo.

737. Kappiyā pattā mattikāyomayā jātito duveti yojanā. Vaṇṇāti pamāṇāni. Yathāha aṭṭhakathāyaṃ ‘‘tayo pattassa vaṇṇāti tīṇi pattassa pamāṇānī’’ti (pārā. aṭṭha. 2.602). Tenāha ‘‘ukkaṭṭho majjhimomako’’ti.

738. Dvinnaṃ taṇḍulanāḷīnanti sukoṭṭitānaṃ akhaṇḍānaṃ purāṇasālitaṇḍulānaṃ dve nāḷiyo gahetabbā. Yathāha aṭṭhakathāyaṃ ‘‘anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhāna’’nti (pārā. aṭṭha. 2.602). Bhattanti avassāvitaṃ anuttaṇḍulaṃ akilinnaṃ apiṇḍitaṃ suvisadaṃ kundamakularāsisadisaṃ supakkodanameva gahetabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘anuttaṇḍulaṃ akilinnaṃ apiṇḍitaṃ suvisadaṃ kundamakularāsisadisaṃ avassāvitodana’’nti (pārā. aṭṭha. 2.602). Magadhanāḷiyāti magadharaṭṭhe nāḷiyā, sā nāḷi tilānaṃ aṭṭhapasatāni gaṇhāti. Tenāhu porāṇā –

‘‘Khāridasadvayaṃ vāho, khārī doṇaṭṭhakadvayaṃ;

Dviaṭṭhanāḷiyo doṇo, nāḷekā pasataṭṭhakaṃ;

Lakkhaṃ tilānaṃ pasataṃ, etaṃ vuttaṃ pamāṇato’’ti.

‘‘Magadhanāḷi nāma aḍḍhaterasapalā hotī’’ti (pārā. aṭṭha. 2.602) andhakaṭṭhakathāyaṃ vuttaṃ. Tabbaṇṇanāya ‘‘aḍḍhaterasapalāni māsehi gahetabbānī’’ti vuttaṃ. Keci panāhu –

‘‘Catuppasatikā muṭṭhi, palañcetaṃ catugguṇaṃ;

Kuḍuvappasatañceva, cattāri ceva nāḷi tu.

‘‘Soyeva pattho cattāro, patthā aḷhakamuccate;

Aḷhakānampi cattāri, ‘doṇo’ti parikittito’’ti.

Ācariyā pana ‘‘aṭṭhapasatā māgadhanāḷī’’ti pubbapakkhameva rocayanti.

Khādanañca catubbhāganti tasmiṃ bhatte catudhā vibhatte ekabhāgamattaṃ hatthahāriyaghanamuggasūpanti attho. Yathāha aṭṭhakathāyaṃ ‘‘tassa odanassa catutthabhāgappamāṇo nātighano nātitanuko hatthahāriyo sabbasambhārasaṅkhato muggasūpo pakkhipitabbo’’ti (pārā. aṭṭha. 2.602).

Byañjanañca tadūpiyanti yāva carimālopaṃ, tāva sabbālopānurūpaṃ macchamaṃsādibyañjanañca. Yathāha aṭṭhakathāyaṃ ‘‘ālopassa ālopassa anurūpaṃ yāvacarimālopappahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabba’’nti. Ettha ca ālopassa ālopassa anurūpanti ‘‘byañjanassa mattā nāma odanacatutthabhāgo’’ti (ma. ni. aṭṭha. 2.387) brahmāyusuttassa aṭṭhakathāyaṃ vuttattā ālopassa catutthabhāgappamāṇaṃ byañjanaṃ ālopassa anurūpanti gahetabbaṃ. Idha pana sūpasseva odanacatutthabhāgappamāṇaṃ dassetvā etassa lakkhaṇe dassite itarassāpi dassitameva hotīti byañjanassa tathā visesetvā pamāṇaṃ na dassitaṃ. Odane pakkhipitabbāni sappitelatakkarasakañjikādīni gaṇanūpagāni na honti.

739. Taṃ sabbanti yathāvuttabhattādiniravasesaṃ. Gaṇhatīti vakkhamānehi tīhi pakārehi gaṇhāti. Tassāti ukkaṭṭhassa pattassa. Upaḍḍhoti tasmiṃ patte gaṇhanakadabbasambhāragāhī patto taṃsahacariyena ‘‘upaḍḍho’’ti vutto. Tadupaḍḍho cāti etthāpi eseva nayo. Tassa majjhimassa pattassa upaḍḍho tadupaḍḍhoti gahetabbaṃ.

740. Imesu tīsu pattesu ukkaṭṭhassa vuttaṃ odanādi sabbaṃ yasmiṃ patte pakkhittaṃ, tassa mukhavaṭṭimatthake puñjiyamānaṃ hīrakaṃ heṭṭhābhāge phusati, so ukkaṭṭhamajjhimo nāma, hīrato atirekaṃ tiṭṭhati, so ukkaṭṭhomako nāma, antopatte mukhavaṭṭiyā heṭṭhimantaṃ appatvā tiṭṭhati, so ukkaṭṭhukkaṭṭho nāma, evaṃ majjhimo ca omako ca paccekaṃ tividho hotīti sabbe nava pattā hontīti dassetumāha ‘‘ukkaṭṭhassā’’tiādi. Tassevāti ukkaṭṭhasseva. Omako ca majjhimo cāti omakamajjhimā. Idha majjhimo ca omako ca ukkaṭṭhasseva bhedo. Esa nayo itaradvayepi. ‘‘Eva’’nti iminā yathā ‘‘ukkaṭṭhukkaṭṭho ukkaṭṭhomako ukkaṭṭhamajjhimo’’ti yojetabbo, evaṃ majjhimomakānampi yathākkamayojanaṃ dasseti ‘‘majjhimo majjhimukkaṭṭho majjhimomako, omakukkaṭṭho omakamajjhimo omakomako cā’’ti.

741. Tesūti navasu pattesu. Tasmāti apattabhāvato. Na gacchantīti ukkaṭṭhukkaṭṭhañca omakomakañcāti dve apekkhitvā bahuvacanaṃ kataṃ. Ete bhājanasaṅkhepena paribhuñjitabbāti. Yathāha aṭṭhakathāyaṃ ‘‘tasmā ete bhājanaparibhogena paribhuñjitabbā’’ti (pārā. aṭṭha. 2.602).

742. Pattalakkhaṇasaṃyutanti ettha pattalakkhaṇaṃ nāma yathāvuttapamāṇayuttatā, ‘‘ayopatto pañcahi pākehi pakko mattikāpatto dvīhi pākehi pakko’’ti (pārā. aṭṭha. 2.608) vuttā pākasampatti, kiṇitvā gaṇhāti ce, tassa dātabbamūlassa asesetvā dinnabhāvo, chiddābhāvo, chinnarājīnaṃ abhāvoti pañcavidhaṃ. Hoti cettha –

‘‘Pamāṇayuttatā pāka-sampatti dinnamūlatā;

Acchiddārājitā ceti, pattalakkhaṇapañcaka’’nti.

‘‘Adhiṭṭhāya vā vikappetvā vā’’ti -saddo yojetabbo. Adhiṭṭhāyāti paṭhamaṃ paribhutte patte sati taṃ paccuddharitvā adhiṭṭhātabbapatto hatthapāse ce hoti, vakkhamānanayena ‘‘imaṃ pattaṃ adhiṭṭhāmī’’ti vacībhedakaraṇavasena vācāya vā vacībhedaṃ akatvā evameva cintetvā hatthena gahetvā phandāpentena kāyena vā dūre ce hatthapāsā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ pattaṃ adhiṭṭhāmī’’ti vācā bhinditabbāti aṭṭhakathāyaṃ (pārā. aṭṭha. 2.608 atthato samānaṃ) vuttanayena ekakena vā pacchā satisammose sarāpetvā kukkuccaṃ vūpasametuṃ samatthassa puggalassa sannidhāne vā adhiṭṭhāyāti vuttaṃ hoti. ‘‘Aññassa santike adhiṭṭhāne ayamānisaṃso – sacassa ‘adhiṭṭhito nu kho me, no’ti vimati uppajjati, itaro sāretvā vimatiṃ chindissatī’’ti (pārā. aṭṭha. 2.608) ayamattho aṭṭhakathāyaṃ vutto. ‘‘Dve patte adhiṭṭhātuṃ na labhatī’’ti gaṇṭhipade vuttaṃ.

Vikappetvāti (pāci. 373; pārā. aṭṭha. 2.608; kaṅkā. aṭṭha. vikappanasikkhāpadavaṇṇanā) ttha vikappetabbassa pattassa ekattabahuttaṃ, sannihitāsannihitattañca sallakkhetvā ekaṃ ce sannihitaṃ, ‘‘imaṃ pattaṃ tuyhaṃ vikappemī’’ti vā ‘‘imaṃ pattaṃ tissassa bhikkhuno vikappemī’’ti vā ādinā nayena ekaṃ vikappetvāti vuttaṃ hoti. Ettha ‘‘paribhuñjeyyā’’ti vuttattā, ‘‘mayhaṃ santakaṃ paribhuñjehi vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti tena apaccuddhaṭe paribhuñjituṃ ayuttattā ‘‘vikappetvā’’ti paccuddhaṭaviseso gahetabbo.

743. Dhāreyyāti anadhiṭṭhahitvā, avikappetvā ca paribhuñjitabbo. Taṃ kālaṃ pattaṃ atikkāmayatoti yojanā. ‘‘Nissaggiya’’nti imināpi ‘‘patta’’nti idaṃ yujjati. Patta-saddo māgadhikānaṃ dviliṅgako, tasmā evaṃ vutto.

744. Adhiṭṭhitavikappitesu anantogadhattā atirekabhāvaṃ dassetumāha ‘‘yaṃ patta’’ntiādi.

745. Sammukheti aḍḍhateyyahatthappadesato anto ṭhitaṃ pattaṃ. Dūrasminti aḍḍhateyyaratanato parabhāge ‘‘antogabbhe vā uparipāsāde vā sāmantavihāre vā’’ti aṭṭhakathāyaṃ vuttappakāre dūrepi. Yattha katthaci vikappanakālepi santikadūravacanabhedā evameva yojetvā vattabbā. ‘‘Vikappetuṃ pana bahūnipi labbhatī’’ti gaṇṭhipade vuttaṃ. Ayaṃ nayoti ‘‘imaṃ pattaṃ paccuddharāmī’’tiādinayo.

746. Vācākāyavasena duvidhe adhiṭṭhāne vācādhiṭṭhānaṃ dassetvā kāyādhiṭṭhānaṃ dassetumāha ‘‘ābhoga’’ntiādi. Ābhoganti ‘‘imaṃ pattaṃ adhiṭṭhāmī’’ti ābhogaṃ. ‘‘Manasā’’ti iminā na vacasāti vuttaṃ hoti. Kāyavikārova kāyavikārakaṃ, hatthena phandāpanādikāyakiriyāti attho. Eteneva kāyādhiṭṭhānaṃ hatthena apattabbe dūre na kātabbanti dasseti.

747-8. ‘‘Jahati adhiṭṭhāna’’nti padacchedo. Dānatoti aññassa dānena. Bhedakatoti bhijjanena. Nāsatoti pattasāmikassa kālakiriyāya. Vibbhamatoti sikkhaṃ apaccakkhāya gihibhāvūpagamanena. Uddhāratoti paccuddharaṇena. Paccakkhatoti sikkhāpaccakkhānena. Parivattanatoti liṅgaparivattanena. Gāhatoti vissāsaggahaṇena, acchinditvā gahaṇena ca.

Kaṅgusitthappamāṇenāti sattannaṃ dhaññānaṃ khuddakatarassa kaṅguno sitthappamāṇena. Khenāti mukhavaṭṭiyā dvaṅgulato heṭṭhā ākāsapariyāyena chiddena. Āṇiyā vāti ayomayāya āṇiyā vā.

750-1. Maṇipattoti maṇinā kato. Veḷuriyubbhavoti marakatamaṇimayo. Phalikubbhavoti phalikapāsāṇena kato. Kācamayoti kācamattikāmayo. Kaṃsamayoti kaṃsalohena kato. Tipumayoti kāḷatipumayo. Sīsamayoti setatipumayo. Vipallāsena ca vadanti. Sajjhumayoti rajatamayo.

752. Ghaṭakaṭāhoti ghaṭakapālaṃ. Sīsakaṭāhoti chavasīsakapālaṃ. Tumbanti alābu. Assāti ekādasavidhassa pattassa. Anulomikanti akappiyavasena anulomaṃ. Tatthāti tasmiṃ ekādasavidhe. Tambamayaṃ lohamayaṃ thālakaṃ pana vaṭṭatīti yojanā, pattoyeva na vaṭṭati, tambalohamayā thālakā pana vaṭṭantīti attho.

753. Taṭṭikādīnīti ādi-saddena vaṭṭakādīnaṃ saṅgaho. Vaṭṭakanti ca aḍḍhacandākāro lohādimayo bhājaniyaviseso. Puggalassāti bhikkhussa. Gihī ca saṅgho ca gihisaṅghā, tesaṃ santakā gihisaṅghikā.

754. Yaṃ kiñci pattanti sattasu pattesu yaṃ kiñci pattaṃ. Vodakaṃ katvāti vigatodakaṃ katvā. Paṭisāmeyyāti nikkhepārahaṭṭhāne nikkhipanavasena, thavikāya pakkhipitvā bandhanavasena vā saṅgopeyya.

755. Otāpetunti ātape, aggimhi vā tāpetuṃ. Uṇheti tasmiṃyeva uṇhe. Na nidahetabboti na jhāpetabbo. Sīsāpanayanameva na vaṭṭatīti na nidahetabboti attho adhikanivāraṇeneva viññāyati.

756. Miḍḍhanteti miḍḍhiyā ante. Paribhaṇḍanteti pamukhe mahāmiḍḍhiyā ante. ‘‘Vitthiṇṇeti antamaso dvipattamattokāsavitthāre’’ti keci. Ṭhapetuṃ pana vaṭṭatīti yojanā, valayādiādhārena vināpi ṭhapetuṃ vaṭṭatīti attho. ‘‘Miḍḍhiyā pamukhe miḍḍhiyā ca kharabhūmipadesādīsu ca valayamatthake ṭhapetuṃ vaṭṭatī’’ti vadanti.

757. Dāruādhāraketi udukkhalasadise dārumaye ādhāre. Dve patte ṭhapetumpi vaṭṭatīti pattamatthake aparassāpi pattassa ṭhapanavasena dve patte ṭhapetumpi vaṭṭati. Api-saddena ekasmiṃ vattabbameva natthīti dasseti. Ayameva nayoti ‘‘dvepi patte ṭhapetuṃ vaṭṭatī’’ti ayaṃ nayo. Daṇḍabhūmiādhārakesūti ettha daṇḍādhāro nāma bahūhi daṇḍehi kato. Bhūmiādhārako nāma bhūmiyaṃ kato ālavālavalayākāro siliṭṭhādhāro. ‘‘Dantavettalatādimayo bhūmiādhārako’’ti keci.

758-9. Taṭṭikāyāti tālapaṇṇādīhi katataṭṭikāya. Potthaketi makacivākamaye vā rukkhavākamaye vā attharaṇe. Kaṭasāraketi tālapaṇṇādīhi vīte attharaṇe. Paribhaṇḍakatāyāti katagomayaparibhaṇḍāya. Api-saddena sudhākammaṃ katvā pāsāṇena ghaṃsitvā maṭṭhakatāya bhūmiyā vattabbameva natthīti dasseti. Vālukāsu vāti leḍḍupāsāṇasakkharakapālādiamissāsu saṇhasukhumavālukāsūti vuttaṃ hoti. Tenevāha ‘‘tathārūpāsū’’tiādi. Rajamhi santepi asantepi visuṃyeva ‘‘kharabhūmiyā na ṭhapetabba’’nti vuttattā ‘‘sarajāyā’’ti iminā rajokiṇṇaṃ saṇhabhūmimāha. Kharabhūmiyāti pharusabhūmiyā.

760. Laggetunti olambetuṃ. Daṇḍakoṭiyā, nāgadantakoṭiyā ca pattamukhena pakkhipitvā ṭhapanampi lagganaṃ nāma. Chattaṅkamañcapīṭhesūti chatte, aṅke, mañcapīṭhe ca.

761. Aṭanīsūti aṅgesu. Bandhitvāti thavikāya aṃsavaddhanakādinā yena kenaci bandhitvā. Olambetumpīti laggetumpi. ‘‘Ṭhapetuṃ uparī’’ti padacchedo.

762. Mañcapīṭhaṭṭaketi mañcapīṭhesu ṭhapitapattā yathā na patanti, tathā aṭanimatthake dārunā parikkhepe kate mañcapīṭhaṭṭakā nāma honti, tādise mañcapīṭhaṭṭake ṭhapetuṃ vaṭṭatīti attho. Bhattapūropīti bhattassa pūropi. Api-saddena yāgutelaparipūritassāpi saṅgaho. Tucchapatte vinicchayo yathāvuttoyeva. Pūraṇaṃ pūro, bhattassa pūro bhattapūro.

Tibhāṇavāravaṇṇanā niṭṭhitā.

763. Kavāṭanti dvārakavāṭaphalakaṃ. ‘‘Senāsane dvārakavāṭavātapānakavāṭādī’’tiādīsu dvāraphalakaṃ ‘‘kavāṭa’’nti hi vuttaṃ. Na paṇāmeyyāti na nāmeyya na cāleyya, na ca pidaheyyāti attho. Pattaṃ hatthe yassa so pattahatthoti bhinnādhikaraṇoyaṃ bāhiratthasamāso ‘‘vajirapāṇī’’tiādīsu viya. ‘‘Paṇāmeyya assā’’ti padacchedo.

764. Na nīhareyya pattena calakānīti rasaṃ pivitvā pātitamadhukaphalaṭṭhikādi chaḍḍitāni bahi chaḍḍetuṃ pattena na nīhareyya. Aṭṭhikāni vāti panasaṭṭhikolaṭṭhiādiaṭṭhikāni vā. Ucchiṭṭhamudakanti mukhadhovanādikaṃ ucchiṭṭhamudakaṃ. Pattena nīharantassāti yojanā, bahi chaḍḍetuṃ taṃ patte āsiñcitvā harantassāti vuttaṃ hoti. Itarathā ucchiṭṭhapattadhovanodakampi teneva pattena bahi na nīharitabbaṃ siyā.

765. Paṭiggaheti mukhadhovanodakanti paṭiggaho, kheḷamallakova. Mukhato nīhaṭanti mukhena chaḍḍitaṃ maṃsakhaṇḍādi yaṃ kiñci.

766. Vinassatīti vibbhamena vā sikkhāpaccakkhānena vā kālakiriyāya vā vinassati. Atha vā yoti paccattavacanaṃ ‘‘yassā’’ti sāmivasena pariṇāmetvā yassa bhikkhuno patto bhedena vā acchedena vā corikāya haraṇena vā nassati, tassa anāpattīti yojanā.

767. Paṭhamassāti pattavaggassa paṭhamaṃ saṅgahitattā paṭhamassa. Pattassāti pattasikkhāpadassa. Paṭhamenāti cīvaravaggassa paṭhamaṃ saṅgahitattā paṭhamena kathinenāti sambandho. Mahesināti mahante sīlakkhandhādayo guṇe esi gavesīti mahesi. Paṭhamassa pattassa samuṭṭhānādayo sabbe idha aniddiṭṭhavinicchayā paṭhamena kathinena samā sadisā iti mahesinā matā anumatā anuññātāti yojanā.

Paṭhamapattakathāvaṇṇanā.

768. Pañca bandhanāni ūnāni yassa so pañcabandhanaūno, patto, tasmiṃ, abandhanañca ekadviticatubandhanañca ‘‘pañcabandhanaūna’’nti gahitaṃ. Yathāha pāḷiyaṃ ‘‘ūnapañcabandhano nāma patto abandhano vā ekabandhano vā dvibandhano vā tibandhano vā catubandhano vā’’ti (pārā. 613). Bandhane akatepi bandhanāraho vakkhamānalakkhaṇarājiyuttopi ‘‘ūnapañcabandhanoyevā’’ti gahetabbo. Ettha abandhano nāma yassa bandhanameva natthi, so. Tenevāha aṭṭhakathāyaṃ ‘‘yasmā abandhanassapi pattassa pañca bandhanāni na pūrenti sabbaso natthitāyā’’ti (pārā. aṭṭha. 2.612-613). Dvaṅgulappamāṇato ūnarājiyutto abandhanokāsopi ‘‘abandhanoyevā’’ti gahetabbo. Yathāha pāḷiyaṃ ‘‘abandhanokāso nāma patto yassa dvaṅgulā rāji na hotī’’ti (pārā. 613).

769. Uddiṭṭhanti ‘‘bandhanokāso nāma patto yassa dvaṅgulā rāji hotī’’ti (pārā. 613) padabhājane vuttaṃ. Dvaṅgulāya rājiyā ekañca bandhananti yojanā. ‘‘Mukhavaṭṭito heṭṭhā bhaṭṭhā’’ti aṭṭhakathāvacanato (pārā. aṭṭha. 2.612-613) ‘‘sabbāpi rājiyo mukhavaṭṭito paṭṭhāya heṭṭhā bhaṭṭhāyeva gahetabbā’’ti nissandehe vuttaṃ. Mukhavaṭṭiṃ vinā aññatthāpi ūnapañcabandhane vā ūnapañcabandhanokāse vā sati sopi patto ūnapañcabandhano na hotīti na sakkā vattuṃ, tasmā ‘‘mukhavaṭṭito paṭṭhāyā’’ti (pārā. aṭṭha. 2.612-613) aṭṭhakathāyaṃ niyametvā vacanaṃ vīmaṃsitabbaṃ. Idha pana tathā niyamo na dassito, tasmā ayameva vinicchayo sāmaññena vuttāya pāḷiyā aññadatthu saṃsandati sameti. Ca-kārassa avuttasamuccayatthattā dvaṅguladvaṅgulāhi dvīhi dve bandhanāni ca tīṇi bandhanāni cāti idampi vuttameva hoti. Yathāha aṭṭhakathāyaṃ ‘‘yassa pana dve rājiyo, ekāyeva vā caturaṅgulā, tassa dve bandhanāni dātabbāni. Yassa tisso, ekāyeva vā chaḷaṅgulā, tassa tīṇi bandhanāni dātabbānī’’ti (pārā. aṭṭha. 2.612-613).

Ūnapañcabandhanapattesu antimapattassa vibhāgaṃ dassetumāha ‘‘bandhanāni cā’’tiādi. Mukhavaṭṭiyā aṭṭhaṅgulappamāṇānaṃ catunnaṃ rājīnaṃ cattāri bandhanāni cāti vuttaṃ hoti. Cakāro pubbe vuttasseva samuccayaṃ karoti. Aṭṭhaṅgularājiyā tathāti mukhavaṭṭito paṭṭhāya aṭṭhaṅgulāyāmaṃ bhaṭṭhāya rājiyā dvaṅguladvaṅgulamatte ṭhāne teneva nīhārena baddhāni cattāri bandhanāni cāti attho.

770. Evaṃ ūnapañcabandhanapattaṃ dassetvā idāni paripuṇṇapañcabandhanapattaṃ dassetumāha ‘‘pañca vā’’tiādi. Mukhavaṭṭiyā dvaṅguladvaṅgulāyāmaṃ otiṇṇā pañca rājiyo ca. -saddena pañcabandhanavikappā dassitā. Ekā vāpi dasaṅgulāti mukhavaṭṭito dasaṅgulāyāmā ekā vā rāji hoti. Api-saddena tassā rājiyā bandhano pañcabandhanapakkho dassito. Ayaṃ pattoti yassa pañca rājiyo vā tattha bandhanāni pañcabandhanāni vā, dasaṅgulā ekā rāji vā tattha bandhanāni pañcabandhanāni vā santi, ayaṃ patto pañcabandhano nāma.

771. Ettāvatā mattikāpatte vinicchayaṃ dassetvā idāni ayopatte dassetumāha ‘‘ayopatto’’tiādi. Chiddāni paṭicchādetuṃ bandhitabbāni ayopaṭṭāni lohamaṇḍalakāni nāma. ‘‘Bhaṇḍī’’tipi tasseva pariyāyo. Bhaṇḍitabbaṃ bandhitvā chidde paṭicchāditepi yattha asaṇhatāya āmisaṃ tiṭṭhati, tādisopi apattoyevāti āha ‘‘maṭṭho vaṭṭatī’’ti. Ayocuṇṇena vāṇiyāti etthāpi ‘‘maṭṭho vaṭṭatī’’ti sambandhanīyaṃ.

772. Tassa nissaggiyaṃ saṅghassa nissaṭṭhaṃ taṃ pattaṃ tasmiṃ anukampāya agaṇhantassāti yojanā, ‘‘saṅghamajjhe nissajjitabbo’’ti (pārā. 613) vacanato saṅghamajjhe nissaṭṭhaṃ tassa taṃ pattaṃ tasmiṃ pattanissajjake puggale anukampāya agaṇhantassa.

773. Dīyamāne tu pattasminti ūnapañcabandhanena pattena viññāpitanavapatte bhikkhumhi taṃ pattaṃ saṅghamajjhe nissajjitvā āpattiṃ desetvā nisinne catasso agatiyo agamanaṃ, gahitāgahitajānananti imehi pañcahi aṅgehi samannāgatena bhikkhunā paṭhamaṃ saṅghaṃ yācitvā ñattidutiyāya kammavācāya saṅghena pattagāhakaṃ katvā sammatena nissaṭṭhapattaṃ hatthena gahetvā tasmiṃ saṅghe saṅghattherato paṭṭhāya anukkamena upasaṅkamma viññāyamānaṃ guṇaṃ vatvā paṇāmite. Yassāti tasmiṃ saṅghamajjhe nisinnassa yassa bhikkhuno, rocanatthayoge sampadānavacanaṃ. So dīyamāno patto. Taṃ dīyamānaṃ pattaṃ.

774. Dīpitoti ‘‘apattakassa na gāhetabbo’’ti (pārā. 615) vutto. Tatthāti tassaṃ bhikkhuparisāyaṃ. Pattapariyantoti ettha ‘‘evaṃ parivattetvā pariyante ṭhitapatto’’ti (pārā. aṭṭha. 2.615) aṭṭhakathāyaṃ vuttattā tena pattaparivattanena āgato vā sabbehi aggahitattā āgato so eva vā patto pariyanto nāma hotīti attho. Tassa bhikkhunoti pattaṃ nissajjitvā nisinnassa tassa bhikkhuno.

775. Tanti attano dinnaṃ taṃ pariyantapattaṃ. Appadeseti mañcapīṭhādiaṭṭhāne. Yathāha aṭṭhakathāyaṃ ‘‘mañcapīṭhachattanāgadantādike adese’’ti (pārā. aṭṭha. 2.615). Vissajjetīti aññassa deti. Attanā adāpetvā aññena taṃ pattaṃ sayameva attano gahetvā aññaṃ anurūpaṃ pattaṃ diyyamānaṃ gaṇhituṃ vaṭṭatīti aṭṭhakathāyaṃ vuttaṃ. Abhogena paribhuñjatīti yāgurandhanādivasena paribhuñjati. Yathāha aṭṭhakathāyaṃ ‘‘abhogenāti yāgurandhanarajanapacanādinā’’ti (pārā. aṭṭha. 2.615). ‘‘Antarāmagge pana byādhimhi uppanne aññasmiṃ bhājane asati mattikāya limpitvā yāguṃ vā pacituṃ udakaṃ vā tāpetuṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.615) aṭṭhakathāyaṃ vuttattā tādise ṭhāne tathāpi paribhuñjituṃ vaṭṭatīti ettha viseso.

776. Naṭṭheti attano paribhuñjiyamāne patte coraggahaṇādinā naṭṭhe. Bhinneti bhedamupagate. Anāpattīti aññaṃ pattaṃ viññāpentassa anāpatti. Pakāsitāti ‘‘anāpatti naṭṭhapattassa bhinnapattassa ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanenā’’tiādinā (pārā. 617) nayena pāḷiyaṃ desitā. Idha ‘‘aññassatthāyā’’ti vuttattā attano vaḷañjiyamāne patte satipi aññassatthāya pattaṃ viññāpetuṃ vaṭṭati. Ñātakādīnaṃ gaṇhatoti ettha ‘‘santaka’’nti labbhati. Attano dhanenāti yojanā. Ettha dhanaṃ nāma suttavatthādi kappiyavatthu.

777. Ettha viññāpanaṃ kriyaṃ.

Dutiyapattakathāvaṇṇanā.

778. Sappiādiṃ bhesajjanti ettha pāḷiyaṃ ‘‘seyyathidaṃ? Sappi navanītaṃ telaṃ madhu phāṇita’’nti (pārā. 622) uddisitvā ‘‘sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi vā, yesaṃ maṃsaṃ kappati, tesaṃ sappī’’ti (pārā. 623) niddiṭṭhaṃ ghatañca ‘‘tesaṃyeva navanīta’’nti (pārā. 623) niddiṭṭhaṃ navanītañca ‘‘tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātela’’nti (pārā. 623) niddiṭṭhaṃ telañca ‘‘madhu nāma makkhikāmadhū’’ti (pārā. 623) niddiṭṭhaṃ madhuñca ‘‘phāṇitaṃ nāma ucchumhā nibbatta’’nti (pārā. 623) niddiṭṭhaṃ guḷādiphāṇitañcāti etasmiṃ pañcabhesajjarāsimhi yaṃ yaṃ bhesajjanti attho. Purebhattanti purebhatte. Paṭigayhāti paṭiggahetvā.

779. Taṃ purebhattaṃ paṭiggahitaṃ bhesajjaṃ. Sattāhanti ettha ‘‘vaṭṭatī’’ti kiriyāya accantasaṃyoge upayogavacanaṃ. ‘‘Sattāhaṃ atikkamantassā’’ti padacchedo. ‘‘Sattāhātikkame tassā’’ti vā pāṭho. Sattāhassa atikkamo sattāhātikkamo, tasmiṃ sattāhātikkame. Tassāti bhesajjapaṭiggāhakassa bhikkhuno. ‘‘Nissaggiya’’nti iminā pācittiyameva dassitaṃ. Nissaggiyavatthu bhājanagaṇanāya āpattiṃ karoti. Ekasmiṃ bhājanepi visuṃ visuṃ ṭhapitāni navanītapiṇḍaguḷapiṇḍasakkaramadhupaṭalānipi attano gaṇanāya āpattiṃ karonti.

780. Gaṇhitvāti paṭiggahetvā. Sannidhīyatīti sannidhi, sannihitavatthu, tassa kārakaṃ karaṇaṃ aparāparadivasatthāya ṭhapanaṃ, taṃ katvā, pacchābhattaṃ paṭiggahitaṃ yathā aparaṃ divasaṃ gacchati, tathā katvā nikkhipitvāti attho. Nirāmisaṃ sāyatoti āmisena amissetvā bhuñjantassa.

781. Uggahitanti appaṭiggahāpetvā hatthena gahitaṃ. Sarīrabhogeti bahi sarīraparibhogeneva.

782. Gahitaṃ paṭiggahitaṃ. Tāpetvāti vilīyāpetvā.

783. ‘‘Sayaṃ tāpeti…pe… na hoti so’’ti idaṃ sudhotanavanītaṃ sandhāya vuttaṃ, duddhotena pana dadhiguḷikādisahitena sāmaṃpāko hoteva. Navanītassa yaṃ sayaṃ tāpanaṃ, so sāmaṃpāko na hotīti yojanā.

784. Yena kenacīti upasampannena, anupasampannena vā.

785. ‘‘Sayaṃ karotī’’ti iminā anupasampannaṃ nivatteti. Tena kataṃ pana tadahu purebhattaṃ sāmisampi vaṭṭati. Yathāha aṭṭhakathāyaṃ ‘‘purebhattaṃ paṭiggahitakhīrena vā dadhinā vā katasappi anupasampannena kataṃ sāmisampi tadahu purebhattaṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.622).

786. Savatthukassāti ettha vatthu nāma khīradadhi.

787. Assāti paṭiggahitakhīradadhīhi katasappimāha. ‘‘Paṭiggahetvā tānī’’ti vuttattāti idaṃ ‘‘yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ? Sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā’’ti (pārā. 622) imasmiṃ mātikāpāṭhe ‘‘yānī’’ti vuttasappiādīnameva ‘‘tāni paṭiggahetvā’’ti vuttattāti vuttaṃ hoti, tattha khīradadhīnaṃ avuttattāti adhippāyo.

788. Kappiyasappimhīti kappiyamaṃsānaṃ sattānaṃ ghate. Akappiyasappimhīti akappiyamaṃsānaṃ sattānaṃ ghate, paṭiggahetvā sattāhe atikkanteti vuttaṃ hoti.

789. Tena sappinā akappiyena bhavitabbanti idaṃ dukkaṭaṃ kathaṃ hotīti āha ‘‘sabbā’’tiādi. Akappiyaṃ maṃsaṃ yesaṃ te akappiyamaṃsā, manussādayo, sabbe ca te akappiyamaṃsā cāti sabbākappiyamaṃsā, tesaṃ.

790-1. Evaṃ ce vaṭṭati, ‘‘yesaṃ maṃsaṃ kappati, tesaṃ sappī’’ti kasmā pāḷiyaṃ vuttanti codanaṃ samuṭṭhāpetvā taṃ pariharitumāha ‘‘yesa’’ntiādi. Tattha ‘‘yesañhi kappati maṃsaṃ, tesaṃ sappī’’ti idaṃ vacanaṃ kiṃ payojanaṃ sādhetīti vuttaṃ hoti. Idāni paricchedaniyamanasaṅkhātaṃ taṃpayojanañca tabbisayañca dassetumāha ‘‘paṇītabhojanassā’’tiādi. Paṇītabhojanassa paricchedaniyāmananti yojanā. Sattāhakālike pañcavidhe bhesajjeti vuttaṃ hoti, niddhāraṇe bhummaṃ. Nissaggiyassa vatthūnanti niddhāritabbadassanaṃ. Nissaggiyassāti ettha taṃhetukassa pācittiyassāti attho. Vatthūnanti sappinavanītadvayameva vuttaṃ. Sattāhakālike nissaggiyapācittiyassa vatthu nāma etesameva sappinavanītāni, paṇītabhojanañca tesameva khīradadhisappinavanītānīti dassetuṃ tathā vuttaṃ, na akappiyamaṃsasattānaṃ sappiādinivāraṇatthaṃ vuttanti ayaṃ pāḷiyaṃ tathāgatā dhippeto atthoti vuttaṃ hoti.

792. Gahituggahitādike uggahitapaṭiggahitādike navanītepi sabbo vinicchayo sappimhi vuttanayeneva veditabboti yojanā. Ādi-saddena purebhattaṃ, pacchābhattaṃ paṭiggahitakhīradadhīhi, uggahitakhīradadhīhi ca kataṃ navanītaṃ, tādisameva akappiyamaṃsanavanītañca saṅgahitaṃ. Sabbo vinicchayoti āpattiādikaṃ sabbavinicchayaṃ saṅgaṇhāti. Yathāha aṭṭhakathāyaṃ ‘‘sabbo āpattānāpattiparibhogāparibhoganayo’’ti (pārā. aṭṭha. 2.622).

793-4. Bhikkhūnaṃ ākirantīti ettha ‘‘patte’’ti sāmatthiyā labbhati. Ādiccapakkanti ātape vilīnaṃ. Saṃsaṭṭhaṃ parissāvitaṃ.

795-6. Tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ. Gahitanti paṭiggahitaṃ. Purebhattaṃ sāmisampi nirāmisampi sāyitabbanti yojanā. Tesaṃ vasāti sattāhātikkantānaṃ tesaṃ telānaṃ vasena, telabhājanagaṇanāyāti vuttaṃ hoti.

798. Tesaṃ tiṇṇampīti eraṇḍamadhukasāsapabījānaṃ tiṇṇaṃ.

799. Nissaggiyaṃ pācittiyaṃ.

800. Sāsapādīnanti ettha ādi-saddena paṭilomena madhukeraṇḍakānaṃ gahaṇaṃ. Gahetvāti paṭiggahetvā. Bhikkhunā telatthāyeva gahetvā ṭhapitānaṃ sāsapādīnaṃ sattāhātikkame dukkaṭaṃ siyāti yojanā.

801-2. Nāḷikerañca karañjañca nāḷikerakarañjāni, tesaṃ, nāḷikeraphalānaṃ, nattamālaṭṭhīnañca telanti sambandho. Kuruvakassāti atasibījassa. Nimbañca kosambakañca nimbakosambakāni, tesaṃ, pucimandabījassa ca phandanabījassa ca telanti sambandho. Bhallātakassāti evaṃnāmakassa rukkhabījassa. Samayaccayeti sattāhātikkame.

803. Yāvakālikabhedañcāti ettha ‘‘yāvakālika’’nti bhedo visesanaṃ yassāti viggaho, ‘‘idaṃ vatthu’’nti etassa ajjhoharaṇīyavisesitabbassa visesanaṃ. Yāvajīvikantipi tasseva visesanaṃ. Sesanti ‘‘sāmaṃpākasavatthuka purebhattapacchābhattapaṭiggahitauggahitakavatthuvidhānaṃ sabba’’nti (pārā. aṭṭha. 2.622) aṭṭhakathāyaṃ dassitaṃ sesaṃ visesappakārajātamāha. Etthāpīti imasmiṃ telavinicchayepi.

804. Acchassa isassa. Macchassa jalajassa. Varāhassa sūkarassa. Susukāsaṅkhātassa makarassa. Macchavacaneneva makarassa saṅgahitattepi vāḷamacchabhāvena visuṃ gahaṇanti aṭṭhakathāyaṃ vuttaṃ. Gadrabhassa kharassa. Imesaṃ pañcannaṃ sattānaṃ vasena pañcavidhānaṃ vasānaṃ telañca pañcappakāraṃ hotīti attho.

805. Kappiyākappiyassa cāti kappiyākappiyamaṃsassa sattassāti vuttaṃ hoti, sabbameva vasātelaṃ vaṭṭatīti iminā sambandho. Ettha ‘‘anujānāmi bhikkhave vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasa’’nti (mahāva. 262) anuññātapāṭhe acchavasāggahaṇena manussehi aññesaṃ sabbākappiyamaṃsasattānaṃ vasāya anuññātattā taṃ saṅgahetuṃ akappiyaggahaṇaṃ katanti daṭṭhabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘acchavasa’nti vacanena ṭhapetvā manussavasaṃ sabbesaṃ akappiyamaṃsānaṃ vasā anuññātā’’ti (pārā. aṭṭha. 2.623). Ettha akappiyamaṃsasattānaṃ maṃsānaṃ akappiyabhāvo ‘‘maṃsesu hi dasa manussahatthiassasunakhaahisīhabyagghadīpiacchataracchānaṃ maṃsāni akappiyāni. Vasāsu ekā manussavasāva. Khīrādīsu akappiyaṃ nāma natthī’’ti (pārā. aṭṭha. 2.623) aṭṭhakathāvacanato veditabbo. Akappiyavacanena manussavasāyapi gayhamānattā tasmiṃ nīharitumāha ‘‘ṭhapetvā’’ti.

806. Purebhattanti purebhatte. Saṃsaṭṭhaṃ parissāvitaṃ. ‘‘Purebhatta’’nti idaṃ ‘‘paṭiggahetvāna, pakkaṃ, saṃsaṭṭha’’nti imehi padehi paccekaṃ yojetabbaṃ. Yathāha pāḷiyaṃ ‘‘kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti (mahāva. 262).

807. Taṃ katvā detīti apaṭiggahitavasaṃ gahetvā pacitvā telaṃ detīti attho. Tenāha aṭṭhakathāyaṃ ‘‘anupasampannehi kataṃ nibbaṭṭitavasātelaṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭatī’’ti (pārā. aṭṭha. 2.623). Tato uddhaṃ sattāhamanatikkammāti gahetabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭatī’’ti (pārā. aṭṭha. 2.623). Idha ubhayatthāpi kāle, vikāle ca kappiyākappiyamaṃsavasānaṃ telaṃ diyyamānaṃ sukhumamaṃsacuṇṇādikaṃ abbohārikaṃ. Yathāha aṭṭhakathāyaṃ ‘‘yaṃ pana tattha sukhumarajasadisaṃ maṃsaṃ vā nhāru vā aṭṭhi vā lohitaṃ vā hoti, taṃ abbohārika’’nti (pārā. aṭṭha. 2.623).

808. Paṭiggahetunti ettha ‘‘vasa’’nti ca kātunti ettha ‘‘tela’’nti ca pakaraṇato labbhati. Kātunti ettha pacituṃ parissāvitunti ubhayamevāti attho. ‘‘Na vaṭṭatī’’ti idaṃ paṭiggahaṇādipayogattaye visuṃ visuṃ dukkaṭattā vuttaṃ. Yathāha pāḷiyaṃ ‘‘vikāle ce bhikkhave paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭāna’’nti (mahāva. 262). Imāni hi tīhi payogehi tīṇi dukkaṭāni honti. Sesoti uggahitakapaṭiggahitakasavatthukavisayo vinicchayo ca bhājanagaṇanāya āpattibhedo cāti evaṃpakāro vattabbaviseso.

809. Gahitanti paṭiggahitaṃ. Madhukarīkatanti madhumakkhikākhuddakamakkhikābhamaramakkhikāsaṅkhātāhi tīhi madhukarīhi kataṃ.

810. Vatthūnaṃ gaṇanāti madhupaṭalena ṭhitaṃ ce, paṭalagaṇanāya, pīḷetvā bhājane pakkhipitvā ṭhapitaṃ ce, bhājanagaṇanāya, silesamiva patthinnaṃ ce, mahābhamaramadhukhaṇḍapiṇḍavasena, visuṃ visuṃ kate tesaṃ gaṇanāyāti attho.

811. Ghanāghananti ettha guḷañca nānappakārā sakkarā ca ghanapakkaṃ nāma. Pakkatanukaṃ phāṇitaṃ aghanapakkaṃ nāma. Ucchusileso apakkaghanaṃ nāma. Ucchudaṇḍato pīḷitaraso apakkāghanaṃ nāma. ‘‘Phāṇitaṃ nāma ucchumhā nibbatta’’nti (pārā. 623) sādhāraṇapāḷivacanato, ‘‘phāṇitaṃ nāma ucchurasaṃ upādāyā’’ti (kaṅkhā. aṭṭha. bhesajjasikkhāpadavaṇṇanā; vi. saṅga aṭṭha. 98) aṭṭhakathāvacanato ca iha rasādīhi ucchupānampi saṅgahitaṃ. Keci ucchuno catukālikattaṃ vaṇṇayanti, taṃ na sārato paccetabbaṃ.

812. Phāṇitanti vuttappakāre tasmiṃ phāṇite aññataraṃ. Gahitaṃ paṭiggahitaṃ.

813. Asaṃsaṭṭhenāti aparissāvitena. Kataphāṇitanti parissāvetvā attanā kataphāṇitaṃ. Purebhattaṃ gahitenāti purebhattaṃ paṭiggahitena. ‘‘Sayaṃ kata’’nti (pārā. aṭṭha. 2.623) vuttattā katanti ucchuraso gahetabbo.

816. Katvāti pacitvā phāṇitaṃ katvā.

817. Pacchābhattaṃ katañcāpīti pacchābhattaṃ attanā ca kataṃ anupasampannena ca kataṃ phāṇitampi.

818. Kataṃ …pe… sītavārināti sītudake madhukapupphāni pakkhipitvā ṭhapetvā madditvā parissāvitarasena kataṃ madhukaphāṇitaṃ.

819. Assāti madhukaphāṇitassa. Dukkaṭanti tadādhārabhājanagaṇanāya dukkaṭaṃ. Khīraṃ pakkhipitvā kataṃ madhukaphāṇitaṃ yāvakālikaṃ ce hoti, kathaṃ khaṇḍasakkarākataṃ sattāhakālikaṃ hotīti vicāraṇāyaṃ khīrajallikaṃ dhovitvā dhovitvā gayhamānattā vaṭṭatīti pariharanti. Yathāha aṭṭhakathāyaṃ ‘‘khaṇḍasakkaraṃ pana khīrajallikaṃ apanetvā apanetvā sodhenti, tasmā vaṭṭatī’’ti (pārā. aṭṭha. 2.623). ‘‘Bījato paṭṭhāya na vaṭṭatī’’ti paṭikkhittamadhukapupphamerayaṃ vinā āmakañca pakkañca madhukapupphaṃ purebhattaṃ vaṭṭatīti aṭṭhakathāyaṃ vuttaṃ.

820. Sabbesaṃ pana phalānanti kadalikhajjūriādiphalānaṃ.

821. Sāmaññajotanāya visesepi avaṭṭhānato ‘‘kālikā’’ti iminā ‘‘pacchābhattaṃ sati paccaye’’ti vacanasāmatthiyā yāvakālikavajjā tayo kālikā gahetabbā, ‘‘purebhattaṃ yathāsukha’’nti vacanasāmatthiyā cattāropi gahetabbā. Yāvakālikavajjā tayo kālikā pacchābhattaṃ vikāle paccaye pipāsādikāraṇe sati kevalampi paccekampi missetvāpi paribhuñjituṃ bhikkhussa vaṭṭanti. Kālikā cattāropi purebhattaṃ kāle yāvamajjhanhā kevalampi missetvāpi yathāsukhaṃ asatipi paccaye paribhuñjituṃ bhikkhussa vaṭṭantīti yojanā.

822. Aruādīnīti vaṇādīni. ‘‘Makkhetuṃ na vaṭṭatī’’ti iminā bāhiraparibhogopi nivārito.

823. Anāpattivāre ‘‘antosattāha’’nti adhikāre ‘‘anupasampannassa cattena vantena muttena anapekkho datvā paṭilabhitvā paribhuñjatī’’ti (pārā. 625) vuttattā cajitvāti ettha ‘‘antosattāhaṃ anupasampannassā’’ti vattabbaṃ. Labhitvāti ettha ‘‘sattāhātikkamepī’’ti sāmatthiyā labbhati. Tenāha mahāpadumatthero ‘‘antosattāhe dinnassa hi puna paribhoge āpattiyeva natthi, sattāhātikkantassa pana paribhoge anāpattīti dassanatthamidaṃ vutta’’nti. Labhitvāti gahitatelena anupasampannena sakkaccaṃ, asakkaccaṃ vā dinnaṃ labhitvā. Sāyitunti ettha ‘‘labhatī’’ti seso.

824. ‘‘Anāpatti adhiṭṭhetī’’ti dvinnaṃ padānaṃ antare ‘‘antosattāha’’nti seso, sabbapadehipi yujjati. Adhiṭṭhetīti sattāhabbhantare sappiñca telañca vasañca muddhani telaṃ vā abbhañjanaṃ vā, madhuṃ arumakkhanaṃ, phāṇitaṃ gharadhūpanaṃ bhavissatīti adhiṭṭheti. Adhiṭṭhitena anadhiṭṭhitaṃ ce missaṃ hoti, punapi adhiṭṭhātabbaṃ. Vissajjetīti antosattāhe aññassa upasampannassa deti. Sace tathā dinnaṃ aññena appaṭiggahitattā, tena paṭiggahitampi itarassa dinnattā tesaṃ anāpattīti aṭṭhakathāyaṃ (pārā. aṭṭha. 2.625 atthato samānaṃ) vuttaṃ.

Vinassatīti sattāhabbhantare yena kenaci ākārena yathā aparibhogaṃ hoti, tathā corikāya haraṇādivasena nassati. Yathāha aṭṭhakathāyaṃ ‘‘vinassatīti aparibhogaṃ hotī’’ti (pārā. aṭṭha. 2.625). Acchinditvā gaṇhatīti añño tasmiṃ sattāhabbhantare vilumpitvā gaṇhāti. Vissāsaṃ gaṇhatīti tasmiṃyeva sattāhabbhantare añño vissāsaṃ gaṇhāti.

825. Akathinacittena satthunā samuṭṭhānādayo sabbeva paṭhamena kathinena samā pakāsitāti yojanā. Akathinacittenāti mahākaruṇārasena tintatāya akakkasacittena, avihiṃsābhiratacittenāti vuttaṃ hoti. Satthunāti diṭṭhadhammikasamparāyikādīhi atthehi sadevakaṃ lokaṃ anusāsatīti satthā, tena sabbaññunā dasabalena sammāsambuddhena.

Bhesajjasikkhāpadakathāvaṇṇanā.

826. Gimhānanti ettha ‘‘māsāna’’nti sāmatthiyā labbhati, niddhāraṇe sāmivacanaṃ, gimhesu catūsu māsesūti attho. Niddhāritabbaṃ dasseti ‘‘māso seso’’ti, ettha ‘‘vattabbe kāle’’ti seso. Phaggunamāsakaṇhapakkhapāṭipadato paṭṭhāya jeṭṭhamāsapuṇṇamipariyosānesu tīsu māsesu atikkantesūti attho. Sesamāso nāma jeṭṭhamāsassa kaṇhapakkhapāṭipadato paṭṭhāya āsāḷhimāsapuṇṇamipariyosāno. Gimhānaṃ māso sesoti vattabbe kāleti attho.

Imasmiṃ pacchime gimhamāse jeṭṭhamāsassa kaṇhapakkho vassikasāṭikā ce na laddhā, pariyesituṃ laddhaṃ kātuṃ khettaṃ, adhiṭṭhānanivāsanānaṃ akhettaṃ. Āsāḷhipurimapakkho pariyesanakaraṇanivāsanānaṃ khettaṃ, adhiṭṭhātuṃ akhettaṃ. Āsāḷhikaṇhapakkhapāṭipadato yāva pacchimakattikapuṇṇamī, idaṃ catunnampi khettanti ayamettha saṅkhepo.

Pariyeseyyāti ‘‘ye manussā pubbe vassikasāṭikaṃ dentī’’tiādinā (pārā. 628) padabhājane vuttanayena pubbe vassikasāṭikadāyakaṃ upasaṅkamma ‘‘detha me vassikasāṭikacīvara’’ntiādinā vacanena aviññāpetvā ‘‘kālo vassikasāṭikāya samayo vassikasāṭikāya, aññepi manussā vassikasāṭikaṃ dentī’’ti evaṃ satuppādamattakaraṇena pariyeseyya.

Sāṭikanti vassikasāṭikaṃ. ‘‘Addhamāso seso’’ti idaṃ ‘‘gimhāna’’nti imināva yujjati. Tattha ‘‘vattabbe kāle’’ti ajjhāharitabbaṃ, āsāḷhimāsassa purimapakkheti attho. Katvāti ettha ‘‘laddha’’nti sāmatthiyā labbhati. Yathāvuttanayena satuppādena vā avasesānaṃ saddhāsampannakulānaṃ vā santikā laddhaṃ sibbanarajanakappabindudānavasena niṭṭhāpetvāti vuttaṃ hoti. Paridaheti nivāseyya.

827-8. Piṭṭhisammate samayeti ‘‘kattikapuṇṇamāsiyā pana pacchimapāṭipadadivasato paṭṭhāya yāva jeṭṭhamūlapuṇṇamā ime satta māsā piṭṭhisamayo nāmā’’ti (pārā. aṭṭha. 2.628) evaṃ dassitesu sattasu māsesu. Ñātakāññātakādino satuppādaṃ katvāti yojanā. Ādi-saddena pavāritāpavāritānaṃ saṅgaho. Yathāha aṭṭhakathāyaṃ ‘‘aññātakaappavāritaṭṭhānato’’ti.

Tesuyevāti ñātakaaññātakapavāritaappavāritesu. ‘‘Tathā’’ti iminā ‘‘hoti nissaggiyāpattī’’ti idaṃ dassitaṃ. Sā āpatti aññātakaappavāritesu aññātakaviññattisikkhāpadena hoti. Yathāha aṭṭhakathāyaṃ ‘‘detha me vassikasāṭikacīvara’ntiādinā nayena viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiya’’nti (pārā. aṭṭha. 2.628). Ñātakapavāritesu tena sikkhāpadena anāpatti, piṭṭhisamayattā iminā āpatti hoti. Aññātakaappavāritesu ca vakkhamānanayena vattabhedadukkaṭena saddhiṃ hotīti daṭṭhabbaṃ.

829-30. Aññātakādino katvā pana satuppādanti yojanā. Ādi-saddena appavāritānaṃ saṅgaho. Kucchisaññite samayeti yathāvuttapiṭṭhisamaye sattamāse vinā itare pañca māsā vuttā. Yathāha aṭṭhakathāyaṃ ‘‘jeṭṭhamūlapuṇṇamāsiyā pana pacchimapāṭipadadivasato paṭṭhāya yāva kattikapuṇṇamā ime pañca māsā kucchisamayo nāmā’’ti (pārā. aṭṭha. 2.628). Vatthanti vassikasāṭikaṃ. Adinnapubbesūti yehi vassikasāṭikā na dinnapubbā, tesu, iminā vattabhedassa kāraṇamāha. Iha vattabhedo nāma ‘‘ye manussā pubbe vassikasāṭikacīvaraṃ dentī’’tiādivacanato (pārā. 628) dinnapubbesu kātabbassa satuppādassa adinnapubbesu karaṇaṃ. Byatirekato dinnapubbesu natthīti dīpitaṃ hoti.

Tatrāti aññātakādimhi. ‘‘Nissaggiya’’nti iminā aññātakaviññattisikkhāpadena āpattiṃ āha. Yathāha kucchisamayacatukke ‘‘viññattimpi katvā nipphādentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiya’’nti. Ayaṃ pācittiyāpatti pakatiyā vassikasāṭikadāyakesupi hotīti idaṃ aṭṭhakathāyaṃ ‘‘idaṃ pana pakatiyā vassikasāṭikadāyakesupi hotiyevā’’ti (pārā. aṭṭha. 2.628) vacanato viññāyati.

831. Ovassāpetīti ākāsato patitaudakeneva kāyaṃ temeti, iminā ‘‘ghaṭādīhi osiñcituṃ vaṭṭatī’’ti dīpitaṃ hoti. ‘‘Nibbakosambunā nahāyituṃ vaṭṭatī’’ti gaṇṭhipadesu vuttaṃ. Satipi cīvareti vassikasāṭikāya satiyāpi. ‘‘Pariyosāne dukkaṭa’’nti iminā bindugaṇanāyāti dīpeti. Vivaṭaṅgaṇeti rukkhādinā kenaci anāvaṭaṭṭhāne.

832. Māsasminti gimhānaṃ pacchimamāsasmiṃ.

833. ‘‘Acchinnacīvarassāti etaṃ vassikasāṭikameva sandhāya vutta’’nti (pārā. aṭṭha. 2.630) aṭṭhakathāyaṃ vuttaṃ. Vassikasāṭikaṃ nivāsetvā nahāyantassa corupaddavo āpadā nāma. Nhānakoṭṭhakanti nahānatthāya katakoṭṭhakaṃ. ‘‘Vāpī’’ti iminā pokkharaṇijātassarādayo upalakkhitā. Nhāyantassāti naggo hutvā nahāyantassāti pakaraṇato labbhati. ‘‘Ākāsato patitaudakenevā’’ti (pārā. aṭṭha. 2.629) aṭṭhakathāyameva vuttaṃ.

834. Kriyanti akāle pariyesanakaraṇaadhiṭṭhānanivāsanehi āpajjitabbato kiriyaṃ. Kāyena ca vācāya ca viññāpanādiṃ karontassa kāyakammaṃ vacīkammaṃ hoti.

Vassikasāṭikakathāvaṇṇanā.

835. ‘‘Yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā’’ti (pārā. 632) vacanato sāmanti ettha ‘‘bhikkhū’’ti ca datvāti ettha ‘‘bhikkhussa’’iti ca labbhati. Cīvaranti channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ. ‘‘Kupito anattamano acchindeyyā’’ti (pārā. 632) vacanato acchindantassāti ettha ‘‘kupitassa anattamanassā’’ti seso, kupitassa anattamanassa acchindantassa vā acchindāpentassa vāti attho. Tanti attanā dinnacīvaraṃ. ‘‘Sakasaññāyā’’ti iminā pārājikāya avatthubhāvaṃ dīpeti.

836. Tathāti ekāyeva āpattīti dīpeti.

837. Vatthānanti cīvarānaṃ. Assāti bhikkhussa.

841. Saṅghāṭiṃ gaṇha, uttarāsaṅgaṃ gaṇhāti yojanā.

842. Vikappanupagaṃ pacchimanti ettha ‘‘cīvara’’nti labbhati. Āyāmato vaḍḍhakihatthaṃ tiriyaṃ tathā vidatthippamāṇaṃ vatthakhaṇḍaṃ heṭṭhimaparicchedato vikappanupagaṃ nāma. Aññaṃ kiñci parikkhāranti yojanā, antamaso sucimpīti vuttaṃ hoti. Paraṃ puggalaṃ. Chindāpentassāti acchindāpentassa. Kāritantassa dvikammakattā ‘‘para’’nti ca ‘‘parikkhāra’’nti ca kammadvayagahaṇaṃ. Aññanti parikkhāravisesanaṃ. Dukkaṭaṃ vatthugaṇanāya, vacanagaṇanāya ca.

844. Evanti yathā anupasampanne anupasampannasaññino dukkaṭaṃ, evaṃ anupasampanne…pe… vematikassāpi dukkaṭanti yojanā. Acchindantassāti ettha yathāvuttaṃ ‘‘anupasampanne’’ti idaṃ vibhattivipariṇāmena sāmivacanaṃ katvā ‘‘dinna’’nti ajjhāhārena saha yojetabbaṃ, ‘‘cīvara’’nti pakaraṇato labbhati, anupasampannassa dinnaṃ cīvaraṃ acchindantassāti vuttaṃ hoti.

845. So vāti yassa cīvaraṃ dinnaṃ, so eva vā bhikkhu. Tuṭṭho vā duṭṭho vā so detīti yojanā. Vissāsameva vāti vissāsaṃ katvā gaṇhatoti yojanā.

846. Etthāti imasmiṃ sikkhāpade.

Cīvaracchindanakathāvaṇṇanā.

847. Viññāpetvāti vatthavāyāpanaṃ sandhāya yācitvā. Chabbidhaṃ suttanti padabhājane ‘‘khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga’’nti (pārā. 638) āgataṃ chappakāraṃ suttaṃ. Kambalanti eḷakalomasuttaṃ. Sānulomāni chappakārasuttāni heṭṭhā cīvaravinicchaye vuttānusārena veditabbāni. Cīvaratthaṃ vatthaṃ ‘‘cīvara’’nti vuttaṃ. Tantavāyehīti kappiyākappiyehi pesakārehi. Potthakesu ‘‘vāyāpetuṃ na vaṭṭatī’’ti pāṭho dissati, ‘‘sace’’ti iminā ayujjamānattā so apāṭho. ‘‘Vāyāpeti na vaṭṭatī’’ti pāṭho yujjatīti sace vāyāpetīti yojanā, attano atthāya yadi vāyāpeyyāti attho.

848. Tathā akappiyo. Kīdisoti āha ‘‘aññātakādiko’’ti. Aññātakādikoti aññātako ādi yassa so aññātakādiko. Ādi-saddena appavārito gahito. Yo bhikkhu tantavāyassa aññātako, tena appavārito ca, tassa aññātakādiko bhikkhunā viññatto so tantavāyo akappiyoti attho.

849. Akappiyenāti viññāpitena. Vāyāpentassāti ettha ‘‘payoge payoge dukkaṭaṃ, paṭilābhenā’’ti seso. Yathāha ‘‘vāyāpeti, payoge payoge dukkaṭaṃ. Paṭilābhena nissaggiya’’nti (pārā. 638).

850. Kittake vīte nissaggiyaṃ hotīti āha ‘‘vidatthimatte’’tiādi. Hatthamatteti ratanamatte. Padabhājane ‘‘paṭilābhena nissaggiya’’nti vuttaṃ, idha ‘‘vīte nissaggiya’’nti kasmā āhāti? Aṭṭhakathāyaṃ vuttattā. Tatthāpi tathā kasmā vuttanti? Tadanantaraṃ attano santakattā vītavītaṭṭhānaṃ paṭiladdhameva hoti, padabhājanepi iminā adhippāyena paṭilābhena nissaggiyaṃ vuttaṃ, tasmā yāva cīvaraṃ vaḍḍhati, tāva iminā pamāṇena āpattiyo vaḍḍhanti. Phalakepi cāti ettha phalakaṃ nāma turivītaṭṭhānaṃ, yattha saṃharitvā ṭhapenti. Phalake phalakepi ca nissaggiyaṃ vuttanti yojanā.

851. Tenevāti viññattatantavāyeneva. Kappiyaṃ suttanti aviññattiyā laddhasuttaṃ. Kappiyena tantavāyena akappiyasuttaṃ vāyāpentassa tatheva dukkaṭanti yojanā.

852. Ekantarikato vā kappiyākappiyeheva suttehi vīte dukkaṭanti yojanā, antarantarā akappiyasuttānaṃ pasāraṇena, vāyanena ca dukkaṭaṃ hotīti attho. Dīghato vā tiriyato vā kappiyākappiyeheva suttehi vīte dukkaṭanti yojanā, dīghato kappiyasuttaṃ pasāretvā tiriyaṃ akappiyasuttena vīte dukkaṭaṃ hotīti attho. ggahaṇena vuttavipariyāyatopi yojetabbaṃ. Dīghato akappiyasuttaṃ pasāretvā tiriyato kappiyasuttena vīteti ayamettha vipariyāyo. Vīteti ettha ‘‘phalake phalake’’ti anuvattetabbaṃ.

853. Kappiyākappiyehi tantavāyehi kappiyākappiyasuttaṃ missetvā kate vīte phalake phalake tassa bhikkhussa dukkaṭanti yojanā. Veti nipātamattaṃ, atha vā ve tasmiṃ kate vīteti attho.

854-5. Te kappiyākappiyatantavāyā paricchedaṃ dassetvā vāreneva akappiyasuttaṃ sace vinantīti yojanā. Akappiyena tantavāyena vīte. Chandānurakkhanatthaṃ ‘‘vite’’ti vuttaṃ. Pamāṇasminti vikappanupagapacchimappamāṇasmiṃ. Tadūneti tato vikappanupagapacchimappamāṇato ūne. Itarenāti kappiyatantavāyena. Ubhayatthāti pamāṇasmiṃ, tadūne ca dukkaṭaṃ evāti yojanā.

856. Sace kappiyākappiyatantavāyā dvepi vemaṃ ubhayakoṭiyā gahetvā ekatova vinanti vāti yojanā. Tiriyaṃ suttaṃ pavesetvā yena ākoṭento ghanabhāvaṃ sampādenti, taṃ vemaṃ vuccati.

857. Sabbattha bhedeti kappiyākappiyasuttatantavāyehi kate pamāṇatadūnaekantarikadīghatiriyappakāre sabbattha vārabhede. Āpattibhedoti akappiyasuttehi āyāmavitthārato akappiyatantavāyena vītappadese pamāṇayutte pācittiyaṃ, itaratra dukkaṭanti bhedo.

858. Kappiyo tantavāyo nāma ñātako vā pavārito vā kappiyamūlena payojito vā.

859. ‘‘Anāpatti cīvaraṃ sibbetuṃ, āyoge, kāyabandhane, aṃsabaddhake, pattatthavikāya, parissāvane, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanenā’’tiādikaṃ (pārā. 640) anāpattivāraṃ dassetumāha ‘‘anāpattī’’tiādi. Idha niddiṭṭhova lakkhaṇena aniddiṭṭhampi veditabbaṃ. Ettha cīvaraṃ sibbetuṃ suttaṃ viññāpentassa anāpattīti yojanā. Dhanaṃ nāma taṇḍulādi kappiyavatthu. ‘‘Parissāvane’’tiādīsu nimittatthe bhummaṃ, parissāvanādinimittaṃ suttañca tantavāye ca viññāpentassa anāpattīti vuttaṃ hoti.

Suttaviññattikathāvaṇṇanā.

860. Appavāritaññātīnanti appavāritānaṃ aññātīnaṃ, ‘‘kīdisena te bhante cīvarena attho, kīdisaṃ te cīvaraṃ vāyāpemī’’ti (pārā. 643) padabhājane vuttanayena appavāritānaṃ aññātīnanti attho. Sameccāti upagantvā. Vikappanti visiṭṭhaṃ kappaṃ adhikavidhānaṃ. Āpajjatīti karoti, ‘‘idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati, āyatañca karotha, vitthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karothā’’tiādinā (pārā. 642) nayena dāyakānaṃ adhippāyato adhikataraāyatādikaraṇatthaṃ vidhānaṃ karotīti vuttaṃ hoti.

Tattha āyatanti dīghaṃ. Vitthatanti puthulaṃ. Appitanti ghanaṃ. Suvītanti suṭṭhu vītaṃ sabbaṭṭhānesu samaṃ katvā vītaṃ. Suppavāyitanti suṭṭhu pavāyitaṃ sabbaṭṭhāne samaṃ katvā tante pasāritaṃ. Suvilekhitanti lekhaniyā suṭṭhu vilikhitaṃ. Suvitacchitanti kocchena suṭṭhu vitacchitaṃ, suviniddhotanti attho.

861. Suttavaḍḍhanappakāraṃ dassetumāha ‘‘dīghāyatappitatthāyā’’ti. Tena ca padabhājane ‘‘tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā karoti, payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hotī’’ti (pārā. 643) etaṃ āyatādittayameva vuttaṃ. Suttavaḍḍhanake kateti ettha anantaraṃ vattabbena ‘‘payoge dukkaṭaṃ paṭilābhenā’’ti pāṭhasesena saha yojanā kātabbā, dāyakehi tulayitvā dinnappamāṇato suttaṃ vaḍḍhituṃ tena katena sabbenāpi payogena bhikkhuno dukkaṭañca paṭilābhena nissaggiyapācittiyañca hotīti attho.

862. Ñātakādīnaṃ tantavāyesu cīvare vikappaṃ āpajjantassa anāpattiṃ viniddiseti yojanā. Attano dhanenāti ettha ‘‘payojitesū’’ti seso, tantavāyesūti etassa visesanaṃ. Attano dhanena payojitesu tantavāyesu cīvare vikappaṃ āpajjantassa anāpattiṃ viniddiseti yojanā, attano santakaṃ kappiyavatthuṃ gahetvā vinantesu vikappaṃ āpajjantassāti attho. Aññassatthāya vinantesu vikappaṃ āpajjantassāti saha pāṭhasesena yojanā daṭṭhabbā.

863. Mahagghaṃ kattukāmino tantavāyehi appagghaṃ vāyāpentassa anāpattiṃ viniddiseti yojanā.

Pesakārakathāvaṇṇanā.

864. Vassaṃvutthe bhikkhū uddissāti purimikāya vassūpagate bhikkhū uddisitvā. Pavāraṇāya pubbeva yaṃ cīvaraṃ dīyatīti sambandho. Idaṃ vuttaṃ hoti – ‘‘dasāhānāgataṃ kattikatemāsikapuṇṇama’’nti (pārā. 648) pāḷiyaṃ vuttaṃ mahāpavāraṇāuposathadivasassa puretarameva pubbakattikamāsassa juṇhapakkhapañcamiyaṃ yaṃ cīvaraṃ ‘‘accekacīvaraṃ nāma senāya vā gantukāmo hotī’’tiādinā (pārā. 649) padabhājanāgatesu gamikagilānagabbhiniabhinavuppannasaddhādīsu aññatarena dūtaṃ pesetvā vā attanā vā āgantvā ‘‘vassāvāsikaṃ dammī’’ti vatvā diyyatīti. Taṃ hotaccekacīvaranti taṃ accāyikacīvaraṃ nāma hoti.

865. Pure pavāraṇāyevāti mahāpavāraṇāya puretarameva pañcamito paṭṭhāya yasmiṃ kismiñci divase. Bhājetvā yadi gayhatīti ettha ‘‘yenā’’ti ca na kātabboti ettha ‘‘tenā’’ti ca karoti ceti ettha ‘‘so vassaccheda’’nti ca sāmatthiyā labbhati. Bhājetvā yadi yena gayhati, tena vassacchedo na kātabbo. So vassacchedaṃ karoti ce, taṃ bhājetvā gahitacīvaraṃ saṅghikaṃ hotīti yojanā, chinnavassena taṃ cīvaraṃ saṅghasseva dātabbanti vuttaṃ hoti.

866. ‘‘Antosamayamevā’’ti idaṃ ‘‘adhiṭṭhetī’’tiādīhi padehi paccekaṃ yojetabbaṃ. Padabhājane ‘‘cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā’’ti vuttasamayabbhantareyeva taṃ accekacīvaraṃ.

867. Kathine tu anatthateti yasmiṃ kathinaṃ anatthataṃ, tasmiṃ vihāreti vuttaṃ hoti. Tu-saddo visesatthajotako. Anadhiṭṭhāya avikappetvā pariharīyati ettha accekacīvaranti parihāro, māso, eko ca so māso cāti ekamāso, pubbakattikamāsassa pāṭipadadivasato paṭṭhāya yāva aparakattikamāsassa puṇṇamī, ayaṃ cīvarakālasamayoti vutto māso. Dasannaṃ ahānaṃ samāhāro dasāhaṃ, taṃ paramaṃ adhikaṃ etassāti dasāhaparamo, māso. ‘‘Dasāhānāgataṃ kattikatemāsikapuṇṇama’’nti (pārā. 648) pāḷiyaṃ vuttapubbakattikapuṇṇamipariyantadasāhādhikoti attho. Kathine anatthate tu dasāhaparamo ekamāsova tassa accāyikavatthassa parihāro matoti yojanā.

868. Atthate kathineti kathinatthatavihāreti vuttaṃ hoti. Tassa accāyikavatthassāti sambandho. Dasāhaparamā pañca māsāti sambandho. Anatthatakathine vihāre yathāvuttacīvarakālasamayasaṅkhātavassānāvasānamāso ca kathinuddhāradivasasaṅkhātapacchimakattikakāḷapakkhapāṭipadato yāva phaggunamāsapuṇṇamī, tāva hemantā cattāro māsā cāti pañca māsā. Pakāsitāti ‘‘anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā’’ti (pārā. 649) dīpitā. Dasāhaparamāti vuttatthoyeva. Atthate kathine dasāhaparamā pañca māsā tassa accāyikavatthassa parihāro kāloti munindena pakāsitāti yojanā.

Ayamubhayattha vuttā dasāhaparamatā aṭṭhakathāyaṃ ‘‘anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā’’ti (pārā. aṭṭha. 2.650) vuttapāṭhena yathā na virujjhati, tathā vicāretvā gahetabbā. Evañhi pāṭhe sati na virujjhati –

‘‘Tassaccāyikavatthassa, kathine tu anatthate;

Parihārekamāsekā-dasāhaparamo mato.

Atthate kathine tassa, pañca māsā pakāsitā;

Parihāro dinenekā-dasāhaparamā panā’’ti.

869. Paṭhamena kathinenāti yojanā. ‘‘Akriyaṃ acitta’’nti padacchedo. Akriyanti antosamaye adhiṭṭhānādiakaraṇaṃ.

Accekacīvarakathāvaṇṇanā.

870-1. Bhikkhūti sāsaṅkasammate sappaṭibhaye āraññakasenāsane vasantaṃ bhikkhumāha. Yathāha ‘‘yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, tathārūpesu bhikkhu senāsanesu viharanto’’ti (pārā. 653). Pubbakattikapuṇṇamaṃ vasitvāti sambandho. Pubbakattikapuṇṇamā nāma assayujamāsassa juṇhapakkhapannarasī, ettha pana sahacariyanayena tadupalakkhitā purimikā tayo vassānamāsā vuccanti. Puṇṇamanti ettha vāsakiriyāya accantasaṃyoge upayogavacanaṃ. Purimikāya vassaṃ upagantvā acchinnavasso hutvā tayo māse vasitvāti attho. Yathāha aṭṭhakathāyaṃ ‘‘yasmā pana yo vassaṃ upagantvā yāva paṭhamakattikapuṇṇamaṃ vasatī’’ti (pārā. aṭṭha. 2.653-654).

‘‘Cīvara’’nti tiṇṇaṃ cīvarānaṃ aññataraṃ vuccati. Gāme ṭhapetvāti sambandho, ettha ‘‘kattikapuṇṇama’’nti ca ‘‘ākaṅkhamāno’’ti ca seso, aparakattikamāse kattikacorabhayena cīvaraṃ paṭisāmetukāmo bhikkhu āraññakasenāsanassa sāmantā gocaragāme nikkhipitvāti attho. Yathāha ‘‘upavassaṃ kho pana kattikapuṇṇamaṃ…pe… ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyyā’’ti (pārā. 653).

‘‘Samantā gocaragāme’’ti idaṃ ‘‘antaraghare nikkhipeyyāti samantā gocaragāme nikkhipeyyā’’ti (pārā. 654) padabhājane vuttattā vuttaṃ. ‘‘Aparakattikamāse’’ti ca ‘‘kattikapuṇṇamanti kattikacātumāsinī vuccatī’’ti (pārā. 654) padabhājaniyavasena vuttaṃ. Idhāpi hi ‘‘kattikapuṇṇama’’nti aparakattikajuṇhapakkhapannarasiyā vuccamānāyāpi sahacariyanayena taṃsahacarito catuttho māso vutto.

Ettāvatā purimikāya vassaṃ upagantvā mahāpavāraṇāya pavāretvā vuttalakkhaṇe āraññakasenāsane vasantassa āraññakassa bhikkhuno pacchimakattikamāse kattikacorabhaye sati tiṇṇaṃ cīvarānaṃ aññataraṃ gocaragāme ṭhapetvā āraññakaṅgaṃ pūrayato cīvarena vippavāso tasmiṃ māse na hotīti anuññātabhāvo dīpito. Tadeva pakāsetuṃ nikkhepopāyasandassanamukhena vakkhati ‘‘kattikeyeva māsasmiṃ…pe… vaṭṭatī’’ti.

Idāni asmiṃyeva māse tato aññattha tassa bhikkhuno kenaci karaṇīyena gacchato gāme ṭhapitena tena cīvarena vippavasato niddosabhāvaṃ anujānantena bhagavatā ‘‘siyā ca tassa bhikkhuno…pe… tena cīvarena vippavasitabba’’nti (pārā. 653) vuttamatthaṃ dassetumāha ‘‘paccaye…pe… sammuti’’nti. Paccaye sati tādiseti ‘‘siyā paccayo, siyā karaṇīya’’nti (pārā. 654) vacanato tādise kicce satīti attho. Chārattaparamanti cha rattiyo paramā yassa vāsakammassa taṃ chārattaparamaṃ, kiriyāvisesanaṃ, chārattaparamaṃ vāsakammaṃ kātabbanti attho. Tena vinā vasitabbanti gāme nikkhittena tena cīvarena vinā tamhā āvāsā aññattha vasitabbaṃ. Tadeva pākaṭaṃ kātuṃ vakkhati ‘‘aññattheva vasantassa, chārattaparamaṃ mata’’nti.

Tatoti chārattato. Uttari vasatoti sattamaṃ aruṇaṃ uṭṭhāpetvā vasantassāti attho. Yathāha ‘‘tato ce uttari vippavaseyyāti sattame aruṇuggamane nissaggiya’’nti (pārā. 654). Dosoti nissaggiyapācittiyaṃ. ‘‘Vinā saṅghassa sammuti’’nti iminā kiṃ vuttaṃ hoti? Udositasikkhāpade anupaññattiṃ katvā kosambiyaṃ gilānabhikkhuno ‘‘anujānāmi bhikkhave gilānassa bhikkhuno ticīvarena avippavāsasammutiṃ dātu’’nti (pārā. 473) anuññātattā gilānassa bhikkhuno saṅghena ñattidutiyāya kammavācāya purimameva yā avippavāsasammuti dinnā, taṃ vināti vuttaṃ hoti. Tena laddhasammutikena yāva rogo vūpasammati, tāva cirampi tena cīvarena vinā vasituṃ vaṭṭatīti adhippāyo. Yathāha aṭṭhakathāyaṃ ‘‘aññatra bhikkhusammutiyāti yā udositasikkhāpade kosambakasammuti anuññātā, tassā sammutiyā aññatra. Sace sā laddhā hoti, chārattātirekampi vippavasituṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.653-654).

872-3. Cīvaranikkhepaṃ dassetumāha ‘‘kattikeyeva…pe… pakāsito’’ti. Kattikeyeva māsasminti catunnaṃ vassānānaṃ māsānaṃ pacchime kattikamāseyeva idamekaṅgaṃ. Paṭhamāya pavāritoti dutiyamaṅgaṃ, idha paṭhamāya vassūpanāyikāya vassaṃ upagantvā pavāritoti yojanā, mahāpavāraṇāya pavāritoti vuttaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘purimikāya upagantvā mahāpavāraṇāya pavārito hotī’’ti (pārā. aṭṭha. 2.653-654). Pacchimena pamāṇena yutteti tatiyamaṅgaṃ. Senāsaneti etassa visesanaṃ. Iha āraññakasenāsanassa pacchimappamāṇaṃ nāma pākārena vā vatiyā vā parikhāya vā parikkhittassa gāmassa indakhīlasaṅkhātagāmadvārakoṭṭhakummārato vā aparikkhittassa gāmassa parikkhepārahaṭṭhānasaṅkhāte pariyantagehassa upacāre ṭhitassa thāmamajjhimassa purisassa balappamāṇena vissaṭṭhaleḍḍupātadvayato vā paṭṭhāya parikkhittassa vihārassa saparikkhepaṃ vā aparikkhittassa vihārassa yassaṃ disāyaṃ gāmo hoti, tattha gāmapariyantasenāsanaṃ vā cetiyaṃ vā bodhiṃ vā avadhiṃ katvā vihāragamanīyena pakatimaggena vidatthigambhīraṃ āropitena ācariyadhanunā pamitapañcadhanusatapamāṇadūranti saṅkhepato gahetabbaṃ.

Sāsaṅkasammateti catutthamaṅgaṃ, ‘‘iha sappaṭibhaye’’ti seso. ‘‘Sāsaṅkasammatāni sappaṭibhayānī’’ti (pārā. 653) hi pāḷi. Idaṃ dvayampi ‘‘senāsane’’ti etassa visesanaṃ. Ārāmaārāmūpacāresu corānaṃ nisinnasayitaṭṭhitabhuttapītaṭṭhānādīnaṃ dissamānatāya āsaṅkāsahite tattheva ārāmādīsu pahaṭamāritaviluttamanussānaṃ dissamānatāya visesena sahabhayatāya sappaṭibhaye āraññake senāsaneti attho. Vasanto bhikkhu. Vasantovāti ettha evakāro aṭṭhānappayutto. Tasmā tato ānetvā caturaṅgasamāyoge evāti yojetabbo. Caturaṅgasamāyoge evāti yathāvuttānaṃ catunnaṃ aṅgānaṃ samāyoge sannipāte sati eva. Ettha evakārena tassa aṅgassa abhāve alabbhamānataṃ dīpeti. Pakāsitoti ‘‘tatrāyaṃ aṅgasampattī’’tiādikāya (pārā. aṭṭha. 2.653-654) aṭṭhakathāya vutto.

874. Taṃ cīvaraṃ. Māsamekanti vassānassa pacchimamāsasaṅkhātaṃ ekaṃ māsaṃ. Yo gāmo sace purimabaddhāya avippavāsasīmāya anto hoti, tattha māsato atirekampi ṭhapetuṃ vaṭṭatīti (vajira. ṭī. pārājika 653 atthato samānaṃ) vajirabuddhittherena vuttaṃ.

875. Aññatthevāti yassa āraññakasenāsanassa gocaragāme cīvaraṃ nikkhittaṃ, tato āraññakasenāsanato bahi eva. Ayaṃ adhippāyoti ‘‘yaṃ gāma’’ntiādikāya diyaḍḍhagāthāya paṭipāditatthadvayasaṅkhāto adhippāyo. Assāti sāsaṅkasikkhāpadassa. Evaṃ iminā sikkhāpadena ‘‘cīvarena vinā kattikamāse araññe vaseyyā’’ti anuññātattā ‘‘chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabba’’nti (pārā. 653) iminā gocaragāme taṃ ṭhapetvā tasmiṃ āraññakāvāse vasitvā kenaci karaṇīyena tato āvāsato gantvā bahi vasato divasaparicchedassa viññāyamānattāyevāha ‘‘paṭicchanno pakāsito’’ti.

876. ‘‘Sace gocaragāmato puratthimāya disāya senāsanaṃ, ayañca pacchimaṃ disaṃ gato hotī’’tiādinā (pārā. aṭṭha. 2.656) aṭṭhakathāyaṃ kathitaniyāmena vinicchayaṃ dassetumāha ‘‘senāsanamathāgantvā’’tiādi. Senāsananti attanā nivutthaṃ āraññakasenāsanaṃ. Āgantvāti bahi gataṭṭhānato āgantvā. Gocaragāme cīvaraṃ nikkhipitvā tato puratthimāya disāya āraññakasenāsane viharato vihārā nikkhamma tato gocaragāmato pacchimadisāya dūraṭṭhānaṃ gatassa āgataṭṭhānato taṃ senāsanaṃ āgantvā vidūrattā sattamaṃ aruṇaṃ uṭṭhāpetuṃ asakkontassa bhikkhuno kiṃ vihitanti ayamettha yojanā.

877. Gāmasīmampi vāgantvāti yattha cīvaraṃ nikkhittaṃ, taṃ gāmasīmampi purāruṇāyeva āgantvā. Yattha katthacīti (pārā. aṭṭha. 2.656) sabhādevālayadvārakoṭṭhakādīsu yattha katthaci kappiyaṭṭhāne. ‘‘Yattha katthacī’’ti sāmaññena vuttattā tassā gāmasīmāya anto āraññakaṅgārakkhanārahaṃ dūraṭṭhānaṃ laddhaṃ ce, aṅgabhedaṃ akatvā tattha aruṇaṃ uṭṭhāpetabbaṃ. Dhutaṅge vijjamānepi āpattiṃ anāpajjituṃ antogāmepi aruṇaṃ uṭṭhāpetvā cīvarapavattiyeva ñātabbā. Yathāha aṭṭhakathāyaṃ ‘‘gāmasīmampi okkamitvā sabhāyaṃ vā yattha katthaci vā vasitvā cīvarappavattiṃ ñatvā pakkamituṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.656).

878. Evañcāpi asakkontoti aṅgabhedaṃ akatvā, katvā vā antogāmasīmāya aruṇaṃ uṭṭhāpetumpi gantuṃ asakkonto. Ñatvāti attano cīvarassa ṭhapitaṭṭhānaṃ sallakkhetvā. Tatthevāti ettha ‘‘ṭhito’’ti labbhati. Khippanti sīghaṃ, purāruṇāti vuttaṃ hoti. Atireke ṭhāneti yojanā, yathāha aṭṭhakathāyaṃ ‘‘atirekacīvaraṭṭhāne ṭhassatī’’ti (pārā. aṭṭha. 2.656), ‘‘atirekacīvaraṭṭhāne tiṭṭhatī’’ti cintetvāti attho.

879. Vissajjetīti sattamaaruṇuṭṭhānato puretarameva aññassa deti. Uparipi evameva vattabbaṃ.

880. Sāsaṅkasammate evaṃnāmake sikkhāpade samuṭṭhānādayo sabbe tena dutiyena kathinena samā iti munindena matā anumatā anuññātāti yojanā.

Sāsaṅkakathāvaṇṇanā.

881. Jānanti ‘‘saṅghassa demā’’ti vacanena pariṇāmitabhāvaṃ yena kenaci ākārena jānanto. Yathāha padabhājane ‘‘sāmaṃ vā jānātī’’tiādi (pārā. 659). Pariṇatanti ettha padabhājane ‘‘pariṇataṃ nāma ‘dassāma karissāmā’ti vācā bhinnā hotī’’ti vuttaniyāmena saṅghassa pariṇatanti attho. Lābhanti labhitabbaṃ cīvarādi yaṃ kiñci. Yathāha ‘‘lābho nāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampī’’ti. Attano pariṇāmeyyāti ‘‘bahū āvuso saṅghassa dāyakā, bahū saṅghassa bhattā, mayaṃ tumhe nissāya tumhe sampassantā idha viharāma. Tumhe ce amhākaṃ na dassatha, atha ko carahi amhākaṃ dassati. Dethāvuso amhākaṃ imāni cīvarānī’’ti (pārā. 657) pāḷiyā āgatanayena attano pariṇāmeyyāti vuttaṃ hoti. Tassa nissaggiyanti ettha ‘‘payoge dukkaṭaṃ, paṭilābhenā’’ti seso. Nissaggiyanti idaṃ pariṇate pariṇatasaññiṃ sandhāya vuttaṃ. Vematikassa pana dukkaṭaṃ hoti. Yathāha ‘‘pariṇate vematiko attano pariṇāmeti, āpatti dukkaṭassā’’ti. Apariṇatasaññino anāpatti. Yathāha ‘‘pariṇate apariṇatasaññī attano pariṇāmeti, anāpattī’’ti.

882. ‘‘Aññassa dehī’’ti sace pariṇāmetīti tathā saṅghassa pariṇatabhāvaṃ jānanto ‘‘aññassa dehī’’ti yadi pariṇāmeti. Suddhikaṃ pācittiyanti nissajjitabbavatthurahitaṃ kevalaṃ pācittiyamattanti attho. Suddhacittenāti savāsanānavasesakilesappahānena parisuddhacittena bhagavatā. Pācittiyamudīritanti pācittiyesu aṭṭhamassa sahadhammikavaggassa avasāne ‘‘yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiya’’nti (pāci. 490) desitaṃ.

883. Ekaṃ cīvaranti saṅghassa pariṇatacīvarato ekaṃ cīvaraṃ. Cīvaraṃ vāti ettha -saddo paccayantaravikappattho. Vā panāti ettha -saddo atthavikappattho. Ekaṃ cīvaraṃ vā aññaṃ vā paccayaṃ parassa, ekaṃ pana attano vā pariṇāmeyya ceti yojanā. Saddhinti ekato, ekakkhaṇeti vuttaṃ hoti. Dve pācittiyo saddhiṃ siyunti yojanā, aññassa pariṇāmanena suddhapācittiyañca attano pariṇāmanena nissaggiyapācittiyañcāti dve pācittiyo ekakkhaṇe hontīti attho.

884. Pariṇāmetvā ṭhapite vinicchayaṃ dassetvā pariccajitvā dinne vinicchayaṃ dassetumāha ‘‘saṅghassā’’tiādi. ‘‘Parājayo’’ti idaṃ pādappahonakaṃ vatthuṃ sandhāya vuttaṃ. Yathāvatthuvasena pana dukkaṭathullaccayāpi vattabbā.

885. Aññassa cetiyassa poṇaṃ pariṇataṃ aññassa cetiyassa vā saṅghassa vā puggalassa vāpi pana pariṇāmeyyāti yojanā. Saṅghassa puggalassāti padadvayepi evameva yojetabbaṃ. Yathāha ‘‘saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā puggalassa vā pariṇāmeti, āpatti dukkaṭassā’’tiādi (pāci. 492). Aññassa puggalassa poṇaṃ aññassa puggalassa pariṇāmeyyāti.

886. Imassa sabbasattavisayataṃ dassetumāha ‘‘yo panā’’tiādi.

887. Idaṃ pariṇatasikkhāpadaṃ. Tisamuṭṭhānanti kāyacittavācācittakāyavācācittasaṅkhātehi tīhi sacittakasamuṭṭhānehi samuṭṭhānato tisamuṭṭhānaṃ. Pariṇāmanapaccayā āpajjitabbato kriyaṃ. Saṅghādīnaṃ pariṇatantisaññāya abhāvena vimuccanato saññāvimokkhaṃ. Kāyaviññattivacīviññattīhi pariṇāmetabbato kāyakammaṃ vacīkammaṃ.

Pariṇatakathāvaṇṇanā.

Pattavaggo tatiyo.

888. Ye imaṃ vinicchayaṃ taranti, te paññattimahāsamuddaṃ tarantīti yojanā. Paññattisaṅkhātaṃ vinayapiṭakameva mahāsamuddo viyāti paññattimahāsamuddo, taṃ. Evaṃ samudāyaṃ dassetvā tadavayave dassetumāha ‘‘nekā’’tiādi. Nekāni nānappakārāni vattāni senāsanavattādīni khandhakāgatāni uggā uttuṅgā taraṅgamālā mahāvīciparamparā yassāti viggaho, nānappakārakhandhakavattasaṅkhātamahātaraṅgaparamparāya sajjitanti attho. Sīlaṃ pātimokkhasaṃvarādikameva anto velāvalayo yassa so sīlanto, taṃ, pātimokkhasaṃvarasīlādicatupārisuddhisīlameva paṭipādetabbatāya antaṃ velāvalayabhūtanti attho. Āpattiyo sattāpattikkhandhā, sīlācāradiṭṭhiājīvavipattiyo ca gāhakā makarādayo yassāti viggaho, sīlācārājīvadiṭṭhisampattisaṅkhātamudusattanāsakaāpattivipattisaṅkhā- tamātaṅgamakarādicaṇḍasattavantanti attho. Evaṃ ayaṃ gāthā samudāyāvayavānaṃ sabbesameva rūpakālaṅkārena viracitāti daṭṭhabbā.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Nissaggiyakathāvaṇṇanā niṭṭhitā.

Pācittiyakathāvaṇṇanā

889. Evaṃ nātivitthārasaṅkhepato nissaggiyavinicchayaṃ dassetvā idāni tadanantaraṃ niddiṭṭhassa pācittiyakaṇḍassa vinicchayaṃ dassetuṃ ‘‘sampajānamusāvāde’’tiādi āraddhaṃ. Sampajānamusāvādeti attano vacanassa musābhāvaṃ ñatvā, adiṭṭhaṃ ‘‘diṭṭha’’ntiādinā nayena musāvāde sampajānantassa musābhaṇanetipi attho gahetabbo. Yathāha aṭṭhakathāyaṃ ‘‘jānitvā jānantassa ca musābhaṇane’’ti (pāci. aṭṭha. 2). ‘‘Musāvāde’’ti hi nimittatthe bhummaṃ, musāvādanimittanti attho.

Davā bhaṇantassāti yojanā. Anupaparikkhitvā vegena diṭṭhampi ‘‘adiṭṭhaṃ me’’ti vadantassāti attho. Yathāha ‘‘davā bhaṇati nāma sahasā bhaṇatī’’ti padabhājanīaṭṭhakathāyaṃ ‘‘sahasā bhaṇatīti avīmaṃsitvā anupadhāretvā vegena diṭṭhampi ‘adiṭṭhaṃ me’ti bhaṇatī’’ti (pāci. aṭṭha. 11). Ravā bhaṇantassāti ‘‘cīvara’’nti vattukāmassa ‘‘cīra’’nti vacanaṃ viya mandattā momūhattā ‘‘aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇantassa. Yathāha ‘‘ravā bhaṇati nāma ‘aññaṃ bhaṇissāmī’ti aññaṃ bhaṇatī’’ti.

890. Aññatthāti catutthapārājikādīsu. Attanā aladdhaṃ uttarimanussadhammaṃ ‘‘laddhaṃ mayā’’ti musā yassa bhaṇati, tena taṅkhaṇameva sutvā tadatthe ñāte pārājikassa, aññāte kālantarena ñāte ca pariyāyavacane ca ñāte thullaccayassa, pariyāyavacane aviññāte dukkaṭassa, duṭṭhadosasikkhāpade pārājikaṃ anāpannassa ‘‘āpanno’’ti musābhaṇane saṅghādisesassa, omasavādasikkhāpade dubbhāsitassa ca vuttattā āha ‘‘musāvādassa kāraṇā pañca āpattiyo’’ti. Imāya pācittiyā saddhiṃ cha āpattikkhandhā honti.

Sampajānamusāvādakathāvaṇṇanā.

891-3. Vuttesu jātiādīsu dasasu akkosavatthūsūti yojanā, padabhājane vuttesu jātināmagottakammasippaābādhaliṅgakilesaāpattiakkosānaṃ vasena dasasu akkosavatthūsūti attho. Tesu kilesaṃ vinā sabbete hīnukkaṭṭhavasena dvippakārā honti. Yathāha padabhājane ‘‘jāti nāma dve jātiyo hīnā ca jāti ukkaṭṭhā ca jātī’’tiādi.

Tattha caṇḍālādijāti hīnā, khattiyabrāhmaṇajātiyo ukkaṭṭhā. Nāmesu avakaṇṇakajavakaṇṇakādināmāni dāsanāmattā hīnāni, buddharakkhitādināmāni ukkaṭṭhāni. Kosiyādigottaṃ hīnaṃ, gotamādigottaṃ ukkaṭṭhaṃ. Kammesu vaḍḍhakimaṇikārādikammāni hīnāni, kasivāṇijjāgorakkhakammāni ukkaṭṭhāni. Sippesu naḷakārakumbhakārādisippaṃ hīnaṃ, muddāgaṇanādisippaṃ ukkaṭṭhaṃ. Ābādhesu sabbepi ābādhā hīnā, apica madhumeho pīḷājanakattābhāvā ukkaṭṭho. Liṅgesu atidīghatādayo hīnā, nātidīghatādayo ukkaṭṭhā. Sabbepi kilesā hīnā. Sabbāpattiyopi hīnā, apica sotāpattisamāpatti ukkaṭṭhā. Akkosesu ‘‘oṭṭhosi meṇḍosi goṇosī’’tiādiko hīno, ‘‘paṇḍitosi byattosī’’tiādiko ukkaṭṭho.

Aññatraññāpadesenāti pariyāyakathanena vinā. Omasantassāti vacanapatodena ovijjhantassa. Sambuddhena pakāsitāti ‘‘caṇḍālosi venosi nesādosi rathakārosi pukkusosī’ti bhaṇati, āpatti vācāya vācāya pācittiyassā’’ti sāmaṃ sabbadhammāvabodhato ‘‘sambuddho’’ti paññātena bhagavatā desitā.

894. Tehevāti jātiādīhi akkosavatthūheva. Aññāpadesena bhūtena vā…pe… āpannameva vā anupasampannaṃ akkosantassa dukkaṭaṃ sambuddhena pakāsitanti sambandho. Idha bhūtābhūtapadāni tehīti apekkhitvā bahuvacanantāni yojetabbāni. Etena ‘‘santi idhekacce’’tiādidutiyavāratthaṃ (pāci. 26) dassentena dukkaṭasādhanatthena tadekakāriyaṃ tatiyaṃ yenūnavārañca catutthaṃ na mayantiādivārañca saṅgahitanti daṭṭhabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘santi idhekacce’ti vāre pana pariharitvā vuttabhāvena dukkaṭaṃ. Eseva nayo ‘yenūna…pe… na maya’nti vāresupī’’ti (pāci. aṭṭha. 26).

Pāḷimuttapadehipīti etthāpi tatheva ‘‘bhūtena vā’’tiādīni padāni sambandhitabbāni. ‘‘Corosi, gaṇṭhibhedakosī’’tiādi pāḷimuttapadaṃ nāma. Sabbatthāti sabbesu catūsu vāresu, pāḷimuttapadesu ca. Vuttañhi ‘‘anupasampanne pana catūsupi vāresu dukkaṭameva. ‘Corosi, gaṇṭhibhedakosī’tiādivacanehi pana upasampannepi anupasampannepi sabbavāresu dukkaṭamevā’’ti (pāci. aṭṭha. 26). ‘‘Anupasampanna’’nti iminā ‘‘imasmiñca sikkhāpade ṭhapetvā bhikkhuṃ bhikkhuniādayo sabbe sattā anupasampannaṭṭhāne ṭhitā’’ti (pāci. aṭṭha. 26) aṭṭhakathāyaṃ vuttā anupasampannā saṅgahitā. Tenevetthāpi vakkhati ‘‘paviṭṭhānupasampannaṭṭhāne idha ca bhikkhunī’’ti.

895. Davakamyatāti ettha ‘‘paṭisaṅkhā yoniso’’tiādīsu (ma. ni. 1.22, 23, 422; a. ni. 6.58; 9.9; mahāni. 206; vibha. 518) viya ya-kāralopo. Sabbatthāti sabbesu vuttapācittiyavatthūsu ca dukkaṭavatthūsu cāti sabbattheva. Dubbhāsitamudīritanti ‘‘caṇḍālosi…pe… pukkusosī’ti bhaṇati, āpatti vācāya vācāya dubbhāsitassā’’ti (pāci. 32) vuttanti attho. Parammukhā pana pācittiyavatthūhi ca dukkaṭavatthūhi ca akkosane dukkaṭameva. Tathā davakamyatāya parammukhā vadantassāpi dubbhāsitamevāti ācariyā vadanti.

896-7. Atthaṃ purakkhatvā vadato bhikkhussa anāpattīti yojanā. Dhammo nāma ‘‘caṇḍālosī’’tiādipāḷiyeva. Yathāha aṭṭhakathāyaṃ ‘‘pāḷiṃ vācento dhammapurekkhāro’’ti (pāci. aṭṭha. 35). Anusāsanī nāma ‘‘idānipi caṇḍālosi, mā pāpadhammaṃ akāsi, mā tamo tamaparāyano ahosī’’tiādinā (pāci. aṭṭha. 35) nayena aṭṭhakathāyaṃ vuttasarūpāyeva anusāsanīpurekkhatāya ṭhatvā vadantassa cittassa lahuparivattitabhāvato antarā kodhe uppannepi anāpatti.

Etthāti imasmiṃ omasavādasikkhāpade. Paṭighasampayuttacitteneva āpajjitabbattā mānasikadukkhavedanāva hoti.

Omasavādakathāvaṇṇanā.

898. Duvidhākārato bhikkhupesuññe āpatti siyāti yojanā. Pisatīti pisuṇā, vācā, samagge satte avayavabhūte vagge bhinne karotīti attho. Pisuṇā eva pesuññaṃ, tāya vācāya samannāgato puggalo sahacariyanayena pisuṇo, tassa kammaṃ pesuññaṃ, bhikkhūnaṃ pesuññaṃ bhikkhupesuññaṃ, tasmiṃ bhikkhupesuññe. Padabhājane ‘‘upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati ‘itthannāmo taṃ ‘caṇḍālo…pe… pukkuso’ti bhaṇatī’ti āpatti…pe… pācittiyassā’’ti (pāci. 39) vuttattā sayaṃ upasampanno hutvā upasampannassa jātiādīsu dasasu akkosavatthūsu aññatarena aññaṃ upasampannaṃ parammukhā akkosantassa sutvā tassa santikaṃ gantvā vakkhamānasarūpesu attano piyakāmatābhedādhippāyasaṅkhātesu dvīsu kāraṇesu aññatarakāraṇaṃ paṭicca ‘‘asuko tuyhaṃ evaṃ vadatī’’ti pesuññaṃ harati, tassa pesuññakathananimittaṃ pācittiyaṃ hotīti attho.

Duvidhākāratoti ettha ākāra-saddo kāraṇapariyāyo. Yathāha aṭṭhakathāyaṃ ‘‘dvīhākārehīti dvīhi kāraṇehī’’ti (pāci. aṭṭha. 38). Ettha kāraṇaṃ nāma adhippāyaviseso. Taṃ kāraṇaṃ adhippāyamukhena dassetumāha ‘‘attano’’tiādi. Attano piyakāmassāti attano piyabhāvakāmassa pesuññaṃ bhaṇantassa, attano piyabhāvaṃ kāmayantassāti attho, tādisena adhippāyenāti vuttaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘evaṃ ahaṃ etassa piyo bhavissāmī’’ti attano piyabhāvaṃ patthayamānassā’’ti (pāci. aṭṭha. 38). Parabhedatthinopi vāti akkosakassa ca attano pesuññavacanaṃ suṇantassa cāti ubhinnaṃ bhedaṃ icchantassāti attho, bhedādhippāyenāti vuttaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘parassa parena bhedaṃ icchantassā’’ti (pāci. aṭṭha. 38).

899. Pariyāyanayena akkosantassa vacanassa…pe… dukkaṭanti yojanā, pariyāyaakkosavacanaṃ sutvā parassa santikaṃ gantvā vadantassa bhikkhuno dukkaṭaṃ hotīti attho. Yathāha ‘‘itthannāmo santi idhekacce caṇḍālā…pe… bhaṇati, na so aññaṃ bhaṇati, taṃyeva bhaṇatīti āpatti vācāya vācāya dukkaṭassā’’tiādi (pāci. 41). Pāḷimuttanayena akkosantassa vacanassa…pe… dukkaṭanti yojanā. Ettha ‘‘corosi, gaṇṭhibhedakosī’’tiādinā dassito pāḷimuttanayo nāma.

900. Anupasampannassa akkosaṃ upasampannaṃ haratopi ca tathā dukkaṭanti yojanā. Ca-saddena upasampannassa akkosaṃ anupasampannaṃ haratopi ca, anupasampannassa akkosaṃ anupasampannaṃ haratopi ca tathā dukkaṭanti vikappadvayañca samuccinoti. ‘‘Idhāpi bhikkhuniṃ ādiṃ katvā sabbe anupasampannā nāmā’’ti (pāci. aṭṭha. 38) aṭṭhakathāvacanato ‘‘bhikkhunī’’ti upalakkhaṇaṃ.

901. Na ceva piyakāmassāti piyabhāvaṃ akāmayantassa ca. Na bhedatthinopi cāti bhedaṃ anicchantassa ca. Pāpānaṃ garahatthāyāti ettha ‘‘kevala’’nti seso. Yathāha aṭṭhakathāyaṃ ‘‘ekaṃ akkosantaṃ, ekañca khamantaṃ disvā ‘aho nillajjo, īdisampi nāma āyasmantaṃ puna vattabbaṃ maññissatī’ti evaṃ kevalaṃ pāpagarahitāya bhaṇantassa anāpattī’’ti (pāci. aṭṭha. 38).

Pesuññakathāvaṇṇanā.

903. Aññenāti sāmaṇerādinā. ‘‘Yañca padaṃ yañca anupadaṃ yañca anvakkharaṃ yañca anubyañjanaṃ, sabbametaṃ padaso nāmā’’ti (pāci. 46) padabhājane vuttattā avayave samudāyopacāravasena ‘‘piṭakattaya’’nti tadekadesapadādi eva vuttoti gahetabbo. Ettha padādisarūpaṃ aṭṭhakathāya veditabbaṃ. Vuttañhi tattha ‘‘padanti eko gāthāpādo adhippeto. Anupadanti dutiyo pādo. Anvakkharanti ekekamakkharaṃ. Anubyañjananti purimabyañjanena sadisaṃ pacchābyañjana’’nti (pāci. aṭṭha. 45). Idaṃ gāthāmayadesanaṃ sandhāya vuttaṃ. ‘‘Yaṃ kiñci vā ekamakkharaṃ anvakkharaṃ, akkharasamūho anubyañjanaṃ, akkharānubyañjanasamūho padaṃ, paṭhamapadaṃ padameva, dutiyaṃ anupadanti evamettha nānākaraṇaṃ veditabba’’ntipi (pāci. aṭṭha. 45) vuttaṃ. Idaṃ cuṇṇiyadesanaṃ sandhāya vuttaṃ.

Dhammanti buddhabhāsitādipāḷidhammaṃ. Paṭisambhidāyañhi dhammapañcake pāḷipi dhammoti vuttā. Dhammapañcakaṃ nāma phalanibbattako hetu, ariyamaggo, bhāsitaṃ, kusalākusalaṃ ceti ete dhammasaññitāti niddiṭṭhaṃ. Ettha hi bhāsitanti pāḷi vuttā. Aṭṭhakathānissitopi ettheva saṅgahaṃ gacchati. So ca pubbe magadhabhāsāya ṭhito saṅgītittayāruḷho gahetabbo.

‘‘Saha bhaṇantassa pācittiyaṃ siyā’’ti iminā ‘‘ekato paṭṭhapetvā ekato osāpentī’’tiādinā (pāci. 46) padabhājanāgatanayena anupasampannena saddhiṃ ārabhitvā ekato uccāraṇavasena padaṃ vā anupadaṃ vā anvakkharaṃ vā anubyañjanaṃ vā vadato padādigaṇanāvasena pācittiyanti vuttaṃ hoti.

904. Saṅgītiṃ anāruḷhesu dhammesu rājovādādayo suttantā āpattijanakāyevāti mahāpaccariyādisu vuttāti yojanā. Rājovādo nāma eko suttanto. Ādi-saddena tikkhindriyādisuttantā gahitā.

905. Bhikkhusmimpi bhikkhuniyāpi ca anupasampannasaññino, vimatissa vā bhikkhussa tathā padasodhamme dukkaṭaṃ hotīti yojanā.

906-7. Ekato uddisāpetīti ekato uddesaṃ gaṇhantehi anupasampannehi saddhiṃ uccāraṇavasena uddisāpeti. Sajjhāyaṃ vā karotīti tathā ekato sajjhāyati.

‘‘Sace ekagāthāya eko pādo na āgacchati, sesaṃ āgacchati, ayaṃ yebhuyyena paguṇagantho nāma. Esa nayo suttepi veditabbotī’’ti (pāci. aṭṭha. 48) aṭṭhakathāvacanato paguṇaganthanti ettha ‘‘yebhuyyenā’’ti seso. Opātetīti ‘‘evaṃ bhaṇāhī’’ti ekato bhaṇati. Uddesanti uddisitabbaṃ. Tenāti anupasampannena.

908. Yasmā idaṃ padasodhammasikkhāpadaṃ vācato ca samuṭṭhāti, vācācittadvayāpi ca samuṭṭhāti, tasmā idaṃ samuṭṭhānaṃ padasodhammasaññitanti vuttanti yojanā.

Padasodhammakathāvaṇṇanā.

909-10. Sabbacchannasabbaparicchanne senāsane tissannaṃ pana rattīnaṃ yo pana bhikkhu rattiyaṃ ṭhapetvā bhikkhuṃ aññena sace nipajjeyya, tassa pācittiyaṃ siyāti yojanā. ‘‘Yaṃ kiñci paṭicchādanasamatthaṃ idha chadanañca paricchannañca veditabba’’nti (pāci. aṭṭha. 51) aṭṭhakathāyaṃ vuttattā chadanārahaṃ iṭṭhakāsilāsudhātiṇapaṇṇādīnaṃ yena kenaci sabbaso chāditaṃ senāsanaṃ sabbacchannaṃ. ‘‘Bhūmito paṭṭhāya yāva chadanaṃ āhacca pākārena vā aññena vā kenaci antamaso vatthenapi parikkhitta’’nti (pāci. aṭṭha. 51) aṭṭhakathāyaṃ vuttattā yena kenaci parikkhipitvā paṭicchāditasenāsanaṃ sabbaparicchannaṃ. ‘‘Chadanaṃ anāhacca sabbantimena pariyāyena diyaḍḍhahatthubbedhena pākārādinā parikkhittāpi sabbaparicchannāyevā’’ti (pāci. aṭṭha. 51) kurundaṭṭhakathāyaṃ vuttaṃ, taṃ ‘‘diyaḍḍhā’’tiādinā vakkhati.

Evaṃ sabbacchannasabbaparicchanne ekasmiṃ senāsane yo bhikkhu upasampannato aññena ekena vā anekehi vā tirattaṃ sahaseyyaṃ kappetvā catuttharattiṃ ādiṃ katvā sabbarattīsu sūriyatthaṅgamato paṭṭhāya sakalarattiyaṃ paṭhamaṃ vā pacchā vā apubbācarimaṃ vā piṭṭhiṃ pasāretvā sace ekasenāsane seyyaṃ kappeti, tassa devasikaṃ pācittiyaṃ hotīti idaṃ vidhānaṃ ‘‘apicettha ekāvāsādikampi catukkaṃ veditabba’’ntiādinā (pāci. aṭṭha. 51) aṭṭhakathāyaṃ vuttaṃ.

‘‘Yebhuyyena paricchanne channe’’ti imināpi evameva yojetvā attho veditabbo. ‘‘Yassā pana upari bahutaraṃ ṭhānaṃ channaṃ, appaṃ acchannaṃ, samantato ca bahutaraṃ parikkhittaṃ, appaṃ aparikkhittaṃ, ayaṃ yebhuyyenachannā yebhuyyenaparicchannā nāmā’’ti (pāci. aṭṭha. 51) aṭṭhakathāyaṃ vuttanayena yebhuyyena channaparicchannaṃ veditabbaṃ. Attho vuttanayoyeva. ‘‘Yebhuyyena paṃsukā’’ti etassa aṭṭhakathāyaṃ (pāci. aṭṭha. 86) tīsu dve yebhuyyaṃ nāma, idha pana padasodhamme ‘‘yebhuyyena paguṇaṃ gantha’’nti etassa aṭṭhakathāyaṃ (pāci. aṭṭha. 48) ‘‘ekagāthāyā’’tiādivivaraṇe viya catūsu tayopi bhāgā yebhuyyaṃ nāmāti veditabbaṃ.

911. Methunassa pahonakaṃ yaṃ pana vatthu paṭhamapārājikāya niddiṭṭhaṃ antamaso tiracchānagatenapi, tena paṭhamapārājikavatthunā puggalena saha nipajjitvā āpatti sahaseyyāpatti hotīti yojanā.

912-3. ‘‘Ubho vā nipajjantī’’ti vikappassa paṭhamagāthādvayeneva atthato dassitattā pubbāpariyavasenapi sambhavantaṃ dassetuṃ ‘‘anupasampanne’’tiādinā (pāci. 52-54) nayena dassitapakkhadvayaṃ nidassetumāha ‘‘nipanne’’tiādi. ‘‘Uṭṭhahitvā’’ti idaṃ vicchāvasena gahetabbaṃ. Anupasampannagaṇanāyapi vāti bahūsu anupasampannesu tesaṃ gaṇanāya ca. Anupasampannesu bahūsu tesaṃ gaṇanāya ekassa bhikkhuno bahū āpattiyo hontīti evaṃ dassanena upasampannesu bahūsu ekasmiṃ anupasampanne sati tesañca tassa payogagaṇanāya āpajjitabbā bahū āpattiyo ca ubhosupi bahūsu ekekasseva upasampannassa anupasampannagaṇanāya bahū āpattiyo ca hontītipi dassitaṃ hoti.

914. Ekeneva dvārena vaḷañjitabbato ekūpacāre satagabbhepi senāsane upasampanno ekasmiṃ gabbhe vasanto attanā sayanagabbhe dvāraṃ pidahitvā vā apidahitvā vā catuttharattiyaṃ sayati ce, uparimatale, avasesagabbhesu ca sayantehi anupasampannehi pubbe vuttaāpattiniyamoyevāti dassanatthamāha ‘‘sace pidhāyā’’tiādi. Gabbhadvāraṃ uttarapadalopena ‘‘gabbha’’nti vuttaṃ. Catutthadivase atthaṅgate sūriye nipajjati, āpatti siyāti yojanā. ‘‘Anupasampannena sahā’’ti pakaraṇato labbhati. Āpatti pācittiyaṃ.

915. Diyaḍḍhahatthubbedhenāti vaḍḍhakiratanena diyaḍḍharatanubbedhena. Pākāro nāma niṭṭhito. Cayanaṃ nāma vippakatapākārotipi vadanti. Iminā ca āḷindassa aggahaṇatthaṃ ‘‘dasahatthubbedhāpi jagati parikkhepasaṅkhyaṃ na gacchatī’’ti (pāci. aṭṭha. 51) aṭṭhakathā pamāṇanti vadanti. Jagatīti āḷindaṃ. Ādi-saddena bhittipaṇṇāvaraṇādigahaṇaṃ.

916. Dussakuṭiyanti vatthakuṭiyaṃ.

917. ‘‘Sabbacchannaparicchannādippabhedato yebhuyyādippabhedato’’ti ādi-saddo paccekaṃ yojetabbo. Paṭhamena ādi-saddena sabbacchannayebhuyyaparicchannasabbacchannaupaḍḍhaparicchannasabbaparicchannayebhuyyacchanna- sabbaparicchannaupaḍḍhacchannasaṅkhātāni cattāri senāsanāni gahitāni. Gāthāya sarūpena vuttasabbacchannasabbaparicchannena saddhiṃ pañca senāsanāni dassitāni honti. Dutiyena ādi-saddena yebhuyyacchannayebhuyyaparicchanna yebhuyyacchannaupaḍḍhaparicchanna yebhuyyaparicchannaupaḍḍhacchannasaṅkhātāni tīṇi senāsanāni gahitāni. Ime aṭṭha vikappā labbhanti. Kasmā vuttaṃ ‘‘satta pācittiyānī’’ti? Mahāaṭṭhakathāya vuttattā. Yathāha ‘‘mahāaṭṭhakathāyaṃ pana ‘sabbacchanne yebhuyyenaparicchanne pācittiyaṃ, sabbacchanne upaḍḍhaparicchanne pācittiyaṃ, yebhuyyenacchanne upaḍḍhaparicchanne pācittiyaṃ, sabbaparicchanne yebhuyyenacchanne pācittiyaṃ, sabbaparicchanne upaḍḍhacchanne pācittiyaṃ, yebhuyyenaparicchanne upaḍḍhacchanne pācittiyaṃ, pāḷiyaṃ vuttapācittiyena saddhiṃ satta pācittiyānī’ti vutta’’nti (pāci. aṭṭha. 53).

Kasmā pana aṭṭhakathāyaṃ ‘‘aṭṭha pācittiyānī’’ti vatvā ‘‘sattā’’ti gaṇanaparicchedo katoti? Nissandehe tāva ‘‘seyyā nāma sabbacchannā sabbaparicchannā, yebhuyyenacchannā yebhuyyenaparicchannā’ti (pāci. 52) pāḷiyaṃ āgatesu dvīsu vikappesu ekasmiṃ vuttapācittiyaṃ gahetvā pāḷiyaṃ vuttena pācittiyena ‘sattā’ti vutta’’nti parihāro dassito. Sāratthadīpaniyañca ‘‘satta pācittiyānī’ti pāḷiyaṃ vuttapācittiyadvayaṃ sāmaññato ekattena gahetvā vuttaṃ. Visuṃ pana gayhamāne sabbacchanne sabbaparicchanne pācittiyaṃ, yebhuyyenacchanne yebhuyyenaparicchanne pācittiyanti aṭṭheva pācittiyāni hontī’’ti (sārattha. ṭī. pācittiya 3.53) parihāro vutto.

Sabbayebhuyyaupaḍḍhapadesu channaparicchannapadehi yojitesu nava vikappā sambhavanti, tesu navame upaḍḍhacchannaupaḍḍhaparicchannavikappe dukkaṭassa dassitattā pārisesato itaresu aṭṭhasu aṭṭha pācittiyāneva sambhavanti. Aṭṭhakathāyaṃ pana appakaṃ ūnamadhikaṃ vā guṇanūpagaṃ na hotīti katvā ‘‘sattā‘‘ti vuttanti gahetabbaṃ. Etthāti imasmiṃ sikkhāpade.

918. ‘‘Aḍḍhacchanne aḍḍhaparicchanne’’ti yojanā. ‘‘Sabbaparicchanne cūḷacchanne’’ti yathākkamena yojanā. Iminā aṭṭhakathāgatesu pañcasu vikappesu tatiyavikappaṃ dassetvā ādi-saddena sabbacchannādayo sesavikappā gahitā. Yathāha aṭṭhakathāyaṃ ‘‘sabbacchanne cūḷakaparicchanne dukkaṭaṃ, yebhuyyenacchanne cūḷakaparicchanne dukkaṭaṃ, sabbaparicchanne cūḷakacchanne dukkaṭaṃ, yebhuyyenaparicchanne cūḷakacchanne dukkaṭaṃ, pāḷiyaṃ āgatadukkaṭena saha pañca dukkaṭānīhi vutta’’nti (pāci. aṭṭha. 53). Pāḷiyaṃ āgatadukkaṭaṃ nāma imissāyeva gāthāya ādimhiyeva vuttadukkaṭaṃ. Yathāha ‘‘upaḍḍhacchanne upaḍḍhaparicchanne āpatti dukkaṭassā’’ti (pāci. 53).

Cūḷacchannādīni cettha evaṃ veditabbāni – yassa catūsu bhāgesu eko channo, sesā acchannā, idaṃ cūḷakacchannaṃ. Yassa tīsu bhāgesu dve channā, eko acchanno, idaṃ yebhuyyenacchannaṃ. Yassa dvīsu bhāgesu eko channo, eko acchanno, idaṃ upaḍḍhacchannaṃ nāma senāsanaṃ. Cūḷaparicchannādīni iminā nayena veditabbāni. Channādīhipīti sahatthe karaṇavacanaṃ. Pi-saddo samuccayattho. Sabbacūḷaparicchannachannādīhi catūhipi saha aḍḍhacchannaparicchanne pañcadhā dukkaṭaṃ paridīpitanti yojanā.

920. Sabbacchannādiketi ettha ādi-saddena ‘‘sabbaparicchanne sabbaacchanne yebhuyyenaacchanne yebhuyyenaaparicchanne’’ti (pāci. 54) pāḷiyaṃ vuttā anāpattivārasesā ca aṭṭhakathāyaṃ vuttā ‘‘upaḍḍhacchanne cūḷakaparicchanne, upaḍḍhaparicchanne cūḷakacchanne, cūḷakacchanne cūḷakaparicchanne’’ti (pāci. aṭṭha. 53) tayo anāpattivārā ca gahitā.

921. Nipannepīti ettha pi-saddena ‘‘bhikkhu nipanne anupasampanno nisīdati, ubho vā nisīdantī’’ti (pāci. 54) pāḷiyaṃ vuttapakārantare samuccinoti.

Sahaseyyakathāvaṇṇanā.

922. Api-saddena pageva mahattariyāti dasseti. Sahaseyyaṃ pakappeyyāti yathāvuttalakkhaṇaṃ sabbacchannasabbaparicchannādisenāsanaṃ pavisitvā sūriyatthaṅgamato paṭṭhāya pubbe vuttappakāreneva piṭṭhippasāraṇalakkhaṇaṃ seyyaṃ kappeyya.

923-4. Deviyāti devitthiyā. Tiracchānagatitthiyāti godhādikāya. ‘‘Methunavatthubhūtāyā’’ti iminā methunadhammassa avatthubhūtāya sahaseyyāya dosābhāvaṃ dasseti. Vatthūnaṃ gaṇanāyāti mātugāmassa gaṇanāya ca tāsañca attano ca payogagaṇanāya ca. Assāti bhikkhussa. Mātugāmena tayo divase sahaseyyāya iminā sikkhāpadena āpattiṃ āpajjitvā catutthadivase sahaseyyāya dvīhipi sikkhāpadehi āpattiṃ āpajjatīti ettha dukkaṭavatthubhūtāya itthiyā tattheva sahaseyyāya iminā sikkhāpadena dukkaṭaṃ āpajjitvā catutthadivase rattiyaṃ sahaseyyāya iminā sikkhāpadena āpajjitabbadukkaṭena saha purimasikkhāpadena pācittiyaṃ āpajjatīti veditabbaṃ.

Dutiyasahaseyyakathāvaṇṇanā.

926. Chappañcavācāhi uddhaṃ itthiyā dhammaṃ bhaṇantassāti sambandho. Itthiyāti ‘‘mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā, viññū paṭibalā hoti subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitu’’nti pāḷiyaṃ vuttamanussitthiyā. Bhaṇantassāti vakkhamānalakkhaṇaṃ dhammaṃ chahi padehi uttari bhaṇantassa. Viññuṃ purisaviggahaṃ vināti ‘‘viññū nāma purisaviggaho paṭibalo hoti subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitu’’nti (pāci. 64) pāḷiyaṃ vuttasavanūpacāragatamanussapurisaṃ vinā. Dhammanti vakkhamānappakārasarūpaṃ desanādhammaṃ.

927. Gāthāmayā, cuṇṇiyaganthamayāti duvidhā desanā, tattha gāthāmayadesanāya vācā nāma gāthāpādalakkhaṇāti dassetumāha ‘‘gāthāpādo’’tiādi. Cuṇṇiyadesanāyaṃ pana vācāparicchedo vibhatyantavasena veditabbo. Tenāha gaṇṭhipade ‘‘eko gāthāpādo’ti idaṃ gāthābandhameva sandhāya vuttaṃ, aññattha pana vibhattiantapadameva gahetabba’’nti. Padasodhammaṃ niddiṭṭhaṃ dhammanti piṭakattayaṃ. ‘‘Aṭṭhakatha’’nti iminā saṅgītittayāruḷhaṃ porāṇaṭṭhakathaṃ gahetabbaṃ. Teneva gaṇṭhipade vuttaṃ ‘‘aṭṭhakathaṃ dhammapadajātakādivatthuñcā’’ti. Imināpi porāṇakaṃ saṅgītiāruḷhameva aṭṭhakathaṃ vuttanti vadanti. Aṭṭhakathādipāṭhaṃ ṭhapetvā damiḷādibhāsantarena yathāruci kathetuṃ vaṭṭatīti.

928. Padādīnaṃ vasā channaṃ vācānaṃ upari dhammaṃ desentassāti yojanā. Desentassāti padasodhamme vuttalakkhaṇapadādisarūpāhi chahi vācāhi uttari dhammaṃ desentassa. Padādigaṇanāyāti yathāvuttalakkhaṇapadaanupadaanvakkharaanubyañjanagaṇanāya.

929. Purisaviggahanti manussapurisavesaṃ. Ettha tiracchānagatā nāma vesanimmānārahā iddhimantā nāgasupaṇṇā.

931. Vadatoti adhikaṃ dhammaṃ bhāsato.

932. Itthirūpanti manussitthivesaṃ. Tiracchānagatitthiyāti vuttasarūpāya tiracchānagatitthiyā.

933. Sayaṃ uṭṭhāya nisīditvā puna dhammaṃ desentassa anāpatti pakāsitāti sambandho. Mātugāmassa vā tathāti ettha ‘‘tathā’’ti iminā vuttappakārassa gahitattā uṭṭhāya nisinnassa mātugāmassa puna dhammaṃ desentassa anāpatti pakāsitāti vuttaṃ hoti. ‘‘Uṭṭhāyā’’tiādinā iriyāpathaparivattanadassanena nānāiriyāpathepi anāpattiṃ dīpeti.

934. Aññissā puna aññissāti ettha ‘‘āgatāgatāyā’’ti seso. Yathāha aṭṭhakathāyaṃ ‘‘aññassa mātugāmassāti ekissā desetvā puna āgatāgatāya aññissāpi desetīti evaṃ ekāsane nisinno mātugāmasatasahassannampi desetīti attho’’ti (pāci. aṭṭha. 66). Avuttasamuccayatthena ca-saddena ‘‘pañhaṃ puṭṭho kathetī’’ti (pāci. 66) idaṃ samuccinoti. ‘‘Dīghanikāyo kimatthiyo bhante’’ti pañhaṃ pucchato mātugāmassa sabbaṃ dīghanikāyaṃ vadatopi anāpatti. Yathāha aṭṭhakathāyaṃ ‘‘pañhaṃ pucchati, pañhaṃ puṭṭho kathetīti mātugāmo ‘dīghanikāyo nāma bhante kimatthaṃ dīpetī’ti pucchati, evaṃ pañhaṃ puṭṭho bhikkhu sabbaṃ cepi dīghanikāyaṃ katheti, anāpattī’’ti (pāci. aṭṭha. 66). Ettha ca sabbaṃ cepi dīghanikāyaṃ kathetīti yāva na niṭṭhāti, tāva punadivasepi katheti.

935. Dhammassa desanāya, viññumanussapurisassa asannihitakaraṇena ca āpajjitabbato kriyākriyaṃ.

Dhammadesanākathāvaṇṇanā.

936. Mahaggataṃ rūpārūpajjhānaṃ. Paṇītaṃ lokuttaradhammaṃ. Padhānabhāvaṃ nītanti paṇītaṃ. Ārocentassāti ‘‘paṭhamaṃ jhānaṃ samāpajjāmī’’tiādinā (pārā. 201) nayena catutthapārājike vuttanayena vadantassa. Parinibbānakāle ca puṭṭhakāle ca bhikkhubhikkhunīnaṃ attanā laddhassa uttarimanussadhammassa ārocetabbattā ‘‘ṭhapetvā bhikkhuniṃ bhikkhu’’nti vuttaṃ. ‘‘Aññassā’’ti seso. Yathāha aṭṭhakathāyaṃ ‘‘upasampannassa bhūtaṃ ārocetīti uttarimanussadhammameva sandhāya vuttaṃ. Parinibbānakāle, hi antarā vā atikaḍḍhiyamānena upasampannassa bhūtaṃ ārocetuṃ vaṭṭatī’’ti (pāci. aṭṭha. 77). Bhūteti ettha ‘‘uttarimanussadhamme ārocite’’ti vattabbaṃ, nimittatthe bhummaṃ, attano santāne imasmiṃ attabhāve siddhauttarimanussadhammassa ārocananimittanti attho.

937. No ce jānāti so vuttanti yassa āroceti, so sace sutakkhaṇeyeva vuttanayeneva ‘‘esa paṭhamajjhānassa lābhī’’tiādinā nayena vuttaṃ no jānāti. Pariyāyavacaneti ‘‘yo te vihāre vasati, so paṭhamassa jhānassa lābhī’’ti evamādipariyāyavacane. Yassa uttarimanussadhammaṃ āroceti, so sace sutasamanantaraṃ ‘‘esa evaṃ vadatī’’ti vuttaṃ no jānāti, tādisassa ārocentassa bhikkhuno hoti āpatti dukkaṭanti sambandho. Assa bhūtassa pariyāyavacane ca bhikkhuno āpatti dukkaṭaṃ hotīti yojanā.

938. Tathārūpe kāraṇe satīti parassa kāraṇabhāvaṃ ñatvāpi paṭipattiyā amoghabhāvadassanasamuttejanasampahaṃsanādikarasaṅkhāte kāraṇe sati. Sabbassāpīti upasampannānupasampannassa sabbassa. Sīlādinti sīlasutapariyattiguṇaṃ. Vadatoti ettha ‘‘bhikkhuno’’ti pakaraṇato labbhati.

939. Tadasambhavāti diṭṭhisampannassa ummādādīnaṃ asambhavā. Yathāha aṭṭhakathāyaṃ ‘‘diṭṭhisampannānaṃ ummādassa vā cittakkhepassa vā abhāvāti. Mahāpaccariyampi hi vicārita’’nti (pāci. aṭṭha. 77). Ummattakapadassa avacane kāraṇaṃ vadanteneva khittacittādipadānaṃ avacane kāraṇañca upalakkhaṇato dassitamevāti daṭṭhabbaṃ. Ettha ca maggaphaladiṭṭhiyā samannāgatānaṃ ariyānameva hi ummattakādibhāvo natthi. Jhānalābhino pana tasmiṃ sati jhānā parihāyanti, tasmā tesaṃ abhūtārocanapaccayā anāpatti vattabbā, na bhūtārocanapaccayā.

940. Imissāpattiyā aññatra jhānamaggādilābhīnaṃ aññassa asambhavā ‘‘kusalābyākateheva dvicitta’’nti vuttaṃ. Idañca ukkaṭṭhaparicchedena ariyapuggaleyeva sandhāya vuttaṃ. Paṇṇattiṃ ajānantā pana jhānalābhī puthujjanā nānāvatthumhi lobhavasena akusalacittenāpi na ārocentīti natthi, tasmā ‘‘ticitta’’nti vattabbaṃ siyā, tathāpi bahulena kusalābyākatānameva sambhavoti evaṃ vuttanti daṭṭhabbaṃ. Dvivedanaṃ sukhopekkhāvasena. Idañca sikkhāpadaṃ paṇṇattiajānanavasena acittakasamuṭṭhānaṃ hoti. Ariyā cettha paṇṇattiṃ jānantā vītikkamaṃ na karonti, puthujjanā pana paṇṇattiṃ jānitvāpi vītikkamaṃ karonti. Te ca satthuno āṇāvītikkamacetanāya balavaakusalabhāvato jhānā parihāyantīti daṭṭhabbaṃ.

Bhūtārocanakathāvaṇṇanā.

941. Bhikkhuno duṭṭhullaṃ āpattiṃ bhikkhusammutiṃ ṭhapetvā anupasampanne ārocentassa bhikkhuno āpattīti yojanā. Duṭṭhullaṃ āpattinti saṅghādiseso. Nanu ca ‘‘duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesā’’ti (pāci. 79) padabhājane pārājikasaṅghādisesā dassitā, kasmā idha saṅghādisesova gahitoti? Vuccate – pārājikaṃ duṭṭhullasaddatthadassanatthaṃ vuttaṃ, idha pana saṅghādisesoyeva bhagavatā adhippetoti aṭṭhakathāyaṃ vicāritametaṃ. Vuttañhi tattha ‘‘pārājikāni duṭṭhullasaddatthadassanatthaṃ vuttāni, saṅghādisesaṃ pana idha adhippeta’’nti (pāci. aṭṭha. 78). Vakkhati ca ‘‘idha saṅghādisesāva, duṭṭhullāpattiyo matā’’ti. Anupasampanneti ‘‘bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno’’ti (pāci. 80) padabhājane niddiṭṭhaanupasampannassa ārocentassāti vuttaṃ hoti.

Ṭhapetvā bhikkhusammutinti ‘‘atthi bhikkhusammuti āpattipariyantā na kulapariyantā’’tiādinā (pāci. 80) padabhājane dassitaṃ abhiṇhāpattikassa bhikkhuno āyatiṃ saṃvaratthaṃ hirottappajananatthaṃ āpattiyo vā upāsakakulāni vā ubhayameva vā paricchinditvā vā aparicchinditvā vā āpattiyo ārocetuṃ saṅghena saṅghamajjhe tikkhattuṃ sāvetvā katasammutiṃ ṭhapetvāti vuttaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘abhiṇhāpattikaṃ bhikkhuṃ disvā ‘evamesa paresu hirottappenāpi āyatiṃ saṃvaraṃ āpajjissatī’ti tassa bhikkhuno hitesitāya tikkhattuṃ apaloketvā saṅghena kātabbā’’ti (pāci. aṭṭha. 80).

942. Ghaṭetvā vadantassevāti evakāro yathāṭhāne yojetabbo. Evakārena byavacchinnamatthaṃ vakkhati ‘‘vatthu’’ntiādinā. ‘‘Asuciṃ mocetvā’’ti iminā vatthumāha, ‘‘saṅghādisesa’’nti iminā āpattiṃ. Vajjameva vajjatā. ‘‘Pācittiyāpattī’’ti imassāyaṃ pariyāyo. ‘‘Ayaṃ asuciṃ mocetvā saṅghādisesaṃ āpanno’’ti vatthunā saddhiṃ ghaṭetvā āpattiṃ vadantassa vajjatā pācittiyāpatti hotīti yojanā.

943. Suddhassāti pārājikamanāpannassa. Vadanti vadanahetu, vatthunā saddhiṃ saṅghādisesassa kathanatoti attho.

944. Aduṭṭhullāyāti saṅghādisesato aññāya āpattiyā. Duṭṭhullasaññinoti saṅghādisesasaññino. Sesā āpattiyopi vāti saṅghādisesaṃ vinā sese chaḷāpattikkhandhe.

945. Tathāti dukkaṭaṃ atidisati. Pañcadhā mataṃ anupasampannassa duṭṭhullaṃ ajjhācāraṃ ārocentassa tathā dukkaṭanti yojanā. Anupasampannassa pañcadhā mataṃ duṭṭhullaṃ ajjhācāranti ca pāṇātipātādipañcasikkhāpadavītikkamā gahitā. Keci pana ‘‘sukkavissaṭṭhiādayo pañcā’’ti vadanti, taṃ na gahetabbaṃ. Pāṇātipātādīni hi daseva sikkhāpadāni sāmaṇerānaṃ paññattāni. Tesaṃ paññattesuyeva ca sikkhāpadesu duṭṭhullāduṭṭhullavicāraṇā kātabbā, na ca sukkavissaṭṭhiādīni visuṃ tesaṃ paññattāni atthīti.

Atha bhikkhuno duṭṭhullasaṅkhātāni sukkavissaṭṭhiādīni anupasampannassa kiṃ nāma hontīti? Ajjhācāro nāma hontīti. Yathāha aṭṭhakathāyaṃ ‘‘sukkavissaṭṭhi…pe… ajjhācāro nāmāti vutta’’nti (pāci. aṭṭha. 82). Imināpi cetaṃ siddhaṃ ‘‘anupasampannassa sukkavissaṭṭhiādi duṭṭhullaṃ nāma na hotī’’ti. ‘‘Ajjhācāro nāmā’’ti hi vadanto anupasampannassa sukkavissaṭṭhiādi kevalaṃ ajjhācāro nāma hoti, na pana duṭṭhullo nāma ajjhācāroti dīpeti. ‘‘Ajjhācāro nāmā’’ti ca aṭṭhakathāyaṃ vuttattā, akattabbarūpattā ca anupasampannassa sukkavissaṭṭhiādīni daṇḍakammavatthupakkhaṃ bhajanti. Tāni ca aññassa anupasampannassa avaṇṇakāmatāya ārocento bhikkhu dukkaṭaṃ āpajjatīti vadanti. Idha pana anupasampannaggahaṇena sāmaṇerasāmaṇerisikkhamānānaṃ gahaṇaṃ veditabbaṃ.

Aduṭṭhullaṃ ajjhācāranti yojanā. ‘‘Anupasampannassā’’ti ca ajjhāharitabbāni. Anupasampannassa yathāvuttehi pañcasikkhāpadehi aññaṃ vikālabhojanādiṃ aduṭṭhullaṃ ajjhācāraṃ vā. Yathāha ‘‘anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāra’’ntiādi (pāci. 82).

946. Kevalaṃ vatthuṃ vā ārocentassāti ‘‘ayaṃ sukkavissaṭṭhiṃ āpanno’’tiādinā nayena vatthumattaṃ ārocentassa. Kevalaṃ āpattiṃ vā ārocentassāti ‘‘ayaṃ pārājikaṃ āpanno, ayaṃ saṅghādisesaṃ āpanno’’tiādinā nayena āpattimattaṃ ārocentassa ca. Bhikkhusammutiyāti ettha vatthunā ghaṭetvā āpattiṃ ārocentassāti gahetabbaṃ. ‘‘Tathā’’ti iminā ‘‘anāpattī’’ti etaṃ parāmasati.

Duṭṭhullārocanakathāvaṇṇanā.

948. Akappiyaṃ pathavinti padabhājane ‘‘dve pathaviyo jātā ca pathavī ajātā ca pathavī’’ti (pāci. 86) uddisitvā –

‘‘Jātā nāma pathavī suddhapaṃsu suddhamattikā appapāsāṇā appasakkharā appakathalā appamarumbā appavālikā yebhuyyenapaṃsukā yebhuyyenamattikā, adaḍḍhāpi vuccati jātā pathavī. Yopi paṃsupuñjo vā mattikāpuñjo vā atirekacātumāsaṃ ovaṭṭho, ayampi vuccati jātā pathavī’’ti (pāci. 86) ca,

‘‘Ajātā nāma pathavī suddhapāsāṇā suddhasakkharā suddhakathalā suddhamarumbā suddhavālikā appapaṃsu appamattikā yebhuyyenapāsāṇā yebhuyyenasakkharā yebhuyyenakathalā yebhuyyenamarumbā yebhuyyenavālikā, daḍḍhāpi vuccati ajātā pathavī. Yopi paṃsupuñjo vā mattikāpuñjo vā ūnacātumāsaṃ ovaṭṭho, ayampi vuccati ajātā pathavī’’ti (pāci. 86) ca –

Niddiṭṭhāsu dvīsu pathavīsu jātapathavisaṅkhātaṃ akappiyapathaviṃ.

Ettha pāsāṇādīnaṃ lakkhaṇaṃ aṭṭhakathāyaṃ ‘‘muṭṭhippamāṇato upari pāsāṇāti veditabbā, muṭṭhippamāṇā sakkharā. Kathalāti kapālakhaṇḍāni. Marumbāti kaṭasakkharā. Vālikāti vālukāyevā’’ti vuttanayeneva veditabbaṃ. Yebhuyyenapaṃsukādīnaṃ lakkhaṇaṃ ‘‘yebhuyyenapaṃsukāti tīsu koṭṭhāsesu dve koṭṭhāsā paṃsu, eko pāsāṇādīsu aññataro koṭṭhāso’’ti (pāci. aṭṭha. 86) ca ‘‘adaḍḍhāpīti uddhanapattapacanakumbhakārāvāpādivasena tathā tathā adaḍḍhā’’tiādi aṭṭhakathāto ca veditabbaṃ. ‘‘Appapaṃsuappamattikā’’ti dvīsupi padesu niddesarūpena yebhuyyenapāsāṇādipadapañcakaṃ vuttaṃ, tatthāpi attho yebhuyyenapaṃsupadādīsu vuttavipallāsena veditabbo. Yathāha aṭṭhakathāyaṃ ‘‘tesaṃyeva hi dvinnaṃ pabhedadassanameta’’nti (pāci. 86).

Khaṇeyya vāti evarūpaṃ akappiyapathavipadesaṃ antamaso pādaṅguṭṭhenāpi sammuñjanisalākāyapi sayaṃ vā khaṇati. Khaṇāpeyya vāti aññena vā ‘‘idaṃ khaṇāhī’’tiādinā akappiyavohārena khaṇāpeyya. Bhedāpeyyāti tatheva bhedāpeyya. Bhindeyya vāti passāvadhārādīhipi bhindeyya. Adhikāravasena -saddassa sabbakiriyāpadehi sambandho labbhatīti bhedāpeyya cāti ettha ca-saddo idha avuttassa ‘‘dahati vā, dahāpeti vā’’ti padadvayassa samuccayakoti veditabbo. Antamaso pattampi pacanto sayaṃ vā dahati, aññena vā dahāpetītiādi imesaṃ padānaṃ aṭṭhakathāvasena (pāci. aṭṭha. 87) veditabbaṃ. Pācittiyaṃ siyāti khaṇantassa, bhindantassa ca pahāre pahāre pācittiyaṃ.

949. Āṇāpentassa āṇattigaṇanāya, dahantassa aggipātagaṇanāya hotīti idaṃ ‘‘pahāre pahāre pācittiya’’ntiādiaṭṭhakathāvacanavasena veditabbaṃ, imameva dassetumāha ‘‘sayamevā’’tiādi.

950. Āṇāpentassāti sakiṃ āṇāpentassa.

951. ‘‘Khaṇāpeyyā’’ti sāmaññavacanassa apavādadassanatthaṃ ‘‘khaṇa pokkharaṇi’’ntiādimāha. Koci doso na vijjatīti ettha pokkharaṇiāvāṭādisaddānaṃ pathavipariyāyattābhāvato evaṃvacanena anāpattīti adhippāyo.

952. ‘‘Imaṃ idhā’’tiādīnaṃ padānaṃ paccakkhabhūtādhippetabhūmivācakattā tehi yojetvā vuttassa tasseva payogassa āpattikarabhāvaṃ dassetumāha ‘‘ima’’ntiādi.

953. Kandanti tālādikandaṃ. Kurundanti kulacocarukkhaṃ. Thūṇanti thambhaṃ. Khāṇukanti sākhāviṭaparahitaṃ rukkhāvayavaṃ. Mūlanti pathaviyā suppatiṭṭhitabhāvakaraṃ rukkhāvayavaṃ. Vaṭṭatīti aniyametvā vacanena anāpattibhāvato vaṭṭati.

954. Imanti paccakkhaparāmāsapadena niyametvā vacanato āpatti hotīti āha ‘‘niyametvāna vattuṃ pana na vaṭṭatī’’ti.

955. Ghaṭehi ussiñcitunti ghaṭehi gahetvā avasiñcituṃ. Tanukaddamoti jambālo. Bahalaṃ kaddamaṃ bhikkhunā apanetuṃ na ca vaṭṭatīti yojetabbaṃ.

956. Nadiyādīnanti ettha ādi-saddena gaṅgākandarādīnaṃ gahaṇaṃ. ‘‘Taṭa’’nti iminā sambandho. Vaṭṭhanti vuṭṭhīhi ovaṭṭhañca. Cātumāsanti vikopanakiriyāya accantasaṃyoge upayogavacanaṃ, cātumāsabbhantare vikopetuṃ vaṭṭatīti attho.

957. Sace toyasmiṃ patati taṭanti yojanā, sace kūlaṃ bhijjitvā antoudake patatīti. Deve vuṭṭhepīti pajjunnadeve vuṭṭhepi. Vuṭṭha-saddo kattusādhano. Cātumāsamatikkantepīti yojanā. Tattha hetudassanatthamāha ‘‘toye devo hi vassatī’’ti.

958. Soṇḍinti pāsāṇapokkharaṇiṃ. Tattha tūti udakarahite tasmiṃ soṇḍiāvāṭe.

959. Antocātumāsaṃ sodhetuṃ bhinditunti yojanā. ‘‘Sodhetuṃ bhindituṃ vikopetu’’nti kiriyāpadehi ‘‘raja’’nti kammapadaṃ ānetvā sambandhitabbaṃ. Taṃ rajorāsiṃ deve vuṭṭhe pacchā udakassa chinnattā bahalabhūmisukkhampi vuṭṭhipātadivasato paṭṭhāya antocātumāse kopetuṃ bhindituṃ vaṭṭatīti attho.

960. Puṇṇe soṇḍimhi taṃ rajaṃ vikopetuṃ vaṭṭati cātumāsato uddhanti yojanā.

961. ‘‘Phusāyante’’ti etena ‘‘devo’’ti idaṃ bhummavasena vipariṇāmetvā ‘‘deve phusāyante’’ti yojetabbaṃ, pajjunnadeve vuṭṭhipātaṃ karonteti attho. Piṭṭhipāsāṇaketi pāsāṇapiṭṭhe. Tampīti tathā pāsāṇapiṭṭhe laggaṃ tampi rajaṃ.

962. Akatapabbhāro nāma yathā heṭṭhābhāgo vuṭṭhiphusitehi na temīyati, tathā namitvā ṭhitapabbatappadeso. Idaṃ anovassakaṭṭhāne uṭṭhitavammikānaṃ upalakkhaṇaṃ.

963. Abbhokāse vuṭṭhito vammiko sace ovaṭṭho, kaṃ cātumāsaṃ vikopetuṃ vaṭṭatīti sambandho. Cātumāsanti vikopanakiriyāya accantasaṃyoge upayogavacanaṃ. Rukkheti ca thambhapāsāṇādīnaṃ upalakkhaṇaṃ. Upacikādīnanti ādi-saddena kāḷakipillikādīnaṃ gahaṇaṃ. So nayoti ‘‘ovaṭṭhadivasato uttari cātumāsabbhantare kopetuṃ vaṭṭatī’’ti yathāvutto nayo.

964. Mūsikukkiraṃ nāma mūsikāhi uddhaṭapaṃsu. Mūsikānaṃ ukkiro mūsikukkiroti viggaho. Gokaṇṭakaṃ nāma gunnaṃ khurānaṃ uṭṭhitamattikā. Gaṇḍuppādamalaṃ nāma bhūlatāya malamattikā. Sambandhaṃ pana pakatibhūmiṃ akopentena matthakato gaṇhituṃ vaṭṭati.

965. Kasīti kasitaṭṭhānaṃ, tattha naṅgalena uddhaṭamattikā kasinaṅgalamattikā. ‘‘Acchinnā’’tiiminā khaṇḍākhaṇḍikaṃ katvā āyataṃ hutvā ṭhitamattikāpaṭalampi ajātapathavī siyāti āsaṅkānivattanatthamāha ‘‘bhūmisambandhā’’ti. ti kasinaṅgalamattikā.

966. Senāsananti ettha ‘‘purāṇa’’nti pāṭhaseso gahetabbo. Ovaṭṭhaṃ cātumāsato uddhaṃ na vikopayeti yojanā.

967. Tatoti ovaṭṭhadivasato paṭṭhāya cātumāsātikkantagehato. ‘‘Gopānasi’’nti iminā gopānasimatthake ṭhitaupacikāpaṃsumhi bhijjantepi anāpattibhāvaṃ dīpeti. ‘‘Bhitti’’nti iminā tadekadesaṃ bhittipādādidārumāha. Idampi bhittimattikaṃ upacikāmattikaṃ sandhāya vuttaṃ. ‘‘Thambha’’nti idampi taṃsambandhapākārabhūmimattikāupacikādipaṃsuṃ sandhāya vuttaṃ. Padarattharanti atthatapadaraṃ. Idampi padarānaṃ upari mattikāupacikāpaṃsuṃ sandhāya vuttaṃ. ‘‘Gopānasi’’ntiādīhi padehi ‘‘gaṇhissāmī’’ti paccekaṃ yojanīyaṃ. ‘‘Gaṇhissāmī’’ti iminā vikopanādhippāyābhāvaṃ dīpeti.

968. Gaṇhantassāti ettha anādare sāmivacanaṃ, ‘‘suddhacittenā’’ti pāṭhaseso. Iṭṭhakāti chadaniṭṭhakā. Ādi-saddena pāsāṇasamuddapheṇādīnaṃ gahaṇaṃ. Patatīti suddhacittena gaṇhante sace mattikā chijjitvā patati, anāpattīti attho. Mattikanti bhittiyaṃ, chadane ca cātumāsādhikovaṭṭhamattikaṃ, anovaṭṭhaṃ ce, gaṇhituṃ vaṭṭatīti. Yathāha aṭṭhakathāyaṃ ‘‘sace yā yā atintā, taṃ taṃ gaṇhāti, anāpattī’’ti (pāci. aṭṭha. 86). Yadi gaṇhati, āpatti siyāti yojanā.

969. Atintoti vassodakena atinto, iminā vinicchitabbavatthuṃ dasseti. Tassa antogehe ca bahi ca sambhavato antogehe ṭhitassa tāva vinicchayaṃ dassetumāha ‘‘antogehe sace siyā’’ti. Vassodakena tintātintesu dvīsu mattikāpuñjesu atintaṃ tāva dassetumāha ‘‘anovaṭṭho cā’’ti.

970. Vassodakena tinte vinicchayaṃ dassetumāha ‘‘vuṭṭhe puna cā’’tiādi. ‘‘Vuṭṭhe’’ti iminā ‘‘mattikāpuñjo’’ti padaṃ bhummavasena vipariṇāmetvā vuṭṭhe mattikāpuñjeti yojetabbaṃ, ‘‘ekadivasampī’’ti seso, gehasminti ettha ‘‘ṭhite’’ti vattabbaṃ, gehasmiṃ ṭhite mattikāpuñje vassodakena ekadivasampi tinteti vuttaṃ hoti. Vakkhamānanayena aññattha paharitvā uṭṭhitena tena atemitvā ujukaṃ patitehi vassaphusitehi tinteti gahetabbaṃ. Sace sabbo tinto hotīti yojanā. ‘‘Mattikāpuñjo’’ti iminā sambandho.

971. ‘‘Sabbo’’ti iminā visesanena byavacchinnaṃ ekadesatinte vinicchayaṃ dassetumāha ‘‘yattaka’’ntiādi. Tu-saddo imameva visesaṃ joteti. Yattakanti heṭṭhā anotaritvā matthakato, pariyantakato ca yattakappamāṇaṃ. Tatthāti mattikāpuñje. ‘‘Akappiya’’nti etassa ‘‘cātumāsaccayenā’’ti anuvattati. ‘‘Atintaṃ…pe… kappiya’’nti iminā akappiyaṭṭhānaṃ pariharitvā vā kappiyakārakehi kappiyavacanena harāpetvā vā atintaṃ ṭhānaṃ yathākāmaṃ vaḷañjetabbanti ayamattho dassito hoti. Yathāha aṭṭhakathāyaṃ ‘‘kappiyakārakehī’’tiādi (pāci. aṭṭha. 86).

972. Vārināti ujukaṃ ākāsato patitavassodakena. Aññattha paharitvā tattha patitvā temite vaṭṭati. So mattikāpuñjo. Tato paranti ekābaddhakālato uttariṃ so mattikāpuñjo vārinā temito bhūmiyā ekābaddho ce hoti, tato paraṃ sā jātā pathavī eva, kopetuṃ na vaṭṭatīti yojanā.

973. ‘‘Ovaṭṭho’’ti iminā anovaṭṭhapākāro kappiyoti byatirekavasena dasseti. ‘‘Mattikāmayo’’ti visesanena iṭṭhakapākārādiṃ byavacchindati. Tassa pana kappiyabhāvaṃ vakkhati ‘‘sace iṭṭhakapākāro’’tiādinā. ‘‘Cātumāsaccaye’’ti iminā tato anto vikopanīyabhāvaṃ dasseti.

974. Tatthāti ovaṭṭhe mattikapākāre. Aghaṃsantovāti pākāramattikaṃ akopento. Mattaso chupitvāti pamāṇato mudukaṃ katvā hatthatalaṃ ṭhapetvā. Allahatthenāti udakatintena hatthatalena. Hatthekadeso hattho nāma.

975. Yebhuyyakathale ṭhāneti pubbe vuttanayena yassā tīsu bhāgesu dve bhāgā kathalā honti, tādise kappiyapathaviṭṭhāne.

976. Abbhokāseti upalakkhaṇattā antogehepi thambhaṃ cāletvā jātapathaviṃ vikopetuṃ na vaṭṭatīti daṭṭhabbaṃ. Dvīsupi ṭhānesu suddhacittena niddosabhāvaṃ yathāvuttena ‘‘thambhaṃ vā padarattharaṃ. Gaṇhissāmī’ti saññāya, gahetuṃ pana vaṭṭatī’’ti iminā nayenāha. Pathavinti akappiyapathaviṃ.

977. Ujumuddharato na dosoti yojanā.

978. Uccāletvāti ukkhipitvā cāletvā parivattetvā. Pavaṭṭatīti pavaṭṭetvā pavaṭṭetvā netīti attho. Suddhacittassāti ‘‘bhūmi bhijjatī’’ti asallakkhetvā ‘‘pāsāṇaṃ pavaṭṭetvā pavaṭṭetvā harissāmī’’ti suddhacittavato.

979. Bhūmiyaṃ dārūni phālentānampi bhūmiyaṃ sākhādīni kaḍḍhato cāti yojanā.

980. Kaṇṭakanti rukkhakaṇṭakaṃ, macchakaṇṭakañca. Sūci nāma ayomayadantamayatambamayakaṭṭhamayādisūcīnaṃ aññatarā. Aṭṭhiṃ vāti gomahiṃsādīnaṃ aṭṭhiṃ vā. Hīraṃ vāti nāḷikerādihīraṃ vā. Ākoṭetunti yathā ekakoṭi bhūmiṃ pavisati, tathā tāḷetuṃ. Pavesetunti bhūmiṃ gamayituṃ.

981. Passāvaṃ muttaṃ. Medaninti ettha akappiyapathavimāha. Bhindissāmīti ettha ‘‘evaṃ cintetvā’’ti seso.

982. Karontassāti suddhacittena passāvaṃ karontassātiyojetabbaṃ. ‘‘Sammajjato’’ti idaṃ ‘‘sammajjantenā’’ti gahetabbaṃ, ‘‘sammajjaniyā’’ti seso, anantaraṃ medanīpadaṃ upayogavasena ‘‘medani’’nti gahetabbaṃ, ‘‘visama’’nti seso, ‘‘samaṃ kātu’’nti iminā yojetabbaṃ, sammajjantena uccaṭṭhānaṃ madditvā, āvāṭaṭṭhānaṃ pavesetvā samaṃ kātuṃ sammajjaniyā ghaṃsetuṃ na vaṭṭatīti attho. Yathāha aṭṭhakathāyaṃ ‘‘visamaṃ bhūmiṃ samaṃ karissāmīti sammajjaniyā ghaṃsitumpi na vaṭṭatī’’ti (pāci. aṭṭha. 86).

983. Pādaṅguṭṭhena vāti ettha samuccayatthena -saddena aṭṭhakathāyaṃ vuttaṃ ‘‘kattarayaṭṭhiyā bhūmiṃ koṭṭentī’’ti idaṃ saṅgaṇhāti. Likhitumpīti rājiṃ kātumpi bhūmiṃ bhindantenāti yojanā. Pādehīti pādatalehi.

985. Bhūminti akappiyabhūmiṃ. Dahati dahāpetīti ettha ‘‘yo’’ti ca ‘‘tassā’’ti ca sambandhavasena labbhati. Pattaṃ dahantassāti chaviyā thirabhāvatthaṃ dhūmaṃ gāhāpetvā tiṇukkādīhi pattaṃ gaṇhantassa.

986. Tattakānevāti ṭhānappamāṇāneva. Idhāpi ‘‘yo’’ti ca ‘‘tassā’’ti ca sāmatthiyā labbhati.

987. Bhūmiyanti akappiyabhūmiyaṃ. Pattaṃ pacīyati etthāti pattapacanaṃ, kapālaṃ, tasmiṃ kapāle.

988. So aggi tāni dārūni dahanto gantvā ce ekaṃsena bhūmiṃ dahati, tasmā dārūnaṃ upari aggiṃ ṭhapetuṃ na vaṭṭatīti yojanā.

989. Iṭṭhakā āvapīyanti paccanti etthāti iṭṭhakāvāpo, so eva iṭṭhakāvāpako, iṭṭhakāpacanaṭṭhānaṃ. Ādi-saddena kumbhakārāvāpādiṃ saṅgaṇhāti.

990. Upādīyatīti upādānaṃ, indhanaṃ, na upādānaṃ anupādānaṃ, indhanato aññaṃ, tato anupādānatoti attho. Khāṇuketi matakhāṇuke ca sukkharukkhe ca bhūmigataṃ adatvā ‘‘nibbāpessāmī’’ti aggidānaṃ vaṭṭati. Pacchā ussāhe katepi na nibbāyati, na dosoti. Yathāha aṭṭhakathāyaṃ ‘‘sace pana bhūmiṃ appattamevā’’tiādi (pāci. aṭṭha. 87).

991. Tiṇukkanti tiṇena baddhaukkaṃ. Tiṇukkanti upalakkhaṇaṃ. Nāḷikerapaṇṇādīhi baddhāpi saṅgayhanti.

992. Tassa aggissa patitaṭṭhāne indhanaṃ datvā puna taṃ aggiṃ kātuṃ vaṭṭatīti mahāpaccariyaṃ rutaṃ kathitanti yojanā.

993. ‘‘Tassa apathaviya’’nti padacchedo. Vimatissubhayatthāpīti pathaviapathavidvayepi vematikassa. Tattha jātā pathavī, itarā apathavī.

994. Imanti āvāṭaṃ, mattikaṃ, paṃsuṃ vā.

Pathavīkhaṇanakathāvaṇṇanā.

Musāvādavaggo paṭhamo.

995. Bhavantassāti jāyantassa, vaḍḍhamānassa ca. Bhūtassāti jātassa, vaḍḍhitassa cāti attho. Yathāha aṭṭhakathāyaṃ ‘‘bhavanti ahuvuñcāti bhūtā, jāyanti vaḍḍhanti, jātā vaḍḍhitā cā’’ti (pāci. aṭṭha. 90). Ettha ca ‘‘bhavantī’’ti iminā viruḷhamūle nīlabhāvaṃ āpajjitvā vaḍḍhamānake taruṇagacche dasseti. ‘‘Ahuvu’’nti iminā pana vaḍḍhitvā ṭhite mahante rukkhagacchādike dasseti. ‘‘Bhavantī’’ti imassa vivaraṇaṃ ‘‘jayanti vaḍḍhantī’’ti, ‘‘ahuvu’’nti imassa ‘‘jātā vaḍḍhitā’’ti. Evaṃ bhūta-saddo paccuppannātītavisayoti dasseti. ‘‘Bhavantassa bhūtassā’’ti iminā padadvayena ‘‘bhūtagāmassā’’ti padassa tulyādhikaraṇatādassanena gāma-saddassa diṭṭhigatavanantādisaddānaṃ diṭṭhivanādisaddatthe viya bhūtasaddatthe vuttipakkhamāha. Yathāha aṭṭhakathāyaṃ (pāci. aṭṭha. 90) ‘‘bhūtā eva vā gāmo bhūtagāmo, patiṭṭhitaharitatiṇarukkhādīnametaṃ adhivacana’’nti. Bhūtānaṃ devatānaṃ gāmo nivāsoti vā bhūtagāmo. Bhūmiyaṃ patiṭṭhahitvā hi haritabhāvamāpannā tiṇarukkhagacchādayo devatāhi parigayhantīti. Jāyantassa vaḍḍhantassa vā sampattavuddhimariyādassa vā rukkhādinoti attho.

Pātabyatānimittanti ettha pātabyabhāvo pātabyatā, ‘‘chedanabhedanādīhi yathāruci paribhuñjitabbatāti attho’’ti aṭṭhakathāvacanato pātabyatā-saddassa paribhuñjitabbatāti attho veditabbo, sā nimittaṃ hetu yassa pācittiyassa taṃ pātabyatānimittaṃ. Rukkhādīnaṃ chedanaphālanādivasena vikopanīyatāsaṅkhātapātabyatānimittaṃ paribhuñjitabbatāhetu pācittiyaṃ udīritaṃ vuttanti attho.

996-7. Soti bhūtagāmo. Tilabījādikoti tilabījamettha sukhumapaṇṇasevālādiko. Ādi-saddena ca tādisā itarā sevālajāti gahitā. ‘‘Upari khuddānukhuddakapaṇṇaṅkuro, heṭṭhā khuddānukhuddakamūlaṅkuro sevālo tilabījaṃ nāmā’’ti gaṇṭhipade vuttanti. Vikopentassa taṃ sabbanti bhūmiyaṃ patiṭṭhāya udake jāyamānakasevālādiṃ bhūmiyā uppāṭanacchedanavasena jale eva patiṭṭhitaṃ sukhumapaṇṇanīlikādiṃ udakato uddharaṇacchedanavasena taṃ sabbaṃ sevālaṃ vikopentassāti attho.

998. Hatthena viyūhitvāti jalato amocetvā hatthena dūrato apanetvā. ‘‘Hotī’’tiādi tassa hetusandassanatthaṃ. Sakalaṃ anavasesaṃ sabbaṃ jalaṃ tassa yasmā ṭhānaṃ hoti, tasmāti attho.

999. Ceccāti jānanto. Taṃ sevālajātikaṃ jalā uddharituṃ udakena vinā bhikkhussa na vaṭṭatīti yojanā. Ṭhānasaṅkamanañhi tanti hetudassanaṃ. Taṃ tathākaraṇaṃ yasmā ṭhānasaṅkamanaṃ ṭhānato cāvanaṃ, tasmā taṃ na vaṭṭatīti yojanā.

1000. Yathāvuttassa byatirekaṃ dassetumāha ‘‘udakenā’’tiādi. Tattha udakenāti sahatthe karaṇavacanaṃ. Taṃ sevālajātikaṃ. Vārisūti ettha vāsaṃ vārayantīti vārī, tesu.

1001. Jale vallitiṇādīnīti jalamatthake valliñca jāyamānakaravallitiṇādīni ca. Uddharantassāti bhūmiyaṃ patiṭṭhitaṃ bhūmito, udake patiṭṭhitaṃ udakato ca uddharantassa. Tattha antapakkhaṃ dassetumāha ‘‘toyato’’ti. Vikopentassāti khaṇḍanādivasena kopentassa. Tatthāti tasmiṃ udake, eva-kāro luttaniddiṭṭho ‘‘tatthevā’’ti (pāci. aṭṭha. 92) aṭṭhakathāvacanato.

1002. Etthāti udake eva. Vikopentassāti kappiyaṃ akārāpetvā chedanādiṃ karontassa. Tānīti tathā parehi uppāṭitattā bhūtagāmabhāvato muttāni vallitiṇādīni. Bījagāmenāti mūlabījagāmādivasena.

1003. Evaṃ udakaṭṭhe saṅkhepato vinicchayaṃ dassetvā idāni itaratrāpi vinicchayaṃ dassetumāha ‘‘thalaṭṭhe’’tiādi. Haritakhāṇukoti ettha ‘‘yo’’ti seso. ‘‘Tassā’’ti iminā sambandho, kakudhakarañjādīnaṃ chinnāvasiṭṭhakhāṇukoti vuttaṃ hoti. ‘‘Bhūtagāmena saṅgaho’’ti iminā taṃvikopane pācittiyabhāvaṃ dīpeti. Evamuparipi.

1004. Nāḷikerādikānaṃ khāṇūti etthāpi ‘‘upariharito’’ti sāmatthiyā labbhati. ‘‘Bījagāmena saṅgaho’’ti iminā dukkaṭavatthutamāha. Evamuparipi. Kiñcāpi hi tālanāḷikerādīnaṃ khāṇu uddhaṃ avaḍḍhanako bhūtagāmassa kāraṇaṃ na hoti, tathāpi bhūtagāmasaṅkhātanibbattapaṇṇamūlabījato sambhūtattā bhūtagāmato uppanno nāma hotīti bījagāmena saṅgahaṃ gacchati.

1005. Tathāpakāsitoti ‘‘bījagāmo’’ti vutto.

1006. Phalitā kadalī yāva nīlapaṇṇā, tāva sā ca bhūtagāmoti pakāsitāti yojanā. Yathāha aṭṭhakathāyaṃ ‘‘kadalī pana phalitā yāva nīlapaṇṇā, tāva bhūtagāmeneva saṅgahitā’’ti (pāci. aṭṭha. 92). Naḷanti khuddakaveḷu. Veḷūti mahāveḷu. Tiṇādīnanti ādi-saddena sassādayo gahitā.

1007. Yo ayaṃ pana veḷu aggato paṭṭhāya yadā sussati, tadā so bījagāmena saṅgahito nāma hotīti yojanā. Bījagāmenāti phaḷubījagāmena. Yathāha aṭṭhakathāyaṃ ‘‘katarabījagāmena? Phaḷubījagāmenā’’ti.

1008. Indasālo sallakī. Ādi-saddena sobhañjanādīnaṃ saṅgaho. Tu-saddena aṭṭhakathāyaṃ ‘‘kiñcāpi rāsikatadaṇḍakehi ratanappamāṇāpi sākhā nikkhamantī’’ti (pāci. aṭṭha. 92) vuttavisesaṃ joteti. Chinditvā ṭhapitadaṇḍakesu ratanamattāsupi sākhāsu uṭṭhitāsu bhūtagāmaṃ ahutvā bījagāmameva hoti aviruḷhamūlakattāti ayaṃ vinicchayo vinayaññunā ñāto kukkuccakānamupakārāya hotīti āha ‘‘viññeyyo vinayaññunā’’ti. Imamevatthaṃ ‘‘mūlamattepi vā’’tiādinā vakkhati.

1009. Maṇḍapādīnamatthāyāti maṇḍapavatipākārādīnamatthāya. Sace te nikkhaṇantīti yadi te indasālādidaṇḍake bhūmiyaṃ nikhaṇanti. Niggate mūlapaṇṇasminti tathā nikhātadaṇḍato mūle ca paṇṇe ca jāte. Bhūtagāmena saṅgahoti ettha ‘‘tesa’’nti sāmatthiyā labbhati, ‘‘viññeyyo’’ti adhikāro.

1010. Niggatepīti tatiyena pi-saddena atikhuddakataṃ sūceti.

1011. Sakandā tālaṭṭhīti sakandatālabījaṃ. Pattavaṭṭīti sūcisaṇṭhānā aṅkurapattavaṭṭi. Na ca bījagāmoti vuccatīti yojanā. ‘‘Bhūtagāmo’’ti idaṃ yathāvuttassa byatirekavasena dasseti.

1012. Nāḷikeratacanti nāḷikeraphalachalliṃ. Dantasūcīvāti dantamayasūci iva. Sopīti nāḷikeropi. Rukkhatacasaddānaṃ phalesu vattamānakālesupi taṃliṅgatā na virujjhatīti ‘‘so’’ti āhāti viññāyati.

1013. Migasiṅgasamānāyāti haritavisāṇasadisāya. Pattavaṭṭiyāti aṅkurapattavaṭṭiyā. Satiyāti vijjamānāya. Bhūtagāmoti vuccatīti amūlakabhūtagāmoti vuccati. Idaṃ nāḷikerassa āveṇikaṃ katvā vuttaṃ.

Catubhāṇavāravaṇṇanā niṭṭhitā.

1015-6. Ambaṭṭhīti ambabījaṃ. Jambuṭṭhīti jambubījaṃ. Ādi-saddena madhukapanasādibījānaṃ gahaṇaṃ. Vandākāti rukkhādanī. Aññaṃ vāti bhaṇḍakadalimanorahaṃ vā. Assāti vandākādino. Amūlavallīti evaṃnāmikā valli.

1017. So sevāloti yojanā.

1018. Ghaṃsitvāti yena kenaci ghaṃsitvā. Taṃ sevālaṃ. Tasmāti tasmā pākārā.

1019. Sevāle apanīte. Antoti pānīyaghaṭādīnaṃ antokucchimhi. Kaṇṇakaṃ abbohāranti yojanā. Pānīyaghaṭādīnaṃ bahi sevālo udake aṭṭhitattā, bījagāmānulomattā ca dukkaṭavatthūti vadanti. Kaṇṇakaṃ nīlavaṇṇampi abbohārikameva.

1020. Pāsāṇadaddūti manussasarīre rogākārena pāsāṇe jāyamānassetaṃ adhivacanaṃ. Sevālanti pāsāṇasevālaṃ. Seleyyakā nāma silāya sambhūtā ekā sugandhajāti. Apattānīti paṇṇarahitāni.

1021. Pupphitanti vikasitaṃ. Taṃ ahicchattaṃ. Makulanti avikasitaṃ.

1022. Allasmiṃ rukkhe tacaṃ vikopetvā yathā gahetuṃ na vaṭṭati, tathā pappaṭikampi niyyāsampi vikopetvā gahetuṃ na vaṭṭatīti yojanā, pācittiyamevāti adhippāyo. Pappaṭikampīti allatacamatthake sukkhatacapaṭalampi. ‘‘Allasmi’’nti iminā byatirekena matarukkhe dosābhāvaṃ dīpeti. ‘‘Tacaṃ vikopetvā’’ti vacanato rukkhatacampi pappaṭikampi sālakapitthādiniyyāsampi rukkhe allatacaṃ avikopetvā matthakato chinditvā gahetuṃ vaṭṭati.

1023. Akkharacchindanārahesu nuhikadaliādīsu rukkhesu, tatthajātesu tālapaṇṇādikesu vā akkharaṃ likhato pācittiyamudīrayeti yojanā. ‘‘Tatthajātesū’’ti iminā rukkhato apanītapaṇṇesu likhituṃ vaṭṭatīti byatirekato dīpeti.

1024. ‘‘Pakkameva vā’’ti visuṃ vacanato ‘‘phalaṃ vā’’ti iminā apakkaṃ phalaṃ gahitaṃ.

1025. Phaliniṃsākhanti khādanārahaphalavatiṃ jambusākhādikaṃ sākhaṃ. Gaṇhato anupasampannassāti gahetabbaṃ. Sayaṃ khāditukāmo ceti tathā onamitvā sākhato ocinitvā dinnaphalaṃ sace sayaṃ khāditukāmo hoti. Evaṃ dātunti yathāvuttappakāraṃ nāmetvā dātuṃ.

1026. Paraṃ kañci ukkhipitvāti aññaṃ kañci anupasampannaṃ ukkhipitvā. Pupphāni ocinantesūti kusumāni lunantesu. Ayameva vinicchayoti sāmaññaniddesepi ettha attano nāmetvā dinnasākhāya pupphāni pānīyavāsatthāya na gahetabbāni. Anupasampannaṃ ukkhipitvā pupphāni ocināpetvā gahitapupphāni gahetabbānīti ayamettha viseso. Yathāha aṭṭhakathāyaṃ ‘‘tehi pana pupphehi pānīyaṃ na vāsetabbaṃ. Pānīyavāsatthikena sāmaṇeraṃ ukkhipitvā ocināpetabbānī’’ti (pāci. aṭṭha. 92).

1027. ‘‘Sākhā’’ti bhinditvā vā chinditvā vā mocitā vuccati. Sākhīnanti rukkhānaṃ. Tanti yathāvuttarukkhato mocitasākhaṃ. Yesaṃ rukkhānaṃ sākhā ruhati, tesaṃ sākhīnaṃ taṃ sākhaṃ kappiyaṃ akārāpetvā vikopentassa dukkaṭanti yojanā. ‘‘Yesaṃ rukkhānaṃ sākhā ruhatī’’ti vuttattā yesaṃ sākhā na ruhati, tesaṃ tassā kappiyakaraṇakiccaṃ natthīti vadanti.

1028. Allasiṅgiverādikesupīti ādi-saddena vacalasuṇādīnaṃ gahaṇaṃ.

1029. Aniyāmato vaṭṭatevāti yojanā. Niyāmasarūpaṃ dassetuṃ ‘‘imaṃ rukkha’’ntiādivakkhamānattā aniyāmatoti sāmaññaniddese ‘‘ima’’nti niyāmavacanābhāvatoti gahetabbaṃ.

1032. Ucchukhaṇḍānanti pūraṇayoge sāmivacanaṃ, ucchukhaṇḍehīti vuttaṃ hoti. Sabbamevāti pacchiyaṃ ṭhitaṃ sabbaṃ khaṇḍaṃ. Kataṃ hotīti kataṃ kappiyaṃ hoti. Ekasmiṃ kappiye kateti pacchiyaṃ sabbakhaṇḍesu phusitvā ṭhitesu ekasmiṃ khaṇḍe kappiye kate. ‘‘Anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjituṃ aggiparijitaṃ satthaparijitaṃ nakhaparijitaṃ abījaṃ nibbaṭṭabījaṃyeva pañcama’’nti (cūḷava. 250) iti vuttesu aggisatthanakhesu aññatarena tatta ayokhaṇḍena vā jalitagginā vā sūcimukhena vā nakhacchedanena vā satthakadhārāya vā manussasīhādīnaṃ uppāṭitānuppāṭitaapūtinakhena vā vijjhitvā vā chinditvā vā kappiyaṃ kātabbaṃ. Karontena ca anupasampannena bhikkhunā ‘‘kappiyaṃ karohī’’ti vutteyeva ‘‘kappiya’’nti paṭhamaṃ vatvā pacchā aggiparijitādi kākabbanti gahetabbaṃ. Vakkhati ca ‘‘kappiyanti…pe… vaṭṭatī’’ti. ‘‘Kappiya’’nti vacanaṃ pana yāya kāyaci vācāya vattuṃ vaṭṭatīti vadanti. Paṭhamaṃ aggiṃ nikkhipitvā nakhādīhi vā vijjhitvā vā chinditvā vā kappiyaṃ kātabbaṃ. Karontena ca taṃ anuddharitvāva ‘‘kappiya’’nti vatvā pacchā uddharituṃ vaṭṭatīti vadanti, ‘‘kappiya’’nti vattukāmo ‘‘kappa’’nti ce vadati, vaṭṭatīti keci.

1033. Dārunti ucchūhi saddhiṃ ekatobaddhadāruṃ. Dāruṃ vijjhatīti ettha jānitvāpi vijjhati vā vijjhāpeti vā, vaṭṭatiyeva. ‘‘Ekasitthepī’’ti etthāpi eseva nayo.

1034. Tāni ucchudārūni. Tanti valliṃ, rajjuṃ vā.

1035. Maricapakkehīti pariṇatehi maricapakkehi. Apariṇatānaṃ pana abījattā kappiye akatepi vaṭṭati. Idañca setalasuṇatacalasuṇādīhi missabhattassa upalakkhaṇaṃ. Ettha ca bhattasitthasambandhavasena ekābaddhatā veditabbā, na phalādīnameva aññamaññasambandhavasena.

1036. Tilataṇḍulakādisūti kappiyaṃ kātabbatilehi missataṇḍulādīsu. Ādi-saddena kappiyaṃ kātabbavatthūhi missitāni itaravatthūni gahitāni. Ekābaddhe kapitthepīti kaṭāhena baddhabīje pariṇatakapitthaphalepi. Kaṭāheti baddhamiñje kapāle.

1037. Kaṭāhaṃ muñcitvāti sukkhattā samantato kaṭāhaṃ muñcitvā. Miñjakanti pariṇatakapitthaphalamiñjaṃ. Taṃ kapitthaṃ bhindāpetvāti kapitthakaṭāhaṃ bhindāpetvā, idaṃ bījato muttassa kaṭāhassa bhājanagatikattā vuttaṃ.

1038. ‘‘Abhūtagāmaabījesū’’ti padacchedo, abhūtagāme ca abīje cāti attho. Nanu ca ‘‘abīje bījasaññī, vematiko, āpatti dukkaṭassā’’ti (pāci. 92) pāṭhaṃ vinā ‘‘abhūtagāme bhūtagāmasaññī’’ti pāṭho natthīti abhūtagāmaggahaṇaṃ kasmā katanti? Vuccate – tasmiṃ pāṭhe bījaṃ bhūtagāmañca bījagāmaṃ bījañca bījabījanti vattabbe ekasesanayena ‘‘bīja’’nti gahetvā vinicchitanti ubhayaṃ vibhajitvā dassanatthaṃ vuttaṃ. Tattha tasmiṃ abhūtagāmaabījagāmadvaye. Imissā gāthāya ‘‘abhūtagāme bhūtagāmasaññino dukkaṭaṃ, vematikassa dukkaṭaṃ, abījagāme bījagāmasaññino dukkaṭaṃ, vematikassa dukkaṭa’’nti cattāri dukkaṭāni dassitāni. Tattha abhūtagāmanti bījagāmaṃ gahetabbaṃ. Abījagāmanti no bījaṃ.

1039. Tattha tasmiṃ bhūtagāmabījagāmadvaye. ‘‘Atathāsaññino’’tiādīsu ‘‘bhūtagāmaṃ vikopentassā’’ti seso, anāpatti pakāsitāti sambandho, abhūtagāmaṃ, abījanti vā saññino bhūtagāmaṃ bījampi vikopentassa anāpatti pakāsitāti attho gahetabbo. Yathāha pāḷiyaṃ ‘‘bīje abījasaññī chindati vā…pe… anāpattī’’ti.

Asañcicca bhūtagāmaṃ vikopentassa anāpattīti yojanā. Evamuparipi yojetabbaṃ. Gacchantassa pādesu gahetvā vā ālambaṇakattarayaṭṭhiyā ghaṃsitvā vā tiṇādīsu chijjesupi ‘‘imaṃ chindissāmī’’ti amanasikatattā anāpattīti attho. Asatissāti aññavihitasatissa vā aññena kathayato vā pādaṅguṭṭhādīhi tiṇādīni chindantassa. Ca-kārena idha avuttaṃ ‘‘ajānantassā’’ti idaṃ samuccitaṃ. ‘‘Imaṃ bhūtagāma’’nti vā ‘‘imasmiṃ aggimhi patite imaṃ ḍayhatī’’ti vā ‘‘iminā idaṃ bhijjati chijjatī’’tiādiṃ vā ajānantassa anāpattīti attho.

1040. Idaṃ ti idaṃ bhūtagāmasikkhāpadañca. Tisamuṭṭhānanti kāyacittavācācittakāyavācācittavasena tisamuṭṭhānaṃ. Chedanādikiriyāya āpajjanato kriyaṃ. Ticittanti paṇṇattiṃ ajānitvā cetiyādīsu tiṇagahanādikaṃ karontassa akhīṇāsavassa kusalaṃ, khīṇāsavassa kiriyaṃ, phalapupphādilobhena vikopentānaṃ sekhaputhujjanānaṃ akusalanti ticittaṃ.

Bhūtagāmakathāvaṇṇanā.

1041. Aññavādavihesake kammasmiṃ saṅghena kateti yojanā, aññavādakavihesakāropanakamme ñattidutiyāya kammavācāya paccekaṃ saṅghena kateti attho. ‘‘Aññaṃ vadatīti aññavādakaṃ, aññenaññaṃ paṭicaraṇassetaṃ nāmaṃ. Vihesetīti vihesakaṃ, tuṇhībhūtassetaṃ nāma’’nti (pāci. aṭṭha. 98) vacanato saṅghamajjhe vatthunā, āpattiyā vā codanāya katāya taṃ avattukāmo hutvā ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno’’tiādinā (pāci. 94) padabhājanānukkamena pucchitaṃ ṭhapetvā aññassa avacanaṃ aññenaññaṃ paṭicaraṇaṃ, taṃ karonto aññavādako. Idha pana bhāvappadhānavasena kiriyā gahitā.

Tatheva codiyamāno hutvā pucchitaṃ avattukāmo hutvā āpattibhīrukatāya aññenaññaṃ paṭicaraṇaṃ akatvā saṅghaṃ vihesetuṃ tuṇhībhūto vihesako nāma. Etthāpi bhāvappadhānavasena kiriyāva gahetabbā. Idha pana tabbhāvāropanakammaṃ vuccatīti saṃkhepo. Puna tathā karontassāti punapi teneva pakārena aññavādakavihesakāni visuṃ visuṃ karontassa. Pācittiyadvayaṃ hotīti padabhājane ‘‘ropite aññavādake’’tiādinā (pāci. 100) nayena ca ‘‘ropite vihesake’’tiādinā (pāci. 100) nayena ca visuṃ visuṃ pācittiyassa vuttattā ekekasmiṃ vatthumhi ekekāya āpattiyā sambhavato pācittiyadvayaṃ hotīti gahetabbaṃ.

1042. Dhammeti ettha ‘‘kamme’’ti seso. Dhammakamme dhammakammasaññī, vematiko, adhammakammasaññīti tīsu vikappesu. Adhammeti etthāpi eseva nayo. Kamme aropiteti aññavādakakammāropane akate. Evaṃ vadantassāti ‘‘ko āpanno’’tiādīni vadantassa. Vadantassa cāti ettha cakārena kamme aropite evaṃ vihesantassa ca dukkaṭanti samuccinoti. Imasmiṃ pakkhe kamme aropiteti vihesakakālamāha.

1043. Āpannanti attanā āpannaṃ. Bhaṇḍanaṃ bhavissatīti saññissāti mayā imasmiṃ vutte saṅghassa bhaṇḍanakalahādayo hontīti saññāya tuṇhī bhavantassa. Gilānassāti vattuṃ asakkuṇeyyamukharogādiyuttassa.

1044. Kriyākriyanti aññenaññapaṭicaraṇaṃ kriyaṃ. Tuṇhībhāvo akriyaṃ.

Aññavādakakathāvaṇṇanā.

1045-6. Sammatassāti khandhakāgatasenāsanapaññāpakasammutiādīsu terasasu sammutīsu ekaṃ vā katipayā vā sabbā vā dātuṃ saṅghena ñattiṃ ṭhapetvā kammavācaṃ vatvā dinnasammutikassa. ‘‘Upasampannaṃ saṅghena sammata’’nti (pāci. 106) vacanato bhikkhunoti upasampannamāha, ayasaṃ kattukāmoti sambandho. Vadantoti ‘‘chandena itthannāmo senāsanaṃ paññāpeti, chandena bhattāni uddisatī’’tiādiṃ bhaṇanto. ‘‘Upasampanne’’ti idaṃ ‘‘ujjhāpetī’’ti kiriyamapekkhitvā kammani upayogabahuvacanaṃ. Ayañhettha attho – ujjhāpeti avaññāya olokāpeti, lāmakato vā cintāpeti, khīyatīti ‘‘chandena itthannāmo senāsanaṃ paññapetī’’tiādiṃ kathento pakāsetīti. Imasmiṃ pakkhe ‘‘upasampannāna’’nti vattabbe sāmiatthe upayogavasena ‘‘upasampanne’’ti vuttaṃ, upasampannānaṃ santike pakāsetīti attho.

‘‘Pācittiyadvayaṃ hotī’’ti idaṃ ‘‘ujjhāpanake khiyyanake pācittiya’’nti (pāci. 105) dvinnaṃ vatthūnaṃ ekato vuttattā idhāpi ekato vuttaṃ, visuṃ visuṃ pana gahetabbaṃ. Dhammeti ettha ‘‘kamme’’ti seso, upasampannassa sammatassa saṅghena dinnasammutikammaṃ sace dhammakammaṃ hotīti attho. Adhammeti etthāpi eseva nayo.

1047-8. Bhikkhunoti sammatassa bhikkhuno. Asammatassa bhikkhussa avaṇṇaṃ bhāsatoti yojanā. Yassa kassacīti ettha ‘‘santike’’ti seso, upasampannassa ca anupasampannassa ca yassa kassaci santiketi attho. Upasampannakāle sammataṃ pacchā sāmaṇerabhāvaṃ upagataṃ sandhāya ‘‘sammatassa sāmaṇerassā’’ti vuttaṃ. Avaṇṇaṃ vadatoti yojanā.

1049. Karontaṃ sammataṃ. Bhaṇatoti ujjhāpayato, khīyato. Attho pana vuttanayova. Ujjhāpanakhīyanakiriyāhi āpajjanato kriyaṃ. Yasmā ujjhāpanaṃ, khīyanañca musāvādavaseneva pavattaṃ, tasmā ‘‘ādikammikassa anāpattī’’ti pācittiyaṭṭhāne, dukkaṭaṭṭhāne ca iminā ca anāpattidassanatthaṃ vuttanti gahetabbaṃ. Evañca katvā ujjhāpentassa, khīyantassa ca ekakkhaṇe dve dve āpattiyo hontīti āpannaṃ.

Ujjhāpanakakathāvaṇṇanā.

1050. Saṅghassa mañcādinti sambandho. ‘‘Saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā’’ti pāḷiyaṃ dassitaṃ saṅghasantakaṃ mañcādiṃ. Ettha ca mañco nāma pāḷiyaṃ ‘‘cattāro mañcā masārako bundikābaddho kuḷīrapādako āhaccapādako’’ti (pāci. 111) ca dassito catubbidho mañco. Tattha masārako nāma mañcapāde vijjhitvā tattha aṭanisikhāhi āvuṇitvā katamañco. So idāni vattamāno vettamañco. Bundikābaddho nāma aṭanisīsesu bundikarantarato mañcapāde ḍaṃsāpetvā kato vettamañcapadaramañco daṭṭhabbo. Kuḷīrapādako nāma pādabunde assakhurādiākāraṃ dassetvā kakkaṭapādehi viya vaṅkapādehi yojitamañco. Āhaccapādako nāma aṭaniyo vijjhitvā aṭanichidde pādasīse sikhaṃ katvā taṃ pavesetvā aṭaniyā upari nikkhante pādasikhāmatthake tiriyaṃ vijjhitvā āṇiṃ pavesetvā katamañco.

Pīṭhaṃ nāma evameva kataṃ tannāmakameva catubbidhaṃ;

Bhisi nāma ‘‘pañca bhisiyo uṇṇabhisi coḷabhisi vākabhisi tiṇabhisi paṇṇabhisī’’ti gabbhavasena dassitā pañca bhisiyo. Tattha uṇṇā nāma manussalomaṃ ṭhapetvā avasesalomāni. Coḷā nāma pilotikā. Vākaṃ nāma makacivākādikaṃ. Tiṇaṃ nāma dabbatiṇādi. Paṇṇaṃ nāma tamālapaṇṇaṃ ṭhapetvā avasesapaṇṇaṃ.

Kocchanti pāḷiyaṃ ‘‘kocchaṃ nāma vākamayaṃ vā usīramayaṃ vā muñjamayaṃ vā pabbajamayaṃ vā anto saṃveṭhetvā baddhaṃ hotī’’ti (pāci. 111) dassitaṃ vākaṃ vā usīraṃ vā muñjatiṇaṃ vā eḷakalomāni vā pabbajatiṇaṃ vā ādāya ubhohi koṭīhi vitthataṃ katvā majjhe pīḷetvā saṅkucitvā taṃ bandhitvā sīhacammādīhi veṭhanabandhanāni paṭicchādetvā pādapuñchanī viya nisajjatthāya kataṃ āsananti vadanti. Yathāha aṭṭhakathāyaṃ ‘‘heṭṭhā ca upari ca vitthataṃ, majjhe saṃkhittaṃ, paṇavasaṇṭhānaṃ katvā baddhaṃ hoti, taṃ kira majjhe sīhabyagghacammaparikkhittampi karonti. Akappiyacammaṃ nāmettha natthī’’tiādi (pāci. aṭṭha. 111). Santharāpetvāti upasampannena vā anupasampannena vā santharāpetvā. Ettha vinicchayaṃ vakkhati. Santharitvāti sayaṃ santharitvā vā.

1051. Nevuddhareyyāti paññattaṭṭhānato uddharitvā na paṭisāmeyya. Na uddharāpeyya vāti aññena vā tathā na kārāpeyya. Tanti mañcādiṃ. Pakkamantoti ettha ‘‘yo bhikkhū’’ti labbhati, mañcādīnaṃ atthataṭṭhānato thāmamajjhimassa purisassa thāmappamāṇena hatthaṃ pasāretvā khittapāsāṇassa patanaṭṭhānaṃ atikkamma gacchantoti attho. Yathāha pāḷiyaṃ ‘‘majjhimassa purisassa leḍḍupātaṃ atikkamantassā’’ti.

1052. Vassike caturo māseti antovassaṃ cātumāse. Sace devo na vassatīti ettha ‘‘katthaci janapade’’ti seso. Teneva ‘‘sace’’ti sāsaṅkamāha. ‘‘Yesu janapadesu vassakāle na vassati, tesupi cattāro māse nikkhipituṃ na vaṭṭatiyevā’’ti (pāci. aṭṭha. 110) aṭṭhakathāyaṃ vuttaṃ. Tathā cāpīti te cattāro māse avassantepi.

1053. Yatthāti yasmiṃ laṅkādīpasadise dese. Yattha aparepi hemante cattāro māse devo vassati, tattha aṭṭha māse ajjhokāse mañcādiṃ ṭhapetuṃ na vaṭṭatīti yojanā. Gimhāne pana cattāro māse bahi ṭhapetuṃ vaṭṭatīti byatirekato dasseti.

1054. Nivāsasminti rukkhe kulāvakaṃ katvā nirantaravāse sati. Yathāha aṭṭhakathāyaṃ ‘‘yasmiṃ pana dhuvanivāsena kulāvake katvā vasantī’’ti (pāci. aṭṭha. 110). Kadācipīti anovassakālepi.

1055-6. Saṅghikaṃ yaṃ kiñci mañcādīti yojanā. Santhataṃ yadīti anāṇattena yadi atthataṃ, paññattanti vuttaṃ hoti. Yattha katthaci ṭhāneti rukkhamūlamaṇḍapaabbhokāsādimhi yattha katthaci ṭhāne. Yena kenacīti saddhivihārikena vā antevāsikena vā aññena vā. Bhikkhunāti upasampannena. Soti yassatthāya paññattaṃ, so bhikkhu.

1057. Tanti taṃ saṅghikaṃ vettamañcādiṃ. Santharāpita-saddo kattusādhano, santharituṃ niyojakasseva bhikkhunoti attho.

1058. Bhikkhunāti ettha ‘‘āṇāpako’’ti vakkhamānattā āṇattena bhikkhunā upasampannenāti labbhati. Tassevāti āṇattiyā āsanapaññāpakassa tasseva bhikkhuno. ‘‘Nisīdatī’’ti vacanassa upalakkhaṇattā āgantvā thavikaṃ vā cīvaraṃ vā yaṃ kiñcideva ṭhapeti, ‘‘mayhameva bhāro’’ti vā vadati, paññāpako muccatīti gahetabbo.

1059-60. Anāpucchāti ettha ‘‘yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti, attano palibodhaṃ viya maññatī’’ti (pāci. aṭṭha. 113) aṭṭhakathāya vuttasarūpaṃ yaṃ kañci anāpucchāti attho. ‘‘Bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hotī’’ti (pāci. aṭṭha. 113) vuttattā alajjiṃ āpucchitvā gantuṃ na vaṭṭatīti vadanti. ‘‘Mayaṃ gamissāmā’’ti vatvā anumatigahaṇaṃ āpucchanaṃ nāma, taṃ anāpattiyā kathaṃ aṅgaṃ hotīti ce? Gamanassa anumatiyā laddhattā. ‘‘Kappaṃ labhitvā gantabba’’nti vacanato anumatidāyakena vattāvattaṃ sampaṭicchitaṃ viya hotīti laddhakappattā evaṃ gacchati ce, vaṭṭati. Aniyyātetvāti niyyātanaṃ akatvā vattāvattaṃ appaṭiyādetvā, asampaṭicchāpetvāti vuttaṃ hoti. Vāreti padavāre.

1062. Tasmā ṭhānāti attanā ṭhatvā āṇāpitabhojanasālato. Yathāha aṭṭhakathāyaṃ ‘‘bhojanasālato nikkhamitvā aññattha gacchatī’’ti (pāci. aṭṭha. 111).

1063. Saṅghike saṅghikasaññivematikapuggalikasaññīnaṃ vasena tikapācittiyaṃ. Tikātītenāti akusalamūlattikādito savāsanasamucchedappahānavasena atikkantena. Tikadukkaṭanti ‘‘puggalike saṅghikasaññī, vematiko, puggalikasaññī aññassa puggalike āpatti dukkaṭassā’’ti (pāci. 112) vacanato dukkaṭattayaṃ hoti.

1064-5. Cimilikaṃ nāma parikammakatāya bhūmiyā chavirakkhanatthaṃ attharitabbapilotikaṃ. Taṭṭikā nāma tālapaṇṇādīhi katataṭṭikā. Cammaṃ sīhacammādi. Senāsanaparikkhāre akappiyacammaṃ nāma natthi. Yathāha ‘‘aṭṭhakathāsu hi senāsanaparibhoge paṭikkhittacammaṃ nāma na dissati, tasmā sīhacammādīnaṃ pariharaṇeyeva paṭikkhepo veditabbo’’ti (pāci. aṭṭha. 112). Imassa ca aṭṭhakathāpāṭhassa sāratthadīpaniyā (sārattha. ṭī. pācittiya 3.112) evaṃ attho vaṇṇito –

‘‘Sīhacammādīnaṃ pariharaṇeyeva paṭikkhepo veditabbo’’ti iminā ‘‘na bhikkhave mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti evaṃ vuttāya khandhakapāḷiyā adhippāyaṃ vibhāveti. Idaṃ vuttaṃ hoti – ‘‘antopi mañce paññattāni honti, bahipi mañce paññattāni hontī’’ti (mahāva. 255) imasmiṃ vatthusmiṃ sikkhāpadassa paññattattā mañcapīṭhesu attharitvā paribhogoyeva paṭikkhitto, bhūmattharaṇavasena paribhogo pana appaṭikkhittoti. Yadi evaṃ ‘‘pariharaṇeyeva paṭikkhepo’’ti idaṃ kasmā vuttanti? Yathā ‘‘anujānāmi bhikkhave sabbaṃ pāsādaparibhoga’’nti (cūḷava. 320) vacanato puggalikepi senāsane senāsanaparibhogavasena niyamitaṃ suvaṇṇaghaṭādikaṃ paribhuñjituṃ vaṭṭamānampi kevalaṃ attano santakaṃ katvā paribhuñjituṃ na vaṭṭati, evamidaṃ bhūmattharaṇavasena paribhuñjiyamānampi attano santakaṃ katvā taṃ taṃ vihāraṃ haritvā paribhuñjituṃ na vaṭṭatīti dassanatthaṃ ‘‘pariharaṇeyeva paṭikkhepo veditabbo’’ti vuttanti.

‘‘Phalaka’’nti iminā pāṭhāgataṃ phalakapīṭhameva dassitaṃ. Yathāha aṭṭhakathāyaṃ ‘‘phalakapīṭhaṃ nāma phalakamayaṃ pīṭha’’nti (pāci. aṭṭha. 112). Pādapuñchaninti kadalivākādīhi kataṃ pādapuñchanikaṃ. Bhūmattharaṇaṃ nāma cimilikāya sati tassā upari, asati suddhabhūmiyaṃ attharitabbā kaṭasārakādivikati. Uttarattharaṇaṃ nāma saṅghikamañcapīṭhādīnaṃ upari attharitabbapaccattharaṇaṃ.

Pattādhārakanti pattavalayādhārakaṃ. Taṃ yathāvuttaparikkhāraṃ. Gacchatoti leḍḍupātaṃ atikkamma gacchato. Sace pana dāyakehi dānakāleyeva sahassagghanakampi kambalaṃ ‘‘pādapuñchaniṃ katvā paribhuñjathā’’ti dinnaṃ, tatheva paribhuñjituṃ vaṭṭati. Tasmā imaṃ mañcapīṭhādisenāsanampi ‘‘abbhokāsepi yathāsukhaṃ paribhuñjathā’’ti dāyakehi dinnaṃ ce, sabbasmimpi kāle abbhokāse nikkhipituṃ vaṭṭatīti vadanti.

1066. Āraññakenāpi sace gantabbaṃ hoti, anovassake nosati mañcapīṭhādiṃ rukkhasmiṃ laggetvā yathāsukhaṃ gantabbanti yojanā.

1067. Upacikādīhīti ettha ādi-saddena mūsikā gahitā. Na lujjatīti na nassati. Taṃ sabbanti mañcādikaṃ sakalaṃ.

1068. Attano santaketi attano puggalike mañcādivisaye. Ruddheti vuḍḍhabhikkhunā vā issarādīhi vā yakkhasīhādīhi vā mañcādike ruddhe ajjhāvutthe, abhibhavitvā gahiteti attho. Āpadāsupīti brahmacariyantarāyādīsu ca santesu. Gacchato bhikkhuno anāpattīti yojanā.

1069. Kāyavācato, kāyavācācittato ca samuṭṭhānaṃ kathinasamuṭṭhānaṃ nāma. Paññattiṃ ajānitvā sayaṃ anuddharantassa kāyena hoti, anāpucchantassa vācāya hoti, paññattiṃ jānitvā evaṃ akarontassa sacittakena teneva dvayena samuṭṭhātīti veditabbaṃ. Leḍḍupātātikkamo kriyaṃ. Mañcādīnaṃ anuddharaṇādi akriyaṃ.

Paṭhamasenāsanakathāvaṇṇanā.

1070-3. Bhisīti paṭhamasikkhāpade vuttapañcappakārā imissā aṭṭhakathāya ‘‘mañcakabhisi vā pīṭhakabhisi vā’’ti (pāci. aṭṭha. 116) evaṃ dassitabhisi ca. Paccattharaṇaṃ nāma pāvāro kojavo vā. ‘‘Ettakameva vuttanti aṭṭhakathāsu vuttaṃ. ‘Idañca aṭṭhakathāsu tathāvuttabhāvadassanatthaṃ vuttaṃ, aññampi tādisaṃ mañcapīṭhesu attharitabbaṃ paccattharaṇamevā’ti tīsupi gaṇṭhipadesu vutta’’nti (sārattha. aṭṭha. pācittiya 3.116) sāratthadīpaniyā likhitaṃ. Nisīdananti nisīdanacīvaraṃ.

Tiṇasanthāro erakādīni tiṇāni dvīsu tīsu ṭhānesu gopetvā katasanthāro. Paṇṇasanthāro nāma nāḷikerādipaṇṇe tatheva gopetvā katasanthāro. Sayanti etthāti seyyā. ‘‘Sabbacchannaparicchanne’’ti idaṃ sahaseyyakathāya vuttatthameva.

Dasavidhaṃ seyyanti dasavidhāsu seyyāsu aññataranti vuttaṃ hoti. Santharitvāpi vāti ettha pi-saddo sampiṇḍanattho, so santharāpetvāpīti imaṃ sampiṇḍeti. -saddaṃ ‘‘sayaṃ anuddharitvā’’ti ettha ‘‘anuddharitvā vā’’ti yojetvā ‘‘anuddharāpetvā vā’’ti ayaṃ vikappo saṅgayhati. Taṃ seyyaṃ.

Ārāmassūpacāranti ‘‘aparikkhittassa upacāro nāma senāsanato dve leḍḍupātā’’ti aṭṭhakathāyaṃ vuttaṃ upacāramāha. Assāti vihārassa parikkhittassa.

1074. Ubhayesanti senāsanaseyyānaṃ. Antogabbhe santharitvā gacchatoti sambandho.

1075. Upacāre vihārassāti ettha vihāro nāma antogabbhādisabbaparicchannaguttasenāsanaṃ. Yathāha aṭṭhakathāyaṃ ‘‘vihāroti antogabbho vā aññaṃ vā sabbaparicchannaṃ guttasenāsanaṃ veditabba’’nti (pāci. aṭṭha. 117). Tattha upacāro nāma taṃsamīpaṃ ṭhānaṃ. Yathāha ‘‘upacāreti tassa bahi āsanne okāse’’ti. Maṇḍapo nāma paricchannāparicchannasannipātamaṇḍapo. Yathāha ‘‘maṇḍape vāti aparicchanne paricchanne vāpi bahūnaṃ sannipātamaṇḍape’’ti. Ādi-saddena upaṭṭhānasālārukkhamūlāni saṅgahitāni. Upaṭṭhānasālā nāma aguttā bhojanasālā. Yathāha ‘‘upaṭṭhānasālāyaṃ vāti bhojanasālāyaṃ vā’’ti (pāci. aṭṭha. 117). Aguttatā ca ‘‘ṭhānassa aguttatāyā’’ti (pāci. aṭṭha. 117) aṭṭhakathāvacanato veditabbāti.

1076. Tikapācittiyaṃ vuttanti ‘‘saṅghike saṅghikasaññī, vematiko, puggalikasaññī’’ti vārattaye pācittiyattayaṃ vuttaṃ. Dasavatthūsu bhavaṃ tadantogadhattāti dasavatthukaṃ, dasannaṃ vā vatthu dasavatthu, taṃyeva dasavatthukanti bhisiādikaṃ aññataraṃ seyyābhaṇḍaṃ. Tassāti santhārakassa. ‘‘Puggalike saṅghikasaññī, vematiko, puggalikasaññī aññassa puggalike āpatti dukkaṭassā’’ti (pāci. 117) tikadukkaṭaṃ dīpitaṃ.

1077. Uddharitvāti atthataseyyaṃ yathā upacikāhi na khajjati, tathā paṭisāmetvā, ‘‘gacchato’’ti iminā sambandho. Aññena vuddhabhikkhuissarādinā. Palibuddheti senāsane paribuddhe nivārite.

1078. Sāpekkhova ca gantvāti ‘‘ajjeva gantvā idaṃ paṭisāmessāmī’’ti apekkhāsahitova gāmantarādiṃ gantvā. Yathāha ‘‘ajjeva āgantvā paṭijaggissāmī’ti evaṃ sāpekkho nadīpāraṃ vā gāmantaraṃ vā gantvā’’ti (pāci. aṭṭha. 118). Tattha ṭhatvāti gataṭṭhāne ṭhatvā, tato bahi gacchāmīti citte uppanneti vuttaṃ hoti. Yathāha ‘‘yatthassa gamanacittaṃ uppannaṃ, tattheva ṭhito’’ti (pāci. aṭṭha. 118). Taṃ pucchatīti sambandho. Taṃ seyyaṃ kañci pesetvā āpucchatīti vuttaṃ hoti. Yathāha ‘‘kañci pesetvā āpucchatī’’ti (pāci. aṭṭha. 118). Ettha ca purimasikkhāpade mañcādīnaṃ paññattaṭṭhānato antovihāre vā hotu bahi vā, leḍḍupātātikkamena, idha upacārātikkamena pācittiyanti ayaṃ viseso veditabbo.

Abbhokāsamhi mañcādiṃ, vihāre seyyamattakaṃ;

Hitvā vajantassa doso, leḍḍupātūpacāratoti.

Dutiyasenāsanakathāvaṇṇanā.

1079. Yo bhikkhu saṅghikāvāse pubbupagataṃ bhikkhuṃ jānaṃ anupakhajja seyyaṃ kappeyya ce, assa bhikkhuno pācittiyaṃ siyāti yojanā. Pubbupagato nāma vassaggena pāpetvā dinnaṃ senāsanaṃ gahetvā vasanto. Jānanti ‘‘anuṭṭhāpanīyo aya’’nti jānanto. Anuṭṭhāpanīyā nāma vuddhādayo. Yathāha padabhājane ‘‘jānāti nāma vuḍḍhoti, gilānoti, saṅghena dinnoti jānātī’’ti (pāci. 121). Anupakhajjāti anupavisitvā, tassa paṭhamaṃ paññattaṃ mañcādīnaṃ āsannataraṃ vakkhamānalakkhaṇaṃ upacāraṃ pavisitvāti attho. Seyyaṃ kappeyyāti dasavidhāsu seyyāsu aññataraṃ attharitvā sayanaṃ kareyya, nipajjeyyāti vuttaṃ hoti. Vakkhati ca ‘‘dasasvaññataraṃ seyya’’ntiādi. ‘‘Nisajjaṃ vā’’ti seso. Yathāha padabhājane ‘‘abhinisīdati vā abhinipajjati vā’’ti.

1080-2. Uddiṭṭhamatthaṃ niddisitukāmo paṭhamaṃ ‘‘anupakhajjaseyyaṃ kappeyyā’’ti ettha vinicchayaṃ dassetumāha ‘‘pādadhovanapāsāṇā…pe… dukkaṭa’’nti. Senāsanaṃ pavisantassa bhikkhuno pādadhovanapāsāṇā yāva taṃ mañcaṃ vā pīṭhaṃ vā nikkhamantassa pana mañcapīṭhato yāva passāvaṭṭhānaṃ, etthantare tu yaṃ ṭhānaṃ, idameva upacāroti vuccatīti yojanā. Tattha upacāreti yojanā. Bādhetukāmassāti ‘‘yassa sambādho bhavissati, so pakkamissatī’’ti evaṃ uppannacittassa. Sayanti etthāti viggaho.

1983. ‘‘Pācittiyassā’’ti uddesato vuttaṃ niddisitumāha ‘‘nisīdantassā’’tiādi. Tatthāti tathā anupakhajja atthatāya seyyāya. ‘‘Pācittiyadvaya’’nti idaṃ ‘‘dvepi karontassā’’ti imaṃ pacchimavikappaṃ sandhāya vuttaṃ. Purimavikappadvaye pana ‘‘nisīdantassa vā pācittiyaṃ, nipajjantassa vā pācittiya’’nti vattabbaṃ. Imasmiṃ vikappattaye paccekaṃ ‘‘tikapācittiyaṃ tikadukkaṭa’’nti ubhayassāpi vattabbatā aṭṭhakathāyaṃ vuttā. Kathaṃ? Saṅghike saṅghikasaññī, vematiko, puggalikasaññī nisajjaṃ kappeti, pācittiyanti nisajjāya tikapācittiyaṃ, evaṃ seyyāya tikapācittiyaṃ, ubhayattha tikapācittiyadvayanti evaṃ vikappadvaye dvādasa pācittiyāni. Puggalike saṅghikasaññī, vematiko, puggalikasaññī aññassa puggalike nisajjaṃ kappeti, dukkaṭanti nisajjāya tikadukkaṭaṃ, evaṃ seyyāya tikadukkaṭaṃ, ubhayattha tikadukkaṭadvayanti dvādasa dukkaṭāni ca veditabbāni.

1084. Karontassāti ettha ‘‘nisīdanādi’’nti pakaraṇato labbhati. Tikapācittiyaṃ vuttanti ‘‘saṅghike saṅghikasaññī, vematiko, puggalikasaññī’’ti vikappattaye tikapācittiyaṃ pāḷiyaṃ (pāci. 122) vuttaṃ. Evaṃ puggalikepi tikadukkaṭaṃ vuttaṃ. Tenāha ‘‘puggale tikadukkaṭa’’nti. Iminā yathāvuttapācittiyadukkaṭāni sāmaññena tike pakkhipitvā evaṃ vuttānīti veditabbaṃ.

1085-6. ‘‘Vuttūpacāra’’ntiādigāthādvaye vihārassa vuttūpacāraṃ muñcitvā upacāre vā abbhokāsepi vā santharatopi vā santharāpayatopi vā tattha nisīdato vā dukkaṭaṃ vuttaṃ. Tattha sabbattheva tassa nivāso vāritoti yojanā. Tattha vihārassāti yathāvuttasenāsanassa. Upacāreti avidūre. Abbhokāseti tassa senāsanassa naccāsanne aṅgaṇappadese.

Nisīdato vāti ggahaṇena nipajjato vā dvepi karontassa vāti saṅgaṇhāti. Yathāha pāḷiyaṃ ‘‘abhinisīdati vā abhinipajjati vā, āpatti dukkaṭassā’’ti (pāci. 122). Tatthāti tasmiṃ pubbūpagatassa patte senāsane. Sabbatthevāti yathāvuttūpacārato anto ca bahi ca antamaso ajjhokāsepīti sabbattheva. Tassāti anattamanassa anupakhajja seyyaṃ kappayato tassa visabhāgapuggalassa. Nivāso vārito paraviheṭhakena sahavāsassa mahānatthakarattāti adhippāyo. Yathāha aṭṭhakathāyaṃ ‘‘evarūpena hi visabhāgapuggalena ekavihāre vā ekaṅgaṇe vā vasantena attho natthi, tasmā sabbatthevassa nivāso vārito’’ti (pāci. aṭṭha. 122).

1087. ‘‘Sītādiupapīḷitassā’’ti padacchedo, sītādīhi upapīḷitassa bādhitassāti attho. Ādi-saddena ‘‘uṇhena vā’’tiādikaṃ saṅgaṇhāti. Yathāha ‘‘sītena vā uṇhena vā pīḷito pavisatī’’ti. Ettha āpadā nāma bahi sayantassa jīvitabrahmacariyantarāyāpajjanaṃ.

1088. Idaṃ sikkhāpadaṃ dukkhavedanaṃ hotīti yojanā.

Anupakhajjakathāvaṇṇanā.

1089. Nikkaḍḍheyyāti nīhareyya. Nikkaḍḍhāpeyya vāti nīharāpeyya vā.

1990. Bahū bhūmiyo vālikātalasaṅkhātā yassa so bahubhūmo, pāsādo. Samāsantavidhivasena ‘‘bahubhūmo’’ti vuccati.

1091. Ṭhapetvā ṭhapetvāti tasmiṃ tasmiṃ ṭhāne gatinivattiṃ katvā katvā.

1092. Ayaṃ nayoti ‘‘nikkhamā’ti ekavacanena gacchante anekepi dvārakoṭṭhake atikkante āṇāpakassa ekāva āpatti hoti, ṭhitaṭṭhānato ṭhatvā ṭhatvā nīharantassa dvārakoṭṭhagaṇanāya hotī’’ti ayaṃ nayo. Āṇattiyā khaṇeyevāti ‘‘imaṃ nikkaḍḍhāhī’’ti āṇattikkhaṇeyeva.

1093. Ekāvāti ettha ‘‘pācitti hotī’’ti vattabbo. Bahukāni ceti ettha ‘‘dvārānī’’ti vattabbaṃ, atikkāmetīti sambandho. ‘‘Ettake dvārakoṭṭhake atikkamāpetvā nikkaḍḍhāhī’’ti ca ‘‘yāva pariyantadvārakoṭṭhakā nikkaḍḍhāhī’’ti ca ‘‘bahū dvārakoṭṭhake atikkāmetvā nikkaḍḍhāhī’’ti ca āṇattattā bahū dvārakoṭṭhake atikkāmetvā sace nikkaḍḍhatīti attho. Yathāha aṭṭhakathāyaṃ ‘‘sace pana ettakāni dvārāni nikkaḍḍhāhī’ti vā ‘yāva mahādvāraṃ, tāva nikkaḍḍhāhī’ti vā evaṃ niyametvā āṇatto hoti, dvāragaṇanāya pācittiyānī’’ti (pāci. aṭṭha. 126). Bahūni pācittiyāni hontīti yojanā.

1094. Upaṭṭhānasālādīti ettha nissakkatthe paccattavacanato upaṭṭhānasālāditoti attho gahetabbo. ‘‘Upacārato’’ti iminā samānādhikaraṇattā vihārassa upaṭṭhānasālādito upacāratoti vuttaṃ hoti. Yathāha gaṇṭhipade ‘‘upacāro nāma upaṭṭhānasālādimattamevā’’ti. Kāyenapi vācāyapi tathā nikkaḍḍhane ca dukkaṭanti vakkhamānena saha yojanā. Tassāti upasampannassa. Ādi-saddena maṇḍapādayo gahitā. Yathāha ‘‘vihārassa upacārā vā upaṭṭhānasālāya vā maṇḍapā vā rukkhamūlā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassā’’ti (pāci. 127). ‘‘Vācāyā’’ti iminā ‘‘nikkhamā’’ti ca ‘‘imaṃ nikkaḍḍhāhī’’ti āṇāpanañca gahitaṃ. ‘‘Tathā’’ti iminā ekena payogena ekāpatti, nānāpayogesu payogagaṇanāya, dvāragaṇanāya vā hotīti vuttameva pakāraṃ upasaṃharati.

1095. ‘‘Tathā’’ti idaṃ ‘‘itaraṃ nikkaḍḍhantassa dukkaṭa’’nti imināpi yojetabbaṃ. Yathā vihārūpacārato upaṭṭhānasālādito upasampannaṃ nikkaḍḍhantassa, nikkaḍḍhāpentassa ca dukkaṭaṃ hoti, tathā anupasampannassa vihārato ca vihārūpacārato ca nikkaḍḍhanādiṃ karontassa bhikkhuno dukkaṭaṃ hotīti attho. Tathā vihārassūpacārā vā vihārā vā sabbesampi parikkhāraṃ nikkaḍḍhantassa dukkaṭanti yojanā. Sabbesanti upasampannānupasampannānaṃ. Parikkhāranti antamaso rajanachallipi saṅgayhati. Yathāha aṭṭhakathāyaṃ ‘‘antamaso rajanachallimpī’’ti (pāci. aṭṭha. 126).

1096. ‘‘Asambaddhesū’’ti iminā byatirekato asithilabaddhesu parikkhāresu ekissāyeva āpattiyā sambhavaṃ dasseti. Yathāha aṭṭhakathāyaṃ ‘‘gāḷhaṃ bandhitvā ṭhapitesu pana ekāva āpattī’ti mahāpaccariyaṃ vutta’’nti (pāci. aṭṭha. 126). Sithilabandhanaṃ pana sammā bandhanaṃ na hotīti asambaddhavacanena gahitanti daṭṭhabbaṃ. Assa bhikkhussa vatthūnaṃ gaṇanāya dukkaṭaṃ paridīpayeti yojanā, parikkhāraṃ nīharantassa, nīharāpentassa ca assa bhikkhunoti vuttaṃ hoti.

1097-8. Antevāsinti ca saddhivihārikanti ca ettha ‘‘asammāvattanta’’nti seso. Yathāha anāpattivāre ‘‘antevāsikaṃ vā saddhivihārikaṃ vā na sammā vattantaṃ nikkaḍḍhatī’’tiādi (pāci. 128). Nikkaḍḍhantassāti ettha ‘‘nikkaḍḍhāpentassā’’ti seso. Asammāvattantaṃ antevāsiṃ vā alajjiṃ vā tathā asammāvattantaṃ saddhivihārikaṃ vā ummattakaṃ vā tesaṃ antevāsiādīnaṃ parikkhāraṃ vā attano vasanaṭṭhānā vā tathā vissāsikassa vasanaṭṭhānā vā nikkaḍḍhantassa, nikkaḍḍhāpentassa vā upasampannaṃ vā anupasampannaṃ vā saṅghikavihārā nikkaḍḍhantassa sayaṃ ummattakassa vā anāpatti pakāsitāti yojanā.

Aṭṭhakathāyaṃ ‘‘alajjīādayo pana attano vasanaṭṭhānatoyeva nikkaḍḍhitabbā’’ti (pāci. aṭṭha. 128) vuttaṃ, pāḷiyañca ‘‘attano puggalike anāpattī’’ti (pāci. 127) vuttaṃ, ‘‘attano vissāsikassa vasanaṭṭhānā’’ti idaṃ kasmā vuttanti ce? Imasseva pāṭhassa anulomato vuttaṃ. Antevāsikantiādīsu paṭhamaṃ asammāvattanādibhāvena ‘‘nikkaḍḍhissāmī’’ti cintetvā nikkaḍḍhantassa cittalahuparivattitāya kope uppannepi anāpatti.

1099. ‘‘Tathā’’ti iminā ‘‘nikkaḍḍhantassā’’ti ca tattheva sesaṃ ‘‘nikkaḍḍhāpentassā’’ti (pāci. aṭṭha. 126) ca ‘‘tassa parikkhāraṃ vā’’ti ca yathāvuttaṃ upasaṃharati. ‘‘Saṅghārāmāpi sabbasmā’’ti idaṃ kalahakārakeneva yojetabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘bhaṇḍanakārakakalahakārakameva sakalasaṅghārāmato nikkaḍḍhituṃ labhati. So hi pakkhaṃ labhitvā saṅghampi bhindeyyā’’ti (pāci. aṭṭha. 128). Idaṃ tūti ettha visesatthajotakena tu-saddena vuttavisesanaṃ vinā avasesavinicchayo anantarasadisoyevāti dīpeti. Tisamuṭṭhānaṃ kāyacittavācācittakāyavācācittato samuṭṭhānatoti.

Nikkaḍḍhanakathāvaṇṇanā.

1100-1. Majjhimāsīsaghaṭṭāyāti sīsaṃ na ghaṭṭetīti asīsaghaṭṭā, majjhimassa asīsaghaṭṭā majjhimāsīsaghaṭṭā, tāya, pamāṇamajjhimassa purisassa sīsāghaṭṭanappamāṇubbedhaheṭṭhimatalāyāti attho. Vehāsakuṭiyāti padarādīhi upari acchannatalāya dvibhūmikādibhedāya kuṭiyā. Uparīti matthake, akatapadarādiattharaṇāya tulāmattayuttāya uparimataleti vuttaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘yāhi kāhici upari acchannatalā dvibhūmikakuṭi vā tibhūmikādikuṭi vā ‘vehāsakuṭī’ti vuccati, idha pana asīsaghaṭṭā adhippetā’’ti (pāci. aṭṭha. 131). Āhaccapādake mañceti ‘‘āhaccapādako nāma mañco aṅge vijjhitvā ṭhito hotī’’ti pāḷiyaṃ dassite aṭanisīsāni vijjhitvā pādasikhaṃ āvuṇitvā uparisikhāya anākoṭitaāṇimhi ṭhitamañceti attho. Āhaccapādake pīṭheti sambandho. Yathāha pāḷiyaṃ ‘‘āhaccapādakaṃ nāma pīṭhaṃ aṅge vijjhitvā ṭhitaṃ hotī’’ti (pāci. 131). Soyevattho.

Tasmiṃ āhaccapādake mañce vā pīṭhe vā nisīdantassa vā nipajjantassa vā tassa bhikkhuno payogagaṇanāya pācittiyo siyunti yojanā.

1102-3. Saṅghike saṅghikasaññivematikapuggalikasaññīnaṃ vasena tikapācittiyaṃ. Puggaleti puggalike vihāre. Vehāsakuṭiyā…pe… gaṇanāyeva tassa tikadukkaṭanti yojanā. Puggalike saṅghikasaññivematikaaññapuggalikasaññīnaṃ vasena tikadukkaṭaṃ.

Heṭṭhā aparibhoge vāti dārusambhārādīnaṃ vasena heṭṭhimatale avalañje vā. Sīsaghaṭṭāya vāti sīsaghaṭṭanappamāṇatalāya kuṭiyā vā. Avehāsavihāre vāti avehāsakuṭiyā bhūmiyaṃ katapaṇṇasālādīsu. Etthāpi ‘‘vissāsikavihāre’’ti idaṃ ‘‘attano puggalike anāpattī’’ti (pāci. 132) imassa anulomanato vuttaṃ.

1104. Yattha paṭāṇi vā dinnāti yasmiṃ mañce pādasīsānaṃ upari aṭanimatthakato tiriyaṃ āṇi pavesitā hoti, tattha abhinisīdato, abhinipajjato vā na dosoti yojanā. Tatthāti pubbe vuttaapavesitapaṭāṇimhi mañce vā pīṭhe vā. ‘‘Ṭhatvā’’ti iminā nipajjanaṃ nivatteti. Lagetīti uparibaddhaaṅkusasikkādīsu yaṃ kiñci parikkhāraṃ lageti. Idaṃ sikkhāpadaṃ samuṭṭhānato eḷakalomena sikkhāpadena samaṃ matanti yojanā.

Vehāsakuṭikathāvaṇṇanā.

1105. Yāva dvārassa kosamhāti ettha ‘‘mahallakassa vihārassā’’ti seso, ‘‘mahallako nāma vihāro sassāmiko vuccatī’’ti (pāci. 136) pāḷiyaṃ vuttattā kārāpetānaṃ dāyakānaṃ sambhavato mahallakassa ‘‘vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā’’ti dassitabhedassa vihārassa dvārakosasaṅkhātapiṭṭhasaṅghāṭassa ‘‘samantā hatthapāsā’’ti (pāci. 136) pāḷiyaṃ vuttadvārakavāṭaputhulappamāṇadvārabāhasamīpaṃ avadhiṃ katvāti attho. Yathāha aṭṭhakathāyaṃ ‘‘dvārakoso nāma piṭṭhasaṅghāṭassa samantā kavāṭavitthārappamāṇo okāso’’ti (pāci. aṭṭha. 135).

Aggaḷaṭṭhapanāyāti ettha aggaḷasahacariyena taṃsahitadvārakavāṭena yuttadvārabāhānameva vuttattā dvārabāhānaṃ niccalatthāyāti attho. Yathāha aṭṭhakathāyaṃ ‘‘sakavāṭassa dvārabandhassa niccalabhāvatthāyāti attho’’ti (pāci. aṭṭha. 135). Limpitabbanti ettha ‘‘punappuna’’nti seso. Yathāha aṭṭhakathāyaṃ ‘‘punappunaṃ limpitabbo vā lepāpetabbo vā’’ti (pāci. aṭṭha. 135). Tiṇamattikānaṃ upari punappunaṃ mattikālepo kātabboti attho.

1106-7. Yo ñeyyo, ayaṃ nayoti sambandho, ‘‘punappunaṃ limpitabbaṃ vā lepāpetabbameva vā’’ti yo vutto, ayaṃ nayo veditabboti attho. Ālokaṃ sandheti pidhetīti ālokasandhi, vātapānakavāṭānametaṃ adhivacanaṃ. Yathāha ‘‘ālokasandhīti vātapānakavāṭakā vuccantī’’ti (pāci. aṭṭha. 135). Ettha kavāṭassa sāmantā kavāṭadvāraphalakavitthārappamāṇaṃ lepaṭṭhānaṃ. Yathāha ‘‘sabbadisāsu kavāṭavitthārappamāṇo okāso’’ti (pāci. aṭṭha. 135).

Etthāyamadhippāyo – vātapānakavāṭassa sāmantā dvāraphalakavitthārappamāṇe ṭhāne tiṇṇaṃ mattikānaṃ uparipi yattakaṃ bahalaṃ icchati, tattake ṭhāne ālokasandhi parikammatthāya limpitabbo vā lepāpetabbo vāti. ‘‘Punappunaṃ chādāpesi punappunaṃ lepāpesī’’ti (pāci. 134) imasmiṃ vatthusmiṃ uppannadosena sikkhāpadassa paññattattā lepaṃ anujānantena ca dvārabandhanassa sāmantā aḍḍhateyyahatthappamāṇeyeva padese punappunaṃ lepassa anuññātattā tato aññattha punappunaṃ limpentassa vā limpāpentassa vā bhittiyaṃ mattikāhi kattabbakiccaṃ niṭṭhāpetvā puna catutthalepe dinne pācittiyena bhavitabbanti vadanti. Gaṇṭhipadesu pana tīsupi punappunaṃ lepadānassa vuttappamāṇato aññattha paṭikkhittamattaṃ ṭhapetvā pācittiyassa avuttattā dukkaṭaṃ anurūpanti vuttaṃ.

Chadanassāti padabhājane vuttānaṃ iṭṭhakāsilāsudhātiṇapaṇṇacchadanānaṃ aññatarassa. Dvattipariyāyanti ettha aṭṭhakathāyaṃ ‘‘pariyāyenāti parikkhepena, evaṃ chadanaṃ pana tiṇapaṇṇehi labbhatī’’ti (pāci. aṭṭha. 136) vuttattā pariyāyanti tiṇehi vā paṇṇehi vā parikkhipitvā chadanameva gahetabbaṃ. Iṭṭhakāya vā silāya vā sudhāya vā chadane labbhamānaṃ maggena chadanaṃ pana upalakkhaṇavasena labbhati. Dvattipariyāyena chadanañca ‘‘sabbampi cetaṃ chadanaṃ chadanūpari veditabba’’nti (pāci. aṭṭha. 136) aṭṭhakathāvacanato uparūpari chadanavasena veditabbaṃ. Haritaṃ nāma pubbaṇṇādi. Yathāha aṭṭhakathāyaṃ ‘‘haritanti cettha sattadhaññabhedaṃ pubbaṇṇaṃ, muggamāsatilakulatthaalābukumbhaṇḍādibhedañca aparaṇṇaṃ adhippeta’’nti (pāci. aṭṭha. 135). Imesu aññatarassābhāvena aharitaṃ nāma.

Adhiṭṭheyyanti vidhātabbaṃ. Tato uddhanti tīhi pariyāyehi vā tīhi maggehi vā uddhaṃ. Yathāha aṭṭhakathāyaṃ ‘‘tiṇṇaṃ maggānaṃ vā pariyāyānaṃ vā uparī’’ti (pāci. aṭṭha. 136). Pācittiyaṃ hotīti vakkhamānadūratāya yutte aharitaṭṭhāne ṭhatvā saṃvidahitvā tikkhattuṃ chādāpetvā tatiyavāre ‘‘evaṃ karohī’’ti āṇāpetvā pakkamitabbaṃ. Apakkamantena tuṇhībhūtena ṭhātabbaṃ, tato uttari catutthavāre chadanatthaṃ vidahantassa iṭṭhakādigaṇanāya, tiṇesu tiṇagaṇanāya, paṇṇesu paṇṇagaṇanāya pācittiyanti vuttaṃ hoti. Yathāha pāḷiyaṃ ‘‘maggena chādentassa dve magge adhiṭṭhahitvā tatiyāya maggaṃ āṇāpetvā pakkamitabba’’ntiādi (pāci. 136). Tatiyāya magganti ettha tatiyāyāti upayogatthe sampadānavacanaṃ, tatiyaṃ magganti attho. Tatthāti harite, ‘‘sace harite ṭhito adhiṭṭhāti, āpatti dukkaṭassā’’ti (pāci. 137) vacanato adhiṭṭhānāya tiṭṭhatoti labbhati. Bījaropanato paṭṭhāya yāva sassaṃ tiṭṭhati, tāva haritaṃ nāma. Yathāha aṭṭhakathāyaṃ ‘‘yasmimpi khette vuttaṃ bījaṃ na tāva sampajjati, vasse pana patite sampajjissatī’’tiādi (pāci. aṭṭha. 135).

1108-9. Aharitaṭṭhānepi tiṭṭhato paricchedaṃ dassetumāha ‘‘piṭṭhivaṃse’’tiādi. ‘‘Piṭṭhivaṃse’’ti idaṃ vaṃsayuttasenāsanavasena vuttaṃ. Kaṇṇikaṃ gāhāpetvā katasenāsanassāpi upalakkhaṇaṃ hoti. Piṭṭhivaṃseti ca ‘‘gaṅgāyaṃ ghoso’’tiādīsu viya sāmīpikādhāre bhummaṃ. Kutoyaṃ viseso labbhatīti? Aṭṭhakathāyaṃ ‘‘piṭṭhivaṃsassa vā kūṭāgārakaṇṇikāya vā upari, thupikāya vā passe nisinno hotī’’ti (pāci. aṭṭha. 135) vuttavidhānato labbhati. ‘‘Nisinno’’ti aṭṭhakathāvacanato ṭhitoti ettha gatinivattisāmaññena nisinno ca vuttoti gahetabbo. Yasmiṃ ṭhāneti ettha ‘‘aharite’’ti pakaraṇato labbhati. ‘‘Ṭhātu’’nti idaṃ adhiṭṭhānakaraṇatthāya ṭhānaṃ gahetvā vuttanti ‘‘tassa anto aharitepi ṭhatvā adhiṭṭhātuṃ na labbhatī’’ti (pāci. aṭṭha. 136) aṭṭhakathāvacanato viññāyati.

Patanokāsatoti ettha paṭhamatthe to-paccayo. Tañhi ṭhānaṃ vihārassa patanokāsoti yojanā. ti hetuatthe vattamānato yasmā aharite patantassa vihārassetaṃ ṭhānaṃ patanokāso, tasmā tattha ṭhātuṃ na vaṭṭatīti gahetabbaṃ.

1111. Imasmiṃ sikkhāpade ādo tāva vihārapadassa padabhājane ‘‘vihāro nāma ullitto vā’’tiādivuttattā (pāci. aṭṭha. 136) tabbipariyāyato tiṇeheva katachadanabhittikā kuṭi tiṇakuṭikāti viññāyatīti tiṇachadanā kuṭikā tiṇakuṭikā.

Dvattipariyāyakathāvaṇṇanā.

1112. Jānanti toyassa sappāṇakabhāvaṃ jānanto. Siñceyya siñcāpeyyāti ettha ‘‘tena udakenā’’ti vattabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘tena udakena sayaṃ vā siñceyyā’’tiādi (pāci. aṭṭha. 140).

1113. Yo pana dhāraṃ acchinditvā sace mattikaṃ siñceyya, evaṃ siñcato tassāti yojanā.

1114-5. Sandamānakanti toyavāhiniṃ. Mātikaṃ āḷiṃ. Sammukhaṃ karontassāti udakaṃ nhāyitumicchitaṃ yadi, sayaṃ abhimukhaṃ karontassa. Tattha tattha bandhato assa bhikkhussa payogagaṇanāya āpatti siyāti yojanā. Payogagaṇanāti payogagaṇanāya, udakaṃ bandhitvā bandhitvā yathicchitadisābhimukhakaraṇapayogānaṃ gaṇanāyāti attho.

1116-7. Yaṃ jalaṃ tiṇādimhi pakkhitte sace khayaṃ vā āvilattaṃ vā gacchati, tādise udake mattikaṃ, tiṇameva vā sace sakaṭapuṇṇampi ekato pakkhipeyya, evaṃ pakkhipantassa ekā pācitti. Ekekaṃ mattikaṃ, tiṇameva vā. -saddena kaṭṭhagomayādiṃ vā pakkhipantassa payogagaṇanāya pācittiyanti yojanā. Āvilattanti pāṇakā yathā nassanti, tathā āluḷitabhāvaṃ. Iminā evaṃ avinassamānapāṇake mahāudake tiṇādiṃ pakkhipantassa anāpattibhāvaṃ dīpeti. Yathāha aṭṭhakathāyaṃ ‘‘idaṃ pana mahāudakaṃ…pe… sandhāya vutta’’nti (pāci. aṭṭha. 140).

1118. Dukkaṭaṃ hotīti āṇāpanapaccayā dukkaṭaṃ hoti. Ekā pācitti.

1119. Sabbatthāti sappāṇake ca appāṇake ca. Vimatissāti sahacariyena vimatisahitamāha.

1120. ‘‘Sabbatthāpāṇasaññissā’’tiādīsu adhikārato labbhamānaṃ ‘‘siñcanādīsu yaṃ kiñci karontassā’’ti idaṃ paccekaṃ sambandhanīyaṃ. Sabbatthāti sappāṇake, appāṇake ca. Apāṇasaññissāti evaṃ katena payogena nassamānā pāṇakā na santītisaññissa. Asañciccāti yathā pāṇakā na nassanti, evaṃ ghaṭādīhi gahitaṃ sappāṇakaudakaṃ udakeyeva osiñcantassa vā osiñcāpentassa vā vaṭṭitvā tasmiṃ udake tiṇādimhi patite asañcicca kataṃ nāma hoti. Asatissāti asatiyā karontassa. Ajānatoti pāṇakānaṃ atthibhāvaṃ ajānitvā karontassa.

1121-2. Vadhakacitte sati sattame sappāṇakavagge paṭhamasikkhāpadassa visayabhāvato tato visesetumāha ‘‘vinā vadhakacittenā’’ti. Imasmiṃ sikkhāpade pāḷiyaṃ (pāci. 140) ‘‘sappāṇakaṃ udaka’’nti iminā aṭṭhakathāgataṃ paṭhamaṅgañca ‘‘jāna’’nti iminā dutiyaṅgañca ‘‘siñceyya vā siñcāpeyya vā’’ti iminā catutthaṅgañca vuttaṃ, na vuttaṃ tatiyaṅgaṃ. Tañca kho vadhakacittassa sattamavagge paṭhamasikkhāpadena pācittiyavacanato ettha tadabhāvalakkhaṇaṃ tatiyaṅgaṃ vuttameva hotītiadhippāyena aṭṭhakathāyaṃ vuttanti āha ‘‘vinā vadhakacittenā’’ti. Tenevāha ‘‘cattārevassa aṅgāni, niddiṭṭhāni mahesinā’’ti. Assāti imassa sikkhāpadassa.

1123. Sappāṇakasaññissa ‘‘paribhogena pāṇakā marissantī’’ti pubbabhāge jānantassāpi siñcanasiñcāpanaṃ ‘‘padīpe nipatitvā paṭaṅgādipāṇakā marissantī’’ti jānantassa padīpujjalanaṃ viya vināpi vadhakacetanāya hotīti āha ‘‘paṇṇattivajjaṃ ticitta’’nti. Ettha kismiñci kupitassa vā kīḷāpasutassa vā siñcato akusalacittaṃ, mālāgacchādiṃ siñcato kusalacittaṃ, paṇṇattiṃ ajānato khīṇāsavassa abyākatacittanti ticittaṃ veditabbaṃ. Tassāti sattamavagge paṭhamasikkhāpadassa. Assa cāti imassa siñcanasikkhāpadassa ca. Idaṃ visesananti idaṃ nānākaraṇaṃ. Ettha imasmiṃ pakaraṇe niddiṭṭhaṃ pakāsitanti attho. Taṃ lokavajjaṃ, idaṃ paṇṇattivajjaṃ. Taṃ akusalacittaṃ, idaṃ ticittaṃ. Taṃ dukkhavedanaṃ, idaṃ tivedananti vuttaṃ hoti.

Sattamavagge dutiyassa imassa ca ko visesoti ce? Imassa sikkhāpadassa ‘‘siñceyya vā siñcāpeyya vā’’ti bāhiraparibhogavasena paṭhamaṃ paññattattā ‘‘sappāṇakaṃ udakaṃ paribhuñjeyyā’’ti (pāci. 388) sikkhāpadaṃ attano nahānapānādiparibhogavasena paññattanti veditabbaṃ. Tasmiṃ vā paṭhamaṃ paññattepi attano paribhogavaseneva paññattattā puna idaṃ sikkhāpadaṃ bāhiraparibhogavasena paññattanti gahetabbaṃ.

Sappāṇakakathāvaṇṇanā.

Senāsanavaggo dutiyo.

1124-6. Aṭṭhaṅgayuttassāti ettha ‘‘sīlavā’’tiādi ekamaṅgaṃ, ‘‘bahussuto’’tiādi dutiyaṃ, ‘‘ubhayāni kho panassā’’tiādi tatiyaṃ, ‘‘kalyāṇavāco hotī’’tiādi catutthaṃ, ‘‘yebhuyyena bhikkhunīnaṃ piyo hoti manāpo’’ti pañcamaṃ, ‘‘paṭibalo hoti bhikkhuniyo ovaditu’’nti chaṭṭhaṃ, ‘‘na kho panetaṃ bhagavantaṃ uddissā’’tiādi sattamaṃ, ‘‘vīsativasso vā hoti atirekavīsativasso vā’’ti aṭṭhamanti etāni pāṭhāgatāni aṭṭha aṅgāni nāma. Bhikkhunīnaṃ ovādo, tadatthāya sammutīti viggaho. Idhāti imasmiṃ sikkhāpade. Ñatti catutthī yassa kammassāti viggaho. ‘‘Kammenā’’ti seso.

Aṭṭhaṅgayuttassa bhikkhussa mahesinā ñatticatutthena kammena yā bhikkhunovādakasammuti idha anuññātā, tāya asammato yo bhikkhūti yojanā.

Garudhammehi aṭṭhahīti ‘‘vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccupaṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabba’’ntiādīhi (pāci. 149) pāḷiyaṃ āgatehi aṭṭhahi garudhammehi. Ekaṃ bhikkhuniṃ, sambahulā vā bhikkhuniyoti idaṃ pakaraṇato labbhati. Osārentovāti pāḷiṃ uccārentova. Yathāha aṭṭhakathāyaṃ ‘‘osāretabbāti pāḷi vattabbā’’ti (pāci. aṭṭha. 149). Te dhammeti pubbe vutte te aṭṭha garudhamme. Ovadeyyāti aṭṭhagarudhammapāḷibhāsanasaṅkhātaṃ ovādaṃ kareyya.

Kiṃ vuttaṃ hoti? Pāṭipade ovādatthāya āgantvā vanditvā ekamantaṃ nisinnā bhikkhuniyo ‘‘tena bhikkhunā’’tiādinā pāṭhāgatanayena ‘‘samaggattha bhaginiyo’’ti pucchitvā ‘‘samaggamhayyā’’ti yadi vadeyyuṃ, ‘‘vattanti bhaginiyo aṭṭha garudhammā’’ti punapi pucchitvā ‘‘vattantayyā’’ti yadi vadeyyuṃ, ‘‘eso bhaginiyo ovādo’’ti niyyādeyya. ‘‘Na vattantayyā’’ti yadi vadeyyuṃ, ‘‘vassasatūpasampannāyā’’tiādinā aṭṭhagarudhammapāḷibhāsanavasena ovādaṃ kareyyāti vuttaṃ hoti. Yathāha ‘‘osārentova te dhamme ovadeyyā’’ti.

1127. Aññena dhammenāti suttantena vā abhidhammena vā. Ekatoupasampannanti bhikkhunisaṅgheyeva upasampannaṃ. Yathāha aṭṭhakathāyaṃ ‘‘bhikkhunīnaṃ santike ekatoupasampannāyā’’ti. Tathāti ovadantassa dukkaṭanti dasseti.

1128. Bhikkhūnaṃ santikeyeva upasampannanti mahāpajāpatiyā gotamiyā saddhiṃ pabbajitā pañcasatā sākiyāniyo saṅgaṇhāti. Liṅgavipallāse upasampannabhikkhuno liṅgaparivattane sati tathā pācitti eva pakāsitāti attho.

1129. Ovādaṃ aniyyādetvāti ‘‘vattanti bhaginiyo aṭṭha garudhammā’’ti pucchitvā ‘‘vattantayyā’’ti vutteti etthāpi soyevattho.

1130. Garudhammehi ovadato dukkaṭanti yojanā.

1131. Agaṇhantassa ovādanti ettha ovādatthaṃ yācanasandeso tadatthatāya ovādoti gahitoti ovādasāsanaṃ asampaṭicchantassāti attho. Apaccāharatopi tanti taṃ attanā gahitaṃ ovādasāsanaṃ uposathagge ārocetvā pātimokkhuddesakena dinnaṃ paṭisāsanaṃ bhikkhunisaṅghassa netvā avadantassāpi. Bālanti sāsanasampaṭicchanañca uposathaggaṃ netvā ārocanañca paṭisāsanaṃ haritvā pāṭipade bhikkhunisaṅghagaṇapuggalānaṃ yathānurūpaṃ paccārocanañca kātuṃ ajānanatāya bālaṃ. Gilānanti uposathaggaṃ gantvāpi ārocanassa bādhakena gelaññena samannāgataṃ gilānaṃ. Gamikanti pāṭipadaṃ anisīditvā gantabbaṃ accāyikagamanaṃ gamikañca ṭhapetvā dukkaṭaṃ siyāti sambandho.

1132. Kammasminti ettha kamma-saddena bhikkhunovādakassa ñatticatutthena kammena dinnaṃ sammutikammaṃ adhippetanti aṭṭhakathāyaṃ vuttaṃ. Ñattiṃ, kammavācañca parihāpetvā, parivattetvā vā kataṃ ce, adhammakammaṃ nāma. Vaggeti chandārahānaṃ chandassa anāharaṇena vā sannipatitānaṃ ukkoṭena vā vagge sati. Tikapācittiyaṃ siyāti ‘‘adhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, vematiko ovadati, samaggasaññī ovadati, āpatti pācittiyassā’’ti (pāci. 150) adhammakamme adhammakammasaññipakkhe vuttapācittiyattayaṃ hoti.

1133. Adhamme pana kammasmiṃ vematikassāpīti yojanā. ‘‘Tathā’’ti iminā ‘‘vagge bhikkhunisaṅghasmiṃ, tikapācittiyaṃ siyā’’ti idaṃ saṅgaṇhāti. Kiṃ vuttaṃ hoti? Adhammakamme vematikapakkhe ‘‘vaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti pācittiyassā’’ti (pāci. 150) adhammikakammeyeva vimativāre vuttatikapācittiyaṃ hotīti vuttaṃ hoti. ‘‘Dhammakammanti saññino’’ti imināpi ‘‘adhamme pana kammasmi’’nti idaṃ yojetabbaṃ, ‘‘tathā’’ti sambandho, tena ‘‘vagge’’tiādikaṃ saṅgaṇhāti. ‘‘Adhammakamme dhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, vematiko, samaggasaññī ovadati, āpatti pācittiyassā’’ti (pāci. 150) vuttaṃ tikapācittiyaṃ hoti. Evametā pācittiyo sandhāyāha ‘‘nava pācittiyo vuttā’’ti.

Imasmiṃ viya adhammakammavāre ‘‘samagge bhikkhunisaṅghasmi’’nti vikappe ca evameva nava pācittiyo hontīti atidisanto ‘‘samaggepi ca tattakā’’ti āha. Yathāha ‘‘adhammakamme adhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti pācittiyassa. Adhammakamme vematiko samaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti pācittiyassa. Adhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti pācittiyassā’’ti (pāci. 150).

1134. Dvinnaṃ navakānaṃ vasāti yathādassitaṃ vagganavakaṃ, samagganavakanti dvinnaṃ navakānaṃ vasena. ti pācittiyo.

‘‘Dhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti dukkaṭassa. Dhammakamme vematiko vaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti dukkaṭassa. Dhammakamme dhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti dukkaṭassā’’ti vaggapakkhe nava dukkaṭāni. ‘‘Dhammakamme adhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti dukkaṭassa. Dhammakamme vematiko samaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko, samaggasaññī ovadati, āpatti dukkaṭassa. Dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī, vematiko ovadati, āpatti dukkaṭassa. Dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, anāpattī’’ti (pāci. 151) ettha ante vuttaṃ anāpattivāraṃ vinā avasesesu aṭṭhasu vāresu samaggapakkhe aṭṭha dukkaṭāni. Evaṃ purimāni nava, imāni aṭṭhāti dhammakammapakkhe sattarasa dukkaṭāni hontīti āha ‘‘dukkaṭaṃ dhammakammepi, sattarasavidhaṃ siyā’’ti.

1135. ‘‘Osārehī’’ti vutto katheti vāti yojanā. ‘‘Aṭṭhagarudhammaṃ kathehī’’ti vutto taṃ katheti vā. Pañhaṃ puṭṭho katheti vāti aṭṭhagarudhammavisaye pañhaṃ puṭṭho tameva vadati vā. Sikkhamānāya katheti vāti sambandho. Sikkhamānāya aṭṭhagarudhamme katheti vā, neva dosoti attho. Ummattakādino kathayato neva dosoti yojanā.

1136. Idāni tiṇṇampi bahussutānaṃ lakkhaṇe ekattha dassite bhikkhunovādakassa viseso suviññeyyo hotīti taṃ dassetumāha ‘‘vācuggatāva kātabbā’’tiādi. Dve mātikā paguṇā vācuggatā kātabbāti yojanā. Bhikkhubhikkhunivibhaṅge mātikā paguṇā vācuggatāva kātabbāti yojanā, bhikkhubhikkhunivibhaṅgamātikā paguṇā katvā tāsaṃ aṭṭhakathaṃ uggahetvā pāḷito, atthato ca vacanapathāruḷhā vohārakkhamāyeva kātabbāti vuttaṃ hoti. Cattāro bhāṇavārā paguṇā vācuggatāva kātabbāti pakāsitāti yojanā. ‘‘Paguṇā’’ti iminā pāḷiyaṃ paguṇaṃ katvā dhāretvā paripucchitabbanti dasseti. ‘‘Vācuggatāva kātabbā’’ti iminā tadatthaṃ sutvā dhāretvā paripucchitabbamevāti dasseti.

1137. Parikathatthāyāti sampattānaṃ dhammakathanatthāya. Kathāmaggoti mahāsudassanakathāmaggo. Maṅgala…pe… anumodanāti aggassa dānādimaṅgalesu bhattānumodanāsaṅkhātā dānakathā ca, kumāramaṅgalādīsu mahāmaṅgalasuttādimaṅgalānumodanā ca, amaṅgalaṃ nāma kālakiriyā, tattha matakabhattādīsu tirokuṭṭādikathā cāti evaṃ tissoyevānumodanā.

1138. Uposathādiatthāyāti ettha ādi-saddena pavāraṇādīnaṃ saṅgaho. Kammākammavinicchayoti kammavagge vuttavinicchayo, parivāre kammavagge āgatakhuddānukhuddakakammavinicchayoti vuttaṃ hoti. ‘‘Kammaṭṭhāna’’nti iminā ‘‘uttamatthassa pāpaka’’nti vakkhamānattā vipassanākammaṭṭhānamāha. Vipassanāvasena uggaṇhantena ca dhātuvavatthānamukhena uggahetabbanti gaṇṭhipadesu vuttaṃ. Uttamatthassāti arahattassa.

1139. Ettakaṃ uggahetvāna bahussutoti yathāvuttadhammānaṃ uggahitattā bahussuto. Pañcavassoti upasampadato paṭṭhāya paripuṇṇapañcasaṃvaccharo. ‘‘Dasavasso’’ti etthāpi eseva nayo. Saṃvaccharavasena pañcavassesu paripuṇṇesu vutthavassavasena aparipuṇṇesupi pañcavassoyeva. Itarathā ūnapañcavassoti veditabbo. Paripuṇṇavīsativassūpasampadādīsu viya keci saṃvaccharagaṇanaṃ avicāretvā ‘‘pañcavasso’’tivacanasāmaññena vutthavassagaṇanameva gaṇhanti, tadayuttaṃ. Tathā gahaṇesu yutti vā maggitabbā. Muñcitvā nissayanti nissayavāsaṃ jahitvā. Issaroti nissayācariyavirahena issaro, iminā nissayamuttalakkhaṇaṃ dassitaṃ.

1140. Dve vibhaṅgāti bhikkhubhikkhunivibhaṅgadvayaṃ. Idha ‘‘vācuggatā’’ti idaṃ paripucchampi sandhāyāhātipi vuttaṃ. Tenāha sāratthadīpaniyaṃ ‘‘dve vibhaṅgā paguṇā vācuggatā kātabbā’tiidaṃ paripucchāvasena uggahaṇampi sandhāya vutta’nti vadantī’’ti (sārattha. ṭī. pācittiya 3.145-147). Byañjanāditoti ettha byañjanaṃ nāma padaṃ, ādi-saddena saṅgahitaṃ anubyañjanaṃ nāma akkharaṃ, padakkharāni aparihāpetvāti vuttaṃ hoti. Catūsvapi nikāyesūti dīghamajjhimasaṃyutta aṅguttaranikāyesu, niddhāraṇe bhummaṃ. Eko vā nikāyo potthakopi ca ekoti yojanā. Api-saddena khuddakanikāyassāpi saṅgaho veditabbo. ‘‘Pi vā’’ti iminā khuddakanikāye jātakabhāṇakena sāṭṭhakathaṃ jātakaṃ uggahetvāpi dhammapadaṃ saha vatthunā uggahetabbamevāti dassite dve potthake samuccinoti, cattāri khandhakavattāni vā.

1142. Disāpāmokkho yattha yattha vasati, tassā tassādisāya pāmokkho padhāno. Yenakāmaṃgamoti yattha katthaci disābhāge yathākāmaṃ vuttiko hotīti attho. Parisaṃ upaṭṭhāpetuṃ kāmaṃ labhate issaroti yojanā, issaro hutvā bhikkhuparisāya attānaṃ upaṭṭhāpetuṃ yathāruciyā labhatīti attho. Ettāvatā parisūpaṭṭhāpakalakkhaṇaṃ vuttaṃ.

1143. Vācugganti vācuggataṃ. Ettha ca ‘‘idāni ayaṃ bhaṇḍapāthāvidhi na hotīti mihakaparipucchanakathānurūpato atthakaraṇaṃ na vācuggatakaraṇaṃ nāmāti viññāyatī’’ti nissandehe vuttaṃ. Iminā yathāvuttaṃ dutiyaṅgameva saṅgahitaṃ.

1144. Assāti imassa sikkhāpadassa. Asammatatādīni tīṇi aṅgānīti attano asammatatā, bhikkhuniyā paripuṇṇūpasampannatā, ovādavasena aṭṭhagarudhammabhaṇananti imāni tīṇi aṅgāni.

Ovādakathāvaṇṇanā.

1146. Tikapācittiyanti ‘‘atthaṅgate sūriye atthaṅgatasaññī, vematiko, anatthaṅgatasaññī’’ti vikappattaye. Ekatoupasampannanti bhikkhunisaṅghe upasampannaṃ. ‘‘Bhikkhusaṅghe upasampannaṃ pana ovadato pācittiyamevā’’ti aṭṭhakathāyaṃ vuttaṃ.

1148. Uddesādinayenāti ‘‘anāpatti uddesaṃ dento, paripucchaṃ dento’’tiādinā anāpattivāranayena. Assāti bhikkhussa.

Atthaṅgatasūriyakathāvaṇṇanā.

1149. ‘‘Sace asammato’’ti vakkhamānattā ovadantassāti ettha ‘‘sammatassā’’ti labbhati. Bhikkhunupassayanti bhikkhunivihāraṃ. Aññatra kālāti ‘‘tatthāyaṃ samayo, gilānā hoti bhikkhunī’’ti vuttakālato aññatra. ‘‘Gilānā nāma bhikkhunī na sakkoti ovādāya vā saṃvāsāya vā gantu’’nti (pāci. 161) dassite gilānakāle anāpattīti vuttaṃ hoti.

1150. Pācittiyadvayaṃ hotīti paṭhamasikkhāpadena, iminā ca sikkhāpadena dve pācittiyāni hontīti. ‘‘Tīṇipi pācittiyānī’’ti yojetabbā, paṭhamadutiyatatiyehi sikkhāpadehi tīṇi pācittiyāni hontīti attho.

1151. Aññena dhammenāti garudhammato aññena buddhavacanena. Dukkaṭadvayanti asammatabhikkhunupassayagamanamūlakaṃ dukkaṭadvayaṃ. Bhikkhunoti asammatassa ‘‘sammatassāpī’’ti vakkhamānattā. ‘‘Aṭṭhahi vā garudhammehi aññena vā dhammena ovadati, āpatti pācittiyassā’’ti (pāci. 155) atthaṅgatasikkhāpade vuttattā ‘‘rattihetuka’’nti āha, rattiovādanamūlanti attho.

1152. Pācittiyadvayanti dutiyatatiyamūlakaṃ. Garudhammena ovādo garudhammo, so nidānaṃ yassa pācittiyassāti viggaho. Sammatattā garudhammanidānassa pācittiyassa abhāvatoti sambandho. Iminā paṭhamasikkhāpadena anāpattibhāvaṃ dasseti.

1153. Tassevāti sammatasseva. Dukkaṭaṃ iminā tatiyasikkhāpadena. Anāpatti paṭhamasikkhāpadena, tenevāha ‘‘sammatattā’’ti. Pācitti dutiyasikkhāpadena, tenevāha ‘‘rattiya’’nti.

1154. Tikapācittiyaṃ vuttanti ‘‘upasampannāya upasampannasaññī, vematiko, anupasampannasaññī bhikkhunupassayaṃ upasaṅkamitvā aññatra samayā ovadati, āpatti pācittiyassā’’ti (pāci. 162) tikapācittiyaṃ vuttaṃ. Itaradvayeti ‘‘anupasampannāya upasampannasaññī, āpatti dukkaṭassa. Anupasampannāya vematiko, āpatti dukkaṭassā’’ti (pāci. 162) dassite itaradvaye. Ovadantassāti yena kenaci ovadantassa.

1155. Tikapācittiyaṃ, dukkaṭaṭṭhāne dukkaṭameva hotīti dassetumāha ‘‘tathā’’ti. Bhikkhunupassayaṃ gantvā aññena dhammena ovadantassa tathāti yojanā.

Bhikkhunupassayakathāvaṇṇanā.

1156. Cīvarādīnanti ādi-saddena piṇḍapātādiitarapaccayattayañca sakkāragarukāramānanavandanapūjanāni ca saṅgahitāni. Sammateti bhikkhunovādakasammutiyā sammate.

1157. Tikapācittiyaṃ vuttanti ‘‘dhammakamme dhammakammasaññī, vematiko, adhammakammasaññī evaṃ vadati, āpatti pācittiyassā’’ti (pāci. 167) tikapācittiyaṃ pāḷiyaṃ dassitameva. Idha kammaṃ nāma yathāvuttaṃ sammutikammaṃ. Adhammakamme dhammakammasaññivematikaadhammakammasaññīnaṃ vasena tikadukkaṭaṃ. Vīsativasso vā atirekavīsativasso vāti sammutiyā aṅgāni.

1158. ‘‘Sammataṃ anupasampanna’’nti kaṃ sandhāyāhāti ce? Sammatena hutvā sikkhaṃ paccakkhāya sāmaṇerabhāvamupagataṃ sandhāya vuttaṃ. Āmisatthāyāti cīvarādīnamatthāya.

Āmisakathāvaṇṇanā.

1162. Bhikkhuniyā dinnanti ettha ‘‘bhikkhussā’’ti vattabbaṃ. Bhikkhunā dinnanti yojanā. ‘‘Bhikkhuniyā’’ti seso. Tatthāti cīvarapaṭiggahaṇasikkhāpade. Sūcitāti pakāsitā.

Cīvaradānakathāvaṇṇanā.

1163. Aññātikāya bhikkhuniyā cīvaranti yojanā.

1164. Etthāti imasmiṃ sikkhāpade.

1165. Sūciṃ cīvaraṃ pavesetvāti sambandho. Sūcinīharaṇeti cīvarato.

1166. Payogassa vasāti ekakkhaṇe bahū āvuṇitvā sūciyā nīharaṇapayogagaṇanāya. Bahū pācittiyoti yojanā, payogappamāṇāpattiyo hontīti attho.

1169. Anekā pācittiyāpattī hontīti yojanā. Ārapatheti sūcimagge. Dutiye patheti ettha āra-saddo gāthābandhasukhatthaṃ luttoti veditabbo.

1170. Kā hi nāma kathāti ‘‘anekāpattiyo hontī’’ti ettha kiṃ vattabbanti attho. Tikapācittiyanti ‘‘aññātikāya aññātikasaññī, vematiko, ñātikasaññī cīvaraṃ sibbati vā sibbāpeti vā, āpatti pācittiyassā’’ti (pāci. 178) vuttaṃ tikapācittiyaṃ.

1172. Aññaṃ parikkhāranti upāhanatthavikādiṃ. Sibbatoti ettha ‘‘sibbāpayato’’ti adhikārato labbhati. Sikkhamānasāmaṇeriyo sikkhamānādikā nāma.

1173. Sibbanakiriyāya āpajjitabbato kriyaṃ.

Cīvarasibbanakathāvaṇṇanā.

1174-5. Saṃvidhāyāti ‘‘ajja yāma, sve yāmā’’tiādinā nayena saṃvidahitvā. Yathāha ‘‘ajja vā hiyyo vā pare vā gacchāmāti saṃvidahatī’’ti (pāci. 183). Magganti ekaddhānamaggaṃ, antamaso gāmantarampi. Aññatra samayāti ‘‘tatthāyaṃ samayo, satthagamanīyo hoti maggo sāsaṅkasammato sappaṭibhayo’’ti (pāci. 182) vuttakālavisesā aññatrāti vuttaṃ hoti. Satthavāhehi vinā agamanīyo maggo satthagamanīyo nāma. Corānaṃ sayitanisinnaṭṭhitakhāditapītaṭṭhānāni yattha dissanti, tādiso maggo sāsaṅko nāma. Corehi hatamāritaghātaviluttamanussā yattha paññāyanti, so sappaṭibhayo nāma. Idhāti imasmiṃ bhikkhuniyā saddhiṃ katasaṃvidhānaṃ avirādhetvā tāya ekaddhānamaggaṃ paṭipajjanakāleti attho.

Añño gāmo gāmantaraṃ, tattha okkamanaṃ upagamanaṃ gāmantarokkamo, tasmiṃ kateti attho. Agāmake araññe addhayojanātikkame vāti yojanā, gāmarahitaṃ araññamaggampi dvigāvutaṃ atikkante vāti attho.

1176. ‘‘Āpatti hotī’’ti sāmaññato dassitaāpattiyā bhedābhedaṃ dassetumāha ‘‘etthā’’tiādi. Etthāti imasmiṃ sikkhāpadavinicchaye, pakaraṇe vā. Dukkaṭaṃ dīpitanti sambandho. Akappiyabhūmaṭṭhoti ettha akappiyā bhūmi nāma antogāme bhikkhunupassayadvārakoṭṭhakoti evamādi. Yathāha aṭṭhakathāyaṃ ‘‘sace pana antogāme bhikkhunupassayadvāre rathikāya, aññesu vā catukkasiṅghāṭakahatthisālādīsu saṃvidahanti, bhikkhuno āpatti dukkaṭassā’’ti (pāci. aṭṭha. 182-183). Ettha ca catunnaṃ maggānaṃ sambandhaṭṭhānaṃ catukkaṃ. Tiṇṇaṃ maggānaṃ sambandhaṭṭhānaṃ siṅghāṭakaṃ.

1177. Kappiyabhūmi nāma bhikkhunupassayādi. Yathāha ‘‘sace ubhopi bhikkhunupassaye vā antarārāme vā āsanasālāya vā titthiyaseyyāya vā ṭhatvā saṃvidahanti, anāpatti. Kappiyabhūmi kirāyaṃ. Tasmā ettha saṃvidahanapaccayā dukkaṭāpattiṃ na vadantī’’ti (pāci. aṭṭha. 182-183). Tenevāha ‘‘na vadantassa dukkaṭa’’nti. ‘‘Na vadanti assā’’ti padacchedo.

1178. Ubhayatthāti akappiyabhūmiyaṃ ṭhatvā saṃvidhāya gamane, kappiyabhūmiyaṃ ṭhatvā saṃvidhāya gamane cāti ubhayavikappe. Gacchantassevāti evakārena nikkhantassa jotakaṃ. Yathāha ‘‘nikkhamane anāpattī’’ti. ‘‘Bhikkhuno’’ti iminā bhikkhuniyā anāpattibhāvaṃ dīpeti. Āpattikhettaniyamanatthamāha ‘‘anantarassā’’tiādi.

1179. Tatrāpīti kappiyabhūmiupacārokkamanepi. Udīritanti mahāpaccariyaṃ. Yathāha ‘‘mahāpaccariyaṃ vutta’’nti.

1180. Antarāti attano nikkhantagāmassa, anantaragāmassa ca vemajjhe. Yathāha ‘‘gāmato nikkhamitvā pana yāva anantaragāmassa upacāraṃ na okkamati, etthantare saṃvidahitepi bhikkhuno dukkaṭa’’nti (pāci. aṭṭha. 182-183). Imasmiṃ sikkhāpade kāladvāramaggānaṃ vasena tayo saṅketavisaṅketāti tesu maggadvāravisaṅketepi āpatti hotevāti dassetumāha ‘‘dvāra…pe… vuccatī’’ti. Kālavisaṅkete pana anāpattiṃ vakkhati. Āpatti pācitti.

1181. Asaṃvidahite kāleti ‘‘purebhattaṃ gamissāmā’’tiādinā katasaṃvidhānānaṃ pacchābhattādi asaṃvidahitakālaṃ nāma, tasmiṃ. Bhikkhusseva vidhānasminti bhikkhuniyā saṃvidhānaṃ vinā bhikkhusseva vidhāne sati āpatti dukkaṭaṃ.

1182. Samaye vidahitvā gacchato vā asamaye vidahitvā visaṅketena gacchato vā āpadāsu vidahitvā gacchato vā anāpattīti yojanā. Tathāti ‘‘vidahitvā gacchato anāpattī’’ti idaṃ atidisati.

Tattha samayo nāma yathāvuttakālaviseso. Visaṅketo nāma kālavisaṅketo, ‘‘asukasmiṃ divase asukavelāya gamissāmā’’ti saṃvidahitvā gamanakāle tassa kālasaṅketassa vibhavananti vuttaṃ hoti. Yathāha ‘‘kālavisaṅketeyeva anāpattī’’ti (pāci. aṭṭha. 185). Āpadā nāma raṭṭhabhede janapadānaṃ palāyanakālo. Yathāha ‘‘raṭṭhabhede cakkasamāruḷhā janapadā pariyāyanti, evarūpāsu āpadāsū’’ti (pāci. aṭṭha. 185). Ettha ca raṭṭhabhedeti raṭṭhavilope. Cakkasamāruḷhāti iriyāpathacakkaṃ, sakaṭacakkaṃ vā samāruḷhā. Ummattakādinoti ādi-saddena khittacittādayo gahitā.

1183. Kāyavācādikattayāti ettha ādi-saddena cittaṃ gahitaṃ, kāyavācācittāti vuttaṃ hoti.

Saṃvidhānakathāvaṇṇanā.

1184. Uddhaṃ javatīti ujjavanī, paṭisotagāminī nāvā, taṃ. Adho javanato ojavanī, anusotagāminī nāvā, taṃ. Abhiruheyyāti ettha ‘‘saṃvidhāyā’’ti seso. Yathāha ‘‘yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruheyyā’’ti (pāci. 186). Lokassādasaṅkhātamittasanthavena taṃ nāvaṃ āruyha kīḷanacittaṃ pubbaṅgamaṃ katvā aññamaññaṃ saṃvidhāyāti attho. Yathāha aṭṭhakathāyaṃ ‘‘lokassādamittasanthavavasena kīḷāpurekkhāro saṃvidahitvā’’ti (pāci. aṭṭha. 188).

1185. Sagāmatīrapassena gamane gāmantaravasena vā pācitti, agāmatīrapassena gamane addhayojane pācitti addhayojanātireke ṭhāne gāme vijjamānepi avijjamānepi.

1186. Yojanaputhulāya nadiyā majjhena gacchato addhayojanavasena āpattidassanatthamāha ‘‘tathā’’tiādi. ‘‘Ūnayojanaputhulāya nadiyā majjhaṃ ubhayabhāgaṃ bhajatīti tādisikāya nadiyā majjhena gacchantassa gāmantaragaṇanāya, addhayojanagaṇanāya ca āpattī’’ti vadanti.

1187. Yathāsukhaṃ samuddasminti ettha ‘‘gantabba’’nti seso. ‘‘Sabbaaṭṭhakathāsū’’tiādinā yathāsukhagamanānuññāya hetuṃ dasseti. Imināva asandamānodakesu vāpitaḷākādīsu anāpattīti viññāyati.

1188. Titthasampādanatthāyāti paratitthaṃ pāpetuṃ. Taṃ nāvaṃ. Yuttāti nāvāpājakā.

1189. ‘‘Tathā’’ti iminā ‘‘anāpatti pakāsitā’’ti imaṃ saṅgaṇhāti. Asaṃvidahitvā bhikkhuniyā saddhiṃ ekaṃ nāvaṃ abhiruheyya vā, tiriyaṃ taraṇāya bhikkhuniyā saddhiṃ saṃvidahitvāpi ekaṃ nāvaṃ abhiruheyya vā, āpadāsu bhikkhuniyā saddhiṃ saṃvidahitvāpi ekaṃ nāvaṃ abhiruheyya vā, tathā anāpatti pakāsitāti yojanā.

‘‘Anantarasamo’’ti iminā ‘‘asaṃvidahite kāle’’tiādinā vuttavinicchayaṃ saṅgaṇhāti. Idhāpi kālavisaṅkete anāpatti, titthanāvāvisaṅkete āpattiyeva. Yathāha ‘‘idhāpi kālavisaṅketeneva anāpattī’’tiādi (pāci. aṭṭha. 191). ‘‘Lokassādamittasanthavavasena kīḷāpurekkhāro saṃvidahitvā’’ti (pāci. aṭṭha. 188) vacanato keci ‘‘imaṃ sikkhāpadaṃ akusalacittaṃ lokavajja’’nti vadanti, taṃ na gahetabbaṃ. Kīḷāpurekkhāratāya hi abhiruhitvā gāmantarokkamane, addhayojanātikkame vā kusalābyākatacittasamaṅgīpi hutvā āpattiṃ āpajjati. Yadi hi so saṃvegaṃ paṭilabhitvā arahattaṃ vā sacchikareyya, niddaṃ vā okkameyya, kammaṭṭhānaṃ vā manasi karonto gaccheyya, kuto tassa akusalacittasamaṅgitā, yenidaṃ sikkhāpadaṃ ‘‘akusalacittaṃ, lokavajja’’nti vuccati, tasmā paṇṇattivajjaṃ, ticittanti siddhaṃ.

Nāvābhiruhanakathāvaṇṇanā.

1190. Gihisamārambhaṃ hitvā bhikkhuniyā paripācitaṃ bhattaṃ ñatvā bhuñjato bhikkhuno pācitti hotīti yojanā. Paripācitaṃ nāma bhikkhuno sīlasutādiguṇaṃ kulānaṃ vatvā nipphāditaṃ. Yathāha ‘‘bhikkhuniyā paripācitaṃ, guṇappakāsanena nipphāditaṃ laddhabbaṃ katanti attho’’ti (pāci. aṭṭha. 194). Gihisamārambhanti bhikkhuniyā paripācanato pubbeyeva gihipaṭiyattaṃ. Yathāha ‘‘bhikkhuniyā paripācanato paṭhamameva yaṃ gihīnaṃ paṭiyāditaṃ bhatta’’nti (pāci. aṭṭha. 194). Vakkhati hi ‘‘gihisampāditampi vā vinā’’ti.

1191. ‘‘Tassā’’ti vakkhamānattā ‘‘yaṃ bhojana’’nti yojetabbaṃ. Tassāti pañcadhā vuttassa bhojanassa. Sabbesu ajjhohāresūti sabbesu paragalakaraṇappayogesu.

1192. Bhikkhuniyā paripācitaṃ bhuñjato dosoti yojanā.

1193. Ubhosūti paripācitepi aparipācitepi. Sabbatthāti imesu dvīsu paribhuñjato ajjhohāravaseneva dukkaṭanti yojanā.

1195. Pañcabhojanaṃ ṭhapetvā aññaṃ pana yaṃ kiñci yāgukhajjaphalādikaṃ bhuñjantassa anāpattīti yojanā.

Paripācitakathāvaṇṇanā.

1197. Idaṃ sabbaṃ dasamaṃ sikkhāpadaṃ samuṭṭhānanayādinā dutiyāniyateneva sadisaṃ matanti yojanā. Idaṃ sikkhāpadanti ‘‘yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiya’’nti (pāci. 199) vuttaṃ rahonisajjasikkhāpadaṃ.

Rahonisajjakathāvaṇṇanā.

Bhikkhunivaggo tatiyo.

1198. Ekoti ekadivasiko. Āvasatho piṇḍoti puññatthikehi ekaṃ pāsaṇḍaṃ anuddissa yāvadatthaṃ dātuṃ sālādīsu paññattaṃ pañcasu bhojanesu aññataraṃ bhojanaṃ. Yathāha ‘‘āvasathapiṇḍo nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ sālāya vā maṇḍape vā rukkhamūle vā ajjhokāse vā anodissa yāvadattho paññatto hotī’’ti (pāci. 206). Agilānenāti ettha ‘‘agilāno nāma sakkoti tamhā āvasathā pakkamitu’’nti vutta padabhājaniyaaṭṭhakathāyaṃ ‘‘addhayojanaṃ vā yojanaṃ vā gantuṃ sakkotī’’ti (pāci. aṭṭha. 206) vuttattā tamhā āvasathā addhayojanaṃ vā yojanaṃ vā gantuṃ samatthena agilānenāti attho. Tato uddhanti dutiyadivasato uttari.

1199. Anodisseva paññatte piṇḍeti yojanā, ‘‘imesaṃyeva vā’’ti aññataraṃ pāsaṇḍaṃ vā ‘‘ettakānaṃyeva vā’’ti tattha puggalaparicchedaṃ vā akatvā sabbasādhāraṇaṃ katvā paññatte āvasathapiṇḍeti attho. Yāvadatthe eva piṇḍe paññatteti yojanā, yāvatā attho kucchipūraṇādikaṃ payojanamettha piṇḍeti viggaho, ‘‘ettakaṃ dātabba’’nti aparicchinditvā ‘‘bhuñjantānaṃ yāvadatthaṃ dātabba’’nti paññatte piṇḍe evāti attho. Bhuñjitabbanti kammasādhanaṃ vā bhāvasādhanaṃ vā. ‘‘Bhojana’’nti ajjhāharaṇīyaṃ. Sakinti ekavāraṃ. Tatthāti āvasathe.

1200. Tassa piṇḍassa. Ajjhohāresu sabbesūti sabbesu ajjhohārappayogesu katesu. Tassa ajjhohārakassa. Pācittiyo payogagaṇanāya.

1201. ‘‘Ekena kulena nānekaṭṭhānabhedesu paññatte’’ti, ‘‘nānākulehi vā nānekaṭṭhānabhedesu paññatte’’ti cāti yojanā. ‘‘Piṇḍe’’ti adhikāro. Nānā ca eko ca nānekā, ṭhānānaṃ bhedā ṭhānabhedā, nānekā ca te ṭhānabhedā cāti viggaho, tesu. Ekabhogoti ekapiṇḍaparibhogo. Evakārena dutiyadivasādiparibhogaṃ nivatteti.

1204. Gilānassāti vuttalakkhaṇena gilāno hutvā punappunaṃ bhuñjantassa gacchato vā āgacchantassa vā anāpattīti yojanā, antamaso addhayojanampi gacchato, gantvā āgacchato vā antarāmagge ca gataṭṭhāne ca ekasmiṃ divase bhuñjantassa anāpattīti vuttaṃ hoti. Yathāha ‘‘yo gacchanto antarāmagge ekadivasaṃ, gataṭṭhāne ca ekadivasaṃ bhuñjati, tassāpi anāpatti. Āgacchantepi eseva nayo’’ti (pāci. aṭṭha. 208). Odissa paññatteti ettha ‘‘bhikkhū’’ti seso. Yathāha ‘‘bhikkhūnaṃyeva atthāya uddisitvā paññatto hotī’’ti (pāci. aṭṭha. 208). Paritteti udarapūraṇāya appahonake thoke bhojane. Yathāha ‘‘yāvadatthaṃ paññatto na hoti, thokaṃ thokaṃ labbhati, tādisaṃ niccampi paribhuñjituṃ vaṭṭatī’’ti (pāci. aṭṭha. 208). Sakinti yāvadatthaṃ paññattaṃ vuttanayena ekavāraṃ bhuñjato anāpatti.

1205. Yāguādīnīti ādi-saddena pañcabhojanato aññesaṃ ajjhoharaṇīyānaṃ gahaṇaṃ.

Āvasathakathāvaṇṇanā.

1206. Vuttā samayā aññatrāti yojanā, ‘‘tatthāyaṃ samayo, gilānasamayo cīvaradānasamayo cīvarakārasamayo addhānagamanasamayo nāvābhiruhanasamayo mahāsamayo samaṇabhattasamayo’’ti (pāci. 217) vuttā sattavidhakālā aññatra.

Tattha yadā pādānaṃ phalitattā na sakkoti piṇḍāya carituṃ, ayaṃ gilānasamayo. Atthatakathinānaṃ pañca māsā, itaresaṃ kattikamāsoti ayaṃ cīvaradānasamayo. Yadā cīvare kariyamāne kiñcideva cīvare kattabbaṃ karoti, ayaṃ cīvarakārasamayo. Yadā addhayojanampi gantukāmo vā hoti, gacchati vā, gato vā, ayaṃ addhānagamanasamayo. Nāvābhiruhanasamayepi eseva nayo. Yadā gocaragāme cattāro bhikkhū piṇḍāya caritvā na yāpenti, ayaṃ mahāsamayo. Yadā yo koci pabbajito bhattena nimanteti, ayaṃ samaṇabhattasamayo. Gaṇo katamoti āha ‘‘gaṇo’’tiādi.

1207. Gaṇabhojanaṃ nāma kinti āha ‘‘ya’’ntiādi. Yaṃ pañcannaṃ aññataraṃ nimantanato, viññattito vā laddhaṃ, taṃ idha bhojananti adhippetaṃ hotīti yojanā. Nimantanatoti ‘‘bhojanāna’’ntiādinā vakkhamānappakārena kataṃ akappiyanimantanamāha. Viññattitopi vāti ‘‘sacepī’’tiādinā vakkhamānanayena katamakappiyaviññattimāha.

1208-11. Bhojanānanti niddhāraṇe sāmivacanaṃ, ‘‘aññatarassā’’ti seso, ‘‘odano sattu kummāso, maccho maṃsañca bhojana’’nti saṅgahitānaṃ pañcannaṃ bhojanānaṃ aññatarassa. Nāmanti vakkhamānaṃ odanādināmaṃ. Bhikkhū nimantetīti ettha ‘‘ekato, nānato vā’’ti seso. Yathāha ‘‘ekato nimantitā. Nānato nimantitā’’ti (pāci. aṭṭha. 217-218). Ekato nimantanaṃ nāma sabbesaṃ bhikkhūnaṃ ekato ṭhitānaṃ nimantanaṃ. Nānato nimantanaṃ nāma bhikkhūnaṃ visuṃ visuṃ vasanaṭṭhānaṃ gantvā vā ekato ṭhitaṭṭhānaṃ gantvā vā anekehi nimantanaṃ. Yathāha ‘‘cattāri pariveṇāni vā vihāre vā gantvā nānato nimantitā, ekaṭṭhāne ṭhitesuyeva vā eko puttena, eko pitarāti evampi nānato nimantitā’’ti (pāci. aṭṭha. 217-218).

Vevacanaṃ nāma odanādisabbapadānaṃ, sampaṭicchathātiādikiriyāpadānañca pariyāyavacanaṃ. Bhāsantaraṃ nāma māgadhavacanato aññaṃ sīhaḷadamiḷādivohārantaraṃ. Vevacanehi eva vā bhāsantarena vā nimantetīti sambandho.

Tato nimantanānantaraṃ. Nimantananti yathāvuttaṃ akappiyanimantanaṃ. Ekato gaṇhantīti aññamaññassa dvādasahatthaṃ amuñcitvā ṭhitā vā nisinnā vā ekato gaṇhanti.

‘‘Gaṇabhojanakāraṇa’’nti idaṃ bhojanapaccayā pācittiyaṃ evaṃ gahaṇamantarena na hotīti vuttaṃ.

1212. Ekato, nānato vāpi yaṃ gamanaṃ, bhojanampi vā, taṃ gaṇabhojane na kāraṇantipi viññū bhaṇantīti yojanā. Ekato nānato vāpīti ettha ‘‘ṭhitā vā nisinnā vā’’ti seso.

1213-4. Viññāpetvāti ‘‘amhākaṃ catunnampi bhattaṃ dehī’’tiādinā ekato vā ‘‘mayhaṃ dehi, mayhaṃ dehī’’ti pāṭekkaṃ vā viññāpetvā. Evampīti viññattitopi.

1215. Duvidhassāti nimantakassa, viññāpakassa ca.

1216. Sattasupi samayesu bhuñjataṃ anāpattīti yojanā, ‘‘gaṇabhojana’’nti pakaraṇato labbhati, yathāvuttesu gilānādīsu sattasu kālesu lesaṃ vinā bhuñjantānanti attho. ‘‘Ekato’’ti idaṃ ‘‘gahetvā’’ti iminā yojetabbaṃ. Bhuñjatanti bhuñjantānaṃ. Tathāti ‘‘anāpattī’’ti idaṃ paccāmasati.

1217. Anupasampanno ca cārī ca patto ca animantito ca anupasampanna…pe… nimantitā, te catutthe katvāti attho, anupasampannaṃ vā piṇḍacāriṃ vā catutthassa pattaṃ vā animantitaṃ vā catutthaṃ katvā ekato gahetvā bhuñjantānaṃ gaṇabhedo muninā pakāsito, gaṇassa aparipuṇṇatā dīpitāti vuttaṃ hoti. Piṇḍāya carati sīlenāti piṇḍacārī, so idha pubbapadalopena ‘‘cārī’’ti vutto, piṇḍapātiko. So hi nimantanaṃ asādiyanto gaṇabhojanako gaṇakhādako na hotīti adhippāyo. Patto nāma vihāre nisīditvā catutthena attanā laddhabbabhojanatthāya pesito patto. Animantito nāma paṭhamaṃ akappiyanimantanāya nimantite anantogadho upasampanno. Etthāti imasmiṃ sikkhāpade. Api-saddo heṭṭhā dassitaṃ dvinnaṃ, tiṇṇaṃ vā vasena vuttavinicchayaṃ apekkhati.

1218. Samayaladdhānanti gilānādayo sattasamayā laddhā yehi te samayaladdhā, tesaṃ, niddhāraṇe sāmivacanaṃ. ‘‘Aññatarassā’’ti seso, ‘‘vasenā’’ti iminā sambandho. Neva gaṇabhedoti yojanā. Samayaladdhakassa attano anāpattibhāvamantarena taṃ catutthaṃ katvā gaṇabhojanaṃ gaṇhantānaṃ pana āpattisambhavato āha ‘‘āpatti pana veditabbā’’ti. Yathāha mahāpaccariyaṃ ‘‘samayaladdhako sayameva muccati, sesānaṃ gaṇapūrakattā āpattikaro hotī’’ti (pāci. aṭṭha. 220).

1219. Pañcabhojanesu aññatarassa nāmaṃ gahetvā nimantetvā tesuyeva aññaṃ diyyamānaṃ gaṇhantassa visaṅketābhāvaṃ dassetumāha ‘‘bhojanānañcā’’tiādi. Bhojanānanti niddhāraṇe sāmivacanaṃ, aññatarassa vasenāti vuttaṃ hoti. Taṃ visaṅketaṃ, odanādīnaṃ nāmena nimantetvā diyyamānaṃ yāguādiṃ gaṇhantassa gaṇabhojanaṃ na hotīti vuttaṃ hoti.

1221. ‘‘Niccabhatta’’nti dhuvabhattaṃ vuccati. ‘‘Niccabhattaṃ gaṇhathā’’ti vadanti, bahūnampi ekato gahetuṃ vaṭṭati. Salākabhattādīsupi eseva nayo.

Gaṇabhojanakathāvaṇṇanā.

1223-4. Bahūhi manussakehīti visuṃ visuṃ nimantitehi anekehi manussehi. Pañcasu yassa kassāti ettha ‘‘sahadhammikesū’’ti seso, niddhāraṇe bhummaṃ, pañcasu sahadhammikesu yassa kassacīti attho. ‘‘Hitvā’’tiādinā kimāhāti? Yassa vikappeti, tasmiṃ sannihite ‘‘mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī’’ti sammukhā vikappanavasena vā tasmiṃ asannihite tassa nāmaṃ gahetvā ‘‘mayhaṃ bhattapaccāsaṃ itthannāmassa dammī’’ti asammukhā vikappanavasena vā paṭhamanimantanāya vikappanaṃ hitvā, taṃ avikappetvāti vuttaṃ hoti.

Bhattanti ettha ‘‘yo bhuñjatī’’ti seso. Nimantito yo pacchā nimantitaṃ bhattaṃ bhuñjati, tassa pācittiyanti yojanā. Uppaṭipāṭiyā ekasitthampi bhuñjato tassa pācittiyaṃ siyāti yojanāti. Kiṃ vuttaṃ hoti? Pacchā nimantitānaṃ bhojanaṃ paṭhamaṃ bhuñjitvā paṭhamaṃ nimantitānaṃ bhojanaṃ pacchā bhuñjantassa ca ekapatteyeva heṭṭhā paṭhamaṃ nimantitānaṃ bhojanaṃ pakkhipitvā itaraṃ upari pakkhipitvā heṭṭhā hatthaṃ otāretvā heṭṭhā ṭhitabhojane ekasitthampi paṭhamaṃ abhuñjitvā upari ṭhitaṃ paṭhamaṃ bhuñjantassa cāti vuttaṃ hoti. Teneva yathā uppaṭipāṭi na hoti, tathā missīkataṃ bhojanaṃ bhuñjantassa na dosoti mahāpaccariyaṃ vinicchayo byatirekato dassito hoti. Yathāha ‘‘dve tīṇi kulāni nimantetvā ekasmiṃ ṭhāne nisīdāpetvā ito cito ca āharitvā bhattaṃ ākiranti, sūpabyañjanaṃ ākiranti, ekamissakaṃ hoti, ettha anāpattīti mahāpaccariyaṃ vutta’’nti (pāci. aṭṭha. 229).

1225-6. Paramparabhojanassa sarūpaṃ padabhājane vuttanayena dassetumāha ‘‘bhojanānampī’’tiādi. Tesameva pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ paribhuñjatīti yojanā. Mahesinā paridīpitanti padabhājane ‘‘paramparabhojanaṃ nāma pañcannaṃ bhojanāna’’ntiādinā (pāci. 227) nayena vuttaṃ.

1227. Yatthāti anekehi ekabhājane pakkhitte yasmiṃ bhojaneti vuttaṃ hoti ekeneva dinne vicāraṇābhāvā. Sabbamekarasaṃ siyāti visuṃ visuṃ viññāyamānarasaṃ ahutvā ekarasameva hoti.

1230. ‘‘Gāmenā’’ti iminā gāmaṭṭhāyeva vuttā. ‘‘Nimantitassa doso na vijjatī’’ti idaṃ gāmapūganigamehi paccekaṃ yojetabbaṃ. Gāma-saddena ‘‘gāmā vā araññā vā’’ti (pārā. 91) ettha viya nagarampi saṅgahitaṃ. Pūgo nāma visuṃ visuṃ samūhā hutvā puññakārino dhammikamanussā. Nigamo nāma sāpaṇo mahāgāmo. Sakalagāmena nimantito hutvā sampatte yattha katthaci gehe bhuñjantassa anāpattīti attho. Pūgādīsupi eseva nayo. Yathāha ‘‘sakalena gāmena ekato hutvā nimantitasseva yattha katthaci bhuñjato anāpatti. Pūgepi eseva nayo’’ti (pāci. aṭṭha. 229). Niccabhatte doso na vijjatīti anekaṭṭhānato diyyamānaṃ niccabhattampi uppaṭipāṭiyā bhuñjantassa na dosoti vuttaṃ hoti.

1231. Kāyo vācā kāyavācācittanti imehi āpajjanaṃ kathinasamuṭṭhānaṃ nāma. Idha kriyaṃ nāma bhojanaṃ, akriyaṃ nāma paṭhamanimantanassa avikappanaṃ, idaṃ dvayamevāha ‘‘bhojanañcāvikappana’’nti.

Paramparabhojanakathāvaṇṇanā.

1232-3. Pūvāti atirasādayo rasā. Paheṇakatthāyāti paṇṇākāratthāya. Paṭiyattāti sampāditā. Pātheyyatthāyāti gamikassa sambalatthāya. Paṭiyattā manthā vāti sambandho. Manthā nāma baddhasattuabaddhasattutilataṇḍulādayo. Yathāha ‘‘baddhasattuabaddhasattutilataṇḍulādi sabbaṃ idha manthotveva saṅkhaṃ gacchatī’’ti (pāci. aṭṭha. 233). Ye pūvā, manthā vāti yojanā. ti nipātamattaṃ. Tattha paṭiyattesu tesu pūvesu vā manthesu vā. Bhikkhunāti ettha ‘‘ākaṅkhamānenā’’ti seso.

Dvattipattāti dve vā tayo vā pattāti viggaho. Pūrāti mukhavaṭṭiyā heṭṭhimarājisamaṃ puṇṇā. Yathāha ‘‘mukhavaṭṭiyā heṭṭhimalekhāya samapūre patte gahetvā’’ti (pāci. aṭṭha. 233). ‘‘Dvattipattā pūrā’’ti cettha parimāṇaṃ dassitaṃ, parimāṇaparimeyyānaṃ abhedopacārena pūvamanthā gahetabbā yathā ‘‘dve tisso taṇḍulanāḷiyo’’ti. Pūvehi vā sattūhi vāti yojanā. Sattūti baddhasattuabaddhasattūnaṃ gahaṇaṃ, imināva tilādīni upalakkhitāni. Tatiyapattassa mukhavaṭṭiyā heṭṭhārājiyā uddhaṃ katvā pakkhittañcetaṃ ‘‘tato uttari’’nti iminā ca gayhati. Yathāha ‘‘sace tatiyaṃ pattaṃ thūpīkataṃ gaṇhāti, pūvagaṇanāya pācittiya’’nti (pāci. aṭṭha. 233).

1237. Tattha tesu pūvesu vā manthesu vā dve ce pattapūrā laddhāti yojanā. Eko pattapūro padātabboti yojanā. Ekatoti ekapattapūrato na padātabboti yojanā, kiñcipi akāmā na dātabbanti attho. Yathāha ‘‘yena eko gahito, na tena kiñci akāmā dātabbaṃ. Yathāruci kātabba’’nti (pāci. aṭṭha. 233). Evaṃ dadantena āsanasālāya vā attano nibaddhavāsaṭṭhāne vā diṭṭhassa bhikkhusaṅghassa sādhāraṇaṃ katvā dānamantarena na mittānameva dātabbaṃ. Yathāha ‘‘yathāmittaṃ pana dātuṃ na labbhatī’’ti (pāci. aṭṭha. 233).

1238-9. Apaheṇakaṃ apātheyyaṃ dentānanti sambandho. Yathāha ‘‘na paheṇakatthāya na pātheyyatthāya paṭiyattaṃ dentī’’ti (pāci. 235). Tatoti paheṇakapātheyyato. -saddena idha avuttaṃ ‘‘gamane paṭippassaddhe dentī’’ti (pāci. 235) anāpattivāre vuttaṃ saṅgaṇhāti. Tadūnakanti tato dvattipattato ūnakaṃ. Yathāha ‘‘ūnakadvattipattapūre paṭiggaṇhātī’’ti (pāci. 235). Apātheyyādiatthāya paṭiyāditanti saññāya pātheyyādiṃ gaṇhantassāpi āpattiyeva acittakattā sikkhāpadassa. Attanoyeva gahaṇatthaṃ ‘‘imassa hatthe dehī’’ti vacanenāpi āpajjanato vacīkammaṃ.

Kāṇamātukathāvaṇṇanā.

1240. Aññenāti taddhitalopena niddeso, aññatarenāti attho, pavāritoti sambandho. Bhojanānanti niddhāraṇe bhummaṃ. Pavāritoti ‘‘gaṇhatha bhante yāva icchathā’ti evaṃ yāvadatthapavāraṇāya, sayañca ‘alaṃ āvuso thokaṃ thokaṃ dehī’ti evaṃ paṭikkhepapavāraṇāyā’’ti aṭṭhakathāya vuttappakāradvayena pavāritoti attho. Vikappadvaye pakāradvaye pavārita-sadde vara-dhātussa patthanavāraṇatthavasenāyamattho veditabbo, ‘‘pācitti anatiritta’’nti padacchedo. ‘‘Anatirittaṃ bhojana’’nti visesitabbamapekkhitvā ‘‘aññenā’’ti ettha vibhattiṃ vipariṇāmetvā ‘‘pañcannaṃ bhojanānaṃ aññataraṃ bhojana’’nti yojetabbaṃ, vakkhamāne anatirittakatabhojananiddese vuttesu pañcasu bhojanesu aññataraṃ bhojananti attho. ‘‘Khādanīyaṃ vā bhojanīyaṃ vā’’ti (pāci. 236, 238) saha desitattā ekayogañāyena ‘‘khādanīyaṃ vā’’ti ca gahetabbaṃ. Pañca bhojanāni, kālikattayañca ṭhapetvā sabbaṃ yāvakālikaṃ khādanīyanti vuttaṃ.

1241. Asananti ettha vippakatabhojanaṃ dissati, bhuñjamāno ce puggalo hoti, bhojanakiriyānupacchinnā vattatīti attho. Bhojananti pavāraṇapahonakaodanādi hatthādīsu dissati. Hatthapāsoti pavāraṇapahonakaṃ bhojanaṃ dātuṃ abhiharitvā ṭhitokāso aḍḍhateyyahatthappamāṇo hotīti vuttaṃ hoti. Abhiharaṇaṃ abhihāro, so eva abhihāratā, tathā dātuṃ ṭhitassa kāyena kato abhihāro dissatīti vuttaṃ hoti. Kāyavācāpaṭikkhepoti tathā abhihaṭe bhojane paṭiggāhakassa hatthavikārādiko kāyiko vā ‘‘ala’’ntiādiko vācasiko vā paṭikkhepo paññāyatīti attho.

1242. Nippapañcenāti saha vāsanāya pahīnataṇhādipapañcattayarahitena tathāgatena.

1243. Tatthāti odanādīsu. Sattannanti ‘‘sālī’’tiādinā vakkhamānānurūpānaṃ.

1244. Odakoti udake bhavo. Etthāti pañcaṅgapavāraṇāya. Ayaṃnicchayoti vakkhamānavidhippakāraṃ vinicchayaṃ dasseti.

1245. Sālīti sabbasālijāti. Vīhīti sabbavīhijāti. Kaṅgūti setarattakāḷabhedā sabbā kaṅgujāti. Varako setavarako. Dhaññena sambhatapuññasambhārena bhagavatā.

1246. Tiṇanti tiṇabījameva vuttaṃ. Dīpitaṃ saṅgahitaṃ. Varakacorakoti sukhumavarako.

1248. Aṅgasampattiṃ dassetumāha ‘‘hatthenā’’tiādi.

1249. Tanūti tanukā.

1250. Na rakkhati pavāraṇaṃ.

1251-2. Dhaññarasādīnīti ādi-saddena dadhiādayo gahitā. Āropetvāti uddhanaṃ āropetvā. Phalanti elāḷukādiphalaṃ. Paṇṇanti sūpasākaṃ. Kaḷīranti veḷuādīnaṃ kaḷīraṃ. Bahūnīti tesameva visesanaṃ. Tattha cāti pakkhittapaṇṇādimhi takkādike. Odhiṃ dassetīti ettha ‘‘paribhogakāle’’ti seso. Sañjanetīti ettha ‘‘phalādiyāgū’’ti labbhati.

1253-4. Raseti maṃsādirase. ‘‘Yāguṃ gaṇhathā’’ti vā ‘‘yāgu’’nti vā vatvāti yojetabbā. Yāgu saṅgahitāti ettha odhipaññāyanaapaññāyanavikappadvaye yāguyā samo vinicchayoti adhippāyo.

1255. Chupantīti samphusanti. Chupa samphasseti dhātu, pakkhipantīti vuttaṃ hoti. Yathāha ‘‘yattha macchamaṃsaṃ pakkhipantī’’ti (pāci. aṭṭha. 238-239). Sāsapamattampi macchamaṃsaṃ vā sace paññāyatīti yojanā. Pavāraṇanti ettha ‘‘janetī’’ti seso. Yāguyāti padaṃ paccattavasena vipariṇāmetvā yāgu janetīti yojetabbaṃ.

1256. Saṃsaṭṭhoti parissāvito na sañjanetīti yojanā.

1257. Sabbaso ṭhapetvāti sambandho. Maṃsādipakkhittaodanādippakaraṇāvasesato aṅgaṃ dassetumāha ‘‘sabbaso’’ti. Sabbaso na pavāretīti yojanā. Veḷutaṇḍulanti veḷuvīhīnaṃ taṇḍulaṃ. Ādi-saddena kandamūlaṃ saṅgahitaṃ. Yathāha ‘‘veṇutaṇḍulādīhi vā kandamūlaphalehi vā yehi kehici katabhatta’’nti.

1258. Tatoti sāliādito, veḷuādito ca, tato nibbattā puthukā vāti attho. Tāhīti puthukāhi. Suddhāti puthukādīhi amissā na pavārentīti sambandho.

1259. Bhaṭṭhānanti bhajjitānaṃ. Sattūhi saṅgahitaṃ sattusaṅgahitaṃ.

1261. Sattūnaṃ modakoti sattubaddhaṃ, baddhasattūti attho.

1263. Tehevāti lājehi eva. Suddhaṃ khajjakaṃ vāti vakkhamānanayena macchādīhi asammissaṃ khajjakaṃ.

1264. ‘‘Pūrita’’ntiādinā tabbipariyāyaṃ dasseti. Tanti kuṇḍakādi.

1266. Akappiyaṃ maṃsaṃ. Avatthuttāti akappiyamaṃsānaṃ vāretabbattā pavāraṇāya avatthuttā.

1267. Vatthukattāti kappiyamaṃsassa pavāraṇāya vatthubhūtattā. Pavāretīti ettha ‘‘khādiyamānassa ca maṃsattā’’ti seso daṭṭhabbo. Yathāha ‘‘yaṃ pana khādati, taṃ kiñcāpi paṭikkhipitabbaṭṭhāne ṭhitaṃ, khādiyamānaṃ pana maṃsabhāvaṃ na jahatī’’ti (pāci. aṭṭha. 238-239).

1268. Kiñci kappiyabhojananti pañcasu bhojanesu yaṃ kiñci kappiyabhojanaṃ.

1269. Akappiyaṃ maṃsaṃ aññanti akappiyamaṃsato avasesaṃ kuladūsanādivasena uppannabhojanaṃ gahitaṃ. Yathāha ‘‘kuladūsanavejjakammauttarimanussadhammārocanasāditarūpiyādīhi nibbattaṃ buddhapaṭikuṭṭhaṃ anesanāya uppannaṃ akappiyabhojanaṃ paṭikkhipati, na pavāretī’’ti.

1270-1. Asanaṃ bhojananti aṅgadvaye vinicchayaṃ dassetumāha ‘‘sace ajjhohaṭa’’ntiādi. Ajjhohaṭanti paragalagataṃ hoti. ‘‘Patte’’ti iminā thālakādibhājanañca gahitaṃ. Katthaci bhojanaṃ natthīti yojanā. Patte, hatthe, mukhe vā yattha katthaci pañcannaṃ bhojanānaṃ kiñci na vijjati, gandhamattaṃ paññāyatīti vuttaṃ hoti.

1272. Ādāyāti ettha ‘‘aññatra bhuñjitu’’nti seso. ‘‘Yopi aññatra gantvā bhuñjitukāmo mukhe bhattaṃ gilitvā sesaṃ ādāyā’’tiādinā (pāci. aṭṭha. 238-239) mahāpaccariyaṭṭhakathāyaṃ vuttavacanassa pamāṇattā āha ‘‘na pavāretī’’ti.

1273. ‘‘Mukhe bhattaṃ gilitaṃ, hatthe bhattaṃ vighāsādassa dātukāmo, patte bhattaṃ bhikkhussa dātukāmo, sace tasmiṃ khaṇe paṭikkhipati, na pavāretī’’ti (pāci. aṭṭha. 238-239) evamāgataṃ kurundaṭṭhakathaṃ saṅgahetuṃ ‘‘mukhe ca bhatta’’ntiādivacanato ca ‘‘asanassa upacchedā’’tiādinā vakkhamānāya yuttiyā asanāvasāne yujjamānattā ca imissā gāthāya ‘‘bhottukāmo’’ti pāṭhaṃ aggahetvā ‘‘dātukāmo’’ti pāṭho gahetabbo.

1274. ‘‘Asanassa upacchedā’’ti iminā tasmiṃyeva āsane yathānisinneneva kātabbe asane āsāvacchedo dīpito. Yathāha aṭṭhakathāyaṃ ‘‘tasmiṃ pana āsane na bhuñjitukāmo, vihāraṃ pavisitvā bhuñjitukāmo, aññassa vā dātukāmo’’ti (pāci. aṭṭha. 238-239). Kurundaṭṭhakathāyaṃ tassa vinicchayassa dassitattā ‘‘mahāpaññā’’ti kurundaṭṭhakathācariyaṃ sandhāyāha. Kāraṇākāraṇaññunoti ‘‘pavāraṇassa idaṃ kāraṇaṃ, idaṃ akāraṇa’’nti jānantā. ‘‘Kāraṇākāraṇaññunā’’ti katthaci potthake likhanti. Tattha mahāpaññā kāraṇākāraṇaññuno ācariyā asanassa…pe… soti hi kāraṇaṃ kathayantīti yojanā.

1275. Hatthapāsaṅge vinicchayaṃ dassetumāha ‘‘gaṇhato…pe… pasārita’’nti. Gaṇhatoti yena iriyāpathena samannāgato hutvā gaṇhāti, evaṃ gaṇhato. Pacchimaṃ aṅganti dāyakena dinnassa paṭiggāhakassa yo avayavo parabhāge hoti, taṃ ṭhānādiiriyāpathasamannāgatassa paṭiggāhakassa paṇhiādiṃ pacchimaṃ aṅgaṃ. Dadato pasāritaṃ hatthaṃ vinā purimaṃ aṅganti yojanā. Pasāritaṃ hatthanti ettha ‘‘dātu’’nti seso. Ubhinnanti ettha ‘‘antare’’ti seso. Paṭiggāhakadāyakānaṃ pacchimapurimānaṃ ubhinnaṃ aṅgānaṃ antare okāse. Aḍḍhaṃ upaḍḍhaṃ hatthaṃ teyyaṃ tatiyaṃ yassāti viggaho, atirekavidatthidviratanappamāṇanti attho.

1276. Abhihāraṅge vinicchayaṃ dassetumāha ‘‘tasmi’’ntiādi. Aḍḍhateyye tasmiṃ ṭhāne ṭhatvāti yojanā, dviratanavidatthipamāṇe tasmiṃ ṭhāne ṭhatvāti attho. Abhihaṭanti upanītaṃ. Tādisanti abhihaṭasadisaṃ, pavāraṇapahonakānaṃ pañcannaṃ bhojanānaṃ aññataranti attho.

1277-8. Ādhārake vāpīti valayādipattādhārakepi. Ūrūsūti dvinnaṃ ūrūnaṃ majjhe, aṅketi attho. Āharitvāti abhiharitvā. Bhattaṃ gaṇhātīti ettha ‘‘ito’’ti seso, ‘‘ito bhattaṃ gaṇhā’’ti anantare nisinno ca bhāsatīti yojanā. Bhattanti upalakkhaṇaṃ, pañcasu bhojanesu yaṃ kiñcīti attho. Tanti tathā gaṇhituṃ vuttabhattādibhojanaṃ. Abhihārassa cāti ettha ca-saddo padapūraṇattho, evakārattho vā, abhāvā evāti yojanā.

1279. ‘‘Bhattapacchi’’nti idaṃ upalakkhaṇaṃ.

1280. Dīyamāneti ettha ‘‘bhojane’’ti seso. Itaroti hatthapāse nisinno. Abhihāraṅgassa abhāvā so na pavāritoti.

1281. Paṭikkhepaṅge vinicchayaṃ dassetumāha ‘‘kāyenā’’tiādi. Vācābhihārassa anaṅgattā āha ‘‘kāyenābhihaṭa’’nti. Yathāha ‘‘vācāya abhihaṭaṃ paṭikkhipato pavāraṇā natthī’’ti (pāci. aṭṭha. 238-239). Abhihaṭabhojanaṃ paṭikkhipituṃ aṅguliyo vā hatthaṃ vā hatthagatassa kassaci calanādiṃ yaṃ kañci kāyavikāraṃ karonto, bhamuṃ ukkhipanto, kujjhitvā olokento vā kāyena paṭikkhipatīti vuccati. ‘‘Ala’’nti vā ‘‘na gaṇhāmī’’ti vā ‘‘āgamehī’’ti vā ‘‘adhivāsehī’’ti vā ‘‘mā ākirā’’ti vā ‘‘apagacchāhī’’ti vā evamādikaṃ vadanto vācāya paṭikkhipatīti vuccati.

1282-3. Ākirāti etthāpi ‘‘iti cā’’ti yojetabbaṃ. Evaṃ vadantassa nivāretukāmatācitte satipi nivāraṇavacanena hontaṃ pavāraṇaṃ ākirātiādividhivacane na hotīti āha ‘‘na pana’nti pavāraṇā’’ti. Pavāraṇā pana na atthīti yojanā.

1284. ‘‘Rasaṃ gaṇhathā’’ti vadeti sambandho. Taṃ sutvāti taṃ vacanaṃ sutvā.

1285. ‘‘Sāra’’nti idaṃ vaṇṇabhaṇanamattaṃ. ‘‘Ida’’nti sāmaññena macchamaṃsaṃ vadati, pavāraṇaṅgaṃ hoti. Maccharasaṃ maṃsarasanti ettha dvandasamāsassapi sambhavato ‘‘macchaṃ, maṃsaṃ gaṇhā’’ti ca vuttaṃ hoti, tañca aṅgaṃ hoti.

1286. ‘‘Rasaṃ gaṇhā’’ti vutte panassa vikappassa abhāvā pavāraṇassa aṅgaṃ na hoti. Tenevāha ‘‘atthi ca maṃsaṃ ce’’ti.

1287. Muhuttaṃ āgamehīti kañci kālaṃ olokehi.

1288. Panasādīhīti ādi-saddena vettaṅgādīnaṃ gahaṇaṃ.

1290. Macchasūpaṃ maṃsasūpanti ettha samāsavikappā ‘‘maccharasaṃ maṃsarasa’’nti ettha viya daṭṭhabbā.

1291. Karambakanti macchamaṃsena vā aññena vā missasseva sūpavisesassa nāmaṃ. Teneva ca ‘‘maṃsakarambakaṃ gaṇhatha, macchakarambakaṃ gaṇhathā’’ti vutte nisedhena pavāraṇā hoti, ‘‘karambakaṃ gaṇhathā’’ti vutte aniyatavacanattā na hoti. Kaḷīrasūpādīhi samānavinicchayabhāvaṃ dassetumāha ‘‘eseva nayo vutto’’ti.

1292. Vuttasminti vutte.

1293. Yenāti bhattena. Āpucchitoti ‘‘gaṇhathā’’ti vutto. Tassa bhattassa. Atthitāya yāguyā vijjamānattā. Iti kāraṇanti idaṃ pavāraṇakāraṇaṃ.

1294. ‘‘Yāgumissakaṃ gaṇhā’’ti vutte sā yāgu tattha tasmiṃ abhihaṭe bhājane pakkhittabhattena samā vā bahutarā vā ce hoti, so evaṃ vatvā abhihaṭaṃ paṭikkhepaṃ bhikkhu na pavāreti kirāti yojanā. Kirāti aruciṃ sūceti. Teneva vakkhati ‘‘kāraṇaṃ pana duddasa’’nti.

1295. Sabbatthāti sabbaaṭṭhakathāsu.

1296. Visuṃ katvāti ekasitthampi yathā na hoti, tathā rasaṃ vā khīraṃ vā bhattato viyojetvā.

1297. Gacchantenevāti yāva bhojananiṭṭhānaṃ, tāva gacchanteneva. Yathāha ‘‘gacchantena nadipūraṃ pattenapi aṭṭhatvā naditīre gumbaṃ parikkhipitvā vicarantena nāvaṃ vā setuṃ vā āruḷhena aṭṭhatvā vaṭṭetvā vicarantenā’’ti.

1298. Soti gacchanto. Tatoti ṭhānato, gamanairiyāpathassa vikopitattāti adhippāyo.

1299. Āsanaṃ avicāletvāti nisajjāvasena phuṭṭhaṭṭhānaṃ acāletvā, anuṭṭhahitvāti vuttaṃ hoti. ‘‘Adinnādāne viya ṭhānācāvanaṃ gahetabba’’nti gaṇṭhipade vuttaṃ.

1300. Tatoti pavāritakālato uddhaṃ, tato nisinnaṭṭhānato vā. Ito, etto vā. Īsakampi saṃsaritunti nisinnaṭṭhānato ito cito ca thokampi saṃsarituṃ, apagantunti attho.

1301. Sabbatthāti pīṭhakādisaṃhārime sabbasmiṃ āsane. ‘‘Vinayaññunā’’ti iminā ‘‘sace pana naṃ saha mañcena ukkhipitvā aññatra nenti, vaṭṭatī’’ti (pāci. aṭṭha. 238-239) aṭṭhakathāyaṃ ‘‘pīṭhakādīsupi ayameva vinicchayo’’ti vuttabhāvaṃ jānantenāti vuttaṃ hoti.

1302. Nipajjitvāti ettha ‘‘parivattantena yena passena nipanno, tassa ṭhānaṃ nātikkametabba’’nti vacanato pubbasayitaṭṭhānaṃ avijahitvā sayitvāyevāti attho. Tathevāti ukkuṭiko hutvāvāti vuttaṃ hoti. ‘‘Tassa pana heṭṭhā palālapīṭhaṃ vā kiñci vā nisīdanakaṃ dātabba’’nti (pāci. aṭṭha. 238-239) aṭṭhakathāyaṃ vuttaṃ.

1303. Atirittaṃ karontena sikkhunā bhājanaṃ onametvāna bhojane dassite atha ‘‘alametaṃ sabba’’nti vattabbanti yojanā. Tattha atirittaṃ karontenāti ‘‘atirittaṃ nāma kappiyakataṃ hoti, paṭiggahitakataṃ hoti, uccāritakataṃ hoti, hatthapāse kataṃ hoti, bhuttāvinā kataṃ hoti, bhuttāvinā pavāritena āsanā avuṭṭhitena kataṃ hoti, ‘alametaṃ sabba’nti vuttaṃ hoti, gilānātirittaṃ hotī’’ti (pāci. 239) vuttesu aṭṭhasu ākāresu antaṃ vinā purimehi sattahi vinayakammākārehi atirittaṃ karontenāti vuttaṃ hoti. Yathāha ‘‘imehi sattahi vinayakammākārehi yaṃ atiritta’’ntiādi (pāci. aṭṭha. 238-239).

Idha atirittaṃ kātuṃ abhihaṭabhojanaṃ kappiyañca nāma hoti, kappiyakatena siṅgiveralasuṇādivatthunā yuttatāya ca akappiyamaṃsābhāvena ca kuladūsanādīhi anuppannabhāvena ca katañca nāma hoti. ‘‘Alametaṃ sabba’’nti atirittakatabhāvato evaṃ kappiyañca taṃ kataṃ cāti kappiyakatanti vuttaṃ hoti. Evamuparipi kata-saddassa attho ca samāsaviggaho ca veditabbo. Avasiṭṭhapadesu bhikkhunā paṭiggahitaṃ paṭiggahitaṃ nāma. Taṃ kārāpetvā āgatena bhikkhunā thokaṃ uccāretvā, otāretvā vā dassitaṃ uccāritakataṃ nāma. Kappiyaṃ kārāpetumāgatassa aḍḍhateyyahatthappamāṇahatthapāsabbhantaragatena atirittakataṃ ‘‘hatthapāse kata’’nti vuccati. Antamaso pavāraṇajanakaṃ yaṃ kiñci bhojanaṃ kusaggenāpi gahetvā bhuttattā bhuttāvinā. Yathāha ‘‘pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ antamaso kusaggenāpi bhuttaṃ hotī’’ti. Bhuñjanto pavārito hutvā yo āsanaṃ na kopeti, so bhuttāvī pavārito ‘‘āsanā avuṭṭhito’’ti vuccati, tena kataṃ ‘‘bhuttāvinā…pe… avuṭṭhitena kata’’nti vuttaṃ. ‘‘Alametaṃ sabba’’nti vacībhedaṃ katvā vuttaṃ ‘‘alametaṃ sabbanti vuttaṃ hotī’’ti dassitaṃ. Ayaṃ sattavidho vinayakammākāro nāma.

Gilānātirittakaṃ pana imissā gāthāya avuttampi anatirittasandassanatthaṃ vakkhamānāya ‘‘kata’’ntiādigāthāya ‘‘na gilānātirittañcā’’ti imassa vipariyāyato veditabbaṃ. Gilānato atirittaṃ, tassa aññadinesu bhuñjanatthāya upaṭṭhāpitampi gilānātirittaṃ nāma.

‘‘Tena bhikkhunā’’ti iminā ‘‘bhuttāvinā’’ti ca ‘‘bhuttāvinā pavāritena āsanā vuṭṭhitenā’’ti ca vuttappakārena visiṭṭhaṃ teneva pākaṭaṃ bhikkhuṃ parāmasati, pavāraṇajanakānaṃ pañcannaṃ bhojanānaṃ aññataraṃ appamattakampi bhuttāvinā, bhuttāvī pavāritopi hutvā āsanā avuṭṭhitena vā bhikkhunāti vuttaṃ hoti. Onamitvāna bhājaneti ettha ‘‘dassite bhojane’’ti seso, ‘‘athā’’ti iminā sambandho. Kappiyakaraṇārahāni siṅgiverādīni kappiyaṃ kāretvā paṭiggahāpetvā āgantvā hatthapāsabbhantare patvā atirittaṃ kārāpentena bhikkhunā bhājanaṃ thokaṃ onāmetvā uccāretvā dassitakālānantarāti vuttaṃ hoti. Uttari kātabbaṃ dassetumāha ‘‘ala’’ntiādi.

Ettāvatā ‘‘tena bhikkhunā’’ti iminā ‘‘bhuttāvinā kataṃ, bhuttāvinā pavāritena āsanā avuṭṭhitena kata’’nti aṅgadvayaṃ saṅgahitaṃ. ‘‘Onametvāna bhājana’’nti iminā ‘‘uccāritakataṃ hotī’’ti idaṃ saṅgahitaṃ. ‘‘Kappiyakataṃ, paṭiggahitakataṃ, hatthapāsekata’’nti idaṃ tayaṃ anantariyavācinā atha-saddena saṅgahitaṃ. ‘‘Alametaṃ sabba’’nti idaṃ panettha sarūpeneva dassitanti daṭṭhabbaṃ.

1304. Patte ṭhitabhojanameva atirittaṃ kātabbanti natthi, pacchiādīsu yattha katthaci bhājane ṭhitampi kātabbanti dassetumāha ‘‘kappiyaṃ panā’’ti. Kuṇḍeti bhaṇḍukkhaliyaṃ. Bhājaneti yaṃ kiñci bhājanaṃ gahitaṃ.

1305. Etanti atirittakataṃ etaṃ bhojanaṃ. Taṃ ekameva ṭhapetvāti yojanā. ‘‘Vaṭṭatevā’’ti vuttepi abbhaṅgādīnamatthāyāti gaṇheyyunti āha ‘‘bhuñjitabba’’nti, tamekaṃ vinā parehi paribhuñjitabbanti attho.

1306-7. Kappiyaṃ kāretvāti atirittaṃ kāretvā. Ākiranti ceti yadi pakkhipanti. Puna tathā atirittaṃ kāretvā bhuñjitabbanti yojanā.

Taṃ kena atirittaṃ kātabbanti āha ‘‘yenā’’tiādi. Tanti atirittakataṃ bhojanaṃ. Yena akatanti yena bhikkhunā paṭhamaṃ atirittaṃ na kataṃ, tena kātabbanti sambandho. Yathāha ‘‘yena akatanti aññena bhikkhunā yena paṭhamaṃ na kataṃ, tena kātabba’’nti (pāci. aṭṭha. 238-239). Yaṃ vā akataṃ, taṃ visuṃ tena vā kātabbanti yojanā. Yaṃ vā akatanti tasmiṃ atirittakatabhojane apakkhittaṃ yaṃ bhojanaṃ atirittaṃ na kataṃ. Taṃ visuṃ tena vā kātabbanti pacchā pakkhittaṃ bhojanaṃ atirittaṃ katena yathā amissaṃ hoti, tathā aññassa bhājanassa gahaṇavasena visuṃ kāretvā tena paṭhamaṃ katātirittenāpi atirittaṃ kātabbaṃ. Yathāha – ‘‘yañca akatanti yena paṭhamaṃ kappiyaṃ kataṃ, tenāpi yaṃ akataṃ, taṃ kātabbaṃ. Paṭhamabhājane pana kātuṃ na labbhati. Tattha hi kariyamānaṃ paṭhamaṃ katena saddhiṃ kataṃ hoti, tasmā aññasmiṃ bhājane kātuṃ vaṭṭatīti adhippāyo’’ti.

1308. Akappiyādīhi sattahīti ‘‘anatirittaṃ nāma akappiyakataṃ hoti, appaṭiggahitakataṃ hoti, anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, abhuttāvinā kataṃ hoti, bhuttāvinā ca pavāritena āsanā vuṭṭhitena kataṃ hoti, ‘alametaṃ sabba’nti avuttaṃ hotī’’ti (pāci. 239) vuttehi sattahi vinayakammākārehi. Atirittaṃ katanti yojanā. ‘‘Hoti anatirittaka’’nti padacchedo.

1309. Upakaṭṭhavelāyapi atirittaṃ karontena ‘‘ahaṃ pātova bhuñji’’nti vā ‘‘thokaṃ paribhuñji’’nti vā acintetvā kātabbanti dassetumāha ‘‘yopī’’tiādi. Upakaṭṭhūpanītampīti upakaṭṭhavelāya upanītampi bhojanaṃ.

1310. Yāmādikālikanti yāmasattāhayāvajīvikakālikaṃ. Anāmissanti āmisena amissaṃ. Taṃ yāmādikālikaṃ paribhuñjatoti sambandho.

1312. Gilānassa bhuttātirittaṃ viya kadāci bhuñjissatīti uddissa ṭhapitampi gilānātirittaṃ nāmāti aṭṭhakathāyaṃ (pāci. aṭṭha. 238-239 atthato samānaṃ) vuttaṃ. ‘‘Vihārādīsu gilānassa pāpuṇanakoṭṭhāsampi gilānātirittaṃ nāmā’’ti vadanti.

1313. Kathinenāti paṭhamakathinena.

Paṭhamapavāraṇakathāvaṇṇanā.

1314. Anatirittenāti ettha ‘‘khādanīyena vā bhojanīyena vā’’ti seso. Ettha ‘‘khādanīyaṃ nāma pañcabhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesa’’nti (pāci. 239) vuttaṃ pañcabhojanato aññaṃ sabbaṃ yāvakālikaṃ khādanīyaṃ nāma. ‘‘Bhojanīyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsa’’nti (pāci. 239) vuttaṃ. Ettha vinicchayo anantarasikkhāpade vutto. Pavāreyyāti ettha ‘‘abhihaṭṭhu’’nti seso. Abhihaṭṭhuṃ pavāreyyāti abhiharitvā ‘‘handa bhikkhu yāvatakaṃ icchasi, tāvatakaṃ gahetvā khāda vā bhuñja vā’’ti evaṃ pavāreyya. ‘‘Pavārita’’ntipadaṃ vuttatthameva. Jānanti sutvā vā disvā vā tassa pavāritabhāvaṃ jānanto. Āsādanāpekkhoti āsādanaṃ codanaṃ maṅkukaraṇabhāvaṃ apekkhamāno. Bhutteti tassa payogena itarena bhuñjitvā pariyosāpite. Tassāti yo tassa pavāritabhāvaṃ ñatvā ‘‘bhuñjā’’ti niyojesi, tassa.

1315-6. Ekassa bhuñjanena aññassa pācitti hotīti kathametanti āsaṅkāya tathā vuttattā pariharitumāha ‘‘dukkaṭaṃ…pe… dassita’’nti. Itarassa gahaṇeti pavāritabhikkhuno bhuñjanatthāya paṭiggahaṇe. Ajjhohārapayogesu cāti etthāpi ‘‘itarassā’’ti sambandho. Sabbaṃ dukkaṭaṃ, pācittiyañca. Dassitanti ‘‘abhiharati, āpatti dukkaṭassa. Tassa vacanena ‘khādissāmi bhuñjissāmī’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti pācittiyassā’’ti (pāci. 244) desitaṃ bhagavatāti attho.

1317. Ubhayatthāpi vimatissāti pavārite ca apavārite ca vimatissa. Dukkaṭaṃ paridīpitanti ‘‘pavārite vematiko. Appavārite vematiko, āpatti dukkaṭassā’’ti (pāci. 245) desitaṃ.

1318. Kārāpetvāti ettha ‘‘bhuñjāhī’’ti seso. Aññassatthāyāti ettha ‘‘abhiharanto gacchāhī’’ti seso.

1319. Omasavādatulyāvāti idaṃ adinnādānasamuṭṭhānaṃ sandhāyāha.

Dutiyapavāraṇakathāvaṇṇanā.

1320. Khādanīyaṃ vāti pañca bhojanāni ca kālikattayañca vinā avasesesu yaṃ kiñci vā. Bhojanīyaṃ vāti pañcasu bhojanesu aññatarampi. Vikāleti vigate kāle. Kālo nāma aruṇuggamanato yāva majjhantikā, tadañño vikālo. Yathāha ‘‘vikālo nāma majjhantike vītivatte yāva aruṇuggamanā’’ti (pāci. 249). Ṭhitamajjhantikopi kāleyeva saṅgayhati. Yathāha ‘‘ṭhitamajjhantikopi kālasaṅgahaṃ gacchati. Tato paṭṭhāya pana khādituṃ vā bhuñjituṃ vā na sakkā, sahasā pivituṃ pana sakkā bhaveyya. Kukkuccakena pana na kātabbaṃ. Kālaparicchedajānanatthañca kālatthambho yojetabbo, kālabbhantareva bhattakiccaṃ kātabba’’nti (pāci. aṭṭha. 248-249). Dosanti pācittiyaṃ.

1321. ‘‘Khādanīyaṃ vā bhojanīyaṃ vā’’ti ettha bhojanīyassa pavāraṇasikkhāpade dassitasarūpattā khādanīyaṃ tāva sarūpato dassetumāha ‘‘yamāmisagata’’ntiādi. Etthāti etesu khādanīyabhojanīyesu. Yaṃ pana vanamūlaphalādikaṃ āmisagataṃ āmise yāvakālike pariyāpannaṃ, taṃ khādanīyanti yojanā. Kālikesvasamohatthanti ettha gāthābandhavasena ma-kāralopo, asammohatthanti vuttaṃ hoti. Idanti vakkhamānaṃ sandhāyāha.

1322. Mūlanti yaṃ kiñci rukkhalatānaṃ mūlaṃ. Kandanti rukkhalatānameva kandaṃ. Muḷālanti padumagacchamūlakandaṃ. Matthakanti tālanāḷikerādīnaṃ matthakaṃ, veḷukaḷīrapallavaṅkurānañca ettheva saṅgaho. Khandhakanti ucchuādikhandhakaṃ. Tacanti challi. Pattanti paṇṇaṃ. Pupphanti kusumaṃ. Phalanti rukkhalatādīnaṃ phalaṃ. Aṭṭhīti rukkhalatādibījaṃ. Piṭṭhanti dhaññādipiṭṭhaṃ. Niyyāsanti silesaṃ. ‘‘Khādanīya’’nti sabbattha pakaraṇato labbhati.

1323. Evaṃ khādanīyānaṃ mātikaṃ nikkhipitvā te sarūpato dassetumāha ‘‘mūlakhādanīyādīna’’ntiādi. Tattha rukkhamūlameva khādanīyaṃ, taṃ ādi yesanti viggaho. Mukhamattanidassanaṃ nibodhathāti ettha ‘‘mayā kariyamāna’’nti seso. Mukhamattanti pavesadvāramattaṃ, niravasesato dassane papañcabhīrukānaṃ pubbe bhayaṃ hotīti saṅkhepato khādanīyāni dassissanti vuttaṃ hoti. Tathā dassane payojanamāha ‘‘nāmatthesu bhikkhūnaṃ pāṭavatthāyā’’ti, mūlakhādanīyādīnaṃ nāmesu ca tadatthesu ca bhikkhūnaṃ pāṭavuppādanatthanti attho.

1324-5. Mūlakamūlādīni upadesatoyeva veditabbāni. Na hi tāni pariyāyantarena vuccamānānipi sakkā viññātuṃ. Pariyāyantarenapi hi vuccamāne taṃ taṃ nāmaṃ ajānantānaṃ sammohoyeva siyā, tasmā tattha na kiñci vakkhāma. Sākānanti sūpeyyapaṇṇānaṃ. Idhāti imasmiṃ sikkhāpade. Āhāratthanti āhārena kattabbapayojanaṃ, āhārakiccanti vuttaṃ hoti. ‘‘Āmisattha’’ntipi likhanti. Pharantīti vitthārenti.

1326. Jaraṭṭhanti purāṇakandaṃ. Yaṃ taṃ jaraṭṭhanti sambandho. Sesānaṃ jaraṭṭhaṃ yāvakālikanti yojanā. Sesānanti mūlakādīni vuttāni. Yathāha ‘‘mūlakakhārakajajjharīmūlānaṃ pana jaraṭṭhānipi āmisagatikānevā’’ti (pāci. aṭṭha. 248-249).

1331. Dhototi nibbattitapiṭṭho.

1332. Adhoto khīravalliyā kandoti yojanā. Vākyapathātītāti ‘‘asuko vā asuko vā’’ti vatvā pariyantaṃ pāpetuṃ asakkuṇeyyattā vacanapathātītā.

1333. Puṇḍarīkaṃ setaṃ. Padumaṃ rattaṃ.

1334. Sambhavaṃ jātaṃ.

1338. Jaraṭṭhabundoti kandassa heṭṭhā atīva pariṇataṭṭhānaṃ.

1339. Pathaviyaṃ gatoti antopathaviyaṃ gato, pathaviyaṃ nimujjitvā gatataruṇadaṇḍoti vuttaṃ hoti.

1340. Evaṃ antobhūmiyaṃ gato. ‘‘Paṇṇadaṇḍo uppalādīna’’nti padacchedo. Sabboti taruṇopi pariṇatopi. Uppalādīnaṃ, padumajātiyā ca sabbo paṇṇadaṇḍo yāvakālikoti yojanā.

1345. Pattakhādanīyaṃnāmāti pattasaṅkhātaṃ khādanīyaṃ nāma.

1348. Mūlakādīnanti ‘‘mūlakaṃ khārakañcevā’’tiādikāya gāthāya vuttamūlakādīnaṃ.

1349. Kaṇṇikāti padumakaṇṇikā.

1360. Ketakādīnanti ettha ādi-saddena timbarusakaṃ gahitaṃ. Tālaphalaṭṭhīti taruṇaphalānaṃ aṭṭhi.

1361. ‘‘Punnāgamadhukaṭṭhīnī’’ti ca ‘‘punnāgamadhukaṭṭhicā’’ti ca potthakesu ubhayathā pāṭho dissati, attho pana ekoyeva. ‘‘Selu aṭṭhī’’ti padacchedo. Anāmiseti yāvajīvike.

1363. Dhotaṃ tālapiṭṭhanti tālaphegguṃ koṭṭetvā udake madditvā parissāvetvā kalale bhājanatalaṃ otiṇṇe pasannodakaṃ apanetvā gahitatālapiṭṭhanti vuttaṃ hoti. Tathā khīravalliyā piṭṭhanti yojanā, tatheva koṭṭetvā parissāvetvā gahitakhīravalliyā piṭṭhanti attho.

1364. Adhotaṃ vuttavipariyāyato gahetabbaṃ. ‘‘Āhāratthamasādhentaṃ, sabbaṃ taṃ yāvajīvika’’nti vacanato tesu tesu janapadesu manussānaṃ āhārakiccaṃ akarontaṃ mūlādi yāvajīvikaṃ, tadaññaṃ yāvakālikanti saṅkhepalakkhaṇaṃ kātabbanti.

Vikālabhojanakathāvaṇṇanā.

1369. Bhojanaṃ sannidhiṃ katvā khādanaṃ vāti ettha bhojanakhādanīyāni yathāvuttabhedasarūpāneva. Sannidhiṃ katvāti paṭiggahetvā ekarattampi atikkāmetvā, sannidahitvāti vuttaṃ hoti. Yathāha ‘‘paṭiggahetvā ekarattampi vītināmitassetaṃ adhivacana’’nti (pāci. aṭṭha. 253). Tadeva vakkhati ‘‘saya’’ntiādinā. Khādananti kammasādhanoyaṃ, ‘‘khajja’’nti iminā samānattho.

1371. ‘‘Sannidhiṃ katvā’’ti ettha niddesaṃ dassetumāha ‘‘saya’’ntiādi.

1372. ‘‘Taṃ na vaṭṭatī’’ti ettha atthaṃ dassetumāha ‘‘tato’’tiādi. Tatoti sannidhikatabhojanato. Suddhacittenāti savāsanasakalakilesappahānato nimmalacittena. Tādināti aṭṭhasu lokadhammesu nibbikārabhāvena tādinā. Atha vā yādisā purimakā sammāsambuddhā rūpārūpaguṇehi ahesuṃ, tādisena bhagavatā.

1373. Odanādīsu pañcasu bhojanesu tāva akappiyamaṃsena sannidhivasena pācittiyañca āpattivisesañca dassetumāha ‘‘akappiyesū’’tiādi. Pācittīti sannidhipācittiyamāha. Itareti sīhādimaṃsamhi. Dukkaṭena saha pācittīti yojanā.

1374. Yāmakālikasaṅkhātaṃ paribhuñjatoti ettha ‘‘sannidhiṃ katvā’’ti adhikārato labbhati. ‘‘Dukkaṭena sahā’’ti avatvā ‘‘pācittī’’ti vuttattā sati paccaye paribhuñjatoti gahetabbaṃ. Yathāha ‘‘yāmakālikaṃ sati paccaye ajjhohārato pācittiyaṃ. Āhāratthāya ajjhohārato dukkaṭena saddhiṃ pācittiya’’nti (pāci. aṭṭha. 253).

1375. Annanti etthāpi ‘‘sannidhikata’’nti idaṃ pure viya labbhati, ‘‘pakati’’nti idaṃ ‘‘anna’’nti etassa visesanaṃ, manussamaṃsādīhi asammissaṃ nātirittakataṃ annamattanti attho. Pācittiyadvayanti anatirittapaccayā ca sannidhipaccayā ca dve pācittiyāni.

1376. ‘‘Dve, dvaya’’nti ubhayatthāpi ayamevattho.

1377. Sāmisena mukhena dveti ettha ‘‘pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāmā’’ti (pāci. 254) vuttattā khādanīyāsaṅgahitena yāmakālikena ca tena sammissattā sannidhināmena mukhagataāmisamūlakena ca sannidhipācittiyāni dve hontīti attho. Sāmisena mukhenāti upalakkhaṇattā yathākathañci āmise missībhūte ettakā āpattiyoti daṭṭhabbaṃ. Nirāmisaṃ yāmakālikaṃ bhuñjato ekameva pācittiyanti yojanā, yena kenaci ākārena asammissaṃ yāmakālikaṃ paribhuñjato ekameva pācittiyaṃ hotīti attho.

1378. Tamevāti sannihitameva kālikaṃ. Tesu dvīsu vikappesūti sāmisanirāmisavikappadvaye. Kevalaṃ dukkaṭaṃ vaḍḍhatīti paṭhamavikappe dvīhi pācittiyehi saddhiṃ dukkaṭaṃ, dutiyavikappe pācittiyena saddhiṃ dukkaṭaṃ hotīti vuttaṃ hoti.

1379. Suddhanti ettha ‘‘sannidhikataṃ bhojana’’nti seso. Idaṃ ‘‘pakatibhojane’’ti (pāci. aṭṭha. 253) aṭṭhakathāyaṃ, idha ca ‘‘na doso yāmakālike’’ti yāmakālikassa visuṃ vakkhamānattā viññāyati, akappiyamaṃsayāmakālikehi amissaṃ bhojananti vuttaṃ hoti.

1380. Maṃseti ettha ‘‘akappiye’’ti idaṃ thullaccayādivacaneneva labbhati. Vaḍḍhatīti pubbe vuttehi pācittiyadvayehi saddhiṃ manussamaṃse thullaccayañca sīhādimaṃse dukkaṭañca vaḍḍhati. Manussamaṃse ca sese sīhamaṃsādike akappiyamaṃse ca yathānukkamato thullaccayañceva dukkaṭañcāti dvayaṃ vaḍḍhatīti yojanā.

1381. Anatirittampi bhojanaṃ vikāle paribhuñjato bhikkhuno tannimittako doso yathāvuttesu sabbavikappesu natthīti yojanā. ‘‘Vikāla…pe… kālike’’ti yāmakālikassa visuṃ vakkhamānattā ca atirittakārāpanañca bhojaneyeva sambhavatīti anatirittanti ettha ‘‘nihitabhojana’’nti seso. ‘‘Anatirittapaccayā pana vikāle sabbavikappesu anāpattī’’ti (pāci. aṭṭha. 253) aṭṭhakathāvacanato dosoti anatirittapaccayā pācittiyamāha. Teneva vakkhati ‘‘tannimittako’’ti, anatirittanimittakoti attho. Sabbavikappesūti ‘‘suddhaṃ vā manussamaṃsamissaṃ vā sīhādimaṃsamissaṃ vā yāmakālikamissaṃ vā’’ti sabbesu vikappesu. ‘‘Tannimittako’’ti vacaneneva vāritavikālādinimittassa dosassa sambhavaṃ dasseti.

1382-3. Vikālapaccayā vāti ettha -saddena ‘‘anatirittapaccayā’’ti idaṃ samuccitaṃ. Api-saddo ‘‘yāmakālikepī’’ti yojetabbo. Sattāhakālikaṃ, yāvajīvikaṃ āhārasseva atthāya paṭiggaṇhato gahaṇe, yathāvuttassa sattāhakālikayāvajīvikabhedena duvidhassa tu ajjhohārapayogesu nirāmise vā dukkaṭanti yojanā. Tu-saddo eva-kārattho.

1384. Athāti vākyārambhe nipāto. Āmisasaṃsaṭṭhaṃ sattāhakālikaṃ, yāvajīvikaṃ vāti yojanā. Gahetvāti paṭiggahetvā. Ṭhapitanti aruṇaṃ atikkāmetvā ṭhapitaṃ. Pācittīti sannidhipācitti.

1385. Kāloti aruṇuggamanādimajjhantikāvasāno kālo. Yāmoti majjhantikādidutiyaaruṇuggamanāvasāno. Taṃ taṃ kālaṃ kālikaṃ atikkāmayato tu dosoti yojanā. Tu-saddo evakārattho. Taṃkālikanti yathākkamaṃ yāvakālikaṃ yāmakālikaṃ sattāhakālikanti vuttaṃ hoti.

1386. Yāvakālikaṃ attanā sambhinnāni itarāni tīṇi kālikāni attanoyeva sabhāvaṃ upanetīti yojanā. Sako bhāvo sabhāvo, taṃ.

1387-8. Evameva viniddiseti ‘‘purimaṃ purimaṃ kālikaṃ attanā sammissaṃ pacchimaṃ pacchimaṃ attano sabhāvameva gāhāpetī’’ti katheyyāti vuttaṃ hoti.

Imesūtiādīsu niddhāraṇe bhummaṃ. Antovutthaṃ hotīti akappiyakuṭiyaṃ ṭhapetvā aruṇuṭṭhāpanena antovutthaṃ nāma hoti. Sannidhi ca hotīti paṭiggahetvā paṭiggahaṇaṃ avijahitvā aruṇuṭṭhāpanena sannidhi ca nāma hoti. Potthakesu ‘‘sannidhi’’nti sānunāsiko pāṭho dissati, ‘‘hotī’’ti kiriyāya sambandhattā sannidhi-saddo paṭhamekavacanantoti anunāsiko āgamasandhijoti veditabbo. Ubhayampīti yathāvuttaṃ antovutthaṃ, sannidhi cāti ubhayampi. Na hotevāti purimakālikadvayena amissaṃ na hoteva.

1389. Kappiyakuṭināmena akataṃ, asammataṃ, apariggahaṃ, pākārādīhi parikkhittaṃ senāsanaṃ akappiyakuṭi nāmāti saṅkhepato gahetabbaṃ. Antadvayenāti sattāhakālikayāvajīvikena, sahatthe karaṇavacanaṃ. ‘‘Missita’’nti seso. Gahitanti paṭiggahitaṃ. Taṃ pubbaṃ dvayanti yāvakālikayāmakālikadvayaṃ. Purimakālikadvaye yaṃ kiñci tadahupaṭiggahitampi akappiyakuṭiyāyeva ṭhapetvā aruṇaṃ uṭṭhāpitena pacchimakālikadvaye yena kenaci sammissaṃ antovutthaṃ nāma hotīti vuttaṃ hoti.

1390. Antovutthena pacchimakālikadvayena saṃsaṭṭhaṃ yadidaṃ purimakālikadvayaṃ, ayaṃ mukhasannidhi nāma hotīti aṭṭhakathāyaṃ (mahāva. aṭṭha. 295 atthato samānaṃ) vuttaṃ. Mahāpaccariyaṃ pana antovutthaṃ hoti, na kappati iti daḷhaṃ katvā vuttanti yojanā.

Tattha ‘‘mukhasannidhī’’ti ca ‘‘antovuttha’’nti ca nāmamattameva nānākaraṇaṃ, soyevatthoti ubhinnaṃ aṭṭhakathāvacanānaṃ anatthantaratā veditabbā. Tathā hi mukha-saddo anto-saddapariyāyo, sannidhi-saddo parivuttha-saddapariyāyo. Mukhe sannidhi mukhasannidhīti kammasādhanaṃ. Bahi sannidhinivattanatthaṃ aṭṭhakathāsu mukha-ggahaṇaṃ, anto-gahaṇañca kataṃ. Bahīti ca paṭiggahetvā akappiyakuṭiyā bahi yattha katthaci parivutthaṃ pacchimakālikadvayaṃ purimena kālikadvayena saṃsaṭṭhaṃ adhippetaṃ. Mukhasannidhiantovutthapadānaṃ anatthantarabhāvo samantapāsādikāyaṃ vutto.

Yathāha ‘‘sāmaṇero bhikkhussa taṇḍulādikaṃ āmisaṃ āharitvā kappiyakuṭiyaṃ nikkhipitvā punadivase pacitvā deti, antovutthaṃ na hoti. Tattha akappiyakuṭiyaṃ nikkhittasappiādīsu yaṃ kiñci pakkhipitvā deti, mukhasannidhi nāma hoti. Mahāpaccariyaṃ pana ‘antovutthaṃ hotī’ti vuttaṃ, tattha nāmamattameva nānākaraṇa’’nti (mahāva. aṭṭha. 295). Nissandehe pana aññathā vutto viya viññāyati, tatthapi ayameva nayo veditabbo.

1391. Na dosoti sannidhidoso na hoti. Nidahitvāti paṭiggahetvā paṭiggahaṇaṃ avijahitvā sakasakakālabbhantareyeva nidahitvā. Ettha ca heṭṭhimantato sannidhiṃ dassetuṃ ‘‘pattaṃ dhovitvā puna tattha acchodakaṃ vā āsiñcitvā aṅguliyā vā ghaṃsitvā nisnehabhāvo jānitabbo’’ti (pāci. aṭṭha. 253) aṭṭhakathāyaṃ vuttaṃ. Etena nirapekkhena paṭiggahaṇaṃ avissajjetvāva sayaṃ vā aññena vā tucchaṃ katvāna sammā dhovitvā niṭṭhāpite patte laggampi avijahitapaṭiggahitameva hotīti tattha āpatti vuttāti gaṇṭhipadesu vuttaṃ. Etena nirapekkhena paṭiggahaṇe vissaṭṭhe tādisepi patte doso natthīti siddhaṃ.

Sannidhikathāvaṇṇanā.

1393. Paṇītāni bhojanānīti pāḷiyaṃ ‘‘seyyathidaṃ? Sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ khīraṃ dadhī’’ti (pāci. 259) uddisitvā –

‘‘Sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi vā, yesaṃ maṃsaṃ kappati, tesaṃ sappi. Navanītaṃ nāma tesaññeva navanītaṃ. Telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelaṃ. Madhu nāma makkhikāmadhu. Phāṇitaṃ nāma ucchumhā nibbattaṃ. Maccho nāma odako vuccati. Maṃsaṃ nāma yesaṃ maṃsaṃ kappati, tesaṃ maṃsaṃ. Khīraṃ nāma gokhīraṃ vā ajikākhīraṃ vā mahiṃsakhīraṃ vā, yesaṃ maṃsaṃ kappati, tesaṃ khīraṃ. Dadhi nāma tesaññeva dadhī’’ti (pāci. 260) –

Niddiṭṭhāni nava paṇītabhojanānīti attho. Agilānoti ‘‘agilāno nāma yassa vinā paṇītabhojanāni phāsu hotī’’ti (pāci. 260) vutto. Agilānoti ettha ‘‘hutvā’’ti seso.

1394. Sappinā dehītiādi viññāpanappakāro. Sappibhattanti ettha kiñcāpi sappisaṃsaṭṭhaṃ bhattaṃ, sappi ca bhattañca sappibhattanti viññāyati, aṭṭhakathāsu pana ‘‘sālibhattaṃ viya sappibhattaṃ nāma natthī’’ti (pāci. aṭṭha. 259) kāraṇaṃ vatvā dukkaṭasseva daḷhataraṃ katvā vuttattā na sakkā aññaṃ vattuṃ. Aṭṭhakathācariyā eva hi īdisesu ṭhānesu pamāṇaṃ.

1395. Pācitti pariyāputāti ‘‘ajjhohāre ajjhohāre āpatti pācittiyassā’’ti (pāci. 260) evaṃ ajjhohāragaṇanāya pācitti vuttā.

1396. Suddhānīti annena amissāni. Sekhiyesūti sikkhākaraṇīye vuttanti attho.

1397. Yasmā suddhānaṃ paṇītabhojanānaṃ viññāpetvā paribhuñjanaṃ dukkaṭavisayaṃ, tasmā. Sattadhaññamayanti sāliādīnaṃ sattannaṃ dhaññānaṃ aññatarassa vikārabhūtaṃ.

1398. Sace dadātīti yojanā. Visaṅketanti anāpatti hotīti vuttaṃ hoti.

1399. Deti ceti sambandho. Aññatarenāti sahatthe karaṇavacanaṃ. ‘‘Bhatta’’nti adhikārato labbhati. Assa bhikkhussa. Visaṅketanti aññaṃ yācitassa aññassa dinnattā saṅketassa virādhanena anāpattīti vuttaṃ hoti.

1400. Yena yena hīti etthāpi tatheva karaṇavacanaṃ. ‘‘Viññatta’’nti idaṃ adhikatassa ‘‘bhatta’’nti etassa visesanaṃ. Yena yenāti aniyamena paṇītena. Tena sappiādi visuṃ visuṃ gahitameva, sappiādīnaṃ gosappiādibhedo ca saṅgahito. Tasmiṃ laddhepīti yāciteyeva laddhe sati. Tassa tassa mūlepi laddheti vicchāvasena yojanā.

Kiṃ vuttaṃ hoti? ‘‘Sappinā bhattaṃ dehī’’ti sāmaññena viññāpentassa tameva vā ‘‘iminā sappiṃ katvā gaṇhathā’’ti navanītādīsu aññataraṃ vā dhenuṃ vā mūlaṃ vā deti ce, ‘‘gosappinā bhattaṃ dehī’’ti visesayuttaṃ katvā viññāpentassa tameva vā gonavanītādīni vā gāviṃ vā ‘‘idaṃ datvā sappiṃ gaṇhathā’’ti mūlaṃ vā sace deti, visaṅketaṃ na hoti, yathāvatthukameva āpattiṃ āpajjatīti vuttaṃ hoti.

Na aññathāti sappiṃ yācitavato ‘‘imaṃ gahetvā sappiṃ katvā gaṇhathā’’ti avatvā ‘‘sappi natthi, idaṃ gaṇhathā’’ti vatvā vā tuṇhībhūtena vā navanītādīsu kismiñci dinne visesaviññāpakassa tadaññadānepi visaṅketameva hotīti attho. Pāḷiyā anāgatepi dinne visaṅketameva hoti. ‘‘Sace pana aññaṃ pāḷiyā āgataṃ vā anāgataṃ vā deti, visaṅketa’’nti (pāci. aṭṭha. 259) aṭṭhakathāyaṃ vuttaṃ.

1401. Pāḷiyanti pubbe dassitaṃ ‘‘sappi nāma gosappī’’tiādiṃ niddesapāḷimāha. Yathāha ‘‘pāḷiyaṃ āgatanavanītādīni ṭhapetvā’’tiādi (pāci. aṭṭha. 259). Aññehi navanītādīhi. Sahatthe karaṇavacanaṃ.

1402. ‘‘Viññāpetvā’’ti imassa kammabhūtaṃ ‘‘bhatta’’nti adhikataṃ. Gāthābandhavasena -saddassa rasso kato. Ekato vāti yojanā, ‘‘nānato’’tipi gahitameva, ekaṭṭhānato vā nānaṭṭhānato vāti vuttaṃ hoti. Yathāha ‘‘sace pana sabbehipi sappiādīhi ekaṭṭhāne vā nānaṭṭhāne vā viññāpetvā’’tiādi (pāci. aṭṭha. 259). Teneva bhuñjatīti ettha parikappasūcakaṃ ‘‘ce’’ti idañca avakaṃsasandassanatthaṃ ‘‘kusaggena ekabindumpī’’ti idañca ajjhāharitabbaṃ. Matāti aṭṭhakathāyaṃ (pāci. aṭṭha. 259) vuttaṃ sandhāyāha. Ekato vā nānato vā ṭhānā bhattaṃ viññāpetvā ekarasaṃ katvā antamaso kusaggena ekabindumpi bhuñjati ce, nava pācittiyo matāti yojanā.

1403. Akappiyena sappinā dehīti vuttepīti yojanā, sahatthe karaṇavacanaṃ. ‘‘Bhatta’’nti adhikataṃ. ‘‘Yesaṃ maṃsaṃ kappati, tesaṃ sappī’’ti (pāci. 260) vuttappakārassa vipariyāyato akappiyaṃ daṭṭhabbaṃ. Tena ce detīti yadi tena yācitena teneva akappiyena saddhiṃ odanaṃ detīti.

1404. Tathāsaññissāti tathāsaññino, gilānomhītisaññinoti attho. Yathāha ‘‘gilāno gilānasaññī, anāpattī’’ti (pāci. 261).

1405. Gilānakāle viññattaṃ agilānassa bhuñjato anāpatti pakāsitāti yojanā. Evamitarehipi dvīhi padehi yojetabbaṃ. Yathāha ‘‘anāpatti gilāno hutvā viññāpetvā agilāno bhuñjatī’’tiādi (pāci. 262). Ñātakādīnanti ettha ‘‘āyatta’’nti seso. Ādi-saddena ‘‘pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassā’’ti idaṃ saṅgaṇhātīti.

1406. Cattāri samuṭṭhānāni dassetumāha ‘‘kāyato’’tiādi.

Paṇītabhojanakathāvaṇṇanā.

1407. ‘‘Adinna’’nti iminā adinnādānasikkhāpade (pārā. 91 ādayo) viya parapariggahitaṃ avatvā appaṭiggahitameva vattabbaṃ. Yathāha ‘‘adinnaṃ nāma appaṭiggahitakaṃ vuccatī’’ti (pāci. 266). Mukhadvāranti mukhe dvāraṃ mukhadvāraṃ, galanāḷikā, iminā pana vacanena yaṃ kiñci ajjhoharaṇīyaṃ, taṃ mukhena vā pavisatu nāsikāya vā, galabilaṃ paviṭṭhameva āpattikaranti dīpeti. Āhāranti udakadantaponehi aññaṃ ajjhoharitabbaṃ yaṃ kiñci yāvakālikādiṃ. Yathāha ‘‘āhāro nāma udakadantaponaṃ ṭhapetvā yaṃ kiñci ajjhoharaṇīya’’nti (pāci. 266).

Āhareyyāti mukhadvāraṃ paveseyya, iminā paragalaṃ akatvā mukhena paṭiggahitaggahaṇepi natthi dosoti sūcitaṃ. Tenevāha ‘‘dantaponodakaṃ hitvā’’ti. Teneva vuttaṃ gaṇṭhipade ‘‘bhagavato dantakaṭṭhassa mukhadvāraṭhapane anāpattivacaneneva yaṃ kiñci vatthuṃ paragalaṃ akatvā mukhe ṭhapane anāpattibhāvo vutto’’ti. Udakañhi yathāsukhaṃ pātuṃ, dantakaṭṭhañca dantaponaparibhogena paribhuñjituṃ vaṭṭati, tassa pana rasaṃ gilituṃ na vaṭṭati. Sacepi dantakaṭṭharaso ajānantassa anto pavisati, pācittiyameva. Dante punanti nimmale karonti etenāti dantaponaṃ.

1408-9. Byatirekamukhena adinnalakkhaṇaṃ, padabhājane ca vuttanayena paṭhamaṃ dinnalakkhaṇaṃ dassento āha ‘‘hatthapāso’’tiādi. Hatthapāsoti pavāraṇasikkhāpade –

‘‘Gaṇhato pacchimaṃ aṅgaṃ, dadato purimaṃ pana;

Ubhinnaṃ aḍḍhateyyaṃ ce, vinā hatthaṃ pasārita’’nti. (vi. vi. 1275) –

Vuttalakkhaṇo hatthapāso. Abhinīhāroti tattheva vuttanayena abhimukhaṃ katvā haraṇañca. Majjhimuccāraṇakkhamoti paṭiggahetabbabhārassa ukkaṭṭhaparicchedena thāmamajjhimena purisena ukkhipanārahatā. Bhāvappadhānoyaṃ niddeso. Avakaṃso pana ‘‘antamaso rathareṇumattampī’’ti (pāci. aṭṭha. 269) aṭṭhakathāvacanato veditabbo. Uccāraṇaṃ ukkhipanaṃ. ‘‘Amanusso’’ti iminā tadaññasattasāmaññena tiracchānagatāpi veditabbā. ‘‘Pakkhī vā’’tiādivakkhamānena vā veditabbā. Kāyādināti kāyakāyapaṭibaddhanissaggiyānaṃ aññatarena. Tenevāha ‘‘tidhā’’ti.

Dvidhāti kāyena vā kāyapaṭibaddhena vā. Pañcaṅgasaṃyogeti ettha ‘‘hatthapāso’’ti paṭhamaṅgaṃ, ‘‘abhinīhāro’’ti dutiyaṃ, ‘‘majjhimuccāraṇakkhamo’’ti tatiyaṃ, ‘‘manusso…pe… tidhā’’ti catutthaṃ, ‘‘paṭiggaṇhāti…pe… dvidhā’’ti pañcamanti imāni pañca aṅgāni, pañcannaṃ aṅgānaṃ saṃyogo samāgamo sannipāto pañcaṅgasaṃyogo, tasmiṃ. Gahaṇanti paṭiggahaṇaṃ. Tassa bhikkhuno. Rūhati sampajjati.

1410-12. Itaroti paṭiggāhako. Tassa aṅgassa. Na gacchatīti nago, ‘‘nago’’ti rukkhopi pabbatopi vuccati. Evarūpeti īdise uccanīcaṭṭhāne.

1413. Soṇḍāyāti hatthena.

1415-6. Īsakaṃ onatvā thokaṃ nāmetvā tena bhikkhunā taṃ heṭṭhimaṃ bhājanaṃ ekadesenāpi paṭicchitabbanti yojanā.

1417. Ugghāṭetvā uccāretvā, bhājanāni visuṃ visuṃ oropetvāti vuttaṃ hoti.

1418. Kājabhattanti bhattakājaṃ, bhattabharitaṃ piṭakanti vuttaṃ hoti. Onatvā detīti sayaṃ onamitvā byābhaṅgiṃ deti.

1419. ‘‘Tiṃsahattho’’ti idaṃ tiṃsaratanamatto ce hoti, ‘‘dūra’’nti na parisaṅkitabboti dassanatthamāha. Gahitekasminti ubhayakoṭīsu ṭhapite dve ghaṭe paṭiggahāpetuṃ hatthapāse ṭhitena dāyakena diyyamānaṃ tiṃsahatthaveṇuṃ paṭiggaṇhantena yena kenaci kāyappadesena vā kāyapaṭibaddhena vā ‘‘imaṃ gaṇhāmī’’ti ābhogaṃ katvā mañcādīsu yattha katthaci phusitvā paṭiggahiteti vuttaṃ hoti. Taṃ sabbanti tesu dvīsu ghaṭesu pakkhittaṃ sabbameva. Gahitamevāti paṭiggahitameva hoti, dāyakassa hatthapāsabbhantare gatattā idaṃ tassa kāyapaṭibaddhanti ‘‘dūra’’nti saṅkā na kātabbāti evakārena dīpeti. ‘‘Dvīsu ghaṭesu bhūmiyaṃ ṭhapitesupi tattha bandhanaveḷuyaṃ paṭiggaṇhanamatteneva paṭiggahitaṃ hotī’’ti gaṇṭhipade vuttaṃ.

1420-24. ‘‘Kaṭasārake’’ti iminā doṇiphalakādayo upalakkhitā. ‘‘Nisīdatī’’ti idaṃ ‘‘tiṭṭhatī’’tiādīnaṃ upalakkhaṇaṃ. Mañcādīni phusitvāti ettha ‘‘aṅguliyāpī’’ti seso. Yathāha ‘‘paṭiggahaṇasaññāya mañcādīni aṅguliyāpi phusitvā ṭhitena vā nisinnena vā nipannena vā’’tiādi (pāci. aṭṭha. 265). Pattesūti tathā ṭhapitesu sabbesu pattesuyeva. Yañca dīyatīti ettha ‘‘tathā ṭhitenā’’ti sāmatthiyā labbhati.

Mañcādīsu aṅguliādinā yena kenaci phuṭṭhamattepi paṭiggahaṇassa ruhaṇabhāvaṃ dassetvā idāni tadārohaṇenāpi sijjhatīti dassetumāha ‘‘paṭiggahessāmī’’tiādi. Sace pana paṭiggahessāmicceva mañcādīni āruhitvā nisīdati, dāyakopi hatthapāse ṭhatvāna deti ce, taṃ sabbaṃ gahitaṃ hotīti yojanā.

Kucchiyā kucchiṃ āhacca ye pattā bhūmiyaṃ ṭhitā, tesu yaṃ yaṃ pattaṃ aṅguliyāpi vā sūciyāpi vā phusitvā nisinno, tattha tattheva dīyamānampi paṭiggaṇhāti, vaṭṭatīti yojanā.

1425. Kaṭasārādayo sace mahantā, paṭiggahaṇaṃ na ruheyyāti vikappo siyāti tannivattanatthamāha ‘‘kaṭasārake’’tiādi. ‘‘Mahantasmi’’nti iminā kaṭasārakassa puna vacane hetumāha. Hatthattharaṃ nāma hatthipiṭṭhe attharitabbaṃ attharaṇaṃ. Ādi-saddena assatthararathattharādiṃ saṅgaṇhāti. Ṭhitapattesu diyyamānaṃ gaṇhato paṭiggahaṇaruhaṇahetuṃ dasseti ‘‘hatthapāsasmiṃ vijjamāne tū’’ti. Tu-saddo vuttavisesameva joteti.

1426. Tatthajātakapaṇṇesūti rukkheyeva ṭhitesu paṇṇesu. Gahetunti paṭiggahetuṃ. ‘‘Na panetānī’’tiādi yena hetunā na vaṭṭati, tassa dassanaṃ. Hi-saddo pasiddhiṃ sūceti.

1427. Thāmamajjhimena purisena ukkhipituṃ asakkuṇeyyaṃ asaṃhāriyaṃ. Tādiseti tathārūpe, asaṃhāriyeti vuttaṃ hoti. Khāṇubaddheti bhūmiyaṃ nikhātakhāṇuke baddhe.

1428. Tintiṇikāti ciñcā. Ādi-saddena tathā khuddakānaṃ kadambapupphapaṇṇādīnaṃ gahaṇaṃ. ‘‘Tintiṇikādipaṇṇesū’’ti vacanato sākhāsu paṭiggahaṇaṃ ruhatīti daṭṭhabbaṃ. Bhūmiyaṃ patthaṭesūti yojetabbaṃ. Yathāha ‘‘bhūmiyaṃ atthatesu sukhumesu tintiṇikādipaṇṇesupi paṭiggahaṇaṃ na ruhatī’’ti (pāci. aṭṭha. 265).

1429. Parivesakoti dāyako.

1430. Asesato puñchitvāti yojanā.

1431. Paṭiggahetvāvāti pattaṃ paṭiggahetvāva. Bhikkhā gahetabbāti sambandho.

1432. Apaṭiggahiteti ettha ‘‘patte’’ti seso. Taṃ pacchā paṭiggahetvā paribhuñjato anāpattīti yojanā.

1433. Anādiyitvāti aggahetvā, tasmiṃ vacane ādaraṃ akatvāti vuttaṃ hoti.

1435. Aññassa anupasampannassa.

1436. Pubbābhogassa anurūpavasena ‘‘sāmaṇerassa taṃ datvā…pe… pana vaṭṭatī’’ti vuttaṃ. Yasmā pana taṃ ‘‘aññassa dassāmī’’ti cittuppādamattena parasantakaṃ nāma na hoti, tasmā tassa adatvāpi paṭiggahetvā paribhuñjituṃ vaṭṭati.

1437-9. Bhikkhunoti aññassa bhikkhussa. Bhattassāti kañjikādidravamissabhattamāha. Uplavatīti upari plavati. Kañjikanti āranālaṃ, imassa upalakkhaṇattā khīratakkādidravaṃ saṅgahitaṃ. Pavāhetvāti matthakato palāpetvā. Anto paviṭṭhaṃ sace tanti taṃ rajaṃ yadi bhattassa anto paviṭṭhaṃ hoti. Paṭiggahetabbanti anupasampanne asati hatthato amocenteneva yattha anupasampanno atthi, taṃ tattha netvā paṭiggahetabbaṃ.

1440. Apanīyāvāti ettha ‘‘thūla’’nti idaṃ ‘‘sukhumaṃ ce’’ti vakkhamānavipariyāyato labbhati. Sabhattaṃ apanīyāti sambandho. Yathāha ‘‘uparibhattena saddhiṃ apanetabbaṃ, paṭiggahetvā vā bhuñjitabba’’nti (pāci. aṭṭha. 265).

1441. Thevoti bindu. Thevo…pe… vaṭṭatīti ettha yathā paṭhamataraṃ patitatheve doso natthi, tathā ākiritvā apanentānaṃ pacchā patitathevepi abhihaṭattā nevatthi doso.

1442-4. Carukenāti khuddakaukkhaliyā. Tato carukato. Masīti jallikāādikā bhasmā. Bhājaneti bhājanapattādibhājane. Tassa cāti tassa masiādino ca.

Anantarassa bhikkhussa dīyamānaṃ yaṃ pattato uppatitvā itarassa bhikkhuno patte sace patati, taṃ paṭiggahitameva hoti, tasmā vaṭṭatevāti yojanā. ‘‘Dīyamāna’’nti ettha ‘‘bhattādikaṃ yaṃ kiñcī’’ti pakaraṇato labbhati. Vaṭṭatevā yanti ettha ‘‘vaṭṭateva aya’’nti padacchedo na kātabbo ‘‘aya’’nti iminā sambandhanīyassa abhāvato. Tasmā va-kāro gāthāchandavasena dīghaṃ katvā vuttoti veditabbo.

1445-6. Pāyāsassāti ettha pūraṇayoge sāmivacanaṃ, pāyāsenāti vuttaṃ hoti. Uṇhatoti uṇhattā. Na sakkatīti na sakkoti. Mukhavaṭṭiyaṃ vaṭṭatīti mukhavaṭṭiṃ ukkhipitvā hatthe phusāpite gaṇhituṃ vaṭṭati. Tathā mukhavaṭṭiyā gahetuṃ na sakkā ce, ādhārakenapi gahetabboti yojanā.

1447-8. Āhariyamānaṃ vā neva jānāti, dīyamānaṃ vā na jānātīti yojanā. Gāthābandhavasena ‘‘jānatī’’ti rasso kato. Ābhoganti ‘‘gaṇhāmī’’ti ābhogaṃ. Yathāha mahāpaccariyaṃ ‘‘ābhogamattameva hi ettha pamāṇa’’nti (pāci. aṭṭha. 265). ‘‘Kāyena vā kāyapaṭibaddhena vā paṭiggaṇhātī’’ti (pāci. aṭṭha. 265) vuttattā pattaṃ gahetvā nisinnattā ‘‘kāyapaṭibaddhena gaṇhissāmī’’ti ābhogaṃ katvātipi yujjateva.

1449. ‘‘Hatthena muñcitvā’’ti idaṃ ‘‘ādhārakampi vā’’ti imināpi yojetabbaṃ. ‘‘Pādena pelletvā’’ti iminā pana ‘‘ādhāraka’’nti idameva yojetabbaṃ. Yathāha ‘‘hatthena ādhārakaṃ muñcitvā pādena pelletvā niddāyatī’’ti (pāci. aṭṭha. 265). Pelletvāti pīḷetvā, akkamitvāti vuttaṃ hoti.

1450. Kami-dhātussa majjhe ‘‘akka’’iti padacchedo yatihīnadosoti.

‘‘Siloke niyataṭṭhānaṃ, padacchedaṃ yatiṃ vidū;

Tadapetaṃ yatibbhaṭṭhaṃ, savanubbejanaṃ yathā’’ti. –

Daṇḍinā vuttalakkhaṇato siddhatāya doso yathā na hoti, tathā vicāretvā gahetabbaṃ. Keci panettha i-kārāgamassa paccayabhāvattā taṃsahito ma-kāro taggahaṇena saṅgayhatīti ubhayapakkhabhāgīti dhātupaccayānaṃ majjhe yatiyā icchitattā na dosoti pariharanti. Jāgarassāpīti aniddāyantassāpi. Anādaroti anādarabhāvo.

1451. Tasmāti tathā gahaṇassa anādarabhāvato. Tanti taṃ ādhārakaṃ pādena akkamitvā paṭiggahaṇañca. Dīyamānanti dāyakena paṭiggahāpiyamānaṃ. Patatīti paṭiggāhakassa hatthaṃ aphusitvā rajorahitāya suddhabhūmiyā vā paduminipaṇṇādīsu vā patati. Yathāha ‘‘yaṃ diyyamānaṃ dāyakassa hatthato parigaḷitvā suddhāya bhūmiyā vā paduminipaṇṇavatthakaṭasārakādīsu vā patati, taṃ sāmaṃ gahetvā paribhuñjituṃ vaṭṭatī’’ti (pāci. aṭṭha. 265). Sarajāya bhūmiyā patite rajaṃ puñchitvā vā dhovitvā vā paṭiggahāpetvā vā paribhuñjitabbanti idaṃ aṭṭhakathāyaṃ pana ‘‘sarajāya bhūmiyaṃ patatī’’tiādinā dassitaṃ. Gahetunti ettha ‘‘bhuñjitu’’nti ca vaṭṭatīti ettha ‘‘pariccattaṃ dāyakehī’’ti ca seso. Yathāha ‘‘anujānāmi bhikkhave yaṃ diyyamānaṃ patati, taṃ sāmaṃ gahetvā paribhuñjituṃ. Pariccattaṃ taṃ bhikkhave dāyakehī’’ti (cūḷava. 273). ‘‘Yaṃ diyyamānaṃ patatī’’ti avisesena vuttattā catūsupi kālikesu ayaṃ nayo veditabbo.

1452. Abbohārikanayaṃ dassetumāha ‘‘bhuñjantāna’’nti.

1453-4. Taṃ malaṃ. Tesūti ucchuādīsu vatthūsu. Tanti malamissakaṃ ucchuādikaṃ vatthu. Na paññāyatīti na pana paññāyati. Tasminti ucchuādivatthusmiṃ.

1455. Nisadodukkhalādīnanti ādi-saddena nisadapotamusalādīnaṃ gahaṇaṃ.

1456. Vāsiyā upalakkhaṇattā tajjātikaṃ yaṃ kiñci satthampi gahetabbaṃ. Khīreti anupasampannena tāpitakhīre, idaṃ upari āmakassa visuṃ gahaṇena viññāyati. Nīlikāti nīlavaṇṇaṃ. Satthake viya nicchayoti satthena uṭṭhitamale ucchukhaṇḍe viya paṭiggahetvā paribhuñjitabbanti vinicchayo veditabbo.

1457. Tanti taṃ aggisantattavāsiādiṃ, tāpavatthuto vāsi gahetabbā.

1459. Tanti taṃ hatthādikāyāvayavaṃ vā cīvaraṃ vā dhovitvā patitakiliṭṭhajalamissamodanaṃ. Rukkhamūlādīsu nisīditvā bhuñjantassa pattādīsu rukkhapaṇṇādiṃ dhovitvā patitakiliṭṭhodakepi eseva vinicchayoti dassetumāha ‘‘esevā’’tiādi.

1460. Jalaṃ sace suddhaṃ patati, vaṭṭatīti yojanā, ‘‘rukkhato’’ti labbhati. Abbhokāse ca sace suddhaṃ toyaṃ patati, vaṭṭatīti ettha ‘‘ākāsato’’ti labbhati. Ubhayatthāpi rukkhapaṇṇesu, ākāse ca rajassa paṭhamameva vassodakena dhovitattā āha ‘‘suddha’’nti.

1461. Acchupantenāti aphusantena. Tassa sāmaṇerassa.

1462. Pattanti anupasampannassa pattaṃ. Chupitvāti anupasampannapattagatodanaṃ phusitvā. Taṃ attano patte bhattaṃ. Yathāha ‘‘appaṭiggahite odanaṃ chupitvā puna attano patte odanaṃ gaṇhantassa uggahitako hotī’’ti (pāci. aṭṭha. 265).

1464. Pacchāti tasmiṃ gahitepi agahitepi pacchā. Taṃ paṭiggahitabhojanaṃ.

1467. Tassa attano pattagatassa bhattassa.

1468. Parenāti appaṭiggahitapattena.

1469-70. ‘‘Yāguādīnaṃ pacane bhikkhūnaṃ bhājane’’ti sambandho. Pacanti etthāti pacanaṃ, bhājanaṃ. Bhājanūpari hatthesu sāmaṇerassāti bhājanassa upari katesu sāmaṇerassa hatthesu. Patitaṃ hatthato tasminti tassa sāmaṇerassa hatthato parigaḷitvā tasmiṃ bhājane patitaṃ.

1471. ‘‘Na karoti akappiya’’nti ettha kāraṇamāha ‘‘pariccattañhi ta’’nti. Tañhi yasmā pariccattaṃ, tasmā akappiyaṃ na karotīti vuttaṃ hoti. Evaṃ akatvāti yathāvuttapakārena akatvā. Ākirateva ceti sace bhājane ākirati eva. Taṃ tathā pakkhittaṃ bhattabhājanaṃ. Nirāmisaṃ katvāti tattha patitaṃ āmisaṃ yathā na tiṭṭhati, evaṃ dhovitvā bhuñjitabbanti sambandho.

1472-3. Kuṭanti ghaṭaṃ. Āvajjetīti kuṭaṃ nāmetvā yāguṃ āsiñcati.

1474. Hattheti dve hatthe. Tatthāti tattha bhūmiyaṃ ṭhapitesu dvīsu hatthatalesu.

1475-6. Ekassa gahaṇūpagaṃ ce bhāranti thāmamajjhimena ekena purisena ukkhipanappamāṇaṃ bhāraṃ sace bhaveyya. ‘‘Tathā’’ti iminā ‘‘ekassa gahaṇūpagaṃ bhāra’’nti idaṃ paccāmasati.

1477. Laggentīti olambanti. Tatthāti tasmiṃ mañcapīṭhe. Vaṭṭatevāti uggahitakaṃ na hotīti dīpeti.

1478. Sammujjantoti sammajjanto. Ghaṭṭetīti asañcicca sammajjaniyā phusati.

1479. Taṃ ñatvāti paṭiggahitabhāvaṃ ñatvā. Ṭhapetuṃ vaṭṭati uggahitakaṃ na hotīti adhippāyo.

1480. Tanti paṭiggahitasaññāya gahitaṃ taṃ appaṭiggahitaṃ. Aññathā pana na kattabbanti apihitaṃ pidhātuñca pihitaṃ vivarituñca na vaṭṭatīti attho.

1481. Bahi ṭhapeti ceti yadi pubbe ṭhapitaṭṭhānato bahi ṭhapeti. Tenāti bahi ṭhapetvā muttahatthena tena bhikkhunā. Tanti bahi ṭhapitaṃ hatthato muttaṃ. Ñatvāti appaṭiggahitabhāvaṃ ñatvā. Taṃ tathā ñatvā ṭhapitaṃ.

1482-3. Uṭṭheti yadi kaṇṇikāti sace kaṇṇikā sañjāyati. Siṅgiverādiketi ettha ādi-saddena pipphaliādīnaṃ gahaṇaṃ. Mūleti pañcamūlādike mūle. Ghuṇacuṇṇanti ghuṇapāṇakehi uppāditacuṇṇaṃ. ‘‘Tathā’’ti iminā ‘‘uṭṭhetī’’ti kiriyaṃ paccāmasati. Taṃsamuṭṭhānatoti paṭiggahitatelādīsu samuppannattā. Taññevāti pavuccatīti paṭhamapaṭiggahitaṃ tameva telādikanti vuccati. Tenāha ‘‘paṭiggahaṇa…pe… na vijjatī’’ti.

1484-5. Koci puggaloti sāmaṇeragamikādīsupi yo koci satto. Tālapiṇḍinti tālakaṇṇikaṃ phalaṃ. Añño bhūmaṭṭhoti bhūmiyaṃ ṭhito añño koci puggalo itthī vā puriso vā.

1486. Chinditvāti chindaṃ katvā. Vatinti hatthapāsappahonakabahalavatiṃ. Yathāha ‘‘hatthapāse satī’’ti (pāci. aṭṭha. 265). Daṇḍake aphusitvāvāti yattakena gamanavego nibbāyati, ettakaṃ, paharaṇato vatidaṇḍake vā appaharitvāti vuttaṃ hoti. Paharitvā ṭhatvā gacchati ce, na vaṭṭati. Yathāha aṭṭhakathāyaṃ ‘‘mayaṃ pana ‘yaṃ ṭhānaṃ pahaṭaṃ, tato sayaṃ patitamiva hotī’ti takkayāma. Tasmimpi aṭṭhatvā gacchante yujjati suṅkaghātakato pavaṭṭetvā bahi patitabhaṇḍaṃ viyā’’ti (pāci. aṭṭha. 265).

1487-8. Pākāroti ettha ‘‘vatiṃ vā’’ti (pāci. aṭṭha. 265) aṭṭhakathāyaṃ āgatattā idaṃ adhikārato gahetabbaṃ. ‘‘Na puthulo’’ti ettha adhippetappamāṇaṃ dassetumāha ‘‘anto…pe… pahoti ce’’ti. ‘‘Uddhaṃ hatthasataṃ gantvā’’ti iminā dāyakassa dātumicchāya ākāsaṃ taṃ ukkhipitvā vissaṭṭhabhāvaṃ ñāpeti. Sampattanti hatthappattaṃ. Gaṇhatoti paṭiggahaṇasaññāya gaṇhato.

1489. ‘‘Sāmaṇera’’nti idaṃ upalakkhaṇanti gihinopi gahaṇaṃ. Tatthevāti khandhe eva. Nisinno sāmaṇero.

1491-2. Phaliniṃ sākhanti phalavatiṃ sākhaṃ. ‘‘Khāditu’’nti idaṃ ‘‘citte samuppanne’’ti iminā yojetabbaṃ. Sace phalaṃ khādati, evaṃ khādituṃ vaṭṭatīti yojanā. Makkhikānaṃ nivāratthanti makkhikānaṃ nivāretuṃ.

1493. Chāyatthañca makkhikā nivāretuñca gayhamānā phalasākhā sukhaparibhogatthāya kappiyaṃ kārāpetvā paṭiggahitā ce, khāditumicchāya sati puna appaṭiggahitāpi vaṭṭatīti dassetumāha ‘‘kappiyaṃ pana kāretvā’’tiādi.

1494-5. ‘‘Taṃ so paṭiggahāpetvā’’ti vakkhamānattā ‘‘gahetvā’’ti idaṃ appaṭiggahāpetvā gahaṇaṃ sandhāya vuttanti gahetabbaṃ. Taṃ paṭiggahitanti ettha ‘‘ce pubbamevā’’ti seso.

1496-9. Bhikkhussa pātheyyataṇḍuleti sambandho. Soti sāmaṇero. Itarehīti bhikkhunā gahitehi attano taṇḍulehi.

Dvīsu pattesūti upalakkhaṇaṃ. Bahūsupi eseva nayo. Attanā laddhaṃ bhikkhūnaṃ datvā tehi laddhaṃ attanā gahetvā aññesaṃ dānavasena bahunnampi dātuṃ vaṭṭatīti aṭṭhakathāyaṃ (pāci. aṭṭha. 265 atthato samānaṃ) vuttaṃ tameva dassetumāha ‘‘yāguṃ bhikkhussā’’tiādi. ‘‘Āvuso tuyhaṃ yāguṃ mayhaṃ dehī’ti evaṃ therehi paṭipāṭiyā yācitvāpi pivituṃ vaṭṭati, sabbehi sāmaṇerassa santakameva bhuttaṃ hotī’’ti (pāci. aṭṭha. 265) aṭṭhakathāyaṃ vuttaṃ. Sāmaṇerassa pītattāti ettha ‘‘yāguyā’’tiidaṃ adhikārato labbhati.

1500. Imassāti pātheyyataṇḍulahārakassa. ‘‘Na visesatā’’ti iminā visuṃ avattabbataṃ dīpeti.

1501. Assa visesassāti yathāvuttavinicchayavisesassa visuṃ vattabbabhāveti seso. Tassāti sāmaṇerataṇḍulahārakassa bhikkhussa. Sālayabhāvanti attanā haṭataṇḍulesu parikkhīṇesu ‘‘idaṃ amhākampi padassatī’’ti sālayabhāvo. Chāyādīnamatthāya gayhamānāya sākhāya imissā phalaṃ khāditukāmatāya sati khādanārahanti ālayassa kātuṃ sakkuṇeyyattā ayampi avisesoti viññāyati, tattha sambhavantaṃ pana visesaṃ dassetumāhāti vattuṃ yujjati.

1502-4. Niccāletuṃ na sakkotīti niccāletvā sakkharā apanetuṃ na sakkoti. Celakoti cūḷasāmaṇero. Pakkakālasmiṃ vivaritvā pakkatā ñātabbāti yojanā. Pi-saddo pana-saddatthe. Oropetvāti uddhanato oropetvā. Pubbataṇḍuladhovanatthāya katapaṭiggahaṇasseva pamāṇattā āha ‘‘na pacchassa paṭiggahaṇakāraṇa’’nti. Assāti bhojanassa.

1505. Kāritantassa dvikammakattā āha ‘‘uddhanaṃ suddhabhājana’’nti, uddhaneti vuttaṃ hoti.

1506. Kocīti anupasampanno. Tena bhikkhunāti uddhanaṃ suddhabhājanaṃ āropetvā yena aggi kato, tena bhikkhunā. Idañca upalakkhaṇaṃ aññenapi na kātabbattā.

1507. Pacchāti taṇḍulapakkhepato pacchā. Taṃ yāguṃ. Sace pacatīti aggiṃ karonto pacati. Sāmapākā na muccatīti taṃ yāguṃ pivanto sāmapākadukkaṭato na muccati.

1508. Valliyā saha tattha valliyaṃ jātaṃ phalaṃ kiñci īsakampi cāleti, tato laddhaṃ kiñci phalaṃ tasseva bhikkhuno na vaṭṭatīti yojanā, taṃ paribhuñjato durupaciṇṇadukkaṭaṃ hotīti adhippāyo. Tassevāti evakārena aññesaṃ vaṭṭatīti dīpeti.

1509. Parāmaṭṭhunti āmasituṃ. Apassayitunti avalambituṃ, apassanaṃ vā kātuṃ. ‘‘Kirā’’ti iminā kevalaṃ mahāpaccariyaṃ (pāci. aṭṭha. 265) vuttabhāvaṃ sūceti.

1510-1. Tatthāti tasmiṃ tele. Hatthena saṇḍāsaggahaṇaṃ amuñcantena. Taṃ telaṃ.

1515-6. Loṇakiccanti alavaṇaṭṭhāne loṇena kātabbakiccaṃ. Sannihitasesakālikasammissaṃ yāvajīvikaṃ viya samuddodakassa asannidhibhāvaṃ dassetumāha ‘‘yāvajīvikasaṅkhāta’’ntiādi. Kālavinimmuttanti akālikaṃ, catūsu kālikesu asaṅgahitanti attho.

1517. Himassa karakāti himodakassa muttā viya patthinasakkharā. Bahalampi cāti pakkhittaṭṭhāne mukhe vā kaddamavaṇṇassa apaññāyanappamāṇabahalaṃ pānīyañca. Appaṭiggahitaṃ vaṭṭati. Sace kaddamavaṇṇaṃ paññāyati, na vaṭṭatīti. Yathāha ‘‘sace pana mukhe ca hatthe ca laggati, na vaṭṭati, paṭiggahetvā paribhuñjitabba’’nti (pāci. aṭṭha. 265).

1518. Kasitaṭṭhāneti kaṭṭhaṭṭhāne. Na vaṭṭati appaṭiggahitaṃ. Evaṃ sabbattha.

1519. Sobbho dukkhogāhanajalāsayo. ‘‘Āvāṭo’’ti keci. Kakudhoti ajjuno.

1520. Pānīyassa ghaṭeti pānīyaghaṭe. Taṃ pānīyaghaṭaṃ.

1521. Vāsatthāya pupphāni vāsapupphāni. Tatthāti tasmiṃ pānīyaghaṭe. Kamallikāsūti pāṭalikusumādīhipi saha kaṇṭakamallikāsu. Dinnāsūti pānīye pakkhittāsu.

1522. Visatīti antogalaṃ pavisati. Teneva aṭṭhakathāyaṃ ‘‘appaṭiggahetvā ṭhapitaṃ paṭiggahetabba’’nti (pāci. aṭṭha. 265) vuttaṃ. Idaṃ aṭṭhakathāvacanaṃ ‘‘aññatra udakadantaponā’’ti (pāci. 266) pāḷiyā virujjhatīti ce? Na virujjhati. Sā hi kevalaṃ dantakiccaṃ sandhāya vuttā, idaṃ rasaṃ sandhāya vuttanti. Teneva tadanantaraṃ ‘‘ajānantassa rase paviṭṭhepi āpattiyeva. Acittakañhi idaṃ sikkhāpada’’nti (pāci. aṭṭha. 265) vuttaṃ. Tassa sikkhāpadassa acittakatā ‘‘appaṭiggahitake paṭiggahitasaññī’’tiādikāya pāḷiyā kappiyasaññinopi pācittiyassa vuttattā viññāyati. Pasannodakassa pana appaṭiggahetvāpi pātabbatāya dantakaṭṭhena sadisattā ekayoganiddiṭṭhānaṃ saheva pavattīti viññāyati. Udakassa ca dantaponassa ca tulyadosena bhavitabbanti.

1523. Muttodakasiṅghāṇikādidravaassukhīrādidravassa āpodhātuppakārattā, kaṇṇamalādino ghanadabbassa pathavidhātuppakārattā ‘‘sarīraṭṭhesu bhūtesū’’ti iminā khīrādimāha. ‘‘Ki’’nti idaṃ na vaṭṭatīti padenapi yojetabbaṃ. Kappākappiyamaṃsānanti ettha ‘‘sattāna’’nti sāmatthiyā labbhati.

1524. Loṇanti ettha ‘‘etaṃ sabbampī’’ti idaṃ adhikārato labbhati.

1525. Etthāti etesu yathāvuttesu kaṇṇamalādīsu.

1528. Cattāri vikaṭānīti mahāvikaṭaṃ nāma gūthaṃ, mattikā, muttaṃ, chārikā cāti vuttāni cattāri vikaṭāni. Tāni hi viruddhāni sappavisāni katāni vihatānīti ‘‘vikaṭānī’’ti vuccanti. Natthi dāyako etthāti nadāyakaṃ, ṭhānaṃ, tasmiṃ. ‘‘Na a no mā alaṃ paṭisedhe’’ti vuttattā paṭisedhavācinā na-saddena samāso, ‘‘adāyake’’ti iminā anatthantaraṃ. Idha dubbaco ca asamattho ca asanto nāmāti aṭṭhakathāyaṃ (pāci. aṭṭha. 265; kaṅkhā. aṭṭha. dantaponasikkhāpadavaṇṇanā, atthato samānaṃ) vuttaṃ. Idaṃ kālodissaṃ nāma.

1529. Pathavinti akappiyapathaviṃ. Tarunti allarukkhaṃ. Iminā sappadaṭṭhakāle asati kappiyakārake vikaṭatthāya attanā ca kattabbanti dasseti.

1530. Acchedagāhatoti vilumpitvā gaṇhanato. ‘‘Tassā’’ti idaṃ sabbehi hetupadehi yujjati. Tassāti appaṭiggahitassāti attho. Aparassa abhikkhukassa dānena cāti yojanā. ‘‘Abhikkhukassā’’ti pana visesanena upasampannassa dinne paṭiggahaṇaṃ na vijahatīti dīpeti. Sabbanti yathāvuttaṃ kāyena gahaṇādippakārassa kalyaṃ gahitaṃ. Evanti iminā niyāmena.

1531. Durupaciṇṇeti duṭṭhu upaciṇṇe durāmaṭṭhe, appaṭiggahitassa āmisabhattabhājanādino kīḷāvasena hatthena parāmasane ca tatthajātakaphaliniṃ sākhāya vā valliyā vā gahetvā cālane cāti attho. Uggahitassa gahaṇeti appaṭiggahitabhāvaṃ ñatvāva gahitassa kassaci vatthuno paṭiggahaṇe ca. Antovutthe cāti akappiyakuṭiyā anto ṭhapetvā aruṇaṃ uṭṭhāpite ca. Sayaṃpakke cāti yattha katthaci attanā pakke ca. Antopakke cāti akappiyakuṭiyā antoyeva pakke ca. Dukkaṭaṃ niddiṭṭhanti sambandho.

1532-3. Paṭiggahitake tasmiṃ paṭiggahitasaññissāti sambandho. Dantaponaṃ dantakaṭṭhaṃ.

1534. Bhikkhunīnanti bhikkhuno ca bhikkhuniyā ca bhikkhunīnaṃ, ekadesasarūpekaseso. Ettha imasmiṃ sikkhāpade. Vinicchayo navamajjhimatherabhikkhunīnaṃ yato avisesena icchitabbako, tato tasmā hetunā sakalo ayaṃ vinicchayo asamāsato mayā kathitoti yojanā. Kusalattikādīsu viya atthasākalyassa atthasaṅkhepatova vattuṃ sakkuṇeyyattā ‘‘sakalo’’ti vatvāpi kathāya vitthāritabhāvaṃ dassetumāha ‘‘asamāsato’’ti.

Dantaponakathāvaṇṇanā.

Bhojanavaggo catuttho.

1535. ‘‘Acelakādīna’’ntiādīsu ‘‘acelako nāma yo koci paribbājakasamāpanno naggo’’ti (pāci. 271) padabhājane vuttaṃ, tadaṭṭhakathāya ‘‘paribbājakasamāpannoti pabbajjaṃ samāpanno’’ti (pāci. aṭṭha. 269) vuttaṃ, tasmā acelakapabbajjamupagatoyevettha acelako nāma. Ādi-saddena ‘‘paribbājakassa vā paribbājikāya vā’’ti (pāci. 270) mātikā-gate dve saṅgaṇhāti. Imesu ca dvīsu ‘‘paribbājako nāma bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno’’ti (pāci. 271) vutto paribbājako nāma. ‘‘Bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā’’ti (pāci. 271) vuttā paribbājikā nāmāti gahetabbā. Paribbājakā panettha channāyeva gahetabbā. Dentassāti ettha ‘‘bhikkhussā’’ti pakaraṇato labbhati, ettha ‘‘kāyādinā’’ti seso. Yathāha ‘‘dadeyyāti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā detī’’ti (pāci. 271).

1536. Tikapācittiyanti titthiye titthiyasaññī, vematiko, atitthiyasaññīti tike pācittiyattayaṃ.

1537. Atitthiye titthiyasaññissa, vematikassa ca tassa bhikkhuno dukkaṭanti yojanā.

1538-9. Tesanti titthiyānaṃ. Bahilepananti bahisarīre limpitabbaṃ kiñci dentassa. Tesaṃ titthiyānaṃ santike samīpe attano bhattapattādikaṃ bhojanaṃ ṭhapetvā ‘‘bhojanaṃ gaṇhathā’’ti vadantassa ca anāpattīti yojanā. ‘‘Samuṭṭhānaṃ eḷakūpama’’nti padacchedo.

Acelakakathāvaṇṇanā.

1540-2. Bhikkhu bhikkhuno yaṃ kiñci āmisaṃ dāpetvā vā adāpetvā vāti yojanā. Kiṃ vuttaṃ hoti? ‘‘Ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’’ti (pāci. 275) sikkhāpade vuttanayeneva vatvā yena saddhiṃ gāmaṃ piṇḍāya paviṭṭho, tassa bhikkhussa khādanīyādibhedaṃ yaṃ kiñci āmisaṃ dāpetvā vā adāpetvā vāti.

Taṃ bhikkhuṃ ‘‘gacchā’’ti vatvā uyyojetīti yojanā. Kiṃ vuttaṃ hoti? Evaṃ yo bhikkhu tena saddhiṃ gāmaṃ paviṭṭho, taṃ ‘‘gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī’’ti (pāci. 275) vatvā tappaccayā tesaṃ itthiyāsaddhiṃ vacanādīnaṃ anācārānaṃ paccayā gantuṃ niyojetīti. Tappaccayāti ‘‘uyyojanamattasmi’’nti visesanaṃ. Paṭhamena cāti ettha ca-saddo aṭṭhānappayutto ‘‘uyyojanamattasmiñcā’’ti yojetabbo. Tassāti uyyojakassa.

Assāti uyyojitassa, avayavasambandhe sāmivacanaṃ. Upacārasmiṃ atikkanteti vakkhamānalakkhaṇe dassanūpacāre vā savanūpacāre vā atikkanteti attho, bhāvalakkhaṇe bhummaṃ. Puna assāti upacārassa. Dvādasaratanapariyosānaṃ, tadantogadhaṃ pākārādi eva vā upacārassa sīmā nāma.

1543. Taṃ sarūpato dassetumāha ‘‘dassane’’tiādi. Ajjhokāse dassane upacārassa dvādasa hatthā pamāṇaṃ desitāti yojanā. Savane ca ajjhokāse evaṃ savanūpacārassa ajjhokāse dvādasa hatthā pamāṇaṃ desitāti yojanā, savane ca upacārassa avadhi dvādasahatthappamāṇamevāti vuttanti attho. Na cetareti itarasmiṃ anajjhokāse evaṃ upacārassa pamāṇaṃ dvādasahatthā na ca desitā, kiṃ nu byāvadhākarā kuṭṭādayo upacārassa pamāṇanti desitāti vuttaṃ hoti. Vuttañcetaṃ aṭṭhakathāyaṃ ‘‘sace pana antarā kuṭṭadvārapākārādayo honti, tehi antaritabhāvoyeva dassanūpacārātikkamo, tassa vasena āpatti veditabbā’’ti (pāci. aṭṭha. 276). Idha upacāradvaye samānepi uyyojitamavadhiantaṃ sandhāya asavanūpacāraṃ vuttanti viññāyati.

1544. ‘‘Tikapācittīti upasampanne upasampannasaññivematikaanupasampannasaññīhi tikapācittiyaṃ. Itareti anupasampanne. Tikadukkaṭanti anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tikadukkaṭaṃ. ‘‘Itareti sāmaṇereyevā’’ti nissandehe likhitaṃ. Etassevatthassa vajirabuddhināpi vuttabhāvo dassito. Tathādassanaṃ pañcasahadhammikesu idhādhippetamanupasampannaṃ sandhāya vuttaṃ ce, yujjati. Aññathā pāḷiaṭṭhakathāsu ‘‘anupasampanne’’ti sāmaññena niddiṭṭhattā gahaṭṭhānupasampannampi tathā uyyojentassa anāpatti na vattabbāti amhākaṃ khanti.

Ubhinnanti upasampannānupasampannānaṃ. Nissandehe pana ‘‘bhikkhusāmaṇerāna’’nti likhitaṃ. Kalisāsanāropaneti ettha kalīti kodho, tassa sāsanaṃ āṇā kalisāsanaṃ, tassa āropanaṃ pavattanaṃ kalisāsanāropanaṃ, tasmiṃ, kodhavasena ṭhānanisajjādīsu dosaṃ dassetvā ‘‘passatha bho imassa ṭhānaṃ nisajjaṃ ālokitaṃ vilokitaṃ, khāṇuko viya tiṭṭhati, sunakho viya nisīdati, makkaṭo viya ito cito ca viloketī’’ti evaṃ ‘‘appeva nāma imināpi ubbāḷho pakkameyyā’’ti amanāpavacanassa bhaṇaneti vuttaṃ hoti.

1545. Uyyojentassa kiccenāti vihārapālakādīnaṃ bhojanaharaṇādikiccena pesentassa, imassa upalakkhaṇattā ‘‘anāpatti ‘ubho ekato na yāpessāmā’ti uyyojetī’’tiādinā (pāci. 278) anāpattivārāgatā sabbepi pakārā gahetabbā.

Uyyojanakathāvaṇṇanā.

1546. Khuddaketi ettha ‘‘sayanighare’’ti seso upari ‘‘asayanighare tassa, sayanigharasaññino’’ti vakkhamānattā labbhati. ‘‘Mahallake’’ti etthāpi eseva nayo. Piṭṭhisaṅghāṭato aḍḍhateyyahatthappamāṇaṃ yassa vemajjhe hoti, īdise khuddake sayanighareti attho. Piṭṭhivaṃsanti piṭṭhivaṃsena niyamitaṃ gehamajjhaṃ. Tenāha aṭṭhakathāyaṃ ‘‘piṭṭhivaṃsaṃ atikkamitvā’ti iminā majjhātikkamaṃ dassetī’’ti (pāci. aṭṭha. 280). Sabhojaneti saha bhojanehīti sabhojanaṃ, tasmiṃ sabhojane. Atha vā sabhojaneti sabhoge. Rāgapariyuṭṭhitassa purisassa hi itthī bhogo, itthiyā ca puriso, methunarāgena sārattapurisitthisahiteti vuttaṃ hoti. Yathāha padabhājane ‘‘sabhojanaṃ nāma kulaṃ itthī ceva hoti puriso ca, itthī ca puriso ca ubho anikkhantā honti, ubho avītarāgā’’ti (pāci. aṭṭha. 281). Iminā pariyuṭṭhitassa methunarāgaggino taṅkhaṇe nibbattabhāvo dīpito. Kuleti ghare.

1547. Hatthapāsanti aḍḍhateyyaratanappamāṇadesaṃ. Piṭṭhisaṅghāṭakassa cāti dvārasabandhassa ca. Sayanassāti sayanti etthāti sayanaṃ, tassa, āsanne ṭhāne yo nisīdati sabhojane kule, ‘‘tassā’’ti iminā yojetabbaṃ, sayanassa samīpe ṭhāne yo nisīdatīti attho. Mahallaketi pubbe vuttappamāṇato mahante sayanighare. ‘‘Īdisañca sayanigharaṃ mahācatusālādīsu hotī’’ti (pāci. aṭṭha. 280) aṭṭhakathāyaṃ vuttaṃ.

1548. Sayanametassa atthīti sayanī, sayanī ca taṃ gharañcāti viggaho. Tatthāti sayanighare.

1549-50. Dutiye satīti dutiye bhikkhumhi sati. Yathāha anāpattivāre ‘‘bhikkhu dutiyo hotī’’ti (pāci. 283). Vītarāgesūti vītarāgapariyuṭṭhānesu. Vuttalakkhaṇaṃ padesanti khuddakamahantasenāsane vuttalakkhaṇapadesa. Anatikkamma nisinnassāti anatikkamitvā nisīdato.

Sabhojanakathāvaṇṇanā.

1552. Tesanti dvinnaṃ aniyatasikkhāpadānaṃ. Esanti imesaṃ dvinnaṃ rahopaṭicchannarahonisajjasikkhāpadānaṃ, ayameva visesoti anantarasikkhāpadena samuṭṭhānabhāvasaṅkhāto ayaṃ viseso dīpitoti yojanā.

Rahopaṭicchannarahonisajjakathāvaṇṇanā.

1553-6. Vuttoti nimantito. Santaṃ bhikkhunti ‘‘kulaṃ upasaṅkamissāmī’’ti yasmiṃ padese cittaṃ uppannaṃ, tassa sāmantā dvādasahatthabbhantare ṭhitaṃ bhikkhunti attho. Yathāha ‘‘yattha ṭhitassa kulāni payirupāsanacittaṃ uppannaṃ, tato paṭṭhāya yaṃ passe vā abhimukhe vā passati, yassa ca sakkā hoti pakativacanena ārocetuṃ, ayaṃ santo nāmā’’ti (pāci. aṭṭha. 298). Ettha yaṃ dvādasahatthabbhantare ṭhitena sotuṃ sakkā bhaveyya, taṃ pakativacanaṃ nāma. Anāpucchāti ‘‘ahaṃ itthannāmassa gharaṃ gacchāmī’’ti vā ‘‘cārittaṃ āpucchāmī’’ti vā īdisena vacanena anāpucchitvā. Cārittaṃ āpajjeyya ceti yadi sañcareyyāti vuttaṃ hoti. Aññatra samayāti ‘‘tatthāyaṃ samayo, cīvaradānasamayo cīvarakārasamayo’’ti (pāci. 299) sikkhāpade anupaññattivasena vuttā duvidhā samayā aññasmiṃ kāle.

Āpattibhedaṃ dassetumāha ‘‘ṭhapetvā’’tiādi. ‘‘Avītivatte majjhanhe’’ti iminā purebhattaṃ, pacchābhattañca saṅgahitaṃ. Ettha ca purebhattaṃ pacchābhattanti yena bhattena nimantito, tasmiṃ abhutte vā bhutte vāti attho. Yathāha ‘‘purebhattaṃ nāma yena nimantito, taṃ abhuttāvī. Pacchābhattaṃ nāma yena nimantito, taṃ antamaso kusaggenapi bhuttaṃ hotī’’ti (pāci. 300) padabhājane vuttaṃ. Aññassa gharanti nimantitato aññassa gehaṃ. Gharūpacārokkamane dukkaṭanti sambandho, attanā gatagehassa upacārokkamane dukkaṭanti attho. Paṭhamena pādenāti sambandho.

Gharummāreti aññassa gehummāre. Gharūpacāre dukkaṭaṃ sandhāya ‘‘aparampi cā’’ti vuttaṃ. ‘‘Samatikkame’’ti iminā saha ‘‘gharummāre’’ti padaṃ ‘‘gharummārassā’’ti vibhattivipariṇāmena yojetabbaṃ.

1557. Ṭhitaṭṭhāneti yattha ṭhitassa gamanacittaṃ uppannaṃ, tasmiṃ ṭhāne dvādasahatthabbhantareti idaṃ yathāvuttaniyāmeneva gahetabbaṃ. Oloketvāti ubhayapassaṃ, abhimukhañca oloketvā. ‘‘Yaṃ passe vā abhimukhe vā passatī’’ti (pāci. aṭṭha. 298) aṭṭhakathāyaṃ vuttaṃ.

1558. Dūreti dvādasahatthato dūramevāha. Ito cito ca gavesitvā ārocane kiccaṃ natthīti yojanā.

1559. Na dosoti anāpatti. Samayeti ettha ‘‘anāpucchato’’ti seso. Ettha ca upari ca ‘‘na doso’’ti paccekaṃ yujjati. Santaṃ bhikkhunti sambandho. Gharenāti aññassa gharena, ettha ‘‘gharūpacārena cā’’ti seso. Ārāmaṃ gacchatoti ettha tena maggenāti vuttaṃ hoti.

1560. ‘‘Tena maggenā’’ti ca ‘‘gacchato’’ti ca padadvayaṃ ‘‘titthiyānaṃ passaya’’nti ca ‘‘bhikkhunipassaya’’nti ca ubhayattha tathā-saddena labbhati. Tena gharena, gharūpacārena vā gantabbamaggena titthiyārāmaṃ vā bhikkhunipassayaṃ vā gacchato anāpattīti attho. Āpadāya gacchatīti yojanā. Jīvitabrahmacariyantarāyā āpadā. Āsanasālaṃ vāti sīhaḷadīpe viya bhikkhūnaṃ bhuñjanatthāya yattha dānapatīhi āsanāni paññāpīyanti, taṃ āsanasālaṃ vā, bhojanasālanti attho. ‘‘Āpadāyāsanasāla’’nti vattabbe gāthābandhavasena yakāralopo. Bhattiyassa gharanti nimantitagharaṃ vā salākabhattadāyakānaṃ vā gharaṃ.

1561. Pavesanaṃ kriyaṃ. Anāpucchanaṃ akriyaṃ. Acittakasamuṭṭhānamissakattā ‘‘acitta’’nti vuttaṃ. Kusalākusalābyākatānaṃ aññataracittasamaṅginā āpajjitabbaṃ sandhāya ‘‘ticittañcā’’ti vuttaṃ.

Cārittakathāvaṇṇanā.

1562. ‘‘Sabbā’’ti idaṃ vivaranto ‘‘catumāsapavāraṇā punapavāraṇā niccapavāraṇā’’ti pavāraṇattayaṃ dasseti. Ettha ca ‘‘catumāsapaccayapavāraṇā sāditabbāti gilānapaccayapavāraṇā sāditabbā’’ti (pāci. 307) padabhājane vuttaṃ. Punapavāraṇā ca cattāroyeva māse bhesajjena pavāraṇaṃ. Tenāha aṭṭhuppattiyaṃ ‘‘tena hi tvaṃ mahānāma saṅghaṃ aparampi catumāsaṃ bhesajjena pavārehī’’ti. Niccapavāraṇā nāma yāvajīvaṃ bhesajjeheva pavāraṇā. Vuttampi cetaṃ bhagavatā aṭṭhuppattiyaṃ ‘‘tena hi tvaṃ mahānāma saṅghaṃ yāvajīvaṃ bhesajjena pavārehī’’ti (pāci. 303).

Sabbā cetā pavāraṇā bhesajjapariyantarattipariyantatadubhayapariyantaapariyantavasena catubbidhā honti. Yathāha –

‘‘Bhesajjapariyantā nāma bhesajjāni pariggahitāni honti ‘ettakehi bhesajjehi pavāremī’ti. Rattipariyantā nāma rattiyo pariggahitāyo honti ‘ettakāsu rattīsu pavāremī’ti. Bhesajjapariyantā ca rattipariyantā ca nāma bhesajjāni ca pariggahitāni honti rattiyo ca pariggahitāyo honti ‘ettakehi bhesajjehi ettakāsu rattīsu pavāremī’ti. Nevabhesajjapariyantā narattipariyantā nāma bhesajjāni ca apariggahitāni honti rattiyo ca apariggahitāyo hontī’’ti (pāci. 307).

1563. ‘‘Sāditabbā’’ti vutte sādiyanappakāre dassetumāha ‘‘viññāpessāmī’’tiādi. Bhesajjampi sati me paccaye viññāpessāmīti yojanā, ‘‘sāditabbā’’ti iminā sambandho. Tadeva byatirekato dassetumāha ‘‘na paṭikkhipitabbā’’ti. Paṭikkhepakāraṇaṃ dassetumāha ‘‘rogodāni na meti cā’’ti. tividhā pavāraṇā.

1564. Tikapācittiyaṃ vuttanti ‘‘tatuttari tatuttarisaññī, vematiko, natatuttarisaññī bhesajjaṃ viññāpeti, āpatti pācittiyassā’’ti (pāci. 309) vuttaṃ pācittiyattayaṃ. Idha tatuttarīti ettha yehi bhesajjehi pavārito, yāsu ca rattīsu pavārito, tato ce uttari adhikanti attho. Yathāha ‘‘bhesajjapariyante yehi bhesajjehi pavārito hoti, tāni bhesajjāni ṭhapetvā aññāni bhesajjāni viññāpeti, āpatti pācittiyassā’’ti ca ‘‘rattipariyante yāsu rattīsu pavārito hoti, tā rattiyo ṭhapetvā aññāsu rattīsu viññāpeti, āpatti pācittiyassā’’ti (pāci. 308) ca. Tattha vematikassa ca dukkaṭaṃ vuttanti yojanā.

1565. Tato catumāsato uttari atirekaṃ tatuttari, tatuttari na hotīti natatuttari, natatuttarīti saññā assa atthīti natatuttarisaññī, bhikkhu, tassa anāpattīti yojanā. Yehi bhesajjehi pavārito, tāni viññāpentassa anāpattīti saha sesena yojetabbaṃ. Yathāha ‘‘anāpatti yehi bhesajjehi pavārito hoti, tāni bhesajjāni viññāpetī’’ti (pāci. 310). Yena vā yehi bhesajjehi yāsu vā rattīsu pavārito, tato aññampi yathātathaṃ ācikkhitvā bhiyyo viññāpentassa anāpattīti saha sesena yojetabbaṃ. Yathātathaṃ ācikkhitvā bhiyyo viññāpentassāti ettha ‘‘imehi tayā bhesajjehi pavāritamha, amhākañca iminā ca iminā ca bhesajjena attho’ti ācikkhitvā viññāpeti, ‘yāsu tayā rattīsu pavāritamha, tāyo ca rattiyo vītivattā, amhākañca bhesajjena attho’ti ācikkhitvā viññāpetī’’ti (pāci. 310) vacanato yathātathaṃ vatvā adhikaṃ viññāpentassāti attho.

1566. Aññassa bhikkhussa atthāya vā viññāpentassa bhikkhussa anāpattīti yojanā. Ñātakānaṃ viññāpentassa anāpattīti ettha ñātakānaṃ santakaṃ viññāpentassa anāpattīti attho. Attano vā dhanena viññāpentassa anāpattīti yojanā. Ettha dhanaṃ nāma taṇḍulādi kappiyavatthu.

1567. ‘‘Tathā’’ti iminā ‘‘viññāpentassā’’ti idaṃ paccāmasati. Ummattakādīnanti visesitabbamapekkhitvā ‘‘viññāpentāna’’nti bahuvacanaṃ kātabbaṃ.

Bhesajjakathāvaṇṇanā.

1568. Uyyuttanti saṅgāmatthāya katauyyogaṃ, gāmato nikkhamma gacchantaṃ vā ekattha sanniviṭṭhaṃ vā. Yathāha ‘‘uyyuttā nāma senā gāmato nikkhamitvā niviṭṭhā vā hoti payātā vā’’ti (pāci. 314). Aññatra paccayāti ṭhapetvā tathārūpapaccayaṃ.

1569. Dassanassupacārasminti ettha dassanūpacāraṃ nāma yasmiṃ ṭhāne ṭhitassa senā paññāyati, taṃ ṭhānaṃ. Yathāha ‘‘yattha ṭhito passati, āpatti pācittiyassā’’ti (pāci. 314). Upacāraṃ vimuñcitvā passantassāti yathāvuttadassanopacāraṭṭhānaṃ ettha ṭhatvā oloketuṃ na sukarantiādinā kāraṇena taṃ ṭhānaṃ pahāya aññattha vilokentassāti vuttaṃ hoti. Kenaci paṭicchannaṃ hutvā adissamānampi ninnaṃ ṭhānaṃ otiṇṇaṃ apaññāyamānampi paññāyantampi oloketuṃ na sakkā evameva vinicchayo veditabbo. Yathāha ‘‘kenaci antaritā vā ninnaṃ oruḷhā vā na dissatī’’tiādi (pāci. aṭṭha. 314). Payogatoti yathāvuttadassanapayogagaṇanāya.

1570. Idāni caturaṅgasenālakkhaṇaṃ dassetumāha ‘‘ārohā pana cattāro’’tiādi. Ārohāti ettha hatthārohā daṭṭhabbā. Tappādarakkhakāti tassa pādarakkhakāti viggaho. Dve dveti ekekaṃ pādaṃ rakkhantā dve dve. Dvādasaposoti dvādasa posā etassāti viggaho. Dvādasapurisayutto eko hatthī nāma.

1571. Ārohoti ettha assāroho vuccati. Tipurisoti tayo purisā assāti viggaho. Hayoti asso. Eko sārathīti rathacāriko. ‘‘Yodho eko’’ti padacchedo. Āṇirakkhāti rathacakkadvayassa agaḷanatthaṃ akkhakassa ubhosu koṭīsu ākoṭitā dve āṇiyo rakkhanakā.

1572. Catuposoti cattāro posā yassāti viggaho. Catusaccavibhāvināti catunnaṃ ariyasaccānaṃ desakena bhagavatā. Padahatthāti āvudhahatthā. Pajjate gamyate anena pare hanitunti padaṃ, āvudhaṃ, padāni hatthesu yesaṃ te padahatthāti bhinnādhikaraṇo bāhiratthasamāso yathā ‘‘vajirapāṇī’’ti. Pattipadāti-saddo anatthantarā, manussasenāya adhivacanaṃ.

1573. Caturaṅgasamāyuttāti catūhi aṅgehi avayavehi samāyuttāti viggaho.

1574. Hatthiādīsūti yathāvuttalakkhaṇahatthiassarathapadātināmakesu catūsu aṅgesu, niddhāraṇe bhummaṃ. Ekekanti ekekaṃ aṅgaṃ. Etesu avakaṃsato ekaṃ purisāruḷhamapi hatthiñca tathā assañca ekaṃ padahatthapurisañca ekamekaṃ katvā āha ‘‘ekekaṃ dassanatthāya gacchato’’ti. Yathāha aṭṭhakathāyaṃ ‘‘antamaso ekapurisāruḷhaṃ ekampi hatthimpī’’tiādi (pāci. aṭṭha. 315). Anuyyuttepīti saṅgāmaṃ vinā aññena kāraṇena nikkhante. Yathāha ‘‘anuyyuttā nāma rājā uyyānaṃ vā nadiṃ vā gacchati, evaṃ anuyyuttā hotī’’ti (pāci. aṭṭha. 315).

1575. Sampattanti ettha ‘‘sena’’nti pakaraṇato labbhati. Āpadāsūti jīvitabrahmacariyantarāye sati ‘‘ettha gato muccissāmī’’ti gacchato anāpatti. Tathārūpe paccaye gilānāvalokanādike gamanānurūpapaccaye sati anāpattīti yojanā.

Uyyuttakathāvaṇṇanā.

1576-7. ‘‘Siyā ca tassa bhikkhuno kocideva paccayo senaṃ gamanāya, dirattatirattaṃ tena bhikkhunā senāya vasitabba’’nti (pāci. 318) anuññātattā kenaci karaṇīyena saṅgāmatthaṃ uyyuttāya senāya dirattatirattaṃ paṭipāṭiyā vasitvā catuttharattiyaṃ vasantassa pana bhikkhuno āpattiṃ dassetumāha ‘‘catutthe’’tiādi. Anāpattivāre ‘‘gilāno vasatī’’ti (pāci. 321) vuttattā āha ‘‘arogavā’’ti. Senāyāti ettha parikkhepārahaṭṭhānena vā sañcaraṇapariyantena vā senā paricchinditabbā, evaṃ paricchinnāya senāya antovāti attho.

Tikapācittiyanti ‘‘atirekatiratte atirekasaññī, vematiko, ūnakasaññī senāya vasati, āpatti pācittiyassā’’ti (pāci. 320) pācittiyattayaṃ vuttaṃ.

Senāvāsakathāvaṇṇanā.

1580. Uyyodhikaṃ nāma saṅgāmaṭṭhānaṃ. Yathāha aṭṭhakathāyaṃ ‘‘uggantvā uggantvā ettha yujjhantīti uyyodhikaṃ, sampahāraṭṭhānassetaṃ adhivacana’’nti (pāci. aṭṭha. 322). Balagganti ‘‘ettakā hatthī’’tiādinā (pāci. 324) padabhājanāgatanayena balassa gaṇanaṭṭhānaṃ balaggaṃ. Yathāha ‘‘balassa aggaṃ jānanti etthāti balaggaṃ, balagaṇanaṭṭhānanti attho’’ti (pāci. aṭṭha. 322). Senābyūhanti ‘‘ito hatthī hontu, ito assā, ito rathā, ito pattī hontū’’ti (pāci. 324) padabhājane vuttasenāsannivesaṭṭhānaṃ senābyūhaṃ. Yathāha ‘‘senāya viyūhaṃ senābyūhaṃ, senāsannivesassetaṃ adhivacana’’nti (pāci. aṭṭha. 322).

1581. Purimeti anantarasikkhāpade. ‘‘Dvādasapuriso hatthī’’iti yo hatthī vuttoti yojanā. Tenāti tena hatthinā hetubhūtena.

1582. ‘‘Sesesū’’ti iminā assānīkarathānīkapattānīkā gahitā. Pattānīkaṃ nāma ‘‘cattāro purisā padahatthā pattī pacchimaṃ pattānīka’’nti (pāci. 324) senaṅgesu paṭiniddesena nibbisesaṃ katvā vuttaṃ. Tiṇṇanti etesaṃ uyyuttādīnaṃ.

Uyyodhikakathāvaṇṇanā.

Acelakavaggo pañcamo.

1583. Piṭṭhādīhīti ettha ādi-saddena pūvādiṃ saṅgaṇhāti. Yathāha ‘‘surā nāma piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttā’’ti (pāci. 328). Ettha ca piṭṭhaṃ bhājane pakkhipitvā tajjaṃ udakaṃ datvā pakkhipitvā katā piṭṭhasurā. Evaṃ pūve, odane ca bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā ‘‘pūvasurā, odanasurā’’ti vuccati. ‘‘Kiṇṇā’’ti pana tassā surāya bījaṃ vuccati, ye ‘‘surāmodakā’’tipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Harītakisāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā.

Pupphādīhīti ettha ādi-saddena phalādīnaṃ gahaṇaṃ. Yathāha ‘‘merayo nāma pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyutto’’ti (pāci. 328). Tattha ca pupphāsavo nāma madhukapupphādīnaṃ jātirasakato ceva tālanāḷikerapupphānañca raso ciraparivāsito. Phalāsavo pana muddikāpanasaphalādīni madditvā tesaṃ rasena kato. Madhvāsavo nāma muddikānaṃ jātirasena kato. Makkhikāmadhunāpi karīyatīti vadanti. Ucchuraso guḷāsavo. Harītakāmalakakaṭukabhaṇḍādinānāsambhārānaṃ raso ciraparivāsito sambhārasaṃyutto. Āsavo merayaṃ hotīti yojanā.

1584. Bījato paṭṭhāyāti sambhāre paṭiyāditvā cāṭiyaṃ pakkhittakālato paṭṭhāya tālanāḷikerādīnaṃ puppharase pupphato gaḷitābhinavakālatoyeva ca paṭṭhāya. Pivantassāti ettha ‘‘kusaggenā’’tipi seso. Ubhayampi cāti suraṃ, merayañcāti ubhayampi. Bījato pana paṭṭhāya kusaggena pivantassapi bhikkhuno pācittiyaṃ hotīti yojetabbaṃ. Payogabāhullena āpattibāhullaṃ dassetumāha ‘‘payoge ca payoge cā’’ti. Idañca vicchinditvā vicchinditvā pivantassa bhikkhuno payoge ca payoge ca pācittiyaṃ hotīti yojetabbaṃ. Yathāha ‘‘vicchinditvā vicchinditvā pivato payogagaṇanāya āpattiyo’’ti (pāci. aṭṭha. 328). Ekeneva payogena bahumpi pivantassa ekaṃ eva āpattiṃ byatirekato dīpeti. Yathāha ‘‘ekena pana payogena bahumpi pivantassa ekā āpattī’’ti (pāci. aṭṭha. 328).

1585. Tikapācittiyaṃ vuttanti ‘‘majje majjasaññī, majje vematiko, majje amajjasaññī pivati, āpatti pācittiyassā’’ti (pāci. 328) tikapācittiyaṃ vuttaṃ.

1586. ‘‘Anāpatti namajjaṃ hoti majjavaṇṇaṃ majjagandhaṃ majjarasaṃ, taṃ pivatī’’ti (pāci. 328) vuttattā āha ‘‘amajjaṃ majjavaṇṇa’’ntiādi. Ariṭṭhaṃ nāma āmalakaphalarasādīhi kato āsavaviseso. Loṇasovīrakaṃ nāma aṭṭhakathāyaṃ

‘‘Harītakāmalakavibhītakakasāve, sabbadhaññāni, sabbaaparaṇṇāni, sattannampi dhaññānaṃ odanaṃ, kadaliphalādīni sabbaphalāni, vettaketakakhajjūrikaḷīrādayo sabbakaḷīre, macchamaṃsakhaṇḍāni, anekāni ca madhuphāṇitasindhavaloṇatikaṭukādīni bhesajjāni pakkhipitvā kumbhimukhaṃ limpitvā ekaṃ vā dve vā tīṇi vā saṃvaccharāni ṭhapenti, taṃ paripaccitvā jamburasavaṇṇaṃ hoti. Vātakāsakuṭṭhapaṇḍubhagandalādīnañca siniddhabhojanabhuttānañca uttarapānaṃ bhattajīraṇakabhesajjaṃ tādisaṃ natthi. Taṃ panetaṃ bhikkhūnaṃ pacchābhattampi vaṭṭati, gilānānaṃ pākatikameva. Agilānānaṃ pana udakasambhinnaṃ pānaparibhogenā’’ti (pārā. aṭṭha. 2.192) –

Vibhāvito bhesajjaviseso. Suttaṃ nāma anekehi bhesajjehi abhisaṅkhato amajjabhūto āsavaviseso.

1587. Vāsagāhāpanatthāyāti sugandhibhāvagāhāpanatthaṃ. Īsakanti majjavaṇṇagandharasā yathā na paññāyanti, evaṃ appamattakaṃ. Yathāha ‘‘anatikkhittamajjeyeva anāpatti. Yaṃ pana atikkhittamajjaṃ hoti, yattha majjassa vaṇṇagandharasā paññāyanti, tasmiṃ āpattiyevā’’ti (pāci. aṭṭha. 329). Sūpādīnaṃ tu pāketi ettha ādi-saddena maṃsapākādayo saṅgahitā. Yathāha ‘‘sūpasampāke maṃsasampāke telasampāke’’ti (pāci. 328).

1588. Vatthuajānanā acittanti sambandho. Yathāha ‘‘vatthuajānanatāya cettha acittakatā veditabbā’’ti (pāci. aṭṭha. 329). Vatthuajānanatā ca nāma ‘‘majja’’nti ajānanabhāvo. Idanti idaṃ sikkhāpadaṃ. Ca-saddena aññāni ca giraggasamajjādisikkhāpadāni samuccinoti. Akusalenevāti akusalacitteneva. Pānatoti pātabbato. Lokavajjakanti sādhulokena vajjetabbanti attho. Lokavajjameva lokavajjakaṃ.

Nanu cettha vatthuajānanatāya acittakatte taṃvatthuajānanaṃ kusalābyākatacittasamaṅginopi sambhavati, kasmā ‘‘akusaleneva pānato lokavajjaka’’nti vuttanti? Vuccate – yasmā amajjasaññāya pivato, majjasaññāya ca pivato majjaṃ vatthuniyāmena kilesuppattiyāva paccayo hoti, yathā majjaṃ pītaṃ ajānantassāpi akusalānameva paccayo hoti, na kusalānaṃ, tathā ajjhoharaṇakālepi vatthuniyāmena akusalasseva paccayo hotīti katvā vuttaṃ ‘‘akusaleneva pānato lokavajjaka’’nti. Yathā taṃ niḷinijātake (jā. 2.18.1 ādayo; jā. aṭṭha. 5.18.1 ādayo) bhesajjasaññāya itthiyā magge aṅgajātaṃ pavesentassa kumārassa ‘‘itthī’’ti vā ‘‘tassā magge methunaṃ paṭisevāmī’’ti vā saññāya abhāvepi kāmarāguppattiyā sīlādiguṇaparihāni vatthuniyāmato ca ahosi, evamidhāpi daṭṭhabbo.

Keci pana ‘‘akusaleneva pānato’’ti idaṃ imassa sikkhāpadassa sacittakapakkhaṃ sandhāya vuttaṃ, aññathā pāṇātipātādīsupi atippasaṅgoti maññamānā bahukāraṇaṃ, niyamanañca dassesuṃ. Vinayaṭṭhakathāyaṃ (pāci. aṭṭha. 329), pana khuddakapāṭhaṭṭhakathāyaṃ (khu. pā. aṭṭha. sikkhāpadavaṇṇanā), vibhaṅgaṭṭhakathādīsu ca ‘‘ticitta’’nti avatvā ‘‘akusalacitta’’micceva vuttattā, sikkhāpadassa sāmaññalakkhaṇaṃ dassentena pakkhantaralakkhaṇadassanassa ayuttattā ca aṭṭhakathāsu yathārutavaseneva atthaggahaṇe ca kassaci virodhassa asambhavato sacittakapakkhameva sandhāya akusalacittatā, lokavajjatā cettha na vattabbā. ‘‘Vatthuṃ jānitvāpi ajānitvāpi majjaṃ pivato bhikkhussa pācittiyaṃ. Sāmaṇerassa pana jānitvāva pivato sīlabhedo, na ajānitvā’’ti (māhāva. aṭṭha. 108 atthato samānaṃ) yaṃ vuttaṃ, tattha kāraṇaṃ maggitabbaṃ. Sikkhāpadapaññattiyā buddhānameva visayattā na taṃ maggitabbaṃ, yathāpaññatteyeva vattitabbaṃ. Idaṃ pana sikkhāpadaṃ akusalacittaṃ, sukhopekkhāvedanānaṃ vasena duvedanañca hoti. Vinayaṭṭhakathāyaṃ (pāci. aṭṭha. 329), pana mātikaṭṭhakathāyañca (kaṅkhā. aṭṭha. surāpānasikkhāpadavaṇṇanā) ‘‘tivedana’’nti pāṭho dissati, khuddakapāṭhavaṇṇanāya (khu. pā. aṭṭha. sikkhāpadavaṇṇanā), vibhaṅgaṭṭhakathādīsu (vibha. aṭṭha. 703 ādayo) ca ‘‘sukhamajjhattavedanāvasena duvedana’’nti ca ‘‘lobhamohamūlavasena dvimūlaka’’nti ca vuttattā so ‘‘pamādapāṭho’’ti gahetabbo.

Surāpānakathāvaṇṇanā.

1589. Yena kenaci aṅgenāti aṅguliādinā yena kenaci sarīrāvayavena. Hasādhippāyinoti hase adhippāyo hasādhippāyo, so etassa atthīti viggaho, tassa, iminā kīḷādhippāyarahitassa anāpattiṃ byatirekato dīpeti. Vakkhati ca ‘‘anāpatti nahasādhippāyassā’’ti. Phusato phusantassa.

1590. Sabbatthāti sabbesu upasampannānupasampannesu. Kāyapaṭibaddhādike nayeti ‘‘kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassā’’tievamādinā (pāci. 332) dassite naye. Anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tīṇi dukkaṭāni vuttānīti āha ‘‘tathevānupasampanne, dīpitaṃ tikadukkaṭa’’nti. Ettha ca ‘‘tathevā’’ti iminā upasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tikapācittiyassa vuttabhāvo dīpito hoti. Yathā upasampanne tikapācittiyaṃ dīpitaṃ, tatheva anupasampanne tikadukkaṭaṃ dīpitanti yojanā.

1591. Ettha…pe… bhikkhunīti ettha bhikkhupi bhikkhuniyā anupasampannaṭṭhāne ṭhitoti veditabbo.

1592. Nahasādhippāyassa phusatoti hasādhippāyaṃ vinā vandanādīsu pādādisarīrāvayavena paraṃ phusantassa. Kicce satīti piṭṭhiparikammādikicce sati.

Aṅgulipatodakakathāvaṇṇanā.

1593. Jaleti ettha ‘‘uparigopphake’’ti seso. Yathāha ‘‘uparigopphake udake’’ti (pāci. 337). Nimujjanādīnanti ettha ādi-saddena ummujjanaplavanāni gahitāni. Yathāha ‘‘uparigopphake udake hasādhippāyo nimujjati vā ummujjati vā palavati vā’’ti (pāci. 337). ‘‘Kevala’’nti iminā nahānādikiccena otarantassa anāpattīti dīpeti.

1594. Uparigopphake jaleti gopphakānaṃ uparibhāgappamāṇe jale. Nimujjeyyapi vāti antojalaṃ pavisanto nimujjeyya vā. Tareyya vāti plaveyya vā.

1595-6. Antoyevodake nimujjitvāna gacchato tassa hatthapādapayogehi pācittiṃ paridīpayeti yojanā.

1597. Hatthādisakalasarīrāvayavaṃ saṅgaṇhituṃ ‘‘yena yenā’’ti aniyamāmeḍitamāha. Jalaṃ tarato bhikkhuno yena yena pana aṅgena taraṇaṃ hotīti yojanā.

1598. Taruto vāpīti rukkhatopi vā. Tikapācittiyanti udake hasadhamme hasadhammasaññivematikaahasadhammasaññīnaṃ vasena tikapācittiyaṃ. ‘‘Tikadukkaṭa’’nti pāṭho dissati, ‘‘udake ahasadhamme hasadhammasaññī, āpatti dukkaṭassa. Udake ahasadhamme vematiko, āpatti dukkaṭassā’’ti (pāci. 338) vatvā ‘‘udake ahasadhamme ahasadhammasaññī, anāpattī’’ti (pāci. 338) tatiyavikappe pāḷiyaṃ anāpatti vuttāti so pamādapāṭho, ‘‘dvikadukkaṭa’’nti pāṭhoyeva gahetabbo.

1599. Nāvaṃ tīre ussārentopi vāti sambandho. Ussārentoti tīramāropento. ‘‘Kīḷatī’’ti idaṃ ‘‘pājento’’ti imināpi yojetabbaṃ.

1600. Kathalāya vāti khuddakakapālikāya vā. Udakanti ettha ‘‘bhājanagataṃ vā’’ti seso. ‘‘Bhājanagataṃ udakaṃ vā’’ti (pāci. 338) hi padabhājane vuttaṃ.

1601. Kañcikaṃ ti dhaññarasaṃ vā. Api-saddo ‘‘khīraṃ vā takkaṃ vā rajanaṃ vā passāvaṃ vā’’ti (pāci. 338) pāḷiyaṃ āgate sampiṇḍeti. Cikkhallaṃ vāpīti udakakaddamaṃ vā. Ettha visesajotakena api-saddena ‘‘apica uparigopphake vuttāni ummujjanādīni ṭhapetvā aññena yena kenaci ākārena udakaṃ otaritvā vā anotaritvā vā yattha katthaci ṭhitaṃ udakaṃ antamaso binduṃ gahetvā khipanakīḷāyapi kīḷantassa dukkaṭamevā’’ti (pāci. aṭṭha. 336) aṭṭhakathāgataṃ vinicchayavisesaṃ sampiṇḍeti. Vikkhipanti vikkhipitvā.

1602. Sati kicce jalaṃ vigāhitvā nimujjanādikaṃ karontassa anāpattīti yojanā. Kiccaṃ nāma nahānādikaṃ.

1603. Anantarassāti aṅgulipatodakasikkhāpadassa. Visesova visesatā, koci viseso natthīti attho.

Hasadhammakathāvaṇṇanā.

1604-5. Yo bhikkhu bhikkhunā paññattena vuccamāno assa vacanaṃ akattukāmatāya ādaraṃ pana sace na karoti, tassa tasmiṃ anādariye pācittiyamudīrayeti yojanā, iminā vākyena puggalānādaramūlakaṃ pācittiyaṃ vuttaṃ. Yathāha ‘‘anādariyaṃ nāma dve anādariyāni puggalānādariyañca dhammānādariyañcā’’ti (pāci. 342), ‘‘puggalānādariyaṃ nāma upasampannena paññattena vuccamāno ‘ayaṃ ukkhittako vā vambhito vā garahito vā imassa vacanaṃ akataṃ bhavissatī’ti anādariyaṃ karoti, āpatti pācittiyassā’’ti (pāci. 342) ca.

Dhammameva vā asikkhitukāmo yo bhikkhu bhikkhunā paññattena vuccamāno assa vacanaṃ akattukāmatāya ādaraṃ pana sace na karoti, tassa tasmiṃ anādariye pācittiyamudīrayeti yojanā, iminā dhammānādariyamūlakaṃ pācittiyaṃ vuttaṃ. Yathāha ‘‘dhammānādariyaṃ nāma upasampannena paññattena vuccamāno kathāyaṃ nasseyya vā vinasseyya vā antaradhāyeyya vā, taṃ nasikkhitukāmo anādariyaṃ karoti, āpatti pācittiyassā’’ti (pāci. 342). Anādariyeti nimittatthe bhummaṃ.

1606. Tikapācittiyaṃ vuttanti ‘‘upasampanne upasampannasaññī, vematiko, anupasampannasaññī anādariyaṃ karoti, āpatti pācittiyassā’’ti (pāci. 343) tikapācittiyaṃ vuttaṃ. Tikātītenāti lokattikamatikkantena. Anupasampannānādare tikadukkaṭanti anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tikadukkaṭaṃ.

1607. Suttenevābhidhammenāti ettha evakāro ‘‘dukkaṭa’’nti iminā yojetabbo. ‘‘Suttena abhidhammenā’’ti padadvayena abhedopacārato suttābhidhammāgato pariyattidhammo vutto. Apaññattenāti paññattasaṅkhātavinayato aññattā apaññattena. ‘‘Apaññattenā’’ti idaṃ ‘‘suttena abhidhammenā’’ti padadvayavisesanaṃ. Bhikkhunā vuttassa tasmiṃ bhikkhumhi vā dhamme vā anādaraṃ karoto dukkaṭameva. Sāmaṇerena ubhayenapi paññattena vā apaññattena vā vuttassa tasmiṃ sāmaṇere vā paññatte vā apaññatte vā dhamme anādaraṃ karoto bhikkhussa dukkaṭamevāti yojanā.

1608. Dosoti pācittiyadukkaṭasaṅkhāto koci doso.

1609. Etthāti imasmiṃ ācariyānaṃ gāhe. Gārayho ācariyuggaho neva gahetabboti yojanā. Gārayho ācariyuggahoti ettha ‘‘yasmā ucchuraso sattāhakāliko, tassa kasaṭo yāvajīviko, dvinnaṃyeva samavāyo ucchuyaṭṭhi, tasmā vikāle ucchuyaṭṭhiṃ khādituṃ vaṭṭati guḷaharītake viyā’’ti evamādiko sampati nibbatto gārayhācariyavādo. Kataro pana gahetabboti? Paveṇiyā āgato ācariyuggahova gahetabbo.

Kurundiyaṃ pana ‘‘lokavajje ācariyuggaho na vaṭṭati, paṇṇattivajje pana vaṭṭatī’’ti (pāci. aṭṭha. 344) vuttaṃ. Mahāpaccariyaṃ ‘‘suttaṃ, suttānulomañca uggahitakānaṃyeva ācariyānaṃ uggaho pamāṇaṃ, ajānantānaṃ kathā appamāṇa’’nti (pāci. aṭṭha. 344) vuttaṃ. ‘‘Taṃ sabbaṃ paveṇiyā āgate samodhānaṃ gacchatī’’ti (pāci. aṭṭha. 344) aṭṭhakathāyaṃ vuttaṃ. Ettha lokavajje ācariyuggaho na vaṭṭatīti lokavajjasikkhāpade āpattiṭṭhāne yo ācariyavādo, so na gahetabbo, lokavajjamatikkamitvā ‘‘idaṃ amhākaṃ ācariyuggaho’’ti vadantassa uggaho na vaṭṭatīti adhippāyo. Suttānulomaṃ nāma aṭṭhakathā. Paveṇiyā āgate samodhānaṃ gacchatīti ‘‘paveṇiyā āgato ācariyuggahova gahetabbo’’ti (pāci. aṭṭha. 344) evaṃ vutte mahāaṭṭhakathāvādeyeva saṅgahaṃ gacchatīti adhippāyo.

Anādariyakathāvaṇṇanā.

1610-1. ‘‘Yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya, pācittiya’’nti (pāci. 346) mātikāvacanato bhayasañjananatthāyāti ettha ‘‘bhikkhussā’’ti seso. Teneva vakkhati ‘‘itarassa tu bhikkhussā’’ti. Rūpādinti rūpasaddagandhādiṃ. Upasaṃhareti upaṭṭhapeti, dassetīti vuttaṃ hoti. Bhayānakaṃ kathanti corakantārādikathaṃ. Yathāha ‘‘corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhatī’’ti (pāci. 348). Parasantiketi ettha ‘‘paro’’ti vuttanayena labbhamāno upasampanno gahetabbo.

Disvā vāti upaṭṭhāpitaṃ taṃ rūpādiṃ disvā vā. Sutvā vāti taṃ bhayānakaṃ kathaṃ sutvā vā. Yassa bhayadassanatthāya taṃ upaṭṭhāpesi, so bhāyatu vā mā vā bhāyatu. Itarassāti tadupaṭṭhāpakassa bhikkhussa. Taṅkhaṇeti upaṭṭhāpitakkhaṇe.

1612. Tikapācittiyaṃ vuttanti ‘‘upasampanne upasampannasaññī, vematiko, anupasampannasaññī bhiṃsāpeti, āpatti pācittiyassā’’ti (pāci. 348) tikapācittiyaṃ vuttaṃ. Tikadukkaṭanti anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tikadukkaṭaṃ. ‘‘Anupasampannaṃ bhiṃsāpetukāmo’’tiādike dukkaṭavāre anupasampannaggahaṇena gihinopi saṅgayhamānattā ‘‘sāmaṇeraṃ gahaṭṭhaṃ vā’’ti āha. Sāmaṇeraṃ…pe… bhikkhuno tatheva bhiṃsāpentassa tikadukkaṭaṃ vuttanti yojanā.

Bhiṃsāpanakathāvaṇṇanā.

1614. Jotinti aggiṃ. Tappetukāmoti visibbetukāmo. ‘‘Tena kho pana samayena bhikkhū padīpepi jotikepi jantāgharepi kukkuccāyantī’’ti (pāci. 352) uppannavatthumhi ‘‘anujānāmi bhikkhave tathārūpapaccayā jotiṃ samādahituṃ samādahāpetu’’nti (pāci. 352) vuttattā ettha ‘‘tathārūpaṃ paccaya’’nti iminā padīpujjalanañca pattapacanasarīrasedanādikammañca jantāgharavattañca gahetabbaṃ. Ettha ca jotikepīti pattapacanasedanakammādīsu jotikaraṇeti attho.

1615. Sayaṃsamādahantassāti attanā jālentassa.

1616. Jālāpentassa …pe… dukkaṭanti āṇattiyā āpajjitabbaṃ dukkaṭaṃ sandhāyāha. Āṇattiyā jalite āpajjitabbāpatti ‘‘jāluṭṭhāne panāpatti, pācitti parikittitā’’ti anuvattamānattā siddhāti visuṃ na vuttā.

1617. Gilānassāti ‘‘gilāno nāma yassa vinā agginā na phāsu hotī’’ti (pāci. 354) vuttassa gilānassa. Avijjhātaṃ alātaṃ ukkhipantassāti gahaṇena bhaṭṭhaṃ anibbutālātaṃ aggino samīpaṃ karontassa, yathāṭhāne ṭhapentassāti vuttaṃ hoti.

1618-9. Vijjhātaṃ alātanti nibbutālātaṃ. Yathāvatthukaṃ pācittiyanti vuttaṃ hoti. Aññena vā kataṃ visibbentassa anāpattīti yojanā. Visibbentassāti tappentassa. Aṅgāranti vītaccikaṃ aṅgāraṃ. Padīpujjalanādiketi ādi-saddena ‘‘jotike jantāghare tathārūpapaccayā’’ti (pāci. 352) āgataṃ saṅgaṇhāti. Ettha ca tathārūpapaccayāti ṭhapetvā padīpādīni aññenapi tathārūpena paccayena.

Jotisamādahanakathāvaṇṇanā.

1620-1. Majjhime deseti jambudīpe yattha bodhimaṇḍalaṃ hoti, tasmiṃ navayojanasatāvaṭṭe majjhimamaṇḍale, iminā idaṃ sikkhāpadaṃ tattheva desodissakatāya niyatanti dasseti. Teneva vakkhati anāpattivāre ‘‘paccantimepi vā dese’’ti. Cuṇṇanti sirīsacuṇṇādikaṃ cuṇṇaṃ. Abhisaṅkharatoti paṭiyādentassa.

1622-3. ‘‘Māse ūnasaññino’’ti padacchedo. Atirekaddhamāse ūnasaññino vā atirekaddhamāse vimatissa vā dukkaṭanti yojanā. Atirekaddhamāse nhāyantassa anāpattīti yojanā. Samayesu ca nhāyantassa anāpattīti ettha ‘‘uṇhasamayo pariḷāhasamayo gilānasamayo kammasamayo addhānagamanasamayo vātavuṭṭhisamayo’’ti (pāci. 363) dassitesu chasu samayesu aññatare sampatte samaye satiṃ paccupaṭṭhapetvā ūnamāsepi nahāyantassa anāpattīti attho.

Tattha jeṭṭhamāso ca āsāḷhimāsassa purimapakkho cāti diyaḍḍhamāso uṇhasamayo nāma. Yathāha ‘‘uṇhasamayo nāma diyaḍḍho māso seso gimhāna’’nti (pāci. 364), vassānassa paṭhamo māso pariḷāhasamayo nāma. Yathāha ‘‘pariḷāhasamayo nāma vassānassa paṭhamo māso’’ti (pāci. 364). ‘‘Yassa vinā nahānā na phāsu hotī’’ti (pāci. 364) vutto samayo gilānasamayo nāma. ‘‘Antamaso pariveṇampi sammaṭṭhaṃ hotī’’ti (pāci. 364) vutto kammasamayo nāma. ‘‘Addhayojanaṃ gacchissāmī’ti nahāyitabba’’nti (pāci. 364) vutto addhānagamanasamayo nāma. ‘‘Bhikkhū sarajena vātena okiṇṇā honti, dve vā tīṇi vā udakaphusitāni kāye patitāni hontī’’ti (pāci. 364) vutto vātavuṭṭhisamayo nāma.

Nadīpāraṃ gacchatopi ūnakaddhamāse nhāyantassa anāpattīti yojanā. Vālikaṃ ukkiritvānāti ettha sukkhāya nadiyā vālikaṃ ukkiritvā. Katāvāṭesupi ūnakaddhamāse nhāyantassapi anāpattīti. ‘‘Tathā’’ti iminā ‘‘nhāyantassa anāpattī’’ti idaṃ paccāmasati.

1624. Paccantimepi vā deseti jambudīpe yathāvuttamajjhimadesato bahi paccantimesu janapadesu, khuddakesu ca dīpesu. Sabbesanti laddhasamayānaṃ, aladdhasamayānañca sabbesaṃ bhikkhūnaṃ. Āpadāsūti bhamaraanubandhādiāpadāsu. Yathāha ‘‘bhamarādīhi anubaddhassa udake nimujjituṃ vaṭṭatī’’ti (pāci. aṭṭha. 366). Kāyacittasamuṭṭhānaṃ eḷakalomasamuṭṭhānaṃ nāma.

Nhānakathāvaṇṇanā.

1625-7. ‘‘Navaṃ nāma akatakappaṃ vuccatī’’ti (pāci. 369) pāḷivacanato ca ‘‘paṭiladdhanavacīvarenāti attho’’ti (pāci. aṭṭha. 368) aṭṭhakathāvacanato ca cīvaranti ettha ‘‘nava’’nti seso. Kappiyaṃ binduṃ adatvā navaṃ cīvaraṃ bhikkhu paribhuñjati, tassevaṃ paribhuñjato pācittīti sambandho. Channanti khomādīnaṃ, niddhāraṇe sāmivacanaṃ. Aññataraṃ navaṃ cīvaranti niddhāretabbaṃ. Yattha katthacīti ‘‘catūsu vā koṇesu tīsu vā dvīsu vā ekasmiṃ vā koṇe’’ti (pāci. aṭṭha. 368) aṭṭhakathāvacanato cīvarakoṇesu yattha katthaci.

Kaṃsanīlenāti cammakāranīlena. Cammakāranīlaṃ nāma pakatinīlaṃ. Gaṇṭhipade pana ‘‘cammakārā udake tiphalaṃ, ayogūthañca pakkhipitvā cammaṃ kāḷaṃ karonti, taṃ cammakāranīla’’nti vuttaṃ. Mahāpaccariyaṃ pana ‘‘ayomalaṃ lohamalaṃ, etaṃ kaṃsanīlaṃ nāmā’’ti (pāci. aṭṭha. 368) vuttaṃ. Pattanīlena vāti ‘‘yo koci nīlavaṇṇo paṇṇaraso’’ti (pāci. aṭṭha. 368) aṭṭhakathāya vuttena nīlapaṇṇarasena. Yena kenaci kāḷenāti aṅgārajallikādīsu aññatarena yena kenaci kāḷavaṇṇena. ‘‘Kaddamo nāma odako vuccatī’’ti (pāci. 369) vuttattā kaddamenāti udakānukaddamasukkhakaddamādiṃ saṅgaṇhāti.

‘‘Maṅgulassa piṭṭhippamāṇakaṃ mayūrassa akkhippamāṇaka’’nti yathākkamena yojanā.

1628. ‘‘Pāḷikappo kaṇṇikākappo’’ti yojanā, muttāvali viya pāḷiṃ katvā appitakappo ca kaṇṇikākārena appitakappo cāti attho. Katthacīti ettha ‘‘yathāvuttappadese’’ti seso. ‘‘Catūsu vā koṇesu tīsu vā’’ti (pāci. aṭṭha. 368) vuttattā ‘‘anekaṃ vā’’ti āha. Vaṭṭameva vaṭṭakaṃ, iminā aññaṃ vikāraṃ na vaṭṭatīti dasseti. Yathāha ‘‘ṭhapetvā ekaṃ vaṭṭabinduṃ aññena kenacipi vikārena kappo na kātabbo’’ti (pāci. 368).

1629. ‘‘Anāpatti pakāsitā’’ti idaṃ ‘‘vimatissacā’’ti ettha ca-saddena samuccitaṃ ‘‘ādinne ādinnasaññino’’ti tatiyavikappaṃ sandhāya vuttaṃ. Yathāha ‘‘ādinne ādinnasaññī, anāpattī’’ti.

1630. ‘‘Kappe naṭṭhepi vā’’tiādīhi ca yojetabbaṃ. Pi-saddena ‘‘kappakatokāse jiṇṇe’’ti idaṃ sampiṇḍeti. Yathāha ‘‘kappakatokāso jiṇṇo hotī’’ti. Tena kappakatenāti sahatthe karaṇavacanaṃ. Saṃsibbitesūti ettha ‘‘akappakatesū’’ti seso. Yathāha ‘‘kappakatena akappakataṃ saṃsibbitaṃ hotī’’ti. Nivāsanapārupanaṃ kriyaṃ. Kappabinduanādānaṃ akriyaṃ.

Dubbaṇṇakaraṇakathāvaṇṇanā.

1631-4. ‘‘Vikappanā nāma dve vikappanā sammukhāvikappanā ca parammukhāvikappanā cā’’ti (pāci. 374) vuttattā ‘‘vikappanā duve’’tiādimāha. Itīti nidassane, evanti attho. Kathaṃ sammukhāvikappanā hotīti āha ‘‘sammukhāya…pe… niddise’’ti. Ekassāti ettha ‘‘byattassā’’ti seso. Idha byatto nāma vikappanapaccuddhāraṇavidhiṃ jānanto.

Yathāvacanayogatoti ‘‘imaṃ cīvara’nti vā, ‘imāni cīvarānī’ti vā, ‘etaṃ cīvara’nti vā, ‘etāni cīvarānī’ti vā’’ti (pārā. aṭṭha. 2.469) aṭṭhakathāya vuttaṃ anatikkamma, vacanasambandhakkamenāti attho. Tadekadesasarūpaṃ dasseti ‘‘imaṃ cīvara’’nti.

‘‘Apaccuddhaṭato’’ti iminā ‘‘na kappatī’’ti etassa hetuṃ dasseti.

1635. ‘‘Santaka’’miccādi paccuddharaṇappakāro. Yathāpaccayaṃ karohīti tuyhaṃ ruccanakaṃ karohīti attho.

1636. Sammukhāvikappantaraṃ dassetumāha ‘‘aparā sammukhā vuttā’’tiādi. Attanā abhirucitassa yassa kassaci nāmaṃ gahetvāti yojanā. Sahadhamminanti ettha ‘‘pañcanna’’nti seso, niddhāraṇe sāmivacanaṃ.

1639. Evanti vakkhamānāpekkhaṃ. Api-saddo pana saddassatthe.

1640. Mittoti daḷhamitto, ‘‘tena vattabbaṃ ‘ko te mitto vā sandiṭṭho vā’’ti (pāci. 374) vacanato idaṃ upalakkhaṇaṃ. Puna tenapi bhikkhunā vattabbanti yojanā.

1641-2. ‘‘Ahaṃ tissassa bhikkhuno dammī’ti vā…pe… ‘tissāya sāmaṇeriyā dammī’ti vā’’ti (pārā. aṭṭha. 2.469) sesaaṭṭhakathāpāṭhena ‘‘ida’’miccādipāṭho yojetabbo.

1643. Dvīsūti niddhāraṇe bhummaṃ, ettha ‘‘vikappanāsū’’ti pakaraṇato labbhati.

1644-5. Idha pana imasmiṃ sāsane yena pana bhikkhunā saha cīvarasāmikena taṃ vinayakammaṃ kataṃ, tassa avissāsena vissāsabhāvaṃ vinā so vinayakammakato bhikkhu taṃ cīvaraṃ paribhuñjeyya, tassa bhikkhuno pācittīti yojanā. Chandānurakkhanatthaṃ ‘‘vinayaṃkamma’’nti anussārāgamo veditabbo, vinayakammanti attho. Taṃ cīvaraṃ adhiṭṭhahantassa vā vissajjantassa vā dukkaṭanti yojanā.

1646. Paccuddhārakavatthesūti paccuddhaṭavatthesu. Apaccuddhārasaññinoti apaccuddhaṭasaññino. Tatthāti apaccuddhaṭavatthesu. Vematikassāti ‘‘paccuddhaṭāni nu kho mayā, apaccuddhaṭānī’’ti saṃsayāpannassa.

1647. Paccuddhāraṇasaññissāti paccuddhaṭamidanti saññissa. Vissāsāti yassa vā cīvaraṃ vikappesi, tena apaccuddhaṭampi tassa vissāsā paribhuñjato ca. Yathāha ‘‘tassa vā vissasanto paribhuñjatī’’ti (pāci. 376).

Vikappanakathāvaṇṇanā.

1648-9. ‘‘Patto nāma dve pattā ayopatto mattikāpatto’’ti (pāci. 379) jātiyā kappiyapattānaṃ vuttattā āha ‘‘adhiṭṭhānupagaṃ patta’’nti. Tādisanti adhiṭṭhānupagaṃ. Sūcigharaṃ nāma sasūcikaṃ vā asūcikaṃ vā. Kāyabandhanaṃ nāma paṭṭikā vā sūkarantakaṃ vā. Nisīdanaṃ nāma sadasaṃ vuccati.

‘‘Pattaṃ vā’’tiādīhi upayogantapadehi ‘‘apanetvā nidhentassā’’ti paccekaṃ yojetabbaṃ. Nidhentassāti etassa ‘‘hasāpekkhassā’’ti visesanaṃ. Yathāha ‘‘hasāpekkhopīti kīḷādhippāyo’’ti (pāci. 379). ‘‘Kevala’’nti iminā dunnikkhittassa paṭisāmanādhippāyādiaññādhippāyābhāvaṃ dīpeti. Vakkhati ca ‘‘dunnikkhittamanāpatti, paṭisāmayato panā’’ti.

1650. Tenāpīti āṇattena. Tassāti āṇāpakassa. Tikadukkaṭaṃ vuttanti anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tikadukkaṭaṃ vuttaṃ, iminā ca upasampannasantake tikapācittiyanti idañca vuttameva hoti.

1651. Aññanti pāḷiyaṃ anāgataṃ pattatthavikādiparikkhāraṃ.

1652. Sabbesūti pāḷiyaṃ āgatesu ca anāgatesu ca sabbesu parikkhāresu.

1653. Dhammakathaṃ katvāti ‘‘samaṇena nāma anihitaparikkhārena bhavituṃ na vaṭṭatī’’ti (pāci. aṭṭha. 377) aṭṭhakathāgatanayena dhammakathaṃ katvā. Anihitaparikkhārenāti appaṭisāmitaparikkhārena. Nidheti ce, tathā anāpattīti yojanā. Avihesetukāmassāti vihesādhippāyarahitassa. Akīḷassāti kīḷādhippāyarahitassa kevalaṃ vattasīsena ‘‘paṭisāmetvā dassāmī’’ti apanidhentassa.

1654. Adinnādānasamuṭṭhānāpattīnaṃ akusalādivasenapi sacittakattā āha ‘‘idaṃ akusaleneva sacitta’’nti.

Cīvarāpanidhānakathāvaṇṇanā.

Surāpānavaggo chaṭṭho.

1655. ‘‘Tiracchānagataṃ pāṇa’’nti iminā ‘‘yo pana bhikkhu sañcicca pāṇaṃ jīvitā voropeyya, pācittiya’’nti (pāci. 383) imasmiṃ sikkhāpade adhippetaṃ pāṇaṃ dasseti. Āpattinānattābhāvā āha ‘‘mahantaṃ khuddakampi vā’’ti. Yathāha ‘‘imasmiñca sikkhāpade tiracchānagatoyeva ‘pāṇo’ti veditabbo, taṃ khuddakampi mahantampi mārentassa āpattinānākaraṇaṃ natthi, mahante pana upakkamamahantattā akusalaṃ mahantaṃ hotī’’ti (pāci. aṭṭha. 382). ‘‘Mārentassa assā’’ti padacchedo. ‘‘Khuddakampi vā mārentassā’’ti iminā aṭṭhakathāyaṃ ‘‘antamaso mañcapīṭhaṃ sodhento maṅgulabījakepi pāṇasaññī nikkāruṇikatāya taṃ bhindanto apaneti, pācittiyaṃ. Tasmā evarūpesu ṭhānesu kāruññaṃ upaṭṭhapetvā appamattena vattaṃ kātabba’’nti vuttavinicchayopi saṅgahito.

1656. Ubhayattha ti pāṇe vā apāṇe vāti ubhayatthāpi. Avasesavinicchayo panettha manussaviggahe vuttanayeneva veditabbo.

Sañciccapāṇakathāvaṇṇanā.

1658. Sappāṇakanti saha pāṇakehīti sappāṇakaṃ. Ye paribhogena maranti, evarūpā idha ‘‘pāṇakā’’ti adhippetā. Assāti bhikkhuno.

1659. ‘‘Avicchijjā’’ti iminā vicchedeneva payoganānattaṃ hotīti dīpeti. Pattapūrampīti ettha pi-saddo byatireke.

1660-1. Assa pācitti paridīpitāti sambandho. Tādisenāti sappāṇakena. Āviñchitvānāti paribbhamitvā. Yāguyoti ettha ‘‘uṇhā’’ti sāmatthiyā labbhati. Idañca pāṇīnaṃ māraṇatthaṃ yaṃ kiñci uṇhavatthuṃ sappāṇakena udakena anibbāpetuṃ upalakkhaṇaṃ. Taṃ sappāṇakaṃ udakaṃ. Nhāyatopi vāti ettha pi-saddena aṭṭhakathāyaṃ

‘‘Udakasoṇḍiṃ vā pokkharaṇiṃ vā pavisitvā bahi nikkhamanatthāya vīciṃ uṭṭhāpayatopi. Soṇḍiṃ vā pokkharaṇiṃ vā sodhentehi tato gahitaudakaṃ udakeyeva āsiñcitabbaṃ. Samīpamhi udake asati kappiyaudakassa aṭṭha vā dasa vā ghaṭe udakasaṇṭhānakappadese āsiñcitvā tattha āsiñcitabbaṃ. ‘Pavaṭṭitvā udake patissatī’ti uṇhapāsāṇe udakaṃ nāsiñcitabbaṃ. Kappiyaudakena pana pāsāṇaṃ nibbāpetvā āsiñcituṃ vaṭṭatī’’ti (pāci. aṭṭha. 387) –

Vuttavinicchayaṃ sampiṇḍeti.

1662. Ubhayatthapīti sappāṇakepi appāṇakepīti ubhayattheva.

1664-6. Pāṇapaṭibaddhatāya kāraṇaṃ dassetumāha ‘‘patana’’ntiādi. Salabhādīnanti paṭaṅgādīnaṃ. Ñatvāti ettha pi-saddo luttaniddiṭṭho. Evamuparipi. Padīpujjalananti ettha ‘‘viyā’’ti seso. Etthāti imasmiṃ sikkhāpade. Sappāṇabhāvova sappāṇabhāvatā, taṃ. Bhuñjatoti bhuñjitabbato.

Salabhādīnaṃ patanaṃ ñatvāpi suddhena cetasā padīpujjalanaṃ viya sapāṇabhāvaṃ ñatvāpi jalasaññāya bhuñjitabbato ettha paṇṇattivajjatā ñeyyāti yojanā.

Evaṃ sante siñcanasappāṇakasikkhāpadānaṃ ubhinnampi ko visesoti āha ‘‘siñcane’’tiādi. Siñcanaṃ siñcanasikkhāpadaṃ siñcane vuttaṃ siñcanavisaye paññattaṃ, idaṃ pana sappāṇakasikkhāpadaṃ paribhoge vuttaṃ ajjhohāravisaye paññattanti ayameva tassa ceva assa ca visesoti yojanā.

Sappāṇakakathāvaṇṇanā.

1667. Yathādhammanti yo yassa adhikaraṇassa vūpasamanāya dhammo vutto, teneva dhammenāti attho. ‘‘Kiccādhikaraṇa’’nti iminā itarāni adhikaraṇāni upalakkhitāni. Yathāha ‘‘adhikaraṇaṃ nāma cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇa’’nti (pāci. 394). Apalokanakammādīni cattāri saṅghakiccaṃ nāma, tadeva samathehi adhikaraṇīyattā vūpasametabbattā adhikaraṇanti kiccādhikaraṇaṃ. Puna nīhātabbanti puna nīharitabbaṃ, vūpasametabbanti attho. Iminā ‘‘akataṃ kamma’’ntiādinā pāḷiyaṃ dassitā dvādasa ukkoṭā upalakkhitāti daṭṭhabbā. Ukkoṭentassāti tassa tassa bhikkhuno santikaṃ gantvā ‘‘akataṃ kamma’’ntiādīni vatvā uccālentassa yathāpatiṭṭhitabhāvena patiṭṭhātuṃ na dentassa. Ettha ca patiṭṭhātuṃ na dentassāti tassa pavattiākāradassanatthaṃ vuttaṃ. Yaṃ pana dhammena adhikaraṇaṃ nihaṭaṃ, taṃ sunihaṭameva.

1668. ‘‘Akataṃ kammaṃ, dukkaṭaṃ kammaṃ, puna kātabbaṃ kamma’’nti vadatā vadantena bhikkhunā taṃ kammaṃ uccāletuṃ na vaṭṭatīti yojanā.

1669. Vippakateti āraddhāniṭṭhite. Tanti paṭikkosantaṃ. Saññāpetvāti katakammassa anavajjabhāvaṃ ñāpetvā. Na panaññathāti tathā asaññāpetvā.

1670. Adhamme pana kammasminti yathāpāḷiāgate kammasmiṃ. Ubhayatthāpīti dhammakamme, adhammakamme vāti ubhayattha.

1671. Na ca kammārahassa vāti ettha ca-saddo ‘‘vaggena cā’’ti yojetabbo. Ca-saddo vā-saddatthe daṭṭhabbo. ‘‘Adhammena, vaggena vā na kammārahassa vā kata’’nti jānato ukkoṭane doso natthīti yojanā.

Ukkoṭanakathāvaṇṇanā.

1673. ‘‘Duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesā’’ti (pāci. 399) vacanato pārājikānampi duṭṭhullattā, idha ca pārājikassa anadhippetattā idhādhippetameva dassetuṃ ‘‘saṅghādisesa’’nti iminā duṭṭhulla-padaṃ visesitaṃ. Yathāha ‘‘ettha cattāri pārājikāni atthuddhāravasena dassitāni, saṅghādisesāpatti pana adhippetā’’ti (pāci. aṭṭha. 399). Ñatvāti sāmaṃ vā aññato vā jānitvā. Chādayato tassa pariyāputāti ‘‘imaṃ jānitvā codessanti, sāressanti, nārocessāmī’’ti paṭicchādentassa tassa pariyāputā desitā.

1674-5. Dhuraṃ nikkhipitvāti ‘‘aññassa na ārocessāmī’’ti dhuranikkhepaṃ katvā. Tassāti duṭṭhullassa. Paṭicchādanaṃ hetu kāraṇaṃ yassa ārocanassāti viggaho. Paṭicchādanahetukanti ārocanakiriyāya visesanaṃ, ‘‘itthannāmo itthannāmaṃ saṅghādisesaṃ āpanno, aññassa na ārocehī’’ti vatvā ārocanaṃ karotīti vuttaṃ hoti. Itīti vuttanidassane, ti evakāratthe, evameva vadatīti attho.

Yāva koṭi na chijjati, tāva evaṃ bhikkhūnaṃ satampi sahassampi taṃ āpattiṃ āpajjati evāti yojanā.

1676. Mūlenāti saṅghādisesaṃ āpannapuggalena. Ārocitassa dutiyassāti samānādhikaraṇaṃ. Mūlena ‘‘mama āpattiṃ āpannabhāvaṃ aññassa na ārocehī’’ti ārocitassa dutiyabhikkhussa santikā suṇantena tatiyena nivattitvā tasseva dutiyassa pakāsite ārocanassa koṭi chinnāti vuccatīti yojanā. Koṭīti ārocanakiriyāvasānaṃ vuccati.

1677. Duṭṭhullāya ca duṭṭhullasaññīti ettha ‘‘ārocento’’ti pakaraṇato labbhati. Itaresu pana dvīsūti duṭṭhullāya vematiko, aduṭṭhullasaññīti dvīsu.

1678. Aduṭṭhullāyāti pañcavidhāya lahukāpattiyā. Sabbatthāti sabbesu vikappesu. Tikadukkaṭaṃ niddiṭṭhanti aduṭṭhullāya duṭṭhullasaññivematikaaduṭṭhullasaññīnaṃ vasena dukkaṭattayaṃ pāḷiyaṃ (pāci. 400) dassitanti attho. Sabbatthāti sabbesu. Anupasampannavāresūti tīsu anupasampannavikappesu. Dukkaṭanti anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tikadukkaṭanti attho.

1679-80. ‘‘Saṅghassa bhedanādīni bhavissantī’’tiādīhi sabbehi padehi ‘‘na āroceti ce, doso natthī’’ti idaṃ paccekaṃ yojetabbaṃ. Sabhāgaṃ vā na passatīti tathā apassanto na āroceti ce, doso natthi. Kakkhaḷo ayanti na āroceti ce, doso natthi.

1681. Aññassa anārocanena āpajjitabbato ‘‘akriya’’nti vuttaṃ. ‘‘Ārocetabba’’nti anuññātassa anārocanaṃ anādaramantarena na hotīti āha ‘‘dukkhavedana’’nti. Ettha ca mātikaṭṭhakathāyaṃ ‘‘samanubhāsanasadisānevā’’ti (kaṅkhā. aṭṭha. duṭṭhallasikkhāpadavaṇṇanā) vuttaṃ, idha ‘‘dhuranikkhepatulyāvā’’ti, ubhayattha nāmamattameva viseso, ekameva samuṭṭhānanti veditabbaṃ.

Duṭṭhullakathāvaṇṇanā.

1682. Ūnavīsativassanti ettha ‘‘jāna’’nti seso, ‘‘ūnavīsativasso’’ti jānantoti attho. Ūnavīsativasso nāma paṭisandhito paṭṭhāya aparipuṇṇavīsatisaṃvaccharo. Yoti yo bhikkhu upajjhāyo hutvā. Kareyyāti kārāpeyya. Upasampajjatīti upasampado, taṃ. Yo jānaṃ ūnavīsativassaṃ puggalaṃ upasampadaṃ upasampannaṃ kareyya, tassa evaṃ upasampādentassa bhikkhuno pācittiyaṃ hotīti yojanā. Sesānanti ‘‘gaṇassa ca ācariyassa ca āpatti dukkaṭassā’’ti (pāci. 404) pāḷiyaṃ dassitānaṃ gahaṇaṃ.

1683. Ūnavīsativassabhāvaṃ jānatā vā ajānatā vā bhikkhunā yo puggalo ce upasampādito, so anupasampannova hoti, puna so paripuṇṇavīsativasso samāno upasampanno kātabbo upasampādetabboyevāti yojanā.

1684. Dasavassaccayena paripuṇṇadasavasso hutvā upajjhāyassa sato assa bhikkhupaṭiññassa aññesaṃ upasampādane koci doso ce ekaṃsena natthi na vijjatīti yojanā.

1685. Taṃ bhikkhunti ūnavīsativasso hutvā upasampajjitvā paripuṇṇadasavasso upajjhāyo hutvā upasampādentaṃ taṃ bhikkhupaṭiññaṃ. Gaṇo ce paripūratīti majjhimadese dasavaggo, paccantimesu janapadesu pañcavaggo gaṇo sace anūno hoti. Teti upasampāditā. Sūpasampannāti suṭṭhu upasampannā.

1686-7. Yo bhikkhu upajjhāyo hutvā ‘‘ūnavīsativassapuggalaṃ upasampādayissāmi’’iti gaṇampi vā ācariyampi vā pattampi vā pariyesati, māḷakañca sammannati baddhasīmaṃ bandhati, tassa sabbesu payogesu dukkaṭaṃ. Tathā ñattiyā dukkaṭaṃ. Tathā dvīsu kammavācāsupi dukkaṭanti yojanā.

1688-9. Vīsati ca tāni vassāni cāti vīsativassāni, ūnāni vīsativassāni yassa so ūnavīsativasso, ūnavīsativassoti saññā ūnavīsativassasaññā, sā etassa atthīti ‘‘ūnavīsativassasaññī’’iti vattabbe nipātanalakkhaṇena vassa-saddalopaṃ katvā ‘‘ūnavīsatisaññī’’ti vuttaṃ, tassa ūnavīsatisaññissa. Paripuṇṇāni vīsativassāni etassāti ‘‘paripuṇṇavīsativasso’’ti vattabbe nipātanalakkhaṇena vīsativassa-saddalopaṃ katvā ‘‘paripuṇṇo’’ti puggalo vuccati, tasmiṃ paripuṇṇe, paripuṇṇavīsativasse puggaleti attho. Ubhayatthāti ūnavīsatiparipuṇṇavīsativassesu ubhosu puggalesu.

Ūnavīsativassakathāvaṇṇanā.

1691. Theyyasatthena saddhinti ‘‘theyyasattho nāma corā katakammā vā honti akatakammā vā’’tiādinā (pāci. 409) padabhājane vuttasarūpena satthasaṅkhātena janasamūhena sahāti vuttaṃ hoti. Sahādiyoge karaṇavacanaṃ. Jānantoti ‘‘theyyasattho’’ti jānanto. Saṃvidhāyāti ‘‘gacchāmāvuso, gacchāma bhante, gacchāmāvuso, ajja vā hiyyo vā pare vā apare vā gacchāmā’’ti padabhājane vuttanayena saṃvidahitvāti attho. Magganti ekaddhānamaggaṃ, ettha ‘‘antamaso gāmantarampī’’ti seso. Yathāha ‘‘ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampī’’ti. Pācittiyaṃ siyāti ‘‘gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassā’’ti vuttappakāraṃ pācittiyaṃ bhaveyya.

1692. Na uddhaṭoti idha na vutto.

1693-4. Maggāṭavivisaṅketeti maggavisaṅkete, aṭavivisaṅkete ca. Yathāvatthukamevāti pācittiyameva. Tesūti satthikesu. Asaṃvidahantesūti saṃvidhānaṃ akarontesu. Sayaṃ vidahatopi cāti attanā saṃvidahantassa ca. Ubhayatthāti theyyasatthe vā atheyyasatthe vāti dvīsu.

1695. Atheyyasatthasaññissāti ettha ‘‘ubhayatthā’’ti anuvattetabbaṃ. Kālassāyanti kāliko, visaṅketo, tasmiṃ, kālasambandhini visaṅkete ca anāpattīti attho. ‘‘Kālike’’ti iminā visaṅketavisesanena maggāṭavivisaṅketepi āpattiyevāti dīpeti.

1696. Kāyacittato, kāyavācācittato ca samuṭṭhānato idaṃ sikkhāpadaṃ theyyasatthasamuṭṭhānaṃ kathitanti yojanā.

Theyyasatthakathāvaṇṇanā.

1697. Sattamanti ‘‘yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāyā’’tiādinā (pāci. 413) uddiṭṭhaṃ sattamasikkhāpadaṃ. Bhikkhuniyā saddhiṃ saṃvidhānenāti bhikkhuniyā saddhiṃ saṃvidhānasikkhāpadena. Samuṭṭhānādināti samuṭṭhānādinā vinicchayena. Tulyanti sadisaṃ. Kocipīti appamattakopi.

Saṃvidhānakathāvaṇṇanā.

1698. Ete pañca dhammā antarāyakarāti pakāsitāti yojanā. Idha ayaṃ antarāyakara-saddo pāḷiyaṃ āgatena antarāyika-saddena samānattho. Tasmā kammantarāyikā, kilesantarāyikā, vipākantarāyikā, upavādantarāyikā, āṇāvītikkamantarāyikāti ime pañca antarāyikā dhammā bhagavatā pakāsitāti vuttaṃ hoti.

Tattha taṃtaṃsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho, anatikkamanaṭṭhena tasmiṃ antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyassa vā karaṇasīlāti antarāyikā (sārattha. ṭī. pācittiya 3.417; kaṅkhā. abhi. ṭī. ariṭṭhasikkhāpadavaṇṇanā).

Pañcānantariyakammāneva kammantarāyikā, tathā bhikkhunidūsakakammaṃ. Taṃ pana mokkhasseva antarāyaṃ karoti, na saggassa. Idañca micchācāralakkhaṇassa abhāvato vuttaṃ. Na hi bhikkhuniyā dhammarakkhitabhāvo atthi. Pākatikabhikkhunivasena cetaṃ vuttaṃ. Ariyāya pana pavattaṃ apāyasaṃvattanikameva. Nandamāṇavako (ma. ni. aṭṭha. 3.7; dha. pa. aṭṭha. 1.68 uppalavaṇṇattherīvatthu; a. ni. aṭṭha. 2.3.34) cettha nidassanaṃ. Ubhinnaṃ samānacchandatāvasena vā na saggantarāyikatā, mokkhantarāyikatā pana mokkhatthāya paṭipattiyā vidūsanato. Abhibhavitvā pana pavattiyā saggantarāyikatāpi na sakkā nivāretunti vadanti.

Ahetukadiṭṭhiakiriyadiṭṭhinatthikadiṭṭhisaṅkhātā micchādiṭṭhidhammā niyatabhāvappattā kilesantarāyikā nāma. Paṇḍakatiracchānagataubhatobyañjanakānaṃ paṭisandhicittuppādadhammā vipākantarāyikā nāma. Paṇḍakādiggahaṇañcettha nidassanamattaṃ sabbāyapi ahetukapaṭisandhiyā vipākantarāyikabhāvato. Ariyūpavādā upavādantarāyikā nāma. Te pana yāva ariye na khamāpenti, tāvadeva, na tato paraṃ. Sañcicca āpannā sattāpattikkhandhā āṇāvītikkamantarāyikā nāma. Tepi yāva bhikkhubhāvaṃ vā paṭijānāti, na vuṭṭhāti vā na deseti vā, tāvadeva, na tato paraṃ.

1699-700.

‘‘Anantarāyikā ete;

Yathā honti tathā ahaṃ;

Desitaṃ muninā dhammaṃ;

Ājānāmīti yo vade’’ti. –

Evaṃ dutiyagāthā vattabbā. Tathā avutte ‘‘tikkhattu’’ntiādigāthā paṭhamagāthāya saddhiṃ ghaṭanā eva na siyā. Tasmā etthāyaṃ gāthā parihīnāti viññāyati.

Eteti ‘‘antarāyikā’’ti bhagavatā pakāsitā pañca dhammā ‘‘yathā anantarāyikā honti, tathā ahaṃ muninā desitaṃ dhammaṃ ājānāmī’’ti yo bhikkhu vadeyya, so pana bhikkhu tikkhattuṃ vattabboti sambandho. Kehi kathaṃ vattabboti āha ‘‘ye passantī’’tiādi. Ye tathāvāditaṃ bhikkhuṃ passanti, ‘‘asuko āyasmā evaṃvādī’’ti parato suṇanti ca, tehi. So pana bhikkhu ‘‘mā āyasmā evaṃ avacā’’ti tikkhattuṃ vattabboti yojanā.

1701. Avadantassāti taṃ disvā vā sutvā vā yathāvuttanayena avadantassa. Dukkaṭanti ñātadukkaṭaṃ. Taṃ duladdhiṃ. Anissajatoti bhikkhūhi evaṃ vuttepi anissajantassa. Tathā dukkaṭanti atidisati.

1702. Kammavācāyāti tatiyāya kammavācāya. Osāneti pariyosāne, yyakāre patteti adhippāyo. Tikapācittiyaṃ vuttanti ‘‘dhammakamme dhammakammasaññī na paṭinissajjati, āpatti pācittiyassa. Dhammakamme vematiko na paṭinissajjati, āpatti pācittiyassa. Dhammakamme adhammakammasaññī na paṭinissajjati, āpatti pācittiyassā’’ti (pāci. 421) tikapācittiyaṃ vuttaṃ. Adhamme tikadukkaṭaṃ vuttanti adhammakamme dhammakammasaññivematikaadhammakammasaññīnaṃ vasena tikadukkaṭaṃ vuttaṃ.

1703. ‘‘Anāpatti akatakammassā’’ti padacchedo. Kammaṃ nāma samanubhāsanakammaṃ. Yathāha ‘‘anāpatti asamanubhāsantassā’’ti (pāci. 422).

Ariṭṭhakathāvaṇṇanā.

1704. Ñatvāti anosāritabhāvaṃ sayameva vā parato vā tassa vā santikā ñatvā. Akatānudhammenāti akato osāraṇasaṅkhāto anudhammo yassa so akatānudhammo, tena, sahayoge karaṇavacanaṃ. Tathāvādikabhikkhunāti ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādiṃ vadantena bhikkhunā. ‘‘Akatānudhammenā’’ti iminā samānādhikaraṇaṃ. Saṃvaseyyāti uposathādikaṃ saṅghakammaṃ kareyya. Bhuñjeyya cāti āmisasambhogaṃ vā dhammasambhogaṃ vā kareyya. Saha seyya vāti nānūpacārepi ekacchanne nipajjeyya.

1705. Idāni yathāvuttapācittiyassa khettaniyamaṃ dassetumāha ‘‘uposathādikaṃ kamma’’ntiādi. Ādi-saddena pavāraṇaṃ gahitaṃ. Yathāha ‘‘uposathaṃ vā pavāraṇaṃ vā’’ti (pāci. 425). Tena sahāti ukkhittakena saha. ‘‘Kammassa pariyosāne’’ti idaṃ saṃvāsena āpattikhettanidassanaṃ.

1706. Ekeneva payogena bahuṃ yāmakālikādiāmisaṃ gaṇhato ekaṃ pācittiyaṃ. Tathā ekeneva payogena bahuṃ āmisaṃ dadatopi ekaṃ pācittiyaṃ. Bahūsu payogesu bahūni pācittiyānīti yojanā. Iminā ca āmisasambhogena tulyaphalaṃ dhammasambhogampi sahacariyena āhāti veditabbaṃ. Tattha pana padādīhi uddisantassa vā uddisāpentassa vā padasodhamme vuttanayena āpatti veditabbā.

1707. Itaroti pakatatto. Itarasminti ukkhittake. Paroti pakatatto. Ubhopi vāti pakatattaukkhittā dvepi vā. ‘‘Ekattha ekato nipajjantī’’ti seso. Imesu tīsupi ṭhānesu ‘‘pācittī’’ti pakaraṇato labbhati.

1708. Uṭṭhahitvā punappunaṃ nipajjantassa nipajjanapayogānaṃ vasena āpattiyo siyunti ajjhāhārayojanā kātabbā. ‘‘Ukkhittake nipannasmi’’ntiādinā vuttāpattivinicchayo kattha hotīti āha ‘‘ekanānūpacāresu, ekacchanne vinicchayo’’ti. Nānūpacāresūti ettha pi-saddo ca ‘‘vinicchayo’’ti ettha ayanti ca yojetabbo. Eko upacāro assāti ekūpacāraṃ, nānā upacāro assāti nānūpacāraṃ, ekūpacārañca nānūpacārañca ekanānūpacārāni ekadesasarūpekasesena, tesu. Ekato channāni ekacchannāni, tesu ekacchannesūti vattabbe vaṇṇalopena vā vacanavipallāsena vā ‘‘ekacchanne’’ti vuttaṃ. Ekanānūpacāresupi senāsanesu ekacchannesu ayaṃ yathāvuttaāpattivinicchayo daṭṭhabboti attho.

1709. Ubhayatthāpīti ukkhittānukkhittesu dvīsupi.

1710. ‘‘Saññissa osāritoti cā’’ti padacchedo.

Ukkhittakathāvaṇṇanā.

1712. Tathā vināsitanti ‘‘ajjatagge te āvuso samaṇuddesa na ceva so bhagavā satthā apadisitabbo, yampi caññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, sāpi te natthi, cara pire vinassā’’ti (pāci. 429) vuttanayena nāsitaṃ. ‘‘Tathā nāsitaṃ samaṇuddesa’’nti (pāci. 428) vacanato ‘‘samaṇuddesa’’nti seso. Jānanti vuttanayena ‘‘nāsito aya’’nti jānanto. Upalāpeyyāti ‘‘upalāpeyya vāti tassa pattaṃ vā cīvaraṃ vā uddesaṃ vā paripucchaṃ vā dassāmī’’ti (pāci. 430) padabhājane āgatanayena saṅgaṇheyya. Tenāti nāsitena. Upaṭṭhāpeyya vāti tena diyyamānāni cuṇṇamattikādīni sādiyanto tena attano upaṭṭhānaṃ kārāpeyya vā. ‘‘Tenā’’ti idaṃ sahatthe karaṇavasena ‘‘sambhuñjeyyā’’tiādīhi ca yojetabbaṃ. ti ettha gāthābandhavasena rasso. Sambhogasahaseyyā anantarasikkhāpade vuttanayā eva. Tasmā āpattiparicchedopettha tasmiṃ vuttanayeneva veditabbo.

1713. Atthuddhāravasena aṭṭhakathāyaṃ (pāci. aṭṭha. 428) vuttā tisso nāsanā dassetumāha ‘‘saṃvāsena…pe… tisso’’ti. Tattha tīsu katamā adhippetāti āha ‘‘etthā’’tiādi. Daṇḍakammena nāsanā ettha adhippetāti yojanā. Etāsaṃ vibhāgo ca ‘‘tattha āpattiyā adassanādīsu ukkhepanā saṃvāsanāsanā nāma. ‘Dūsako nāsetabbo, mettiyaṃ bhikkhuniṃ nāsethā’ti ayaṃ liṅganāsanā nāma. ‘Ajjatagge te āvuso samaṇuddesa na ceva so bhagavā satthā apadisitabbo’ti ayaṃ daṇḍakammanāsanā nāmā’’ti (pāci. aṭṭha. 428) aṭṭhakathāya vutto.

1715. ‘‘Vuttā samanubhāsane’’ti (vi. vi. 1703) tattha vuttattā āha ‘‘ariṭṭhena samā matā’’ti.

Kaṇṭakakathāvaṇṇanā.

Sappāṇakavaggo sattamo.

1716-7. Yo bhikkhu sikkhāpadaṃ vītikkamanto taṃ vītikkamaṃ ye passanti, suṇanti ca, tehi bhikkhūhi sikkhāpadena vuccamāno ‘‘māvuso evaṃ akāsi, na kappati etaṃ bhikkhussā’’ti sikkhāpade vuttanayena vuccamāno ‘‘etasmiṃ sikkhāpade yena maṃ tumhe vadetha, etasmiṃ sikkhāpadatthe yāva aññaṃ viyattaṃ bahussutaṃ pakataññuṃ vinayadharaṃ na pucchāmi, tāva ahaṃ na sikkhissāmī’’ti bhaṇati, tassa evaṃ bhaṇantassa pācittiyaṃ siyāti sādhippāyayojanā.

1718-9. Anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena anupasampanne satthunā tikadukkaṭaṃ dīpitanti yojanā, iminā ca upasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena upasampanne tikapācittiyaṃ dīpitaṃ hoti. Apaññattena ovadanappakāraṃ dassetumāha ‘‘na sallekhāyidaṃ hotī’’ti. Ubhohipi upasampannānupasampannehi. ‘‘Idaṃ sallekhāya na hotī’’ti apaññattena vuccamānassa ‘‘na tāvāha’’ntiādīni vadato tassa bhikkhuno dukkaṭaṃ hotīti yojanā. ‘‘Na doso ummattakādīna’’nti padacchedo.

Sahadhammikakathāvaṇṇanā.

1720. ‘‘Yo pana bhikkhu pātimokkhe uddissamāne evaṃ vadeyyā’’tiādisikkhāpadapāṭhato (pāci. 439) uddiṭṭhehīti ettha ‘‘khuddānukhuddakehi sikkhāpadehī’’ti seso. Pārājikaṃ ṭhapetvā avasesā upādāyupādāya khuddānukhuddakāti niddiṭṭhā. Ettha kinti paṭikkhepe, etehi kiṃ, payojanaṃ natthīti vuttaṃ hoti. Etehīti samīpatthe vacanasāmaññena ‘‘imehī’’ti etassa pariyāyo. ‘‘Kiṃ panimehī’’ti (pāci. 439) sikkhāpadapāṭhe paṭikkhepassa kāraṇaṃ dasseti ‘‘kukkuccādinidānato’’ti. Ettha ādi-saddena vihesāvilekhā gahitā. Ettha kukkuccaṃ nāma ‘‘kappati nu kho, na kappati nu kho’’ti kukkuccakaraṇaṃ. Vihesā nāma vippaṭisāro. Vilekhā nāma vicikicchāsaṅkhātā manovilekhatā manovilekhā, imehi sakalehi padehi sikkhāpadavivaṇṇakappakāro dassito. ‘‘Iti sikkhāpadavivaṇṇane’’ti iti-saddo ajjhāharitvā yojetabbo. Vivaṇṇaneti nimittatthe bhummaṃ.

Kukkuccādinidānato etehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi kiṃ iti sikkhāpadavivaṇṇane pācittiyāpatti hotīti yojanā.

1721. Tikapācittiyaṃ vuttanti ‘‘upasampanne upasampannasaññī vinayaṃ vivaṇṇeti, āpatti pācittiyassa. Upasampanne vematiko…pe… anupasampannasaññī…pe… pācittiyassā’’ti (pāci. 441) tīṇi pācittiyāni vuttāni. Taṃ vinayaṃ sace pana anupasampannassa santike vivaṇṇeti, tikadukkaṭanti yojanā.

1722-4. Ubhinnampīti upasampannānaṃ, anupasampannānaṃ ubhinnampi, ‘‘santike’’ti seso. Aññadhammavivaṇṇaneti vinayato aññesaṃ suttābhidhammānaṃ vivaṇṇane.

Anāpattivisayaṃ dassetumāha ‘‘navivaṇṇetukāmassā’’tiādi. Navivaṇṇetukāmassa ‘‘handa suttantaṃ pariyāpuṇa, pacchāpi vinayaṃ pariyāpuṇissasi’’ iti evaṃ vadantassa anāpattīti yojanā. Sadisā eva sādisā.

Vilekhanakathāvaṇṇanā.

1725. Mohanakathāyaṃ tāva –

‘‘Anvaḍḍhamāsaṃ yo bhikkhu;

Pātimokkhe asesato;

Uddissamāne aññāṇa-

Tāya pucchati attano’’ti. –

Paṭhamagāthāya bhavitabbaṃ. Evañhi sati ‘‘aññāṇenā’’tiādigāthā paripuṇṇasambandhā siyāti viññāyati.

Aññāṇenāti ettha vā ‘‘āpannattā’’ti seso. Āpattimokkhoti āpattiyā mokkho. Aññāṇena āpannattā āpattimokkho neva vijjatīti yojanā. Kiṃ kātabbanti āha ‘‘kāretabbo’’tiādi. Yathā dhammo ṭhito, tathā bhikkhu kāretabboti sambandho. Dhamma-saddo pāḷivācako, pāḷiyaṃ yathā vuttaṃ, tathā kāretabboti attho, desanāgāminī āpatti ce, desāpetabbo, vuṭṭhānagāminī ce, vuṭṭhāpetabboti vuttaṃ hoti. Yathāha ‘‘yathādhammo kāretabbo’’ti (pāci. 444). Aññāṇena āpannattā tassa āpattiyā mokkho natthi. Yathā pana dhammo ca vinayo ca ṭhito, tathā bhikkhu kāretabbo, desanāgāminiṃ ce āpanno hoti, desāpetabbo, vuṭṭhānagāminiṃ ce, vuṭṭhāpetabboti attho.

1726. Uttarinti yathādhammakaraṇato uttariṃ. Dutiyenevāti ñattidutiyeneva. Ninditvāti ‘‘tassa te āvuso alābhā’’tiādinā garahitvā.

1727. Evaṃ āropite moheti yathādhammakaraṇato upari yathāvuttanayena taṃ puggalaṃ garahitvā ñattidutiyāya kammavācāya tassa evaṃ mohe āropite. Puna yadi mohetīti yojanā. Tasmiṃ mohanake puggale pācitti vuttāti yojanā.

1728. Dīpitaṃ tikadukkaṭanti ‘‘adhammakamme dhammakammasaññī moheti, vematiko, adhammakammasaññī moheti, āpatti dukkaṭassā’’ti (pāci. 447) tikadukkaṭaṃ dassitaṃ. Etassa vipariyāyato tikapācittiyaṃ veditabbaṃ. Yathāha ‘‘dhammakamme dhammakammasaññī moheti, vematiko, adhammakammasaññī moheti, āpatti pācittiyassā’’ti (pāci. 447). Ettha kammanti mohāropanakammaṃ adhippetaṃ. Yathāha ‘‘dhammakammetiādīsu mohāropanakammaṃ adhippeta’’nti (pāci. aṭṭha. 447).

1729-30. ‘‘Na ca mohetukāmassā’’tiādīhi ‘‘anāpattīti viññeyya’’nti idaṃ paccekaṃ yojetabbaṃ. ‘‘Vitthārena asutassā’’ti padacchedo. Ettha ‘‘pātimokkha’’nti kammapadaṃ apekkhitabbaṃ. Vitthārena ūnakadvattikkhattuṃ sutassa cāti yojanā. Tathāti iminā ‘‘anāpattīti viññeyya’’nti idaṃ paccāmasati.

Mohanakathāvaṇṇanā.

1731-2. Kuddhoti kupito. Pahāraṃ detīti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā antamaso uppalapattenāpi pahāraṃ deti. Yathāha ‘‘pahāraṃ dadeyyāti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā antamaso uppalapattenāpi pahāraṃ detī’’ti (pāci. 451). Ettha ‘‘aññassa bhikkhussā’’ti seso. Tassāti apekkhitvā ‘‘yo’’ti labbhati.

Aṭṭhakathāgataṃ vinicchayaṃ dassetumāha ‘‘sampaharitukāmenā’’tiādi, iminā maraṇādhippāyena pahaṭe pārājikanti vuttaṃ hoti.

1733. ‘‘Iti evaṃ kate ayaṃ saṅghamajjhena virocatī’’ti virūpakaraṇāpekkho virūpakaraṇe apekkhavā tassa ca apekkhitassa bhikkhussa kaṇṇaṃ vā nāsaṃ vā yadi chindati, dukkaṭanti yojanā.

1734. Anupasampanneti sāmivacanatthe bhummaṃ. ‘‘Itthiyā’’tiādīhi padehi yathārahaṃ yojetabbaṃ ‘‘anupasampannāya itthiyā anupasampannassa purisassā’’ti. Tiracchānagatassapīti ettha ‘‘antamaso’’ti seso. Yathāha ‘‘antamaso tiracchānagatassapī’’ti (pāci. aṭṭha. 452).

1735. ‘‘Sace paharati itthiñcā’’ti padacchedo. Rattena cetasāti kāyasaṃsaggarāgena rattena cittena. Viniddiṭṭhāti ‘‘yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjeyyā’’tiādinā (pārā. 270) dassitā.

1736. Mokkhādhippāyoti tato attano mokkhaṃ patthento. Doso na vijjatīti dukkaṭādikopi doso natthi.

1737-9. Heṭhetukāmamāyantaṃ corampi vā paccatthikampi vā antarāmagge passitvāti yojanā. Disvā kathaṃ paṭipajjitabbanti āha ‘‘mā idhāgacchupāsakā’’tiādi, āgamanapaṭikkhepena tattheva tiṭṭhāti vuttaṃ hoti. Āyantanti evaṃ vutte taṃ anādiyitvā āgacchantaṃ. Yathāha ‘‘vacanaṃ anādiyitvā āgacchanta’’nti (pāci. aṭṭha. 453).

Eseva nayoti ‘‘mā āgacchā’ti vuttepi āgacchantaṃ pahaṭe matepi anāpattī’’ti ayaṃ nayo.

1740. Tikapācittiyaṃ vuttanti ‘‘upasampanne upasampannasaññī, vematiko, anupasampannasaññī pahāraṃ deti, āpatti pācittiyassā’’ti (pāci. 452) tikapācittiyaṃ vuttaṃ. Seseti anupasampanne. Tikadukkaṭanti ‘‘anupasampanne upasampannasaññī, vematiko, anupasampannasaññī pahāraṃ deti, āpatti dukkaṭassā’’ti (pāci. 452) tikadukkaṭaṃ vuttaṃ. Anāṇattikattā āha ‘‘kāyacittasamuṭṭhāna’’nti. Kāyacittānaṃ sukhopekkhāpi sambhavantīti tato visesetumāha ‘‘dukkhavedana’’nti.

Pahārakathāvaṇṇanā.

1741. Kāyanti kāyekadesaṃ hatthādiavayavamāha. ti dutiyatthasampiṇḍane. Kāyabaddhanti kāyapaṭibaddhaṃ paharaṇayoggāyoggesu kattarayaṭṭhisatthādīsu aññataraṃ. Sace uccāreyyāti sace paharaṇākāraṃ dassetvā ukkhipeyya, idaṃ ‘‘kāyaṃ vā kāyapaṭibaddhaṃ vā’’ti imehi padehi paccekaṃ yojetabbaṃ. Tassāti uccāritakāyādikassa. Uggiraṇapaccayāti ukkhipanakāraṇā.

1742. Asampaharitukāmenāti pahāradānaṃ anicchantena. Dinnattāti pahārassa dinnattā. Appaharitukāmattā purimasikkhāpadena pācittiyaṃ na hoti, uggiritukāmatāya katapayogassa uggiraṇamatte aṭṭhatvā pahārassa dinnattā imināpi pācittiyaṃ na hoti, ajjhāsayassa, payogassa ca asuddhattā anāpattiyāpi na bhavitabbanti dukkaṭaṃ vuttaṃ.

1743. Sace tena pahārena bhikkhuno hatthādīsupi yaṃ kiñci aṅgaṃ bhijjati, pahaṭassa pahāradāyakassa dukkaṭanti sambandho.

1744. Seso vinicchayo ‘‘mokkhādhippāyo’’tiādiko idha avutto vinicchayo samuṭṭhānādinā saddhiṃ anantare vuttanayena vinayaññunā veditabboti yojanā. ‘‘Tiracchānādīnaṃ vaccakaraṇādiṃ disvāna palāpetukāmatāya kujjhitvāpi uggirantassa mokkhādhippāyo evā’’ti vadanti.

Talasattikathāvaṇṇanā.

1745. Amūlakenāti diṭṭhādimūlavirahitena, ettha ‘‘bhikkhu’’nti seso. Saṅghādisesenāti terasannaṃ aññatarena. Tassāti codakassa, codāpakassa vā pāpabhikkhuno. Sace cuditako tasmiṃ khaṇe ‘‘esa maṃ codetī’’ti jānāti, pācittiyaṃ siyāti yojanā, iminā ‘‘sace evaṃ na jānāti, cirena vā jānāti, dukkaṭaṃ hotī’’ti siddhaṃ.

1746. Tatthāti upasampanne. Tikapācittiyanti ‘‘upasampanne upasampannasaññī amūlakena saṅghādisesena anuddhaṃseti, āpatti pācittiyassa. Vematiko…pe… anupasampannasaññī amūlakena saṅghādisesena anuddhaṃseti, āpatti pācittiyassā’’ti (pāci. 462) tikapācittiyaṃ. Diṭṭhācāravipattiyā codako dukkaṭāpattīti amūlikāya diṭṭhivipattiyā vā ācāravipattiyā vā anuddhaṃsentassa dukkaṭāpatti hotīti attho. Sese cāti anupasampanne. Tikadukkaṭanti anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tīṇi dukkaṭāni hontīti attho.

1747. ‘‘Tathāsaññissa anāpattī’’ti padacchedo. Tathāsaññissāti samūlakasaññissa.

Amūlakakathāvaṇṇanā.

1748-9. Sañciccāti tassa paripuṇṇavīsativassādibhāvaṃ jānantoyeva. Bhikkhunoti ettha ‘‘aññassā’’ti seso. Ūnavīsativasso tvaṃ maññeti ettha ‘‘maññe’’ti iminā parikappatthavācinā nipātena ‘‘udakaṃ maññe āditta’’ntiādīsu (pārā. 383) viya musāvādāpattiyā avisayataṃ dīpeti. Hitesitāya anusiṭṭhidānādike tathārūpe aññasmiṃ paccaye kāraṇe asati ‘‘ūnavīsativasso tvaṃ maññe’’ iti evamādinā aññassa bhikkhuno yo bhikkhu sace sañcicca kukkuccaṃ uppādeyya, tassa evaṃ kukkuccaṃ uppādentassa bhikkhuno vācāya vācāya pācitti hotīti yojanā.

1750. Tikapācittiyaṃ vuttanti ‘‘upasampanne upasampannasaññī sañcicca kukkuccaṃ upadahati, āpatti pācittiyassa. Vematiko…pe… anupasampannasaññī sañcicca kukkuccaṃ upadahati, āpatti pācittiyassā’’ti (pāci. 467) tikapācittiyaṃ vuttaṃ. Sese cāti anupasampanne ca. Tikadukkaṭanti anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tikadukkaṭaṃ. Vajjameva vajjatā.

1751. Hitesitāya bhāsatoti sambandho. Mā evanti ettha ‘‘karohī’’ti seso, punapi mā evaṃ karohīti attho. ‘‘Ahaṃ taṃ itthiyā saha nisinnaṃ maññe, tayā vikāle bhuttaṃ maññe, puna mā evaṃ karohi’’ iti hitesitāya bhāsato anāpatti pakāsitāti yojanā.

Sañciccakathāvaṇṇanā.

1753. Bhaṇḍanaṃ nāma kalaho, bhaṇḍanaṃ jātaṃ yesanti viggaho, jātabhaṇḍanānanti attho, ‘‘vacana’’nti seso. Sotuṃ upassutiṃ tiṭṭheyyāti yojanā. Upecca suyyati etthāti hi upassuti, ṭhānaṃ, yaṃ ṭhānaṃ upagatena sakkā hoti kathentānaṃ saddaṃ sotuṃ, tatthāti attho. Yo pana bhikkhu bhaṇḍanajātānaṃ bhikkhūnaṃ vacanaṃ sotuṃ upassutiṃ sace tiṭṭheyya, tassa pācittiyaṃ siyāti yojanā.

1754. Codetukāmatāya gacchato assāti yojanā.

1755. Sotunti pacchato gacchantānaṃ bhaṇḍanajātānaṃ vacanaṃ sotuṃ. Ohīyantassāti pakatigamanaṃ hāpetvā osakkantassa. Purato gacchato bhikkhussa dukkaṭanti yojanā. Gacchato turitaṃ vāpīti purato gacchantānaṃ bhaṇḍanajātānaṃ vacanaṃ sotuṃ pacchato sīghaṃ gacchantassāpi. Ayameva vinicchayoti pade pade ayaṃ eva vinicchayo.

1756. Attano ṭhitokāsanti sambandho. Ukkāsitvāpi vāti ukkāsitasaddaṃ katvā vā. Ettha ahanti vā vatvā ñāpetabbanti yojanā.

1757. Tikapācittiyaṃ vuttaṃ upasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena. Sese cāti anupasampanne. Tikadukkaṭaṃ anupasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena.

1758. Oramissanti mayā gahitaduggāhato viramissāmi.

1759. Kāyacittato ca kāyavācācittato ca samuṭṭhānato theyyasatthasamuṭṭhānaṃ. Siyā kiriyaṃ sotukāmatāya gamanavasena, siyā akiriyaṃ ṭhitaṭṭhānaṃ āgantvā mantayamānaṃ ajānāpanavasena, tenāha ‘‘idaṃ hoti kriyākriya’’nti. Gamanena sijjhanato kāyakammaṃ. Tuṇhībhāvena sijjhanato vacīkammaṃ. Sadosanti sāvajjaṃ, akusalacittanti vuttaṃ hoti.

Upassutikathāvaṇṇanā.

1760. Dhammikānanti dhammena vinayena satthusāsanena katānaṃ. Kammānanti apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammanti imesaṃ catunnaṃ kammānaṃ. Khīyatīti aruciṃ pakāseti.

1761. Ubhayatthāti adhamme, dhamme ca.

1762. Adhammenāti ettha ‘‘kammenā’’ti seso, dhammaviruddhena kammenāti attho. ‘‘Kammasmi’’nti idaṃ vibhattiṃ vipariṇāmetvā ‘‘kammenā’’ti anuvattetabbaṃ. Vaggenāti ‘‘chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosantī’’ti (mahāva. 387) vuttasāmaggilakkhaṇassa viruddhattā asamaggena, ettha ‘‘saṅghenā’’ti seso. ‘‘Tathā akammārahassā’’ti padacchedo. ‘‘Adhammena kammena ime kammaṃ karontī’’ti ca ‘‘asamaggena saṅghena ime kammaṃ karontī’’ti ca ‘‘adhammena kammena vaggena saṅghena ime kammaṃ karontī’’ti ca tathā ‘‘akammārahassa ime kammaṃ karontī’’ti ca ñatvā yo khīyati, tassa ca anāpatti pakāsitāti yojanā.

Kammapaṭibāhanakathāvaṇṇanā.

1764-5. Ārocitaṃ vatthu yāva na vinicchitaṃ vāti yojanā, ‘‘codakena ca cuditakena ca attano kathā kathitā, anuvijjako sammato, ettāvatāpi vatthumeva ārocitaṃ hotī’’ti (pāci. aṭṭha. 481) aṭṭhakathāya vuttattā ārocitaṃ vatthu yāva na vinicchitaṃ hotīti attho. Ñatti vā ṭhapitā, kammavācā niṭṭhaṃ yāva na gacchati, etasmiṃ…pe…hoti āpatti dukkaṭanti yojanā.

1766. Chandaṃ adatvā hatthapāse jahite tassa pācittiyaṃ siyāti yojanā.

1767-9. Adhammepi kammasmiṃ dhammakammanti saññino dukkaṭanti yojanā. Dhammakamme ca adhammakammasaññino anāpatti idha na vuttā, pāḷiyaṃ pana vuttattā idhāpi yojetabbā. ‘‘Saṅghassa bhaṇḍanādīni bhavissantī’’ti saññino gacchato ca yo vā gilāno hoti, tassa gacchato ca gilānassa karaṇīye sati gacchato ca kammaṃ nakopetukāmassa gacchato ca passāvanādinā pīḷitassa gacchato ca ‘‘āgamissāmi’’iti evaṃ gacchatopi na dosatāti yojanā. Tattha doso eva dosatā, āpatti, nadosatā anāpatti. Hatthapāsaṃ vijahitvā gamanena, chandassa adānena ca āpajjanato kriyākriyaṃ.

Chandaṃadatvāgamanakathāvaṇṇanā.

1770-1. Samaggena saṅghena saddhinti samānasaṃvāsakena samānasīmāyaṃ ṭhitena saṅghena saddhiṃ. Vuttañhi ‘‘samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito’’ti (pāci. 486). Cīvaranti vikappanupagamāha. Yathāha ‘‘cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchima’’nti (pāci. 486). Sammatassāti senāsanapaññāpakādisammutiṃ pattesu aññatarassa. Khīyatīti ‘‘yo yo mitto, tassa tassa dentī’’tiādinā nayena avaṇṇaṃ bhaṇati.

Dhammakamme dhammakammasaññivematikaadhammakammasaññīnaṃ vasena tikapācittiyaṃ vuttaṃ.

1772-4. Saṅghenāsammatassāpi cīvaraṃ, aññameva vā tatheva samaggena saṅghena datvā khīyati, tassa dukkaṭanti yojanā. Anupasampanne tatheva samaggena saṅghena dinne sabbattha cīvare, aññaparikkhāre ca dukkaṭanti yojanā. Anupasampanneti sampadānatthe bhummaṃ, anupasampannassāti attho.

Sabhāvato chandādīnaṃ vaseneva karontaṃ khīyantassa ca anāpattīti yojanā. Nayā vinicchayakkamā.

Dubbalakathāvaṇṇanā.

1775. Idaṃ dvādasamanti sambandho, ‘‘yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiya’’nti (pāci. 490) imaṃ dvādasamaṃ sikkhāpadanti attho. Tiṃsakakaṇḍasmiṃ nissaggiyakaṇḍe. Antimenāti ettha ‘‘sikkhāpadenā’’ti pakaraṇato labbhati. Ca-saddo evakārattho. ‘‘Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiya’’nti (pārā. 658) iminā antimeneva sikkhāpadena sabbathā sabbaṃ vattabbaṃ tulyanti yojanā. Ayameva visesatāti ettha visesoyeva visesatā, ayameva visesoti attho.

1776. Tatthāti tasmiṃ nissaggiyāvasāne sikkhāpade. Attano pariṇāmanāti attano pariṇāmanahetu.

Pariṇāmanakathāvaṇṇanā.

Sahadhammikavaggo aṭṭhamo.

1777-8. Yo pana bhikkhu deviyā vāpi rañño vāpi aviditāgamano appaṭisaṃviditāgamano sayanīyagharā rājasmiṃ anikkhante, deviyā anikkhantāya tassa sayanīyagharassa ummāraṃ indakhīlaṃ sace atikkameyya, tassa bhikkhuno paṭhame pāde dukkaṭaṃ siyā, dutiye pāde pācittiyaṃ siyāti yojanā.

1779. Paṭisaṃviditeti attano āgamane nivedite. Nevapaṭisaṃviditasaññinoti aniveditasaññino. Tatthāti tasmiṃ paṭisaṃviditāgamane. Vematikassāti ‘‘paṭisaṃviditaṃ nu kho, na paṭisaṃviditaṃ nu kho’’ti saṃsayamāpannassa.

1780-1. Neva khattiyassa appaṭisaṃviditepi vā na khattiyābhisekena abhisittassa appaṭisaṃviditepi vā pavisato na dosoti yojanā, evarūpānaṃ aniveditepi pavisantassa anāpattīti attho.

Ubhosu rājini ca deviyā ca sayanigharato bahi nikkhantesu pavisatopi vā ubhinnaṃ aññatarasmiṃ nikkhante pavisatopi vā na dosoti yojanā. Kathinenāti ettha ‘‘samuṭṭhānādinā sama’’nti seso, idaṃ sikkhāpadaṃ samuṭṭhānādivasena kathinasikkhāpadena samānanti vuttaṃ hoti. Sayanīyagharappaveso kriyaṃ. Appaṭisaṃvedanaṃ akriyaṃ.

Antepurakathāvaṇṇanā.

1782. Rajataṃ, jātarūpaṃ vā attano atthāya uggaṇhantassa, uggaṇhāpayatopi vā tassa nissaggiyāpattīti yojanā.

1783. Gaṇapuggalasaṅghānaṃ atthāya cetiye navakammassa atthāya uggaṇhāpayato, uggaṇhatopi vā dukkaṭaṃ hotīti yojanā. Jātarūparajatānaṃ sarūpaṃ nissaggiye vuttanayeneva veditabbaṃ.

1784. Muttādiratanampi vuttasarūpameva. Saṅghādīnampīti ettha ādi-saddena gaṇapuggalacetiyānaṃ saṅgaho.

1785-6. Yaṃ kiñci gihisantakaṃ sace kappiyavatthu vā hotu, akappiyavatthu vāpi hotu, mātukaṇṇapiḷandhanaṃ tālapaṇṇampi vā hotu, bhaṇḍāgārikasīsena paṭisāmayato tassa pācittiyāpatti hotīti yojanā.

1787. Na nidhetabbamevāti na paṭisāmetabbameva.

1788. Eso hi yasmā palibodho nāma, tasmā ṭhapetuṃ pana vaṭṭatīti yojanā.

1789. Anuññāte ṭhāneti ettha ‘‘patita’’nti seso. Ettha anuññātaṭṭhānaṃ nāma ajjhārāmo vā ajjhāvasatho vā. Yathāha ‘‘anujānāmi bhikkhave ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipituṃ ‘yassa bhavissati, so harissatī’’ti (pāci. 504). Ettha ca ajjhārāmo nāma parikkhittassa antoparikkhepo, aparikkhittassa dvinnaṃ leḍḍupātānaṃ anto. Ajjhāvasatho nāma parikkhittassa antoparikkhepo, aparikkhittassa musalapātabbhantaraṃ. ‘‘Uggahetvā’’ti idaṃ upalakkhaṇaṃ, uggahāpetvātipi vuttaṃ hoti.

1790-1. Anuññāte pana ṭhāne yathāvuttaajjhārāmādike ṭhāne ratanaṃ vā ratanasammataṃ vā manussānaṃ upabhogaparibhogaṃ vā sayanabhaṇḍaṃ vā gahetvā nikkhipantassa, ratanasammataṃ vissāsaṃ gaṇhantassa ca tāvakālikameva vā gaṇhantassa ubhayattha ummattakādīnañca na dosoti yojanā.

Sañcarittasamodayanti ettha ‘‘samuṭṭhānādinā idaṃ sikkhāpada’’nti vattabbaṃ, idaṃ sikkhāpadaṃ samuṭṭhānādinā sañcarittasamajātikanti attho.

Ratanakathāvaṇṇanā.

1792. Pureti pubbabhāge.

1793-4. Santanti cārittasikkhāpade vuttasarūpaṃ. Anāpucchāti ‘‘vikāle gāmappavesanaṃ āpucchāmī’’ti anāpucchitvā. Paccayaṃ vināti tādisaṃ accāyikaṃ karaṇīyaṃ vinā. Parikkhepokkameti parikkhepassa antopavese. Upacārokkameti etthāpi eseva nayo.

1795. Athāti vākyantarārambhe.

1796. Tato aññanti paṭhamaṃ vikāle gāmappavesanaṃ āpucchitvā tato paviṭṭhagāmato aññaṃ gāmaṃ. Puna tatoti dutiyagāmamāha. Katthaci potthake ‘‘āpucchane kicca’’nti pāṭho dissati, ‘‘āpucchanakicca’’nti pāṭhoyeva pana yuttataro. Yathāākaṅkhitapamāṇaṃ dassetumāha ‘‘gāmasatepi vā’’ti.

1797. Passambhetvānāti paṭivinodetvā. Antarā aññaṃ gāmaṃ pavisanti ceti yojanā.

1798-9. Kulaghare vā aññattha āsanasālāya vā bhattakiccaṃ katvā yo bhikkhu sappibhikkhāya vā telabhikkhāya vā sace caritukāmo siyāti yojanā.

Passeti pakativacanasavanārahe attano samīpe, eteneva ettakā ṭhānā dūrībhūto asanto nāma hotīti byatirekato labbhatīti dasseti. Asanteti avijjamāne vā vuttappamāṇato dūrībhūte vā. Natthīti ettha ‘‘cintetvā’’ti seso.

1802. Anokkammāti anupasakkitvā. Maggāti gantabbamaggā.

1803. Tikapācittiyanti vikāle vikālasaññivematikakālasaññīnaṃ vasena tikapācittiyaṃ vuttaṃ.

1804. Accāyike kicce vāpīti sappadaṭṭhādīnaṃ bhesajjapariyesanādike acirāyitabbakicce sati gacchato.

1805. Antarārāmanti gāmabbhantare saṅghārāmaṃ. Bhikkhunīnaṃ upassayanti bhikkhunivihāraṃ. Titthiyānaṃ upassayanti titthiyārāmaṃ.

1806-7. Antarārāmādigamane na kevalaṃ anāpucchā gacchatoyeva, kāyabandhanaṃ abandhitvā, saṅghāṭiṃ apārupitvā gacchantassāpi anāpatti.

Āpadāsupīti sīho vā byaggho vā āgacchati, megho vā uṭṭheti, añño vā koci upaddavo uppajjati, evarūpāsu āpadāsupi bahigāmato antogāmaṃ gacchato anāpattīti attho.

Vikālagāmappavesanakathāvaṇṇanā.

1808. Aṭṭhidantamayaṃ vāpi visāṇajaṃ vāpi sūcigharanti yojanā. Aṭṭhi nāma yaṃ kiñci aṭṭhi. Dantoti hatthidanto. Visāṇaṃ nāma yaṃ kiñci visāṇaṃ.

1809. Lābheti paṭilābhe. Bhedanakanti bhedanameva bhedanakaṃ, taṃ assa atthīti bhedanakaṃ, paṭhamaṃ bhinditvā pacchā desetabbattā taṃ bhedanakaṃ assa pācittiyassa atthīti bhedanakaṃ, pācittiyaṃ, assatthiatthe a-kārapaccayo.

1810-1. ‘‘Anāpatti araṇike’’ti padacchedo. Araṇiketi araṇidhanuke. Vidheti kāyabandhanassa vidhake. Añjanikāti añjanināḷikā. Dakapuñchaniyāti nahātassa gatte udakapuñchanapesikāya. Vāsijaṭeti vāsidaṇḍake.

Sūcigharakathāvaṇṇanā.

1812-3. Mañcapīṭhasarūpaṃ dutiye bhūtagāmavagge catutthasikkhāpade vuttameva. ‘‘Sugataṅgulena aṭṭhaṅgulapādaka’’nti aṭṭhaṅgulapādakassa āgatattā ‘‘aṭṭhaṅgulappamāṇenā’’ti ettha ‘‘pādenā’’ti seso.

Heṭṭhimāṭaninti aṭaniyā heṭṭhimatalaṃ. Aṭaniyā heṭṭhimaṃ heṭṭhimāṭanī, taṃ ṭhapetvā, aññatra heṭṭhimāya aṭaniyāti vuttaṃ hoti. Desanāpubbabhāgiyena mañcapādacchedena saha vattatīti sacchedā. Taṃ pamāṇaṃ. Atikkamatoti atikkāmayato, gāthābandhavasena ya-kāralopo.

1815. Pamāṇena karontassāti aṭaniyā heṭṭhā vaḍḍhakiratanappamāṇena pādena yojetvā karontassa, eteneva ‘‘ūnakaṃ karontassā’’ti idaṃ upalakkhitaṃ. Tassāti tassa appamāṇikassa. Chinditvāti aṭanito heṭṭhā vaḍḍhakiratanātirittaṃ ṭhānaṃ chinditvā.

1816. Pamāṇato nikhaṇitvāti ettha ‘‘adhika’’nti sāmatthiyā labbhati, pamāṇato adhikaṃ ṭhānaṃ nikhaṇitvā, antobhūmiṃ pavesetvāti vuttaṃ hoti. Uttānaṃ vāpīti uddhaṃ pādaṃ katvā bhūmiyaṃ vā dārughaṭikāsu vā ṭhapetvā. Aṭṭaṃ vā bandhitvā paribhuñjatoti ukkhipitvā tulāsaṅghāṭe ṭhapetvā aṭṭaṃ bandhitvā paribhuñjantassa anāpatti.

Mañcakathāvaṇṇanā.

1817. Tūlaṃ onaddhametthāti tūlonaddhaṃ, tūlaṃ pakkhipitvā upari cimilikāya onaddhaṃ, ‘‘tūlaṃ nāma tīṇi tūlāni rukkhatūlaṃ latātūlaṃ poṭakitūla’’nti (pāci. 528) vuttatūlānaṃ aññataraṃ pakkhipitvā upari pilotikāya sibbitvā katanti vuttaṃ hoti. Poṭakitūlanti erakatūlādi yaṃ kiñci tiṇajātīnaṃ tūlaṃ. Uddālanameva uddālanakaṃ, taṃ assa atthīti uddālanakanti vuttanayameva. Atikkantā īti upaddavo yena so anīti, bhagavā, tena anītinā.

1818. Āyogeti āyogapatte. Bandhaneti kāyabandhane. Aṃsabaddhaketi aṃsabandhanake. Bibbohaneti upadhāne. Thavikāti pattathavikā. Thavikādīsūti ādi-saddena sipāṭikādīnaṃ saṅgaho. Thavikādīsu tūlonaddhesu paribhuttesu bhikkhuno anāpattīti yojanā.

1819. Aññena ca katanti ettha ‘‘mañcaṃ vā pīṭhaṃ vā’’ti pakaraṇato labbhati. Uddāletvāti pilotikaṃ uppāṭetvā tūlaṃ apanetvā. Nayāti samuṭṭhānādayo.

Tūlonaddhakathāvaṇṇanā.

1820. Nisīdananti nisīdanacīvaraṃ. Pamāṇatoti ‘‘tatridaṃ pamāṇaṃ, dīghaso dve vidatthiyo sugatavidatthiyā, tiriyaṃ diyaḍḍhaṃ, dasā vidatthī’’ti (pāci. 531) vuttapamāṇato. Pamāṇātikkame payoge tassa dukkaṭaṃ siyāti yojanā.

1821. Sacchedanti pamāṇato atirittapadesassa chedanakiriyāsahitapaṭikammaṃ pācittiyamudīritanti attho. Tassāti nisīdanassa. Dvīsu ṭhānesu phāletvā tisso dasā kātabbā siyunti yojanā.

1822. Tadūnakanti tato pamāṇato ūnakaṃ. Vitānādiṃ karontassāti ettha ādi-saddena attharaṇasāṇipākārabhisibibbohanānaṃ saṅgaho. ‘‘Sañcarittasamā nayā’’ti idaṃ vuttatthameva.

Nisīdanakathāvaṇṇanā.

1823. Rogeti kaṇḍupiḷakādiroge sati. Yathāha ‘‘anujānāmi bhikkhave yassa kaṇḍu vā piḷakāvā assāvo vā thullakacchu vā ābādho, tassa kaṇḍupaṭicchādi’’nti (mahāva. 354). Ettha kaṇḍūti kacchu. Piḷakāti lohitatuṇḍikā sukhumapiḷakā. Assāvoti arisabhagandalamadhumehādivasena asucipaggharaṇaṃ. Thullakacchu vā ābādhoti mahāpiḷakābādho vuccati. Pamāṇatoti ‘‘tatridaṃ pamāṇaṃ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo’’ti (pāci. 538) vuttappamāṇato.

Kaṇḍupaṭicchādikathāvaṇṇanā.

1825. Pamāṇenevāti ‘‘tatridaṃ pamāṇaṃ, dīghaso cha vidatthiyo sugatavidatthiyā, tiriyaṃ aḍḍhateyyā’’ti (pāci. 543) vuttappamāṇeneva. Pamāṇātikkameti vassikasāṭikāya yathāvuttapamāṇato atikkamane, nimittatthe cetaṃ bhummaṃ. Tassa bhikkhussa. Nayoti chedanapācittiyādiko vinicchayanayo.

Vassikasāṭikakathāvaṇṇanā.

1826. Sugatassa cīvarena tulyappamāṇaṃ cīvaraṃ yo bhikkhu sace kāreyya, tassa cīvarassa karaṇe tassa bhikkhussa dukkaṭaṃ siyāti yojanā. Tulyaṃ pamāṇaṃ yassāti viggaho.

1827. Attano vatthānaṃ karaṇakārāpanaṃ vinā aññato paṭilābho nāma natthi, sūcikammapariyosāne cīvarasarūpassa paṭilābhoyevettha paṭilābhoti viññāyati.

1828. Tassāti yaṃ ‘‘sugatassa cīvarenā’’ti vuttaṃ, tassa sugatacīvarassa. Dīghaso pamāṇena sugatassa vidatthiyā nava vidatthiyo, tiriyaṃ pamāṇena cha vidatthiyo viniddiṭṭhā sikkhāpadeyeva kathitāti yojanā.

Nandakathāvaṇṇanā.

Rājavaggo navamo.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Pācittiyakathāvaṇṇanā niṭṭhitā.

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Vinayavinicchaya-ṭīkā (dutiyo bhāgo)

Pāṭidesanīyakathāvaṇṇanā

1830-1. Evaṃ nātisaṅkhepavitthāranayena dvenavuti pācittiyāni dassetvā tadanantaraṃ niddiṭṭhe pāṭidesanīye dassetumāha ‘‘yo cantaraghara’’ntiādi. Tattha antaragharanti rathikādimāha. Yathāha ‘‘antaragharaṃ nāma rathikā byūhaṃ siṅghāṭakaṃ ghara’’nti.

Yo pana bhikkhu antaragharaṃ paviṭṭhāya aññātikāya bhikkhuniyā hatthato yaṃ kiñci khādanaṃ, bhojanampi vā sahatthā paṭiggaṇheyya, tassa bhikkhuno gahaṇe dukkaṭaṃ, bhoge ajjhohāre pāṭidesanīyaṃ siyāti yojanā.

Ito paṭṭhāya catasso gāthā uppaṭipāṭiyā potthakesu likhitā, tāsaṃ ayaṃ paṭipāṭi – ‘‘etthantaraghara’’nti tatiyā, ‘‘tasmā bhikkhuniyā’’ti catutthī, ‘‘rathikādīsū’’ti pañcamī, ‘‘rathikāyapi vā’’ti chaṭṭhī. Paṭipāṭi panāyaṃ mātikaṭṭhakathakkamena veditabbā. Imāya paṭipāṭiyā tāsaṃ atthavaṇṇanā hoti –

1832-3. Purimagāthādvayena padabhājanāgatasāmaññavinicchayaṃ dassetvā idāni aṭṭhakathāgataṃ visesaṃ dassetumāha ‘‘etthā’’tiādi. Tattha etthāti imasmiṃ paṭhamapāṭidesanīyasikkhāpade. Tassāti aññātikabhikkhuniyā. Vākyatoti ‘‘antaragharaṃ paviṭṭhāyā’’ti vacanato. Hi-saddo hetumhi. Yasmā bhikkhussa ṭhitaṭṭhānaṃ nappamāṇanti aṭṭhakathāya (pāci. aṭṭha. 553) vaṇṇitaṃ, tasmā ārāmādīsu ṭhatvā dentiyā bhikkhuniyā hatthato vīthiādīsu ṭhatvā yo paṭiggaṇheyya ce, evaṃ paṭiggaṇhato tassa bhikkhuno na dosoti yojanā. Paribhogassa paṭiggahaṇamūlakattā na doso. ‘‘Paṭiggaṇhato’’ti iminā paribhoge pāṭidesanīyābhāvo ca dīpito hoti.

1834. Sace bhikkhunī rathikādīsu ṭhatvā bhojanaṃ deti, bhikkhu antarārāme ṭhatvā paṭiggaṇhāti ce, tassa āpattīti yojanā. Gāthābandhavasena ‘‘bhikkhuni bhojana’’nti rassattaṃ. Āpattīti ca paṭiggahaṇaparibhogesu dukkaṭapāṭidesanīyāpattiyo sandhāya vuttaṃ.

1835. Rathikādīsu ṭhatvā bhikkhunī bhojanaṃ deti ce, taṃ rathikāyapi vā…pe… ayaṃ nayoti yojanā. Tattha rathikāti racchā. Byūhanti anibbijjhitvā ṭhitā gatapaccāgataracchā. Sandhi nāma gharasandhi. Siṅghāṭakanti catukkoṇaṃ vā tikoṇaṃ vā maggasamodhānaṭṭhānaṃ. Ayaṃ nayoti ‘‘āpattī’’ti anantaragāthāya vuttanayo.

1837. Āmisena asambhinnarasaṃ sandhāya idaṃ dukkaṭaṃ bhāsitaṃ. Āmisena sambhinne ekarase yāmakālikādimhi paṭiggahetvā ajjhohāre pāṭidesanīyāpatti siyāti yojanā.

1838. Ekatoupasampannahatthatoti bhikkhunīnaṃ santike upasampannāya hatthato. Yathāha ‘‘ekatoupasampannāyāti bhikkhunīnaṃ santike upasampannāyā’’ti (pāci. aṭṭha. 553). Bhikkhūnaṃ santike upasampannāya pana yathāvatthukamevāti.

1839. Aññātikāya ñātikasaññissa, tatheva vimatissa ca dukkaṭanti yojanā.

1840. Aññātikāya dāpentiyā bhūmiyā nikkhipitvā dadamānāya vā antarārāmādīsu ṭhatvā dentiyā paṭiggaṇhato bhikkhussa anāpattīti yojanā. Antarārāmādīsūti ettha ādi-saddena bhikkhunupassayatitthiyaseyyāpaṭikkamanādiṃ saṅgaṇhāti. Paṭikkamanaṃ nāma bhojanasālā.

1841. Gāmato bahi nīharitvā detīti yojanā.

1842. Hatthatoti ettha ‘‘gahaṇe’’ti seso. Tathāti anāpatti. Samuṭṭhānaṃ idaṃ sikkhāpadaṃ eḷakalomena samaṃ matanti yojanā.

Paṭhamapāṭidesanīyakathāvaṇṇanā.

1843-4. Avutteti vakkhamānanayena avutte. Ekenapi ca bhikkhunāti sambandho. Apasakkāti apagaccha. Ādi-atthavācinā iti-saddena ‘‘apasakka tāva, bhagini, yāva bhikkhū bhuñjantī’’ti vākyaseso saṅgahitoti daṭṭhabbo. Iminā apasādanākāro sandassito. ‘‘Ekenapi ca bhikkhunā’’ti iminā avakaṃso dassito. Ukkaṃso pana ‘‘tehi bhikkhūhi sā bhikkhunī apasādetabbā’’ti pāḷitopi daṭṭhabbo. ‘‘Āmisa’’nti sāmaññavacanepi pañcannaṃ bhojanānaṃ aññatarasseva gahaṇaṃ. Yathāha ‘‘pañcannaṃ bhojanānaṃ aññatarenā’’ti. Bhogeti ca ekatoupasampannanti ca vuttatthameva.

1845. Tathevāti dukkaṭaṃ. Tatthāti anupasampannāya.

1846. Attano bhatte dinnepi iminā sikkhāpadena anāpatti, purimasikkhāpadena pana āpattisambhavā ‘‘na detī’’ti vuttaṃ. Yathāha ‘‘attano bhattaṃ dāpeti, na detīti ettha sacepi attano bhattaṃ deti, iminā sikkhāpadena anāpattiyeva, purimasikkhāpadena āpattī’’ti (pāci. aṭṭha. 558). Tathāti anāpatti. Ubhayasikkhāpadehipi anāpattiṃ dassetumāha ‘‘padeti ce’’ti. Yathāha ‘‘aññesaṃ bhattaṃ deti, na dāpetīti ettha pana sacepi dāpeyya, iminā sikkhāpadena āpatti bhaveyya, dentiyā pana neva iminā, na purimena āpattī’’ti.

1847. Bhikkhunī yaṃ na dinnaṃ, taṃ dāpeti, yattha vā na dinnaṃ, tattha dāpeti, tampi sabbesaṃ mittāmittānaṃ samaṃ dāpeti, tatthāpi anāpatti.

1848. Sikkhamānā vā sāmaṇerikā vā ‘‘idha sūpaṃ detha, odanaṃ dethā’’ti vosāsantī vidhānaṃ karontī ṭhitā, taṃ anapasādentassa anāpatti. Pañceva bhojanāni vinā aññaṃ vosāsantiṃ bhikkhuniṃ anapasādentassa anāpatti. Anapasādentassa ummattakādinopi anāpattīti yojanā.

1849. Samuṭṭhānanti ettha ‘‘imassā’’ti seso. Bhojanaṃ kiriyaṃ, vosāsantiyā anivāraṇaṃ akiriyanti evamidaṃ kriyākriyaṃ.

Dutiyapāṭidesanīyakathāvaṇṇanā.

1850-1. Sekkhanti sammateti ‘‘sekkhasammataṃ nāma kulaṃ yaṃ kulaṃ saddhāya vaḍḍhati, bhogena hāyati, evarūpassa kulassa ñattidutiyena kammena sekkhasammuti dinnā hotī’’ti (pāci. 567) vuttaṃ idaṃ kulaṃ sekkhasammataṃ nāma. Tenāha ‘‘laddhasammutike kule’’ti. Laddhā sammuti yenāti viggaho. Gharūpacāraṃ okkante nimantitopi animantitova hotīti āha ‘‘gharūpacārokkamanā pubbevā’’ti. Yathāha ‘‘animantito nāma ajjatanāya vā svātanāya vā animantito, gharūpacāraṃ okkamante nimanteti, eso animantito nāmā’’ti (pāci. 567).

‘‘Agilāno nāma yo sakkoti piṇḍāya caritu’’nti vuttattā bhikkhāya carituṃ samattho agilāno nāma. Gahetvāti sahatthā paṭiggahetvā. ‘‘Āmisa’’nti iminā sambandho. Yathāha ‘‘khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā’’ti (pāci. 567). Gahaṇeti ettha ‘‘āhāratthāyā’’ti seso.

1853. Tatthāti asekkhasammate kule. Tatheva paridīpitanti dukkaṭaṃ paridīpitaṃ.

1854. Nimantitassa vāti ettha -saddena nimantitassa avasesaṃ gaṇhāti. Yathāha ‘‘nimantitassa vā gilānassa vā sesakaṃ bhuñjatī’’ti. Aññesaṃ bhikkhā tattha dīyatīti yojanā. Tatthāti tasmiṃ sekkhasammate kule.

1855. Yattha katthacīti āsanasālādīsu yattha katthaci. Niccabhattādike vāpīti ettha ādi-saddena salākabhattapakkhikauposathikapāṭipadikabhattānaṃ gahaṇaṃ.

1856. Dvāreti ettha ‘‘ṭhapetvā’’ti seso. Sampatteti ettha ‘‘pacchā’’ti seso. Yathāha ‘‘sacepi anāgate bhikkhumhi paṭhamaṃyeva nīharitvā dvāre ṭhapetvā pacchā sampattassa denti, vaṭṭatī’’ti (pāci. aṭṭha. 569).

1857. Mahāpaccariyā(paāci. aṭṭha. 569) gatavinicchayaṃ dassetumāha ‘‘bhikkhu’’ntiādi. Samuṭṭhāneḷakūpamanti samuṭṭhānato eḷakalomasikkhāpadasadisanti attho.

Tatiyapāṭidesanīyakathāvaṇṇanā.

1858-9. ‘‘Pañcannaṃ paṭisaṃviditaṃ, etaṃ appaṭisaṃviditaṃ nāmā’’ti vacanato ca idhāpi ‘‘sahadhammikañāpita’’nti vakkhamānattā ca agahaṭṭha-saddena paribbājakānaṃ gahaṇaṃ. Vuttameva nayaṃ vohārantarena dassetumāha ‘‘itthiyā purisena vā’’ti. ‘‘Yāni kho pana tāni āraññakāni senāsanānī’’ti (pāci. 573) vacanato ārāmanti āraññakārāmamāha. Sace evamārocitaṃ paṭisaṃviditanti hi vuttaṃ padabhājaneti (pāci. 573) yojanā. Paṭisaṃviditanti pageva niveditaṃ.

1860. Pacchā yathārocitaṃ tameva vā tassa ca parivāraṃ katvā aññaṃ bahuṃ vā āharīyatu, tampi paṭisaṃveditaṃ nāmāti yojanā.

1861. Yāguyā viditaṃ katvāti ettha ‘‘taṃ ṭhapetvā’’ti idaṃ sāmatthiyā labbhati. Idampi viditaṃ kurundiyaṃ vaṭṭatīti vuttanti yojanā.

1862. Panāti api-saddattho. Aññānipi kulānīti yojanā. Ettha ‘‘asukaṃ nāma kulaṃ paṭisaṃveditaṃ katvā khādanīyādīni gahetvā gacchatīti sutvā’’ti (pāci. aṭṭha. 573) aṭṭhakathāseso. Tenāti katapaṭisaṃveditena. Tampi ca sabbaṃ vaṭṭatīti yojanā.

1863. Evaṃ yaṃ anārocitanti ‘‘ārāmaṃ vā upacāraṃ vā pavisitvā’’tiādinā nayena yaṃ paṭhamaṃ aniveditaṃ. ‘‘Eva’’nti idaṃ ‘‘yaṃ ārāmamanābhata’’nti imināpi yojetabbaṃ. Evanti ‘‘tassa parivāraṃ katvā’’tiādinā pakārena. ‘‘Taṃ asaṃviditaṃ nāmā’’ti idaṃ ‘‘sahadhammikañāpita’’nti imināpi yojetabbaṃ. Yathāha ‘‘pañcannaṃ paṭisaṃviditaṃ, etaṃ appaṭisaṃviditaṃ nāmā’’ti (pāci. 573). Aṭṭhakathāyañca ‘‘pañcannaṃ paṭisaṃviditanti pañcasu sahadhammikesu yaṃ kiñci pesetvā ‘khādanīyaṃ vā bhojanīyaṃ vā āharissāmā’ti paṭisaṃviditaṃ katampi appaṭisaṃviditamevāti attho’’ti (pāci. aṭṭha. 573) vuttaṃ.

1864. Kārāpetvāti ettha ‘‘paṭisaṃvidita’’nti seso.

1865. Bhikkhunā vā gantvā antarāmagge gahetabbanti yojanā. Evamakatvāti ‘‘bahiārāmaṃ pesetvā’’tiādinā vuttavidhānaṃ akatvā. Upacāratoti ettha bhummatthe to-paccayo veditabbo.

1868. ‘‘Paṭisaṃvidite’’tiādīnaṃ padānaṃ ‘‘anāpatte vā’’ti iminā sambandho. Paṭisaṃviditeti ettha ‘‘gilānassā’’ti seso. Paṭisaṃvidite anāpatti, gilānassāpi anāpatti, appaṭisaṃviditepi tassa paṭisaṃviditassa avasesake vā gilānassa avasesake vā anāpatti evāti sambandho. Yathāha anāpattivāre ‘‘paṭisaṃviditassa vā gilānassa vā sesakaṃ bhuñjatī’’ti (pāci. 575). Bahārāme paṭiggahetvā antoyeva bhuñjato assa anāpattīti yojanā. Gahetvā vāti ettha -saddo ‘‘tassā’’tiādīsupi yojetabbo.

1869. Tatthāti tasmiṃ āraññakārāme. Khādato anāpatti evāti yojanā, tattha ‘‘aññena kappiyaṃ katvā dinnānī’’ti seso.

Catutthapāṭidesanīyakathāvaṇṇanā.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Pāṭidesanīyakathāvaṇṇanā niṭṭhitā.

Sekhiyakathāvaṇṇanā

1870. Evaṃ pāṭidesanīyavinicchayaṃ dassetvā tadanantaraṃ uddiṭṭhānaṃ sekhiyānaṃ vinicchayaṃ dassetumāha ‘‘yo anādariyenevā’’tiādi. Yoti thero vā navo vā majjhimo vā. Ettha anādariyaṃ nāma sañcicca āpattiāpajjanaṃ, nivāsanādivatthassa uggahaṇe nirussāhañca. Pacchatopi vāti ettha -saddena ‘‘passatopi vā’’ti idaṃ saṅgaṇhāti. Tassa cāti ettha ca-saddo vakkhamānasamuccayo.

1871. Na kevalaṃ vuttanayena nivāsentasseva hoti, khandhakāgatahatthisoṇḍādiākārenāpi nivāsentassa dukkaṭaṃ hotīti āha ‘‘hatthisoṇḍādī’’tiādi. Hatthisoṇḍādinivāsanaṃ parato khuddakavatthukkhandhake (cūḷava. 280) āvi bhavissati. Parimaṇḍalanti samantato maṇḍalaṃ katvā. Vatthabbanti nivatthabbaṃ nivāsetabbanti attho.

1872. Jāṇumaṇḍalato heṭṭhāti ettha ‘‘jaṅghaṭṭhisīsato paṭṭhāyā’’ti seso. Aṭṭhaṅgulappamāṇakanti vaḍḍhakiaṅgulena aṭṭhaṅgulamattanti ācariyā. ‘‘Yo pana sukkhajaṅgho vā mahāpiṇḍikamaṃso vā hoti, tassa sāruppatthāya jāṇumaṇḍalato aṭṭhaṅgulādhikampi otāretvā nivāsetuṃ vaṭṭatī’’ti (pāci. aṭṭha. 576) aṭṭhakathaṃ saṅgaṇhitumāha ‘‘tato ūnaṃ na vaṭṭatī’’ti.

1873. Asañcicca aparimaṇḍalaṃ nivāsentassa anāpattīti yojanā. Evamuparipi. Asañciccāti ‘‘aparimaṇḍalaṃ nivāsessāmī’’ti evaṃ asañcicca, atha kho ‘‘parimaṇḍalaṃyeva nivāsessāmī’’ti virajjhitvā aparimaṇḍalaṃ nivāsentassa anāpatti. Asatissāpīti aññavihitassāpi tathā nivāsentassa anāpatti. Ajānantassāti kevalaṃ parimaṇḍalaṃ nivāsetuṃ ajānantassa anāpatti. Apica nivāsanavattaṃ uggahetabbaṃ. Uggahitavattopi sace ‘‘āruḷha’’nti vā ‘‘oruḷha’’nti vā na jānāti, tassāpi anāpattiyeva. Gilānassāti yassa jaṅghāya vā pāde vā vaṇo hoti, tassa ukkhipitvā vā otāretvā vā nivāsentassa anāpatti. Pādoti cettha pādasamīpaṃ adhippetaṃ. Āpadāsūti vāḷā vā corā vā anubandhanti, evarūpāsu āpadāsu anāpatti.

Parimaṇḍalakathāvaṇṇanā.

1874. Ubho koṇe samaṃ katvāti pārupanassa ekaṃse katassa piṭṭhipasse, udarapasse ca olambamāne ubho kaṇṇe hatthipiṭṭhe gaṇḍā viya samaṃ katvā. Parimaṇḍalaṃ katvāti etasseva atthapadaṃ. Sādaranti bhāvanapuṃsakaniddeso. Sādaraṃ vā pārupitabbanti yojanā, sādaraṃ pārupanaṃ kattabbanti attho. Evaṃ akarontassāti pārupanavatte ādaraṃ janetvā evaṃ apārupantassa.

1875. ‘‘Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā’’ti (pāci. 576) vā ‘‘parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā’’ti (pāci. 577) vā ‘‘antaraghare’’ti avisesetvā vuttattā āha ‘‘avisesena vutta’’nti. Idaṃ sikkhāpadadvayaṃ yasmā avisesena vuttaṃ, tasmā ghare, vihāre vā kātabbaṃ parimaṇḍalanti yojanā. Ghareti antaraghare. Vihāre vāti buddhupaṭṭhānādikālaṃ sandhāya vuttaṃ. Parimaṇḍalaṃ kattabbanti parimaṇḍalameva nivāsetabbaṃ pārupitabbanti attho.

Dutiyaṃ.

1876. Ubho koṇe samaṃ katvāti sambandho. Gīvameva ca anuvātena chādetvāti yojanā.

1877. Tathā akatvāti yathāvuttavidhānaṃ akatvā. Jattūnipīti ubho aṃsakūṭānipi. Urampi cāti hadayampi. Vivaritvāti appaṭicchādetvā. Yathākāmanti icchānurūpaṃ. Gacchatoti ettha ‘‘antaraghare’’ti seso. Antaragharaṃ nāma gāme vā hotu vihāre vā, pacitvā bhuñjitvā gihīnaṃ vasanaṭṭhānaṃ.

Tatiyaṃ.

1878-9. ‘‘Maṇibandhato’’ti imināpi ‘‘heṭṭhā’’ti yojetabbaṃ. Vāsūpagassāti ettha ‘‘kāyaṃ vivaritvā nisīdato’’ti seso. Vāsūpago nāma rattivāsatthāya upagato, etena vāsatthāya antaragharaṃ upagacchantena suppaṭicchanneneva upagantabbanti dīpitaṃ hoti, eteneva vāsūpagatassa santikaṃ upagatassa yathākāmaṃ gamane na dosoti ca vuttameva hoti. Tenāha gaṇṭhipade ‘‘ekadivasampi vāsūpagatassa santikaṃ yathāsukhaṃ gantuṃ vaṭṭati, ko pana vādo catupañcāhaṃ vāsamadhiṭṭhāya vasitabhikkhūnaṃ santika’’nti.

Catutthaṃ.

1880. Suvinītenāti hatthapādānaṃ akīḷāpaneneva suṭṭhu vinītena.

Pañcamaṃ.

1881. Gāthābandhavasena ‘‘satīmatā’’ti dīgho kato. Avikārenāti taṃtadavalokāsahitena. Yugaṃ mattā pamāṇaṃ etassāti yugamattaṃ, rathayugaṃ catuhatthappamāṇaṃ, tattakaṃ padesaṃ. Pekkhināti olokentena. ‘‘Bhikkhunā okkhittacakkhunā’’ti padacchedo.

1882. Antaraghare yattha katthacipi ekasmimpi ṭhāne ṭhatvāti yojanā. Evaṃ vuttepi tathārūpe antarāye sati gacchatopi oloketuṃ labbhati. Ekasmiṃ pana ṭhāne ṭhatvāti ettha gacchantopi parissayābhāvaṃ oloketuṃ labbhatiyeva. ‘‘Tathā gāme pūja’’nti gaṇṭhipadesu vuttaṃ. Pi-saddo pana-saddattho, oloketuṃ pana vaṭṭatīti vuttaṃ hoti.

1883. Olokento tahaṃ tahanti yo anādariyaṃ paṭicca taṃ taṃ disābhāgaṃ pāsādaṃ kūṭāgāraṃ vīthiṃ olokento.

Sattamaṃ.

1884. Ekato vāpīti ekaaṃsakūṭato vā. Ubhato vāpīti ubhayaṃsakūṭato vā. Indakhīlakato antoti gāmadvārindakhīlato anto, ghareti vuttaṃ hoti.

Navamaṃ.

1885. Tathā nisinnakālepīti indakhīlassa anto nisinnakālepi. Kuṇḍikaṃ nīharantena ca cīvaraṃ anukkhipitvā dātabbā kuṇḍikāti yojanā. Kuṇḍikanti ca upalakkhaṇamattaṃ. Dhammakaraṇādīsupi eseva nayo.

Dasamaṃ.

Paṭhamo vaggo.

1886. Gantuñceva nisīdituñca na vaṭṭatīti yojanā. Ca-saddo kiriyāsamuccayo. Hasanīyasmiṃ vatthusminti hāsajanake kāraṇe. Sitamattanti mandahāsaṃ.

Paṭhamadutiyāni.

1887. Appasaddenāti ‘‘kittāvatā appasaddo hoti? Dvādasahatthe gehe ādimhi saṅghatthero, majjhe dutiyatthero, ante tatiyattheroti evaṃ nisinnesuyaṃ saṅghatthero dutiyattherena saddhiṃ manteti, dutiyatthero tassa saddañceva suṇāti, kathañca vavatthapeti. Tatiyatthero pana saddameva suṇāti, kathaṃ na vavatthapeti. Ettāvatā appasaddo hotī’’ti (pāci. 588) vuttaappasaddayuttena. Sace pana tatiyatthero kathañca vavatthapeti, mahāsaddo nāma hotīti.

Tatiyaṃ.

1888. Kāyappacālakaṃ katvāti kāyaṃ cāletvā cāletvā. Uparipi eseva nayo. Hatthassa vuttalakkhaṇattā ‘‘bāhū’’ti maṇibandhato yāva aṃsakūṭā gahetabbā.

1889. Ujuṃ paggahetvāti ujuṃ ṭhapetvā. Āsitabbanti nisīditabbaṃ. ‘‘Samena iriyāpathena tū’’ti padacchedo.

1890. Itthambhūte karaṇavacanaṃ. Gamanapaṭisaṃyuttesu sikkhāpadesu gamanassa asambhavoti āha ‘‘nisīdanena yuttesū’’ti.

Pañcamachaṭṭhasattamaṭṭhamanavamāni.

Dutiyo vaggo.

1891. Khambhaṃ katvāti kaṭiyā ekapasse vā dvīsu vā passesu kapparasandhito ābhujitvā hatthaṃ ṭhapetvā. Yathāha – ‘‘khambhakato nāma kaṭiyaṃ hatthaṃ ṭhapetvā katakhambho’’ti (pāci. aṭṭha. 596). Ukkuṭikāya vā gacchatoti yojanā. Ukkuṭikā vuccati paṇhiyo ukkhipitvā aggapādehi vā aggapāde ukkhipitvā paṇhīhi eva vā bhūmiṃ phusantassa gamanaṃ.

1892. Dussapallatthikāyāti āyogapallatthikāya. Antaraghare nisīdantassa tassa dukkaṭaṃ hotīti yojanā.

1893. Dutiye ti ‘‘na khambhakato antaraghare nisīdissāmī’’ti (pāci. 597) sikkhāpade ca. Catutthe cāti ‘‘na oguṇṭhito antaraghare nisīdissāmī’’ti (pāci. 599) sikkhāpade ca. Chaṭṭheti ‘‘na pallatthikāya antaraghare’’iccādi (pāci. 601) sikkhāpade ca. Iti evaṃ sāruppā samaṇācārānucchavikā chabbīsati sikkhāpadāni pakāsitāni.

Paṭhamadutiyatatiyacatutthapañcamachaṭṭhāni.

1894. Viññunā bhikkhunā sakkaccaṃ satiyuttena, pattasaññinā ca hutvā samasūpova piṇḍapāto gahetabboti yojanā. Evaṃ etāya gāthāya sikkhāpadattayaṃ saṅgahitaṃ. Sakkaccanti satiṃ upaṭṭhapetvā. ‘‘Satiyuttenā’’ti idaṃ ‘‘sakkacca’’nti etassa atthapadaṃ. ‘‘Satiṃ upaṭṭhapetvā’’ti (pāci. aṭṭha. 602) hi aṭṭhakathāyaṃ vuttaṃ. Patte saññā pattasaññā, sā assa atthīti pattasaññī, anaññavihitena attano bhājaneyeva upanibaddhasaññināti attho.

1895. Bhattacatubbhāgoti bhattassa catubbhāgappamāṇo. Tato adhikaṃ gaṇhato dukkaṭaṃ.

1896. ‘‘Rasarase’’ti vattabbe ‘‘raserase’’ti gāthābandhavasena vuttaṃ. Dve sūpe ṭhapetvā avasesāni oloṇisākasūpeyyamaccharasamaṃsarasādīni rasarasāti veditabbāni. Ettha ca ‘‘oloṇīti dadhikataṃ gorasa’’nti keci. ‘‘Ekā byañjanavikatī’’ti apare. ‘‘Yo koci suddho kañjikatakkādiraso’’ti aññe. Sākasūpeyyaggahaṇena yā kāci sūpeyyasākehi katā byañjanavikati vuttā. Maṃsarasādīnīti ādi-saddena avasesā sabbāpi byañjanavikati saṅgahitāti daṭṭhabbaṃ. Ñātakādīnanti ettha ‘‘santakaṃ gaṇhantassā’’ti seso. Aññatthāyāti ettha ‘‘kataṃ gaṇhantassā’’ti seso. Dhanenāti ettha ‘‘attano’’ti ca ‘‘kīta’’nti ca ‘‘gaṇhantassā’’ti ca seso. Ñātakādīnaṃ santakaṃ gaṇhantassa, aññatthāya kataṃ gaṇhantassa, attano dhanena kītaṃ gaṇhantassa anāpattīti attho.

Sattamaṭṭhamanavamāni.

1897. Adhiṭṭhānūpagassa pattassa mukhavaṭṭiyā antolekhāpamāṇena pūritova gahetabboti yojanā.

1898. Anāpattivisayaṃ dassetvā āpattivisayaṃ dassetumāha ‘‘tatthā’’tiādi. Tatthāti adhiṭṭhānūpage patte. Thūpīkataṃ katvāti ettha ‘‘diyyamāna’’nti seso. Yathāvuttalekhātikkamo yathā hoti, evaṃ thūpīkataṃ diyyamānaṃ gaṇhato āpatti dukkaṭanti sambandho. Iminā paṭhamaṃ thūpīkatassa adhiṭṭhānūpagapattassa pacchā paṭiggahaṇañca paṭhamapaṭiggahitapatte pacchā bhojanassa thūpīkatassa paṭiggahaṇañca nivāritanti veditabbaṃ.

1899. Kālikattayameva ca thūpīkataṃ vaṭṭatevāti yojanā. Seseti anadhiṭṭhānūpage patte. Sabbanti catubbidhaṃ kālikaṃ thūpīkataṃ vaṭṭatīti yojanā.

1900. Pesetīti ettha ‘‘bhikkhū’’ti seso. Bhikkhu bhikkhūnaṃ yadi pesetīti yojanā. ‘‘Vihāraṃ pesetuṃ vaṭṭatī’’ti (pāci. aṭṭha. 605) aṭṭhakathāya adhippāyaṃ dassetuṃ ‘‘bhikkhūna’’nti vacanena paṭiggahaṇaṃ avijahitvā bhikkhunā eva pesitaṃ gaṇhantānaṃ bhikkhūnaṃ anāpattīti dīpitaṃ hoti. Aññathā ‘‘pūretuṃ vaṭṭatī’’ti ettakameva vattabbanti viññāyati.

1901. Pakkhippamānanti mukhavaṭṭito uccaṃ katvā majjhe pakkhipiyamānaṃ. Phalādikanti ādi-saddena odanādimpi saṅgaṇhāti. Heṭṭhā orohatīti samantā okāsasambhavato cāliyamānaṃ mukhavaṭṭippamāṇato heṭṭhā bhassati.

1902. Takkolakādīnanti ettha ādi-saddena pūgaphalādīnaṃ saṅgaho. Ṭhapetvāti bhattamatthake nikkhipitvā. Vaṭaṃsakanti avaṭaṃsakaṃ.

1903. Pūvassāti vikārasambandhe sāmivacanaṃ, pūvavaṭaṃsakanti vuttaṃ hoti. Pūvassa yāvakālikattā āha ‘‘idaṃ thūpīkataṃ siyā’’ti.

1904. Paṇṇānaṃ visuṃ bhājanattā āha ‘‘vaṭṭatī’’ti.

1905. Assāti bhikkhussa. Taṃ tu sabbanti ‘‘thūpīkatattā na vaṭṭatī’’ti vuttaṃ taṃ pana sabbaṃ. Gahitaṃ sugahitanti virādhetvā paṭiggahitaṃ ce, suppaṭiggahitaṃ.

Dasamaṃ.

Tatiyo vaggo.

1906. ‘‘Upari odhi’’nti padacchedo. Uparīti bhattassa upari. Odhinti paricchedaṃ. Paṭipāṭiyāti attano disāya pariyantato paṭṭhāya anukkamena.

1907. Aññesanti ettha ‘‘dento’’ti seso. Attano bhattaṃ aññesaṃ dento aññassa bhājane ākiraṃ ākiranto pana paṭipāṭiṃ vināpi tahiṃ tahiṃ omasati ce, natthi dosoti yojanā. Uttaribhaṅgakaṃ tathā ākiranto tattha tattha omasati, natthi dosoti yojanā. Bhuñjanatthāya gaṇhantopi cettha vattabbo. Uttaribhaṅgaṃ nāma byañjanaṃ.

Tatiyaṃ.

1908. Matthakaṃ omadditvā paribhuñjato dosoti yojanā. ‘‘Thūpakatoti matthakato, vemajjhato’’ti (pāci. aṭṭha. 610) aṭṭhakathāvacanato matthakanti ettha bhattamatthakamāha. Omadditvāti hatthena bhattaṃ avamadditvā.

1909. Sesake parittepi cāti avasiṭṭhe appakepi ca. Saṃkaḍḍhitvānāti tasmiṃ tasmiṃ ṭhāne ṭhitaṃ saṃharitvā. Ekato pana madditvā bhuñjato anāpattīti yojanā.

Pañcamaṃ.

1910. Bhiyyokamyatāhetūti puna gaṇhitukāmatāhetu. Sūpaṃ vāti muggādisūpaṃ vā. Byañjanaṃ vāti uttaribhaṅgaṃ vā.

Chaṭṭhaṃ.

1911. Viññattiyanti sūpodanaviññattiyaṃ. ‘‘Ñātakānaṃ vā pavāritānaṃ vā aññassa atthāya vā attano dhanena vā’’ti idaṃ anāpattiyaṃ adhikaṃ. Gilānopi hutvā paresaṃ pattaṃ ujjhānasaññāya olokentassa āpatti hotīti āha ‘‘ujjhāne gilānopi na muccatī’’ti. Ujjhāneti nimittatthe bhummaṃ.

1912. Dassāmīti imassa bhattaṃ oloketvā ‘‘yaṃ tattha natthi, taṃ dassāmī’’ti vā ‘‘dāpessāmī’’ti vā. Avamaññitvā ujjhāyanacittaṃ ujjhānaṃ, ujjhāne saññā ujjhānasaññā, assa atthīti viggaho. Naujjhānasaññino ca anāpattīti ñātabbanti yojanā.

Sattamaṭṭhamāni.

1913. ‘‘Tesaṃ majjhappamāṇenā’’ti iminā asāruppavasena khuddakapaṭikkhepo katoti veditabbo. ‘‘Nātimahanta’’nti ca atimahantasseva paṭikkhittattā khuddake āpatti na dissatīti. Kabaḷoti ālopo.

1914. Mūlakhādanīyādike sabbattha khajjake panāti yojanā. Phalāphaleti khuddake, mahante ca phale.

Navamaṃ.

1915. Dasame natthi kiñci vattabbaṃ.

Dasamaṃ.

Catuttho vaggo.

1916. ‘‘Anāhaṭe’’ti etassa atthapadaṃ ‘‘mukhadvāraṃ appatte’’ti. Yathāha ‘‘anāhaṭeti anāharite, mukhadvāraṃ asampāpiteti attho’’ti (pāci. aṭṭha. 617). ‘‘Mukhadvāraṃ vivarantassā’’ti ettake vutte mukhadvāra-saddassa sambandhisaddattā kassāti apekkhāya ‘‘mukhadvāraṃ vivarissāmī’’ti attanopadekavacanena byañjitamevatthaṃ pakāsetuṃ attano-gahaṇaṃ katanti veditabbaṃ. Ca-saddo evakārattho, appatte vāti yojetabbo, asampatteyevāti attho.

Paṭhamaṃ.

1917. Sakalaṃ hatthanti ettha hattha-saddo tadekadesesu aṅgulīsu daṭṭhabbo. ‘‘Hatthamuddā’’tiādīsu viya samudāye pavattavohārassa avayavepi pavattanato ekaṅgulimpi mukhe pakkhipituṃ na vaṭṭati.

1918. Assāti bhikkhuno. Byāharantassāti kathentassa.

Dutiyatatiyāni.

1920. Piṇḍukkhepakanti piṇḍaṃ ukkhipitvā ukkhipitvā. Idhāpi khajjakaphalāphalesu anāpatti. Kabaḷacchedakampi vāti kabaḷaṃ chinditvā. Idha khajjakaphalāphalehi saddhiṃ uttaribhaṅgepi anāpatti. Gaṇḍe katvāti ettha phalāphalamatteyeva anāpatti.

Catutthapañcamachaṭṭhāni.

1921-2. Hatthaṃ niddhunitvānāti hatthaṃ niddhunitvā bhattaṃ bhuñjatoti ca sambandho. Sitthāvakārakanti sitthāni avakiritvā avakiritvā. Jivhānicchārakaṃ vāpīti jivhaṃ nicchāretvā nicchāretvā. Capu capūti vāti ‘‘capu capū’’ti evaṃ saddaṃ katvā. Sattameti ‘‘na hatthaniddhunaka’’nti sikkhāpade. Aṭṭhameti ‘‘na sitthāvakāraka’’nti sikkhāpade. Kacavarujjhaneti kacavarāpanayane.

Sattamaṭṭhamanavamadasamāni.

Pañcamo vaggo.

1923. ‘‘Suru surū’’ti evaṃ saddaṃ katvā na bhottabbanti yojanā. Hatthanillehakaṃ vāpīti hatthaṃ nillehitvā nillehitvā.

1924. Phāṇitaṃ, ghanayāguṃ vā aṅgulīhi gahetvā aṅguliyo mukhe pavesetvāpi taṃ bhottuṃ vaṭṭatīti yojanā.

1925. Ekāya aṅgulikāyapi patto na lehitabbova. Jivhāya ekaoṭṭhopi na nillehitabbakoti yojanā. Bahi oṭṭhañca jivhāya na lehitabbaṃ. Oṭṭhe laggaṃ sitthādiṃ yaṃ kiñci ubhohi oṭṭhamaṃsehiyeva gahetvā anto kātuṃ vaṭṭati.

Paṭhamadutiyatatiyacatutthāni.

1926-8. Na ca gahetabbaṃ, paṭikkūlavasena paṭikkhittanti yojanā. Hi-iti ‘‘yasmā’’ti etassa atthe, teneva vakkhati ‘‘tasmā’’ti. ‘‘Pānīyathālaka’’nti idaṃ upalakkhaṇamattaṃ saṅkhādīnampi tathā nagahetabbattā. Sarāvaṃ vāti taṭṭakaṃ vā.

Anāmisena hatthenāti āmisarahitena hatthekadesena. Yathāha ‘‘sace pana hatthassa

Ekadeso āmisamakkhito na hoti, tena padesena gahetuṃ vaṭṭatī’’ti (pāci. aṭṭha. 631). Āmisamakkhiteneva hatthena ‘‘dhovissāmī’’ti vā ‘‘dhovāpessāmī’’ti vā gaṇhantassa pana anāpatti.

Pañcamaṃ.

1929. Uddharitvāti sasitthakā pattadhovanā sitthakāni uddharitvā taṃ pattadhovanodakaṃ gharā bahi antaraghare chaḍḍentassa anāpatti. Bhinditvāti sasitthake pattadhovane sitthakāni madditvā udakena sambhinditvā udakagatikāneva katvā taṃ udakaṃ gharā bahi antaraghare chaḍḍentassa anāpatti. Gahetvāti sasitthakaṃ pattadhovanodakaṃ gahetvā paṭiggahe chaḍḍentassa anāpatti. Sasitthakaṃ pattadhovanodakaṃ gharā bahi nīharitvā antaraghare chaḍḍentassa anāpattīti ajjhāhārayojanā veditabbā. Ettha paṭiggaho nāma kheḷamallādiko ucchiṭṭhahatthadhovanabhājanaviseso.

Chaṭṭhaṃ.

1930. Chattaṃ yaṃ kiñcīti ‘‘chattaṃ nāma tīṇi chattāni setacchattaṃ kilañjacchattaṃ paṇṇacchattaṃ maṇḍalabaddhaṃ salākabaddha’’nti (pāci. 634) vuttesu tīsu chattesu aññataraṃ. Ettha ca setacchattanti vatthapaliguṇṭhitaṃ paṇḍaracchattaṃ. Kilañjacchattanti vilīvacchattaṃ. Paṇṇacchattanti tālapaṇṇādīhi yehi kehici kataṃ. ‘‘Maṇḍalabaddhaṃ salākabaddha’’nti idaṃ pana tiṇṇampi chattānaṃ pañjaradassanatthaṃ vuttaṃ. Tāni hi maṇḍalabaddhāni ceva honti salākabaddhāni ca. ‘‘Yaṃ kiñcī’’ti anavasesapariggahavacanena ‘‘yampi ca tatthajātadaṇḍena kataṃ ekapaṇṇacchattaṃ hoti, tampi chattamevā’’ti (pāci. aṭṭha. 634) aṭṭhakathāya vuttaṃ chattavisesaṃ gaṇhāti. Hatthenāti ettha ‘‘amuñcitvā’’ti seso. Sarīrāvayavenāti ettha ‘‘gahetvā’’ti seso. -saddo api-saddattho. Aṃsakūṭādisarīrāvayavena gahetvāpi hatthena amuñcitvā dhārentassāti attho.

Sace panassa añño chattaṃ dhāreti, chattapādukāya vā ṭhitaṃ hoti, passe vā ṭhitaṃ hoti,

Hatthato apagatamatte chattapāṇi nāma na hoti, tassa dhammaṃ desetuṃ vaṭṭati. ‘‘Na chattapāṇissa agilānassā’’ti vacanato, idha ‘‘sabbattha agilānassā’’ti vakkhamānattā ca ettha ‘‘agilānassā’’ti labbhati. Dhammaparicchedo cettha padasodhamme vuttanayeneva veditabbo. Evamuparipi.

Sattamaṃ.

1931. Daṇḍapāṇimhīti ettha daṇḍo pāṇimhi assāti viggaho. Kittakappamāṇo daṇḍoti āha ‘‘catuhatthappamāṇo’’tiādi. Majjhimahatthatoti pamāṇamajjhimassa purisassa hatthato, yo ‘‘vaḍḍhakihattho’’ti vuccati.

Aṭṭhamaṃ.

1932. Satthapāṇissāti etthāpi viggaho vuttanayova. Vakkhamānaṃ sakalaṃ dhanuvikatiṃ, saravikatiñca ṭhapetvā avasesaṃ khaggādi satthaṃ nāma. Khaggaṃ sannahitvā ṭhitopi satthapāṇi nu khoti āsaṅkāya nivattanatthamāha ‘‘satthapāṇī’’tiādi. ‘‘Na hoti asi’’nti padacchedo.

Navamaṃ.

1933-5. Sarena saddhiṃ dhanuṃ vā suddhadhanuṃ vā suddhasaraṃ vā sajiyaṃ dhanudaṇḍaṃ vā nijiyaṃ dhanudaṇḍaṃ vā gahetvā ṭhitassāpi vā nisinnassāpi vā nipannassāpi vā sace yo tathā padasodhamme vuttalakkhaṇaṃ saddhammaṃ deseti, tassa āpatti dukkaṭaṃ hotīti yojanā. Sace panassa dhanu khandhe paṭimukkaṃ hoti, yāva na gaṇhāti, tāva vaṭṭati. Jiyāya saha vattatīti sajiyaṃ.

Dasamaṃ.

Chaṭṭho vaggo.

1936. Pādukāruḷhakassāti pādukaṃ āruḷho pādukāruḷho, soyeva pādukāruḷhako, tassa. Kathaṃ āruḷhassāti āha ‘‘akkamitvā’’tiādi. Akkamitvā ṭhitassāti chattadaṇḍake aṅgulantaraṃ appavesetvā kevalaṃ pādukaṃ akkamitvā ṭhitassa. Paṭimukkassa vāti paṭimuñcitvā ṭhitassa. Etaṃ dvayampi ‘‘pādukāruḷhakassā’’ti etassa atthapadaṃ. Yathāha ‘‘na pādukāruḷhassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca akkantassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaṃ deseti, āpatti dukkaṭassā’’ti (pāci. 638).

Paṭhamaṃ.

1937-40. Upāhanagatassāpīti akkantādiākārena upāhanāruḷhassa ca. Yathāha ‘‘akkantassa vā paṭimukkassa vā’’ti. Sabbatthāti chattapāṇiādīsu sabbasikkhāpadesu. Agilānassāti idaṃ yojetabbanti seso. Yāne vā gatassa agilānassa dhammaṃ deseti, dukkaṭanti yojanā. Tattha yāne vā gatassāti sace dvīhi janehi hatthasaṅghātena gahito, sāṭake vā ṭhapetvā vaṃsena vayhati, ayutte vā vayhādike yāne, visaṅkharitvā vā ṭhapite cakkamattepi nisinno hoti, yānagatotveva saṅkhyaṃ gacchati.

Sayanepi vā antamaso kaṭasārake vā chamāya vā nipannassāpi agilānassāti yojanā. Yathāha ‘‘sayanagatassāti antamaso kaṭasārakepi pakatibhūmiyampi nipannassā’’ti (pāci. aṭṭha. 641). Ucce pīṭhe vā ucce mañcepi vā nisinnena, ṭhitena vā nipannassa desetuṃ na vaṭṭatīti yojanā. ‘‘Ṭhatvā’’ti iminā ‘‘nisīditvā’’ti idañca saṅgahitameva. Sayanesu gatassa ca desentena sayanesu gatenāpi samāne vāpi ucce vā nipanneneva vaṭṭatīti yojanā.

1941. ‘‘Tatheva cā’’ti iminā ‘‘vaṭṭatī’’ti idaṃ gahitaṃ.

Dutiyatatiyacatutthāni.

1942. ‘‘Pallatthikāya nisinnassā’’ti vattabbe gāthābandhavasena yakārassa lopaṃ katvā ‘‘pallatthikā nisinnassā’’ti vuttaṃ, āyogapallatthikāya vā hatthapallatthikāya vā dussapallatthikāya vā yāya kāyaci pallatthikāya nisinnassāti attho. Veṭhitasīsassāti dussaveṭhanena vā moliādīhi vā yathā kesanto na dissati, evaṃ veṭhitasīsassa.

1943. Yadi kesantaṃ vivarāpetvā deseti, vaṭṭatīti yojanā. ‘‘Ayameva vinicchayo’’ti iminā ‘‘sīsaṃ vivarāpetvā deseti, vaṭṭatī’’ti anāpattivāropi vutto hoti.

Pañcamachaṭṭhasattamāni.

1944-5. Aṭṭhame ‘‘āsane nisinnassāti antamaso vatthampi tiṇānipi santharitvā nisinnassā’’ti (pāci. aṭṭha. 645) idañca navame ‘‘ucce āsaneti antamaso bhūmippadesepi unnate ṭhāne nisinnassa desetuṃ na vaṭṭatī’’ti (pāci. aṭṭha. 647) idañca dasame ‘‘sacepī’’tiādinā vakkhamānavinicchayañca ṭhapetvā vattabbavisesābhāvā āha ‘‘aṭṭhame navame vāpi, dasame natthi kiñcipī’’ti. Ettha ‘‘vattabba’’nti seso. Therupaṭṭhānaṃ gantvāna ṭhitaṃ daharaṃ āsane nisinno thero ce pañhaṃ pucchatīti ajjhāhārayojanā. Kathetabbamupāyaṃ dassetumāha ‘‘tassa passe panaññassa, kathetabbaṃ vijānatā’’ti. Ettha ‘‘ṭhitassā’’ti seso. Tassa samīpavattino kassaci abhāve sajjhāyaṃ adhiṭṭhahitvāpi vattuṃ vaṭṭati.

Aṭṭhamanavamadasamāni.

Sattamo vaggo.

1946. Gacchato puratoti ettha ‘‘pacchato gacchantenā’’ti seso. Pacchato gacchantena purato gacchato pañhaṃ na vattabbanti yojanā. Sace purato gacchanto pañhaṃ pucchati, kiṃ kātabbanti āha ‘‘pacchimassā’’tiādi.

1947. Uggahitaṃ dhammaṃ purato gacchantena saddhiṃ pacchato gacchanto sajjhāyati, vaṭṭatīti yojanā. Samameva gacchato yugaggāhaṃ kathetuṃ vaṭṭatīti yojanā. Yugaggāhanti aññamaññaṃ. Aññamañña-saddapariyāyo hi yugaggāha-saddo.

Paṭhamaṃ.

1948. Sakaṭamagge ekekassa cakkassa pathena gacchanto ekekassa cakkassa pathena samaṃ gacchato dhammaṃ desetuṃ vaṭṭati. Uppathenāpi gacchanto uppathena samaṃ gacchantassa dhammaṃ desetuṃ vaṭṭatīti ajjhāhārayojanā. Uppathenāti amaggena. Evaṃ anāpattivisaye dassite tabbipariyāyato āpattivisayo dassitoyevāti veditabbo.

Dutiyaṃ.

1949. Tatiye natthi vattabbanti ‘‘na ṭhito agilāno uccāraṃ vā passāvaṃ vā karissāmī’’ti (pāci. 651) etassa vinicchayo yathārutavasena suviññeyyoti katvā vuttaṃ. Sace paṭicchannaṃ ṭhānaṃ gacchantassa sahasā uccāro vā passāvo vā nikkhamati, asañcicca kato nāma, anāpatti. Ayamettha viseso daṭṭhabbo. Siṅghāṇikāya kheḷeneva saṅgahitattepi bāttiṃsakoṭṭhāsesu visuṃyeva dassito eko koṭṭhāsoti sikkhāpadesu avuttampi saṅgahetvā āha ‘‘uccārādicatukka’’nti.

1950. Ettha haritaṃ nāma idanti dassetumāha ‘‘jīvarukkhassā’’tiādi. Rukkhassāti upalakkhaṇaṃ jīvamānakatiṇalatādīnampi hariteyeva saṅgahitattā. ‘‘Dissamānaṃ gacchatī’’ti vacaneneva adissamānagataṃ aharitanti byatirekato viññāyati. Sākhā vā bhūmilaggā dissamānā gacchati, taṃ sabbaṃ haritamevāti yojanā.

1951. Sahasā vaccaṃ nikkhamatevāti sambandho. Assa bhikkhuno. Vaccanti upalakkhaṇaṃ passāvādīnampi dassitattā. Vaṭṭatīti ettha ‘‘gilānaṭṭhāne ṭhitattā’’ti seso.

1952. Palālaṇḍupake vāpīti palālacumbaṭakepi. Ettha ‘‘appaharitaṃ alabhantenā’’ti seso. Kismiñcīti sukkhatiṇādimhi kismiñci. Taṃ vaccaṃ pacchā haritaṃ ottharati, vaṭṭatīti yojanā.

1953. Etīti pavisati. Etthāti imasmiṃ sikkhāpade. ‘‘Kheḷena eva cā’’ti padacchedo.

Tatiyacatutthāni.

1954. Vaccakuṭisamuddādiudakesūti ettha ādi-saddena sabbaṃ aparibhogajalaṃ saṅgaṇhāti. Teneva ‘‘tesaṃ aparibhogattā’’ti aparibhogattameva kāraṇamāha.

1955. Udakogheti ettha ‘‘jāte’’ti seso. Ajalanti ajalaṭṭhānaṃ. Jaleti paribhogārahajale. Idhāpi thalakato udakaṃ ottharati, anāpatti.

Pañcamaṃ.

Aṭṭhamo vaggo.

1956-7. Pakiṇṇakavinicchayaṃ dassetumāha ‘‘samuṭṭhānādayo’’tiādi. Ñeyyāti vakkhamānanayena veditabbā. Etthāti etesu sekhiyesu. Ujjagghikā ādi yesanti viggaho, tagguṇasaṃviññāṇoyaṃ bāhiratthasamāso, ujjagghikāappasaddapaṭisaṃyuttāni cattāri sikkhāpadānīti attho. Chamā ca nīcāsanañca ṭhānañca pacchā ca uppatho ca chamānīcāsanaṭṭhānapacchāuppathā, te saddā etesaṃ sikkhāpadānaṃ atthīti tappaṭisaṃyuttāni sikkhāpadāni chamā…pe… uppathavā, chamādipadavantāni pañca sikkhāpadānīti attho. Ettha ṭhāna-saddena ṭhā-dhātusseva rūpattā sikkhāpadāgato ṭhita-saddo gahito. ‘‘Dasasū’’ti vattabbe vaṇṇalopena, vibhattivipallāsena vā ‘‘dasā’’ti vuttaṃ. Samanubhāsane samuṭṭhānādīhi etesu dasasu sikkhāpadesu samuṭṭhānādayo tulyā vuttāti yojanā.

Kiṃ vuttaṃ hoti? Imāni dasa sikkhāpadāni samanubhāsanasamuṭṭhānāni, ekekamettha kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti vuttaṃ hoti.

1958-9. ‘‘Chatta’’ntiādīni sikkhāpadānaṃ upalakkhaṇapadāni. Etāni ekādasa sikkhāpadāni samuṭṭhānādinā pana dhammadesanena tulyāva sadisā evāti yojanā. Idaṃ vuttaṃ hoti – imāni ekādasa sikkhāpadāni dhammadesanāsamuṭṭhānāni, kiriyākiriyāni, saññāvimokkhāni, sacittakāni, lokavajjāni, vacīkammāni, akusalacittāni, dukkhavedanānīti.

Sūpodanena viññattīti sūpodana-saddena lakkhitaṃ viññattisikkhāpadaṃ. Viññattisikkhāpadānaṃ bahuttā idameva visesitaṃ. Theyyasatthasamaṃ matanti samuṭṭhānādīhi theyyasatthasikkhāpadena samānaṃ matanti attho. Idaṃ vuttaṃ hoti – sūpodanaviññattisikkhāpadaṃ theyyasatthasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

1960. Avasesā tipaññāsāti avasesāni tepaññāsasikkhāpadāni. Samānā paṭhamena tūti paṭhamena pārājikena samuṭṭhānādito samānānīti attho, paṭhamapārājikasadisasamuṭṭhānānīti vuttaṃ hoti. ‘‘Anāpatti āpadāsū’’ti padacchedo. Parimaṇḍalaṃ nivāsetvā, pārupitvā carantānaṃ corupaddavādi āpadā nāma. Api-saddena nadisantaraṇādiṃ saṅgaṇhāti. Sekhiyesu sabbesūti yebhuyyavasena vuttaṃ.

1961. ‘‘Na ujjhānasaññī paresaṃ pattaṃ olokessāmī’’tiādīnaṃ (pāci. 614) imassa anāpattivārassa asambhavato na panāgatoti pāḷiyaṃ na vutto. Tassāpi yathāvatthukāva āpattiyo daṭṭhabbā.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Sekhiyakathāvaṇṇanā niṭṭhitā.

1962. Yo imaṃ vinicchayaṃ viditvā ṭhito, so hi yasmā vinaye visārado hoti, vinītamānaso ca hoti, parehi duppadhaṃsiyo ca hoti, tato tasmā kāraṇā samāhito satataṃ imaṃ vinayavinicchayaṃ sikkheyyāti yojanā.

Tattha imaṃ vinicchayaṃ viditvāti sabbalokiyalokuttaraguṇasampattinidānaṃ imaṃ vinayavinicchayaṃ atthato, ganthato, vinicchayato ca sakkaccaṃ ñatvā. Visāradoti sārajjanaṃ sārado, vigato sārado assāti visārado, vinayapariyattiyā, āpattādivibhāge ca nibbhayo nirāsaṅkoti vuttaṃ hoti. Na kevalaṃ imassa jānane esova ānisaṃso, atha kho vinītamānaso ca hoti, saṃyatacitto hotīti attho. Soti imaṃ vinicchayaṃ sakkaccaṃ viditvā ṭhito bhikkhu. Parehīti imaṃ ajānantehi aññehi. Duppadhaṃsiyo ca hotīti anabhibhavanīyo ca hoti.

Tatoti tasmā vinaye visāradatādisabbaguṇasampannahetuttā. ti yasmāti attho. Sikkheti sajjhāyanasavanādivasena sikkheyya, uggaṇheyyāti attho. ‘‘Satata’’nti iminā sabbatthakakammaṭṭhāne viya etthāpi satatābhiyogo kātabboti dasseti. Vikkhittassa yathābhūtapaṭivedhābhāvato tappaṭipakkhāya ekaggatāya niyojento āha ‘‘samāhito’’ti, sammā vinayavinicchaye āhito patiṭṭhito ekaggacittoti vuttaṃ hoti. Yathāha ‘‘avikkhittassāyaṃ dhammo, nāyaṃ dhammo vikkhittassā’’ti.

1963. Evaṃ imāya gāthāya vuttamevatthaṃ pakārantarenāpi dassetumāha ‘‘ima’’ntiādi. Teti apekkhitvā ‘‘ye’’ti labbhati. Ye therā vā navā vā majjhimā vā. Paramanti amatamahānibbānappattiyā mūlakāraṇassa sīlassa pakāsanato uttamaṃ. Asaṃkaranti nikāyantaraladdhīhi asammissaṃ. Saṃkaranti vuttappakāraguṇopetattā kāyacittasukhakāraṇaṃ sammukhaṃ karotīti saṃkaraṃ. Savanāmatanti saddarasādiyogena kaṇṇarasāyanaṃ. Amatanti tatoyeva amataṃ sumadhuraṃ. Amatamahānibbānāvahattā vā phalūpacārena amataṃ. Imaṃ vinayavinicchayaṃ. Aveccāti sakkaccaṃ viditvā. Adhiketi adhisīlādisikkhattayappakāsanena ukkaṭṭhe. Hiteti lokiyalokuttarasukhahetuttena hite. Hinoti attano phalanti ‘‘hita’’nti sukhahetu vuccati. Kalisāsaneti lobhādikilesaviddhaṃsane. Sāsaneti vinayapariyattisaṅkhātasāsanekadese. Paṭuttanti byattabhāvaṃ. Na yanti na gacchanti. Ke teti katame te. ‘‘Na keci santi cā’’ti nissandehe imissā gāthāya attho likhito.

Evaṃ ettha atthayojanā veditabbā – paramaṃ uttamaṃ asaṃkaraṃ nikāyantaraladdhīhi asammissaṃ saṃkaraṃ sakalalokiyalokuttarasukhābhinipphādakaṃ savanāmataṃ sotarasāyanaṃ imaṃ vinicchayappakaraṇaṃ avecca sakkaccaṃ viditvā adhike adhisīlādisikkhattayappakāsanena ukkaṭṭhe hite lokiyalokuttarasukhahetubhūte kalisāsane sakalasaṃkilesaviddhaṃsake sāsane vinayapiṭakasaṅkhāte pariyattisāsane ye paṭuttaṃ na yanti, te ke nāmāti yojanā, ye imaṃ pakaraṇaṃ avecca viditvā ṭhitā, te ekaṃsato vinayapiṭake paṭuttaṃ pāpuṇanti yevāti adhippāyo.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Bhikkhuvibhaṅgakathāvaṇṇanā niṭṭhitā.

Bhikkhunivibhaṅgo

1964. Evaṃ bhikkhuvibhaṅgapāḷiyā, aṭṭhakathāya ca āgataṃ vinicchayasāraṃ nātisaṅkhepavitthāranayena dassetvā idāni tadanantarāya bhikkhunivibhaṅgapāḷiyā, tadaṭṭhakathāya ca āgatavinicchayasāraṃ dassetumārabhanto āha ‘‘bhikkhunīna’’ntiādi. Tasmiṃ apīti ettha api-saddo vuttāpekkhāyaṃ. ‘‘Samāsenā’’ti idaṃ ganthavasena saṅkhipanaṃ sandhāya vuttaṃ. ‘‘Kiñcimatta’’nti idaṃ atthavasenāti veditabbaṃ.

Pārājikakathāvaṇṇanā

1965. Chandasoti methunasevanarāgapaṭisaṃyuttena chandena. Etena ‘‘chande pana asati balakkārena padhaṃsitāya anāpattī’’ti (kaṅkhā. aṭṭha. methunadhammasikkhāpadavaṇṇanā) aṭṭhakathā sūcitā hoti. Sā samaṇī pārājikā nāma hotīti pavuccatīti yojanā.

1966-7. ‘‘Sajīvassa api ajīvassā’’ti padacchedo. ‘‘Santhataṃ vā asanthata’’nti idaṃ ‘‘aṅgajāta’’nti imassa visesanaṃ. Attano tividhe maggeti attano vaccapassāvamukhamaggānaṃ aññatarasmiṃ magge. Ettha ‘‘santhate vā asanthate vā’’ti seso, ‘‘allokāse’’ti iminā sambandho. ‘‘Yebhuyyaakkhāyitādika’’nti padacchedo. Ādi-saddena akkhāyitaṃ saṅgaṇhāti.

Manussapurisādīnaṃ navannaṃ sajīvassapi ajīvassapi yassa kassaci santhataṃ vā asanthataṃ vā yebhuyyakkhāyitādikaṃ aṅgajātaṃ attano santhate vā asanthate vā tividhe magge allokāse tilaphalamattampi pavesentī parājitāti yojanā.

1968. Sādhāraṇavinicchayanti bhikkhubhikkhunīnaṃ sādhāraṇasikkhāpadavinicchayaṃ.

1969-70. Adhakkhakanti ettha akkhakānaṃ adhoti viggaho. Ubbhajāṇumaṇḍalanti jāṇumaṇḍalānaṃ ubbhanti viggaho. Ubbha-saddo uddhaṃ-saddapariyāyo. Idha ‘‘attano’’ti seso. Avassutassāti kāyasaṃsaggarāgena tintassa. Avassutāti etthāpi eseva nayo. ti vuttattā ‘‘sā’’ti labbhati. Sarīranti ettha ‘‘yaṃ kiñcī’’ti seso. Paropakkamamūlakaṃ pārājikaṃ dassetumāha ‘‘tena vā phuṭṭhā’’ti. Ettha ‘‘yathāparicchinne kāye’’ti ca ‘‘sādiyeyyā’’ti ca vattabbaṃ.

Yā pana bhikkhunī avassutā avassutassa manussapuggalassa yaṃ kiñci sarīraṃ attano adhakkhakaṃ ubbhajāṇumaṇḍalaṃ yaṃ sarīrakaṃ, tena sarīrakena chupeyya, tena manussapurisena yathāparicchinne kāye phuṭṭhā sādiyeyya vā, sā pārājikā siyāti yojanā.

1971-2. ‘‘Gahitaṃ ubbhajāṇunā’’ti iminā kapparato uddhaṃ pārājikakkhettamevāti dīpeti. Attano yathāvuttappakārena kāyenāti yojanā, attano ‘‘adhakkhaka’’ntiādivuttappakārena kāyenāti attho. Tathā avassutāya avassutassa purisassa kāyapaṭibaddhaṃ phusantiyā thullaccayaṃ hoti. Attano yathāparicchinnakāyapaṭibaddhena tathā avassutāya avassutassa purisassa kāyaṃ phusantiyā thullaccayaṃ hoti.

1973. Attano avasesena kāyena avassutāya avassutassa purisapuggalassa kāyaṃ phusantiyā thullaccayaṃ hoti. Evaṃ attano payoge ca purisassa payoge ca tassā bhikkhuniyāyeva thullaccayaṃ hotīti yojanā.

1974. Yakkhapetatiracchānapaṇḍakānaṃ kāyaṃ ‘‘adhakkhakaṃ ubbhajāṇumaṇḍala’’nti yathāparicchinnaṃ tatheva attano kāyena ubhatoavassave sati phusantiyā assā bhikkhuniyā thullaccayaṃ, tatheva yakkhādīnaṃ payogepi tassāyeva thullaccayaṃ hotīti yojanā.

1975. Ekatovassave cāpīti bhikkhuniyā vasena ekatoavassave cāpi. Thullaccayamudīritanti pārājikakkhettabhūtena attano kāyena manussapurisassa kāyaṃ phusantiyā thullaccayaṃ aṭṭhakathāyaṃ (pāci. aṭṭha. 662) vuttanti attho. Avasese ca sabbatthāti yathāvuttapārājikakkhettato avasese thullaccayakkhette sabbattha ekatoavassave sati dukkaṭaṃ hotīti attho. Kāyapaṭibaddhena kāyapaṭibaddhāmasanādīsu sabbattha ubhatoavassave vā ekatoavassave vā dukkaṭameva hoti.

1976. ‘‘Ubbhakkhakamadhojāṇumaṇḍala’’nti yaṃ apārājikakkhettaṃ idha dassitaṃ, ettha ekatoavassave dukkaṭaṃ hoti. Kapparassa ca heṭṭhāpi ettheva adhojāṇumaṇḍale saṅgahaṃ gatanti yojanā.

1977-9. Bhikkhu bhikkhuniyā saddhiṃ sace kāyasaṃsaggaṃ kelāyati sevatīti yojanā. Bhikkhuniyā nāso siyāti sīlavināso pārājikāpatti siyāti attho. Gehapemanti ettha ‘‘gehasitapema’’nti vattabbe gāthābandhavasena sita-saddalopo, attho panassa bhikkhuvibhaṅge vuttanayova.

1980. Avisesenāti ‘‘bhikkhuniyā’’ti vā ‘‘bhikkhussā’’ti vā visesaṃ akatvā.

1981. Yassāti bhikkhussa vā bhikkhuniyā vā. Yatthāti bhikkhuniyaṃ vā bhikkhusmiṃ vā. Manosuddhanti kāyasaṃsaggādirāgarahitaṃ. Tassa bhikkhussa vā bhikkhuniyā vā tattha bhikkhuniyaṃ vā bhikkhusmiṃ vā visaye nadosatā anāpattīti attho.

1982. Bhinditvāti sīlabhedaṃ katvā. Bhikkhuniyā apakatattā āha ‘‘neva hoti bhikkhunidūsako’’ti.

1983. Athāti vākyārambhe. Na hotāpatti bhikkhunoti ettha bhikkhunīhi kāyasaṃsaggasaṅghādisesamāha.

1984. ‘‘Khette’’ti vakkhamānaṃ ‘‘phuṭṭhā’’ti iminā yojetvā ‘‘pārājika’’ntiādīhi, ‘‘thullaccayaṃ khette’’tiādīhi ca sambandhitabbaṃ. ‘‘Pārājika’’nti vakkhamānattā phuṭṭhāti ettha ‘‘pārājikakkhette’’ti seso.

1985. Tathāti niccalāpi sādiyati. Khetteti thullaccayādīnaṃ khette. Kāyena niccalāyapi cittena sādiyantiyā āpatti kasmā vuttāti āha ‘‘vuttattā…pe… satthunā’’ti, bhikkhupātimokkhe viya ‘‘kāyasaṃsaggaṃ samāpajjeyyā’’ti avatvā idha ‘‘kāyasaṃsaggaṃ sādiyeyyā’’ti vuttattāti adhippāyo.

1986. Tassā āpattiyā. Kriyasamuṭṭhānanti kiriyāya samuṭṭhānaṃ. Evaṃ satīti sādiyanamatteneva āpajjitabbabhāve sati. Idanti ‘‘kiriyasamuṭṭhāna’’mitividhānaṃ. Tabbahuleneva nayenāti kiriyasamuṭṭhānabāhullena nayena khadiravanādivohāro viyāti daṭṭhabbaṃ.

1987. Tassā bhikkhuniyā asañcicca virajjhitvā āmasantiyā anāpatti, ‘‘ayaṃ puriso’’ti vā ‘‘itthī’’ti vā ajānitvā āmasantiyā anāpatti, purisassa āmasane sati phassaṃ asādiyantiyā vā anāpattīti yojanā.

1988. Khittacittāyāti yakkhummattāya. Ummattikāya vāti pittakopena ummādappattāya. Idañca ‘‘asucī’’ti vā ‘‘candana’’nti vā visesataṃ ajānanameva pamāṇaṃ.

Ubbhajāṇumaṇḍalakathāvaṇṇanā.

1989-90. ‘‘Pārājikattaṃ jānantī’’ti iminā avasesāpattiṃ jānitvā chādentiyā pārājikābhāvaṃ dīpeti. Saliṅge tu ṭhitāyāti pabbajjāliṅgeyeva ṭhitāya. Iti dhure nikkhittamattasminti yojanā. Iti-saddo nidassane. Itarāya pubbeyeva āpannattā tamapekkhitvā ‘‘sā cā’’ti āha.

1991. Vuttāvisiṭṭhaṃ sabbaṃ vinicchayaṃ saṅgahetumāha ‘‘sesa’’ntiādi. Tatthāti duṭṭhullapaṭicchādane.

Vajjapaṭicchādikathāvaṇṇanā.

1992-5. Saṅghenāti samaggena saṅghena. Ukkhittakoti āpattiyā adassanādīsu ukkhittako. ‘‘Ukkhepane ṭhito’’ti iminā ukkhepanīyakammakatassa anosāritabhāvaṃ dīpeti. Yā diṭṭhi etassāti yaṃdiṭṭhiko, so ukkhittako bhikkhu yāya diṭṭhiyā samannāgato hotīti adhippāyo. ‘‘Tassā diṭṭhiyā gahaṇenā’’ti iminā anuvattappakāro dassito. Taṃ ukkhittakaṃ bhikkhunti yojanā. Sā bhikkhunī aññāhi bhikkhunīhi visumpica saṅghamajjhepi ‘‘eso kho ayye bhikkhu samaggena saṅghena ukkhitto’’tiādinā (pāci. 669) nayena tikkhattuṃ vuccamānāti yojanā. Taṃ vatthuṃ acajantī gahetvā yadi tatheva tiṭṭhatīti yojanā. Ettha ‘‘yāvatatiyaṃ samanubhāsitabbā’’ti seso. Tassa kammassa osāneti tatiyāya kammavācāya yyakārappattavasena assa samanubhāsanakammassa pariyosāne. Asākiyadhītarāti asākiyadhītā, paccatte karaṇavacanaṃ. ‘‘Puna appaṭisandheyā’’ti iminā puna teneva ca attabhāvena bhikkhunibhāve paṭisandhātuṃ anarahatā vuttā.

1996. Tikadukkaṭaṃ niddiṭṭhanti adhammakamme adhammakammasaññā, vematikā, dhammakammasaññāti etāsaṃ vasena tikadukkaṭaṃ vuttaṃ. Samanubhāsane vuttā samuṭṭhānādayo sabbe idha vattabbāti yojanā.

Ukkhittānuvattikakathāvaṇṇanā.

1997. ‘‘Hatthaggahaṇaṃ vā sādiyeyyāti hattho nāma kapparaṃ upādāya yāva agganakhā. Etassa asaddhammassa paṭisevanatthāya ubbhakkhakaṃ adhojāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti thullaccayassā’’ti (pāci. 676) vuttattā āha ‘‘apārājikakhettassā’’tiādi. ‘‘Ta’’nti vakkhamānattā ‘‘ya’’nti labbhati. Apārājikakkhettassa yassa kassaci aṅgassa yaṃ gahaṇaṃ, taṃ hatthaggahaṇanti pavuccatīti yojanā. Hatthe gahaṇaṃ hatthaggahaṇaṃ.

1998. Yassa kassacīti vuttappakārena yassa kassaci cīvarassa yaṃ gahaṇanti yojanā.

1999. Asaddhamma-saddena methunassāpi vuccamānattā tato visesetumāha ‘‘kāyasaṃsagga …pe… kāraṇā’’ti. Bhikkhunī kāyasaṃsaggasaṅkhātassa asaddhammassa kāraṇā purisassa hatthapāsasmiṃ tiṭṭheyya vāti yojanā.

2000. Tatoti tassa asaddhammassa kāraṇā. Tatthāti hatthapāse. Purisenāti ettha ‘‘kata’’nti seso, ‘‘saṅketa’’nti iminā sambandho. ‘‘Āgamanaṃ assā’’ti padacchedo. Iccheyyāti vuttepi na gamanicchāmattena, atha kho bhikkhuniyā purisassa hatthapāsaṃ, purisena ca bhikkhuniyā hatthapāsaṃ okkantakāleyeva vatthupūraṇaṃ daṭṭhabbaṃ. Yathāha ‘‘saṅketaṃ vā gaccheyyāti etassa asaddhammassa paṭisevanatthāya purisena ‘itthannāmaṃ āgacchā’ti vuttā gacchati, pade pade āpatti dukkaṭassa. Purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassā’’ti (pāci. 676) ca ‘‘purisassa abbhāgamanaṃ sādiyati, āpatti dukkaṭassa. Hatthapāsaṃ okkantamatte āpatti thullaccayassā’’ti (pāci. 676) ca. Ettha ca itthannāmaṃ āgacchāti itthannāmaṃ ṭhānaṃ āgacchāti attho.

2001. Tadatthāyāti tasseva kāyasaṃsaggasaṅkhātaasaddhammassa sevanatthāya. Paṭicchannaṭṭhānañcāti vatthādinā yena kenaci paṭicchannaokāsaṃ. Purisassa hatthapāse ṭhitā tadatthāya kāyaṃ upasaṃhareyya vāti yojanā.

2002. Hatthaggahaṇādīnaṃ vuttappakārānaṃ aṭṭhannaṃ vatthūnaṃ pūraṇena ‘‘aṭṭhavatthukā’’ti saṅkhātā ayaṃ bhikkhunī vinaṭṭhā hoti sīlavināsena, tatoyeva assamaṇī hoti abhikkhunī hotīti yojanā.

2003. Anulomena ti hatthaggahaṇādipaṭipāṭiyā vā. Paṭilomena vāti tabbipariyato paṭilomena vā. Ekantarikāya vāti ekamekaṃ antaritvā puna tassāpi karaṇavasena ekantarikāya vā. Anulomena vā paṭilomena vā tathekantarikāya vā aṭṭhamaṃ vatthuṃ paripūrentī cutāti yojanā.

2004. Etadeva atthaṃ byatirekamukhena samatthetumāha ‘‘athādito’’tiādi. Satakkhattumpīti bahukkhattumpi. Sata-saddo hettha bahu-saddapariyāyo. Pārājikā neva siyāti yojanā, iminā taṃtaṃvatthumūlakaṃ dukkaṭathullaccayaṃ āpajjatīti vuttaṃ hoti.

2005. Yā pana āpattiyo āpannā, desetvā tāhi muccatīti yojanā. Dhuranikkhepanaṃ katvāti ‘‘na punevaṃ karissāmī’’ti dhuraṃ nikkhipitvā. Desitā gaṇanūpikāti desitā desitagaṇanameva upeti, pārājikassa aṅgaṃ na hotīti attho. Tasmā yā ekaṃ āpannā, dhuranikkhepaṃ katvā desetvā puna kilesavasena āpajjati, puna deseti, evaṃ aṭṭha vatthūni pūrentīpi pārājikā na hoti.

2006. Saussāhāya desitāti puna āpajjane anikkhittadhurāya bhikkhuniyā desitāpi āpatti desanāgaṇanaṃ na upeti. Kiṃ hotīti āha ‘‘desitāpi adesitā’’ti, tasmā pārājikāpattiyā aṅgameva hotīti adhippāyo.

2008. Ayaṃ atthoti ‘‘asaddhammo nāma kāyasaṃsaggo’’ti ayaṃ attho. Uddisitoti pakāsito.

2009. Ayamattho kena vacanena uddisitoti āha ‘‘viññū…pe… sādhakaṃ vacanaṃ ida’’nti. Idaṃ vacananti ‘‘viññū paṭibalo kāyasaṃsaggaṃ samāpajjitu’’nti (pāci. 676) idaṃ vacanaṃ. Sādhakaṃ pamāṇaṃ.

Aṭṭhavatthukakathāvaṇṇanā.

2010. Avassutā, vajjapaṭicchādikā, ukkhittānuvattikā, aṭṭhavatthukāti imā catasso pārājikāpattiyo mahesinā asādhāraṇā bhikkhunīnameva paññattāti yojanā.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Pārājikakathāvaṇṇanā niṭṭhitā.

Saṅghādisesakathāvaṇṇanā

2011. Evaṃ bhikkhunivibhaṅge āgataṃ pārājikavinicchayaṃ vatvā idāni tadanantaruddiṭṭhaṃ saṅghādisesavinicchayaṃ dassetumāha ‘‘yā pana bhikkhunī’’tiādi. Ussayavādāti kodhussayamānussayavasena vivadamānā. Tatoyeva aṭṭaṃ karoti sīlenāti aṭṭakārī. Ettha ca ‘‘aṭṭo’’ti vohārikavinicchayo vuccati, yaṃ pabbajitā ‘‘adhikaraṇa’’ntipi vadanti. Sabbattha vattabbe mukhamassā atthīti mukharī, bahubhāṇīti attho. Yena kenaci narena saddhinti ‘‘gahapatinā vā gahapatiputtena vā’’tiādinā (pāci. 679) dassitena yena kenaci manussena saddhiṃ. Idhāti imasmiṃ sāsane. Kirāti padapūraṇe, anussavane vā.

2012. Sakkhiṃ ti paccakkhato jānanakaṃ vā. Aṭṭaṃ kātuṃ gacchantiyā pade pade tathā dukkaṭanti yojanā.

2013. Vohāriketi vinicchayāmacce.

2014. Anantaranti tassa vacanānantaraṃ.

2015. Itaroti aṭṭakārako. Pubbasadisova vinicchayoti paṭhamārocane dukkaṭaṃ, dutiyārocane thullaccayanti vuttaṃ hoti.

2016. ‘‘Tava, mamāpi ca kathaṃ tuvameva ārocehī’’ti itarena vuttā bhikkhunīti yojanā. Yathākāmanti tassā ca attano ca vacane yaṃ paṭhamaṃ vattumicchati, taṃ icchānurūpaṃ ārocetu.

2018-9. Ubhinnampi yathā tathā ārocitakathaṃ sutvāti yojanā. Yathā tathāti pubbe vuttanayena kenaci pakārena. Tehīti vohārikehi. Aṭṭe pana ca niṭṭhiteti aṭṭakārakesu ekasmiṃ pakkhe parājite. Yathāha ‘‘parājite aṭṭakārake aṭṭapariyosānaṃ nāma hotī’’ti. Aṭṭassa pariyosāneti ettha ‘‘tassā’’ti seso. Tassa aṭṭassa pariyosāneti yojanā.

2020-23. Anāpattivisayaṃ dassetumāha ‘‘dūtaṃ vāpī’’tiādi. Paccatthikamanussehi dūtaṃ vāpi pahiṇitvā sayampi vā āgantvā yā pana ākaḍḍhīyatīti yojanā. Aññehīti gāmadārakādīhi aññehi. Kiñci paraṃ anodissāti yojanā. Imissā odissa vutte tehi gahitadaṇḍe tassā ca gīvāti sūcitaṃ hoti. Yā rakkhaṃ yācati, tattha tasmiṃ rakkhāyācane tassā anāpatti pakāsitāti yojanā. Aññato sutvāti yojanā. Ummattikādīnanti ettha ādi-saddena ādikammikā gahitā.

Samuṭṭhānaṃ kathinena tulyanti yojanā. Sesaṃ dassetumāha ‘‘sakiriyaṃ ida’’nti. Idaṃ sikkhāpadaṃ. Kiriyāya saha vattatīti sakiriyaṃ aṭṭakaraṇena āpajjanato. ‘‘Samuṭṭhāna’’nti iminā ca samuṭṭhānādivinicchayo upalakkhitoti daṭṭhabbo.

Aṭṭakārikākathāvaṇṇanā.

2024-5. Jānantīti ‘‘sāmaṃ vā jānāti, aññe vā tassā ārocentī’’ti (pāci. 684) vuttanayena jānantī. Corinti yāya pañcamāsagghanakato paṭṭhāya yaṃ kiñci parasantakaṃ avaharitaṃ, ayaṃ corī nāma. Vajjhaṃ viditanti ‘‘tena kammena vadhārahā aya’’nti evaṃ viditaṃ. Saṅghanti bhikkhunisaṅghaṃ. Anapaloketvāti anāpucchā. Rājānaṃ vāti raññā anusāsitabbaṭṭhāne taṃ rājānaṃ vā. Yathāha ‘‘rājā nāma yattha rājā anusāsati, rājā apaloketabbo’’ti. Gaṇameva vāti ‘‘tumheva tattha anusāsathā’’ti rājūhi dinnaṃ gāmanigamamallagaṇādikaṃ gaṇaṃ vā. Mallagaṇaṃ nāma pānīyaṭṭhapanapokkharaṇikhaṇanādipuññakammaniyutto janasamūho. Eteneva evameva dinnagāmavarā pūgā ca seniyo ca saṅgahitā. Vuṭṭhāpeyyāti upasampādeyya. Kappanti ca vakkhamānalakkhaṇaṃ kappaṃ. Sā corivuṭṭhāpananti sambandho. Upajjhāyā hutvā yā coriṃ upasampādeti, sā bhikkhunīti attho. Upajjhāyassa bhikkhussa dukkaṭaṃ.

2026. Pañcamāsagghananti ettha pañcamāsañca pañcamāsagghanakañca pañcamāsagghananti ekadesasarūpekasesanayena pañcamāsassāpi gahaṇaṃ. Atirekagghanaṃ vāpīti etthāpi eseva nayo.

2027. Pabbajitaṃ pubbaṃ yāya sā pabbajitapubbā. Vuttappakāraṃ corakammaṃ katvāpi titthāyatanādīsu yā paṭhamaṃ pabbajitāti attho.

2028-30. Idāni pubbapayogadukkaṭādiāpattivibhāgaṃ dassetumāha ‘‘vuṭṭhāpeti ca yā cori’’ntiādi. Idha ‘‘upajjhāyā hutvā’’ti seso. Idaṃ kappaṃ ṭhapetvāti yojanā. Sīmaṃ sammannati cāti abhinavaṃ sīmaṃ sammannati, bandhatīti vuttaṃ hoti. Assāti bhaveyya. ‘‘Dukkaṭa’’nti iminā ca ‘‘thullaccayaṃ dvaya’’nti iminā ca yojetabbaṃ.

Kammanteti upasampadakammassa pariyosāne, tatiyāya kammavācāya yyakārappattāyāti vuttaṃ hoti.

2031. Ajānantīti coriṃ ajānantī. (Idaṃ sikkhāpadaṃ.)

2032. Corivuṭṭhāpanaṃ nāmāti idaṃ sikkhāpadaṃ corivuṭṭhāpanasamuṭṭhānaṃ nāma. Vācacittatoti khaṇḍasīmaṃ agantvā karontiyā vācācittehi. Kāyavācādito cevāti gantvā karontiyā kāyavācācittato ca samuṭṭhāti. Yathāha ‘‘kenacideva karaṇīyena pakkantāsu bhikkhunīsu agantvā khaṇḍasīmaṃ vā nadiṃ vā yathānisinnaṭṭhāneyeva attano nissitakaparisāya saddhiṃ vuṭṭhāpentiyā vācācittato samuṭṭhāti, khaṇḍasīmaṃ vā nadiṃ vā gantvā vuṭṭhāpentiyā kāyavācācittato samuṭṭhātī’’ti (pāci. aṭṭha. 683). Kriyākriyanti anāpucchāvuṭṭhāpanavasena kiriyākiriyaṃ.

Corivuṭṭhāpanakathāvaṇṇanā.

2033-4. Gāmantaranti aññaṃ gāmaṃ. Yā ekā sace gaccheyyāti sambandho. Nadīpāranti etthāpi eseva nayo. Nadiyā pāraṃ nadīpāraṃ. ‘‘Ekā vā’’ti uparipi yojetabbaṃ. Ohīyeyyāti vinā bhaveyya. Idha ‘‘araññe’’ti seso. Araññalakkhaṇaṃ ‘‘indakhīla’’iccādinā vakkhati. ‘‘Ekā vā rattiṃ vippavaseyya, ekā vā gaṇamhā ohīyeyyā’’ti sikkhāpadakkamo, evaṃ santepi gāthābandhavasena ‘‘rattiṃ vippavaseyyā’’ti ante vuttaṃ. Teneva vibhāgavinicchaye desanāruḷhakkameneva ‘‘pureruṇodayāyevā’’tiādiṃ vakkhati. Sā paṭhamāpattikaṃ garukaṃ dhammaṃ āpannā siyāti yojanā. Paṭhamaṃ āpatti etassāti paṭhamāpattiko, vītikkamakkhaṇeyeva āpajjitabboti attho. ‘‘Garukaṃ dhamma’’nti iminā sambandho. Sakagāmā nikkhamantiyāti bhikkhuniyā attano vasanagāmato nikkhamantiyā.

2035. Tato sakagāmato.

2036-7. Ekena padavārena itarassa gāmassa parikkhepe atikkante, upacārokkame vā thullaccayanti yojanā. Atikkante okkanteti ettha ‘‘parikkhepe upacāre’’ti adhikārato labbhati.

2038-9. Nikkhamitvāti attano paviṭṭhagāmato nikkhamitvā. Ayameva nayoti ‘‘ekena padavārena thullaccayaṃ, dutiyena garukāpattī’’ti ayaṃ nayo.

Vaticchiddena vā khaṇḍapākārena vāti yojanā. ‘‘Tathā’’ti iminā ‘‘pākārenā’’ti etthāpi -saddassa sambandhanīyataṃ dasseti. ‘‘Bhikkhuvihārassa bhūmi tāsamakappiyā’’ti vakkhamānattā vihārassa bhūminti bhikkhunivihārabhūmi gahitā. ‘‘Kappiyanti paviṭṭhattā’’ti iminā vakkhamānassa kāraṇaṃ dasseti. Koci dosoti thullaccayasaṅghādiseso vuccamāno yo koci doso.

2040. Tāsanti bhikkhunīnaṃ. ‘‘Akappiyā’’ti iminā tatthāpi paviṭṭhāya gāmantarapaccayā āpattisambhavamāha.

2041. ‘‘Paṭhamaṃ pādaṃ atikkāmentiyā’’ti (pāci. 692) vuttattā ‘‘hatthi…pe… anāpatti siyāpatti, padasā gamane panā’’ti vuttaṃ.

2042. ‘‘Yaṃ kiñci…pe… āpatti pavisantiyā’’ti vuttassevatthassa upasaṃhārattā na punaruttidoso.

2043-4. Lakkhaṇenupapannāyāti ‘‘nadī nāma timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temiyatī’’ti (pāci. 692) vuttalakkhaṇena samannāgatāya nadiyā. Yā pāraṃ tīraṃ gacchatīti yojanā.

Paṭhamaṃ pādaṃ uddharitvāna tīre ṭhapentiyāti ‘‘idāni padavārena atikkamatī’’ti vattabbakāle paṭhamaṃ pādaṃ ukkhipitvā paratīre ṭhapentiyā. ‘‘Dutiyapāduddhāre saṅghādiseso’’ti (pāci. aṭṭha. 692) aṭṭhakathāvacanato ‘‘atikkame’’ti iminā uddhāro gahito.

2045. Antaranadiyanti nadivemajjhe. Bhaṇḍitvāti kalahaṃ katvā. Orimaṃ tīranti āgatadisāya tīraṃ. Tathā paṭhame thullaccayaṃ, dutiye garu hotīti attho. Iminā sakalena vacanena ‘‘itarissā pana ayaṃ pakkantaṭṭhāne ṭhitā hoti, tasmā paratīraṃ gacchantiyāpi anāpattī’’ti aṭṭhakathāpi ulliṅgitā.

2046. Rajjuyāti valliādikāya yāya kāyaci rajjuyā.

2047. Pivitunti ettha ‘‘pānīya’’nti pakaraṇato labbhati. Avuttasamuccayatthena api-saddena bhaṇḍadhovanādiṃ saṅgaṇhāti. Athāti vākyārambhe nipāto. ‘‘Nahānādikiccaṃ sampādetvā orimameva tīraṃ āgamissāmī’’ti ālayassa vijjamānattā āha ‘‘vaṭṭatī’’ti.

2048. Padasānadiṃ otaritvānāti yojanā. Setuṃ ārohitvā tathā padasā uttarantiyā anāpattīti yojanā.

2049. Gantvānāti ettha ‘‘nadi’’nti seso. Uttaraṇakāle padasā yātīti yojanā.

2050. Vegenāti ekeneva vegena, antarā anivattitvāti attho.

2051. ‘‘Nisīditvā’’ti idaṃ ‘‘khandhe vā’’tiādīhipi yojetabbaṃ. Khandhādayo cettha sabhāgānameva gahetabbā. Hatthasaṅghātane vāti ubhohi baddhahatthavalaye vā.

2052-3. Pāsanti hatthapāsaṃ. ‘‘Ābhogaṃ vinā’’ti iminā ‘‘gamissāmī’’ti ābhoge kate ajānantiyā aruṇe uṭṭhitepi anāpattīti dīpitaṃ hoti. Yathāha ‘‘sace sajjhāyaṃ vā savanaṃ vā aññaṃ vā kiñci kammaṃ kurumānā ‘purearuṇeyeva dutiyikāya santikaṃ gamissāmī’ti ābhogaṃ karoti, ajānantiyā eva cassā aruṇo uggacchati, anāpattī’’ti (pāci. aṭṭha. 692). Nānāgabbhe vattabbameva natthīti dassetumāha ‘‘ekagabbhepi vā’’ti. Ekagabbhepi vā dutiyikāya hatthapāsaṃ atikkamma aruṇaṃ uṭṭhapentiyā bhikkhuniyā āpatti siyāti yojanā.

2054. Dutiyāpāsanti dutiyikāya hatthapāsaṃ. ‘‘Gamissāmī’’ti ābhogaṃ katvā gacchantiyā sace aruṇaṃ uṭṭheti, na dosoti yojanā.

2055-6. Aññattha pañcadhanusatikassa (pārā. 654) pacchimassa āraññakasenāsanassa vuttattā tato nivattetumāha ‘‘indakhīlamatikkammā’’tiādi. Etthāti imasmiṃ sikkhāpade. Dīpitanti aṭṭhakathāya ‘‘araññeti ettha nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (pāci. aṭṭha. 692) evaṃ vuttalakkhaṇameva araññaṃ dassitanti attho.

Dutiyikāya dassanūpacāraṃ vijahantiyā tassāti yojanā. ‘‘Jahite’’ti idaṃ apekkhitvā ‘‘upacāre’’ti vibhattivipariṇāmo kātabbo.

2057. Sāṇipākārapākārataruantarite ṭhāne asati dassanūpacāre satipi savanūpacāre āpatti hotīti yojanā.

2058-60. Ettha kathanti yattha dūrepi dassanaṃ hoti, evarūpe ajjhokāse āpattiniyamo kathaṃ kātabboti attho. Anekesu ṭhānesu ‘‘savanūpacārātikkame’’ti vuccamānattā tattha lakkhaṇaṃ ṭhapetumāha ‘‘magga…pe… evarūpake’’ti. Ettha ‘‘ṭhāne’’ti seso. Kūjantiyāti yathāvaṇṇavavatthānaṃ na hoti, evaṃ abyattasaddaṃ karontiyā.

Evarūpake ṭhāne dhammassavanārocane viya ca maggamūḷhassa saddena viya ca ‘‘ayye’’ti kūjantiyā tassā saddassa savanātikkame bhikkhuniyā garukā āpatti hotīti yojanā. ‘‘Bhikkhuniyā garukā hotī’’ti idaṃ ‘‘dutiyikaṃ na pāpuṇissāmī’’ti nirussāhavasena veditabbaṃ. Teneva vakkhati ‘‘ohīyitvātha gacchantī’’tiādi. Etthāti ‘‘gaṇamhā ohīyeyyā’’ti imasmiṃ.

2061. Atha gacchantī ohīyitvāti yojanā. ‘‘Idāni ahaṃ pāpuṇissāmi’’ iti evaṃ saussāhā anubandhati, vaṭṭati, dutiyopacārātikkamepi anāpattīti vuttaṃ hoti.

2062. ‘‘Gacchatu ayaṃ’’ iti ussāhassacchedaṃ katvā ohīnā ce, tassā āpattīti ajjhāhārayojanā.

2063. Itarāpīti gantuṃ samatthāpi. Ohīyatu ayanti cāti nirussāhappakāro sandassito. Vuttatthameva samatthayitumāha ‘‘saussāhā na hoti ce’’ti.

2064-5. Purimā ekakaṃ maggaṃ yātīti yojanā. Ekameva ekakaṃ. Tasmāti yasmā ekissā itarā pakkantaṭṭhāne tiṭṭhati, tasmā. Tatthāti tasmiṃ gaṇamhāohīyane. Pi-saddo evakārattho. Anāpatti eva pakāsitāti yojanā.

2066-7. Gāmantaragatāyāti gāmasīmagatāya. ‘‘Nadiyā’’ti iminā sambandho. Āpattiyocatassopīti rattivippavāsa gāmantaragamana nadipāragamana gaṇamhāohīyana saṅkhātā catasso saṅghādisesāpattiyo. Gaṇamhāohīyanamūlakāpattiyā gāmato bahi āpajjitabbattepi gāmantarokkamanamūlakāpattiyā antogāme āpajjitabbattepi ekakkhaṇeti gāmūpacāraṃ sandhāyāha.

2068-9. Yā saddhiṃ yātā dutiyikā, sā ca pakkantā vā sace hoti, vibbhantā vā hoti, petānaṃ lokaṃ yātā vā hoti, kālakatā vā hotīti adhippāyo, pakkhasaṅkantā vā hoti, titthāyatanasaṅkantā vā hotīti adhippāyo, naṭṭhā vā hoti, pārājikāpannā vā hotīti adhippāyo. Evarūpe kāle gāmantarokkamanādīni…pe… anāpattīti ñātabbanti yojanā. Ummattikāyapi evaṃ cattāripi karontiyā anāpattīti yojanā.

2070. ‘‘Agāmake araññe’’ti idaṃ gāmābhāvena vuttaṃ, na viñjhāṭavisadisatāya.

2071. Gāmabhāvato nadipāragamanagaṇamhāohīyanāpatti na sambhavati, tassāpi sakagāmattā gāmantaragamanamūlikāpatti ca divasabhāgattā rattivippavāsamūlikāpatti ca na sambhavatīti āha ‘‘sakagāme…pe… na vijjare’’ti. Yathākāmanti yathicchitaṃ, dutiyikāya asantiyāpīti attho.

2072. Samuṭṭhānādayo paṭhamantimavatthunā tulyāti yojanā.

Gāmantaragamanakathāvaṇṇanā.

2073. Sīmāsammutiyā cevāti ‘‘samaggena saṅghena dhammena vinayena ukkhittaṃ bhikkhuniṃ kārakasaṅghaṃ anāpucchā tasseva kārakasaṅghassa chandaṃ ajānitvā osāressāmī’’ti navasīmāsammannane ca. Dvīhi kammavācāhi duve thullaccayā hontīti yojanā.

2074. Kammassa pariyosāneti osāraṇakammassa avasāne. Tikasaṅghādisesanti ‘‘dhammakamme dhammakammasaññā osāreti, āpatti saṅghādisesassa. Dhammakamme vematikā, dhammakamme adhammakammasaññā osāreti, āpatti saṅghādisesassā’’ti (pāci. 697) tikasaṅghādisesaṃ vuttaṃ. Kammanti ca ukkhepanīyakammaṃ. Adhamme tikadukkaṭanti ‘‘adhammakamme dhammakammasaññā osāreti, āpatti dukkaṭassa. Adhammakamme vematikā, adhammakammasaññā osāreti, āpatti dukkaṭassā’’ti tikadukkaṭaṃ vuttaṃ.

2075. Gaṇassāti tasseva kārakagaṇassa. Vatte vā pana vattantinti tecattālīsappabhede nettāravatte vattamānaṃ. Tecattālīsappabhedaṃ pana vattakkhandhake (cūḷava. 376) āvi bhavissati. Nettāravatteti kammato nittharaṇassa hetubhūte vatte.

2077. Osāraṇaṃ kriyaṃ. Anāpucchanaṃ akriyaṃ.

Catutthaṃ.

2078-9. Avassutāti methunarāgena tintā. Evamuparipi. ‘‘Manussapuggalassā’’ti iminā yakkhādīnaṃ paṭikkhepo. ‘‘Udake…pe… dukkaṭa’’nti vakkhamānattā āmisanti aññatra dantaponā ajjhoharaṇīyassa gahaṇaṃ. Payogatoti payogagaṇanāya.

2080. Ekatovassuteti pumitthiyā sāmaññena pulliṅganiddeso. Kathametaṃ viññāyatīti? ‘‘Ekatoavassuteti ettha bhikkhuniyā avassutabhāvo daṭṭhabboti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ panetaṃ na vuttaṃ, taṃ pāḷiyā sametī’’ti (pāci. aṭṭha. 701) vuttattā viññāyati. Ettha ca etaṃ na vuttanti ‘‘bhikkhuniyā avassutabhāvo daṭṭhabbo’’ti etaṃ niyamanaṃ na vuttaṃ. Tanti taṃ niyametvā avacanaṃ. Pāḷiyā sametīti ‘‘ekatoavassute’’ti (pāci. 701-702) avisesetvā vuttapāḷiyā, ‘‘anavassutoti jānantī paṭiggaṇhātī’’ti (pāci. 703) imāya ca pāḷiyā sameti. Yadi hi puggalassa avassutabhāvo nappamāṇaṃ, kiṃ ‘‘anavassutoti jānantī’’ti iminā vacanena. ‘‘Anāpatti ubho anavassutā honti, anavassutā paṭiggaṇhātī’’ti ettakameva vattabbaṃ siyā. Ajjhohārapayogesu bahūsu thullaccayacayo thullaccayānaṃ samūho siyā, payogagaṇanāya bahūni thullaccayāni hontīti adhippāyo.

2081. Sambhave, byabhicāre ca visesanaṃ sātthakaṃ bhavatīti ‘‘manussaviggahāna’’nti idaṃ visesanaṃ yakkhapetatiracchānapadehi yojetabbaṃ. Ubhatoavassute sati manussaviggahānaṃ yakkhapetatiracchānānaṃ hatthato ca paṇḍakānaṃ hatthato ca tathāti yojanā. Tathā-saddenettha ‘‘yaṃ kiñci āmisaṃ paṭiggaṇhāti, dukkaṭaṃ. Ajjhohārapayogesu thullaccayacayo siyā’’ti yathāvuttamatidisati.

2082. Etthāti imesu yakkhādīsu. Ekatoavassute sati āmisaṃ paṭiggaṇhantiyā dukkaṭaṃ. Sabbatthāti sabbesu manussāmanussesu ekato, ubhato vā anavassutesu. Udake dantakaṭṭhaketi udakassa, dantakaṭṭhassa ca gahaṇe. Paribhoge cāti paṭiggahaṇe ceva paribhoge ca.

2083-4. Ubhayāvassutābhāveti bhikkhuniyā, puggalassa ca ubhinnaṃ avassutatte asati yadi āmisaṃ paṭiggaṇhāti, na dosoti yojanā. Ayaṃ purisapuggalo. Na ca avassutoti neva avassutoti ñatvā. Yā pana āmisaṃ paṭiggaṇhāti, tassā ca ummattikādīnañca anāpatti pakāsitāti yojanā. ‘‘Yā gaṇhāti, tassā anāpattī’’ti vuttepi paribhuñjantiyāva anāpattibhāvo daṭṭhabbo.

Pañcamaṃ.

2085. Uyyojaneti ‘‘kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā, iṅgha ayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’’ti (pāci. 705) vuttanayena niyojane. Ekissāti uyyojikāya. Itarissāti uyyojitāya. Paṭiggaheti avassutassa hatthato āmisapaṭiggahaṇe. Dukkaṭāni cāti uyyojikāya dukkaṭāni. Bhogesūti uyyojitāya tathā paṭiggahitassa āmisassa paribhogesu. Thullaccayagaṇo siyāti uyyojikāya thullaccayasamūho siyāti attho.

2086-7. Bhojanassāvasānasminti uyyojitāya bhojanapariyante. Saṅghādisesatāti uyyojikāya saṅghādisesāpatti hoti.

Yakkhādīnanti ettha ādi-saddena petapaṇḍakatiracchānagatā gahitā. Tatheva purisassa cāti avassutassa manussapurisassa. ‘‘Gahaṇe uyyojane’’ti padacchedo. Gahaṇeti uyyojitāya gahaṇe. Uyyojaneti uyyojikāya attano uyyojane. Tesanti udakadantaponānaṃ. Paribhogeti uyyojitāya paribhuñjane. Dukkaṭaṃ parikittitanti uyyojikāya dukkaṭaṃ vuttaṃ.

2088. Sesassāti udakadantaponato aññassa paribhuñjitabbāmisassa. ‘‘Gahaṇuyyojane’’tiādi vuttanayameva.

2089-90. Yā pana bhikkhunī ‘‘anavassuto’’ti ñatvā uyyojeti, ‘‘kupitā vā na paṭiggaṇhatī’’ti uyyojeti, ‘‘kulānuddayatā vāpi na paṭiggaṇhatī’’ti uyyojeti, tassā ca ummattikādīnañca anāpatti pakāsitāti yojanā. Yathāha ‘‘anāpatti ‘anavassuto’ti jānantī uyyojeti, ‘kupitā na paṭiggaṇhatī’ti uyyojeti, ‘kulānuddayatāya na paṭiggaṇhatī’ti uyyojetī’’tiādi (pāci. 708).

Chaṭṭhaṃ.

2091. Sattamanti ‘‘yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya buddhaṃ paccakkhāmī’’tiādinayappavattaṃ (pāci. 710) sattamasikkhāpadañca. Aṭṭhamanti ‘‘yā pana bhikkhunī kismiñcideva adhikaraṇe paccākatā’’tiādinayappavattaṃ (pāci. 716) aṭṭhamasikkhāpadañca.

Sattamaṭṭhamāni.

2092. Navameti ‘‘bhikkhuniyo paneva saṃsaṭṭhā viharantī’’tiādisikkhāpade (pāci. 722) ca. Dasameti ‘‘yā pana bhikkhunī evaṃ vadeyya saṃsaṭṭhāva ayye tumhe viharatha, mā tumhe nānā viharitthā’’tiādisikkhāpade (pāci. 728) ca.

Navamadasamāni.

2093. Tena mahāvibhaṅgāgatena duṭṭhadosadvayena ca tattheva āgatena tena sañcarittasikkhāpadena cāti imehi tīhi saddhiṃ idhāgatāni cha sikkhāpadānīti evaṃ nava paṭhamāpattikā. Ito bhikkhunivibhaṅgato cattāri yāvatatiyakāni tato mahāvibhaṅgato cattāri yāvatatiyakānīti evaṃ aṭṭha yāvatatiyakāni, purimāni nava cāti sattarasa saṅghādisesasikkhāpadāni mayā cettha dassitānīti adhippāyo.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Saṅghādisesakathāvaṇṇanā niṭṭhitā.

Nissaggiyakathāvaṇṇanā

2094-5. Evaṃ sattarasasaṅghādisese dassetvā idāni tadanantarāni nissaggiyāni dassetumāha ‘‘adhiṭṭhānupagaṃ patta’’ntiādi. ‘‘Adhiṭṭhānupagaṃ patta’’nti iminā padena kenaci kāraṇena anadhiṭṭhānupage patte anāpattibhāvaṃ dīpeti. ‘‘Tassā’’ti ta-saddāpekkhāya bhikkhunīti ettha ‘‘yā’’ti labbhati. Pattasannidhikāraṇāti anadhiṭṭhāya, avikappetvā ekarattampi pattassa nikkhittakāraṇā.

2096. Idha imasmiṃ sikkhāpade seso sabbo vinicchayo kathāmaggoti yojanā, avasesasabbavinicchayakathāmaggoti attho. Pattasikkhāpadeti mahāvibhaṅgapaṭhamapattasikkhāpade.

2097. Visesova visesatā.

Paṭhamaṃ.

2098. Akāleti ‘‘anatthatakathine vihāre ekādasa māsā, atthatakathine vihāre satta māsā’’ti (pāci. 740 atthato samānaṃ) evaṃ vutte akāle. Vikappantaraṃ dassetumāha ‘‘dinnaṃ kālepi kenacī’’tiādi. Vuttavipariyāyena kālaniyamo veditabbo. Kenaci akāle yaṃ cīvaraṃ dinnaṃ, kālepi yaṃ cīvaraṃ ādissa dinnaṃ, taṃ akālacīvaraṃ nāmāti yojanā. Ādissa dānappakāraṃ dassetumāha ‘‘sampattā bhājentū’’ti. Niyāmitanti ‘‘sampattā bhājentū’’ti evaṃ vatvā dinnañca ‘‘idaṃ gaṇassa, idaṃ tuyhaṃ dammī’’ti vatvā vā dātukāmatāya pādamūle ṭhapetvā vā dinnañca ādissa dinnaṃ nāmāti attho. Yathāha ‘‘sampattā bhājentū’ti vatvā vā ‘idaṃ gaṇassa, idaṃ tumhākaṃ dammī’ti vatvā vā dātukamyatāya pādamūle ṭhapetvā vā dinnampi ādissa dinnaṃ nāma hotī’’ti (pāci. aṭṭha. 740).

2099. Akālacīvaranti vuttappakāraṃ akālacīvaraṃ.

2100. Attanā paṭiladdhanti tato yaṃ cīvaraṃ attanā vassaggena paṭiladdhaṃ. Nissajjitvā paṭiladdhakāle kattabbavidhiṃ dassetumāha ‘‘labhitvā…pe… niyojaye’’ti. Yathādāne niyojayeti yathā dāyakena dinnaṃ, tathā upanetabbaṃ, akālacīvarapakkheyeva ṭhapetabbanti vuttaṃ hoti.

2101. Tassāti ‘‘yathādāne niyojaye’’ti vacanassa. Vinayakammaṃ katvā paṭiladdhampi taṃ puna sevituṃ na ca vaṭṭatīti ayamadhippāyoti yojanā.

2102. Kālacīvare akālavatthasaññāya dukkaṭanti yojanā. Ubhayatthapīti akālacīvarepi kālacīvarepi. Vematikāya tathā dukkaṭanti yojanā.

2103. Ubhayatthapi cīvare kālacīvare ca akālacīvare cāti ubhayacīvarepi kālacīvarasaññāya bhājāpentiyā nadosoti yojanā. Sacittakasamuṭṭhānattayaṃ sandhāyāha ‘‘tisamuṭṭhānatā’’ti.

Dutiyaṃ.

2104. Sace sayaṃ acchindati aññāya bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā pacchā ‘‘tuyhaṃ cīvaraṃ tvameva gaṇha, mayhaṃ cīvaraṃ dehī’’ti evaṃ yadi sayaṃ acchindati. Ettha ‘‘sakasaññāyā’’ti seso. Sakasaññāya gahitattā pācittiyaṃ, dukkaṭañca vuttaṃ, itarathā bhaṇḍagghena kāretabbo.

2105. Itaresūti abandhanañca āṇattibahuttañca saṅgaṇhāti. Tenāha ‘‘vatthūnaṃ payogassa vasā siyā’’ti.

2106. ‘‘Tikapācittī’’ti idamapekkhitvā ‘‘uddiṭṭhā’’ti sambandhanīyaṃ, upasampannāya upasampannasaññā, vematikā, anupasampannasaññāti etāsaṃ vasena tikapācitti vuttāti attho. Aññasmiṃ parikkhāreti upasampannānupasampannānaṃ aññasmiṃ parikkhāre. Itarissāti anupasampannāya. Tikadukkaṭanti anupasampannāya upasampannasaññāvematikāanupasampannasaññānaṃ vasena tikadukkaṭaṃ uddiṭṭhaṃ.

2107. Tāya vā dīyamānaṃ tāya aññāya bhikkhuniyā duṭṭhāya vā tuṭṭhāya vā dīyamānaṃ gaṇhantiyā, tassā vissāsameva vā gaṇhantiyā anāpattīti yojanā. ‘‘Tisamuṭṭhānatā matā’’ti idaṃ vuttatthameva.

Tatiyaṃ.

2108. Yā pana bhikkhunī ‘‘kiṃ te, ayye, aphāsu, kiṃ āharīyatū’’ti vuttā aññaṃ viññāpetvā taṃ āhaṭaṃ paṭikkhipitvā tañca aññañca gaṇhitukāmā sace aññaṃ viññāpeti, tassā viññattidukkaṭaṃ, lābhā nissaggiyaṃ siyāti sādhippāyayojanā. Viññattiyā dukkaṭaṃ viññattidukkaṭaṃ.

2109-11. Tikapācittiyaṃ vuttanti ‘‘aññe aññasaññā, aññe vematikā, aññe anaññasaññā aññaṃ viññāpetvā aññaṃ viññāpeti, nissaggiyaṃ pācittiya’’nti (pāci. 751) tikapācittiyaṃ vuttaṃ. Anaññe dvikadukkaṭanti anaññe aññasaññāya, vematikāya ca vasena dvikadukkaṭaṃ. ‘‘Anaññenaññasaññāyā’’tiādinā anāpattivisayo dassito. ‘‘Anaññe anaññasaññāyā’’ti padacchedo. Anaññe anaññasaññāya viññāpentiyā anāpatti. Tasmiṃ paṭhamaviññāpite appahonte vā taññeva vā viññāpentiyā anāpatti. Aññenapi atthe sati tena saddhiṃ aññaṃ viññāpentiyā anāpatti. Idaṃ vuttaṃ hoti – sace paṭhamaṃ sappi viññattaṃ, ‘‘āmakamaṃsaṃ pacitabba’’nti ca vejjena vuttattā telena attho hoti, tato ‘‘telenāpi me attho’’ti evaṃ aññañca viññāpetīti. Ānisaṃsañca dassetvā tato aññaṃ viññāpentiyāpi anāpattīti ñātabbanti yojanā. Idaṃ vuttaṃ hoti – sace kahāpaṇassa sappi ābhataṃ hoti, iminā mūlena diguṇaṃ telaṃ labbhati, telenāpi ca idaṃ kiccaṃ nippajjati, tasmā telamāharāti evaṃ ānisaṃsaṃ dassetvā viññāpetīti.

Catutthaṃ.

2112-3. Pubbaṃ aññaṃ cetāpetvāti yojanā, attano kappiyabhaṇḍena ‘‘idaṃ nāma āharā’’ti pubbaṃ aññaṃ parivattāpetvāti attho. Evanti ettha ‘‘vutte’’ti seso. Dhanena nibbattaṃ dhaññaṃ, attano dhanena nipphāditattā telādi idha ‘‘dhañña’’nti adhippetaṃ, na vīhādi. Evaṃ vutte mayhaṃ aññaṃ dhaññaṃ ānetvā deti iti saññāya pacchā aññaṃ cetāpeyyāti yojanā, na me iminā attho, aññaṃ āharāti vutte idañca datvā aññañca āharitvā detīti saññāya ‘‘na me idaṃ ruccati, aññaṃ āharā’’ti pacchā aññaṃ parivattāpeyyāti attho. Cetāpanapayogenāti āṇattāya cetāpanavasena. Mūlaṭṭhāyāti āṇāpikāya. Tena ca aññena vā mūlena ābhataṃ hotu, tassa lābhe nissaggiyaṃ hotīti yojanā.

2114. Sesanti tikapācittiyādikaṃ vinicchayavisesaṃ.

Pañcamaṃ.

2115-6. Aññadatthāya dinnenāti upāsakehi ‘‘evarūpaṃ gahetvā bhājetvā paribhuñjathā’’ti aññassatthāya dinnena. ‘‘Saṅghikena parikkhārenā’’ti iminā sambandho. Parikkhārenāti kappiyabhaṇḍena. Saṅghikenāti saṅghassa pariccattena. Idhāti imasmiṃ sāsane. Tassāti yāya cetāpitaṃ. Nissaggiyaṃ siyāti ettha nissaṭṭhapaṭiladdhaṃ yathādāne upanetabbanti vattabbaṃ. Yathāha ‘‘nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabba’’nti (pāci. 761). Idaṃ heṭṭhā vuttatthādhippāyameva. Etthāti imasmiṃ sikkhāpade. ‘‘Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassā’’ti vuttattā āha ‘‘anaññadatthike niddiṭṭhaṃ dvikadukkaṭa’’nti. Iminā ca ‘‘aññadatthike tikapācittiya’’nti idaṃ vuttameva. ‘‘Aññadatthike aññadatthikasaññā, vematikā, anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiya’’nti (pāci. 761) hi vuttaṃ.

2117. Sesakanti yadatthāya dinnaṃ, taṃ cetāpetvā āharitvā atirittaṃ mūlaṃ aññadatthāya upanentiyā anāpattīti yojetabbaṃ. Sāmike pucchitvāti ‘‘tumhehi cīvaratthāya dinnaṃ, amhākañca cīvaraṃ saṃvijjati, telādīhi pana attho’’ti evaṃ sāmike pucchitvā. Tanti taṃ cetāpannaṃ. Āpadāsūti bhikkhunīhi vihāraṃ pahāya gamanārahamupaddavo gahito. Yathāha ‘‘āpadāsūti tathārūpesu upaddavesu bhikkhuniyo vihāraṃ chaḍḍetvā pakkamanti, evarūpāsu āpadāsu yaṃ vā taṃ vā cetāpetuṃ vaṭṭatī’’ti (pāci. aṭṭha. 762).

2118. Sayaṃ yācitakaṃ vināti ‘‘saṃyācitaka’’nti padaṃ vinā, ettakameva visadisanti vuttaṃ hoti.

Chaṭṭhasattamāni.

2119. Adhikavacanaṃ dassetumāha ‘‘mahājanikasaññācikenā’’ti. Padatādhikāti padameva padatā. Mahājanikenāti gaṇassa pariccattena. Saññācikenāti sayaṃ yācitakena.

2120. Anantarasamā matāti idha ‘‘puggalikenā’’ti padaṃ vinā samuṭṭhānādinā saddhiṃ sabbe vinicchayā anantarasikkhāpadasadisā matāti attho. ‘‘Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikenā’’ti hi sikkhāpadaṃ. Puggalikenāti ekabhikkhuniyā pariccattena. ‘‘Kiñcipī’’ti likhanti. ‘‘Kocipī’’ti pāṭho sundaro ‘‘viseso’’ti iminā tulyādhikaraṇattā.

Aṭṭhamanavamadasamāni.

Paṭhamo vaggo.

2121-2. Cattāri kaṃsāni samāhaṭāni, catunnaṃ kaṃsānaṃ samāhāro vā catukkaṃsaṃ, catukkaṃsato atirekaṃ atirekacatukkaṃsaṃ, tena atirekacatukkaṃsagghanakaṃ pāvuraṇamāha, upacārena ‘‘atirekacatukkaṃsa’’nti vuttaṃ. Kaṃsaparimāṇaṃ panettha sayameva vakkhati ‘‘kahāpaṇacatukkaṃ tu, kaṃso nāma pavuccatī’’ti. Tasmā atirekasoḷasakahāpaṇagghanakanti attho. Garupāvuraṇanti sītakāle pārupitabbapāvuraṇaṃ. Cetāpeyyāti viññāpeyya. Cattāri saccāni samāhaṭāni, catunnaṃ vā saccānaṃ samāhāro catusaccaṃ, taṃ pakāseti sīlenāti catusaccappakāsī, tena, catunnaṃ ariyasaccānaṃ niddisakena sammāsambuddhena. Payogeti ‘‘dehī’’ti evaṃ viññāpanapayoge. Lābheti paṭilābhe.

Catunnaṃ samūho catukkaṃ, kahāpaṇānaṃ catukkaṃ kahāpaṇacatukkaṃ. Kahāpaṇo cettha taṃtaṃkāle, taṃtaṃpadese ca vohārūpago gahetabbo. Imā vuttappakārā nissaggiyāvasānāpattiyo ‘‘ñātakānañca santake’’ti anāpattivisaye vakkhamānattā ‘‘yadā yena attho, tadā taṃ vadeyyāthā’’ti evaṃ niccapavāraṇaṃ akatvā tasmiṃ kāle kismiñci guṇe pasīditvā ‘‘vadeyyātha yena attho’’ti evaṃ pavāritaṭṭhāne sambhavantīti daṭṭhabbā.

2123-5. Ūnakacatukkaṃse atirekasaññā, āpatti dukkaṭassa. Ūnakacatukkaṃse vematikā, āpatti dukkaṭassā’’ti vuttattā āha ‘‘ūnake tu catukkaṃse, uddiṭṭhaṃ dvikadukkaṭa’’nti. Iminā ‘‘atirekacatukkaṃse atirekasaññā, vematikā, ūnakasaññā cetāpeti, nissaggiyaṃ pācittiya’’nti tikapācittiyañca dassitaṃ hoti.

Garukanti garupāvuraṇaṃ. Tadūnaṃ vāti catukkaṃsato ūnakaṃ vā. Ñātakānañcāti ettha ca-saddena pavāritānaṃ saṅgaho. Yathāha anāpattivāre ‘‘ñātakānaṃ, pavāritāna’’nti (pāci. 787). Ettha ca ‘‘atirekacatukkaṃsampī’’ti vattabbaṃ ‘‘tadūnaṃ vā’’ti iminā catukkaṃsūnassa vuttattā. ‘‘Appameva vā’’ti iminā atirekacatukkaṃsepi mahagghataraṃ vuttanti veditabbaṃ.

Ekādasamaṃ.

2126-7. ‘‘Lahupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā aḍḍhateyyakaṃsaparamaṃ cetāpetabba’’nti (pāci. 789) vacanato lahupāvuraṇanti ettha ‘‘cetāpentiyā bhikkhuniyā’’ti ca aḍḍhateyyakaṃsagghananti ettha ‘‘cetāpetabba’’nti ca seso. Lahupāvuraṇanti uṇhakāle pāvuraṇaṃ. Tiṇṇaṃ pūraṇo teyyo, aḍḍho teyyo assāti aḍḍhateyyo, aḍḍhateyyo ca so kaṃso cāti aḍḍhateyyakaṃso, taṃ agghatīti aḍḍhateyyakaṃsagghanaṃ, dasakahāpaṇagghanakanti attho. Tatoti aḍḍhateyyakaṃsagghanakato. Yaṃ pana pāvuraṇaṃ aḍḍhateyyakaṃsagghanakaṃ, taṃ lahupāvuraṇaṃ. Tato aḍḍhateyyakaṃsagghanakato lahupāvuraṇato. Uttarinti atirekaṃ. Aḍḍhateyyakaṃsagghanakaṃ yaṃ pāvuraṇaṃ yā bhikkhunī cetāpeti, tassa pāvuraṇassa paṭilābhe tassā bhikkhuniyā nissaggiyapācittiyā vuttāti yojanā.

‘‘Anantarasamaṃ sesa’’nti idaṃ samatthetumāha ‘‘natthi kāci visesatā’’ti. Visesoyeva visesatā.

Dvādasamaṃ.

2128. Idāni pātimokkhuddese āgatesu samatiṃsanissaggiyesu kesañci attano avacane kāraṇañca avuttehi saddhiṃ vuttānaṃ gahaṇañca dassetumāha ‘‘sādhāraṇānī’’tiādi. Hi yasmā bhikkhunīnaṃ bhikkhūhi sādhāraṇāni yāni sikkhāpadāni sesāni idha vuttehi aññāni, tāni aṭṭhārasa sikkhāpadāni ceva idha vuttasarūpāni dvādasa sikkhāpadāni ceti iccevaṃ nissaggiyapācittiyasikkhāpadāni samatiṃseva hontīti yojanā.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Nissaggiyakathāvaṇṇanā niṭṭhitā.

Pācittiyakathāvaṇṇanā

2129-30. Evaṃ tiṃsa nissaggiyapācittiyāni dassetvā idāni suddhapācittiyāni dassetumāha ‘‘lasuṇa’’ntiādi. Lasuṇanti ettha iti-saddo luttaniddiṭṭho. ‘‘Lasuṇaṃ’’iti bhaṇḍikaṃ vuttaṃ aṭṭhakathāyaṃ (pāci. aṭṭha. 793-795). Catupañcamiñjādippabhedaṃ bhaṇḍikaṃ lasuṇaṃ nāma, na tato ūnaṃ. Tenāha ‘‘na ekadvitimiñjaka’’nti. Pakkalasuṇato, sīhaḷadīpasambhavato ca visesamāha ‘‘āmakaṃ māgadhaṃyevā’’ti. Magadhesu jātaṃ māgadhaṃ, ‘‘vutta’’nti iminā sambandho. Yathāha ‘‘magadharaṭṭhe jātalasuṇameva hi idha lasuṇanti adhippeta’’nti (pāci. aṭṭha. 795). Taṃ ‘‘khādissāmī’’ti gaṇhatīti sambandho. Vuttappakāraṃ pācittiyañca ajjhohāravasenāti dassetumāha ‘‘ajjhohāravaseneva, pācittiṃ paridīpaye’’ti.

2131. Tadeva vakkhati ‘‘dve tayo’’tiādinā. Saddhinti ekato. Saṅkhāditvāti galabilaṃ appavesetvā dantehi saṃcuṇṇiyantī khāditvā. Ajjhoharati paragalaṃ karoti.

2132. Tatthāti tasmiṃ bhaṇḍikalasuṇe. ‘‘Miñjānaṃ gaṇanāyā’’ti iminā ajjhohārapayogagaṇanāyeva dīpitā. Yathāha ‘‘bhinditvā ekekaṃ miñjaṃ khādantiyā pana payogagaṇanāya pācittiyānī’’ti (pāci. aṭṭha. 795).

2133. Sabhāvato vaṭṭantevāti yojanā.

2135. Yathāvuttapalaṇḍukādīnaṃ nānattaṃ dassetumāha ‘‘ekā miñjā’’tiādi. Idha miñjānaṃ vaseneva nānattaṃ dassitaṃ. Aṭṭhakathāyaṃ pana vaṇṇavasenāpi. Yathāha ‘‘palaṇḍuko paṇḍuvaṇṇo hoti. Bhañjanako lohitavaṇṇo. Haritako haritapaṇṇavaṇṇo’’ti (pāci. aṭṭha. 797).

2136. ‘‘Sāḷave uttaribhaṅgake’’ti padacchedo. ‘‘Badarasāḷavādīsū’’ti (pāci. aṭṭha. 797) aṭṭhakathāvacanato ettha badara-saddo seso. Badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā cuṇṇetvā kātabbā khādanīyavikati. Ummattikādīnanti ettha ādi-saddena ādikammikā gahitā. Yathāha ‘‘ummattikāya ādikammikāyā’’ti (pāci. 797).

Paṭhamaṃ.

2137. Sambādheti paṭicchannokāse. Tassa vibhāgaṃ dassetumāha ‘‘upakacchesu muttassa karaṇepi vā’’ti.

2138. Assā tathā pācittīti sambandho. ‘‘Na lomagaṇanāyā’’ti iminā ‘‘payogagaṇanāyā’’ti idameva samatthayati.

2139. Ābādheti kaṇḍuādike roge. Yathāha – ‘‘ābādhapaccayāti kaṇḍukacchuādiābādhapaccayā’’ti (pāci. aṭṭha. 801). Maggasaṃvidhānasamā matāti bhikkhuniyā saṃvidhāya ekaddhānasikkhāpadena sadisā matā ñātāti attho.

Dutiyaṃ.

2140. Padumassa vā puṇḍarīkassa vā antamaso kesarenāpi kāmarāgena muttakaraṇassa talaghātane muttakaraṇampi pahāradāne pācitti hotīti yojanā. Kesarenāpīti api-saddena mahāpadumapaṇṇehi vattabbameva natthīti dīpeti. Yathāha – ‘‘antamaso uppalapattenāpīti ettha pattaṃ tāva mahantaṃ, kesarenāpi pahāraṃ dentiyā āpattiyevā’’ti (pāci. aṭṭha. 803).

2141. Tatthāti tasmiṃ muttakaraṇatale.

Tatiyaṃ.

2142. Yā pana bhikkhunī kāmarāgaparetā kāmarāgena pīḷitā attano byañjane muttapathe uppalapattampi paveseti, na vaṭṭati pācitti hotīti yojanā. Pi-saddena ‘‘kesaramattampi pana pavesentiyā āpattiyevā’’ti (pāci. aṭṭha. 812) aṭṭhakathā ulliṅgitā.

2143-4. Yadyevaṃ ‘‘jatumaṭṭhake pācittiya’’nti kasmā vuttanti āha ‘‘idaṃ…pe… jatumaṭṭhaka’’nti. Idaṃ jatumaṭṭhakaṃ vatthuvaseneva vuttanti ‘‘atha kho sā bhikkhunī jatumaṭṭhakaṃ ādiyitvā dhovituṃ vissaritvā ekamantaṃ chaḍḍesi. Bhikkhuniyo makkhikāhi samparikiṇṇaṃ passitvā evamāhaṃsu ‘kassidaṃ kamma’nti. Sā evamāha ‘mayhidaṃ kamma’nti. Yā tā bhikkhuniyo appicchā, tā ujjhāyanti khiyyanti vipācenti ‘kathañhi nāma bhikkhunī jatumaṭṭhakaṃ ādiyissatī’’ti (pāci. 806) āgatavatthuvaseneva vuttaṃ, na taṃ vinā aññassa vaṭṭakassa sambhavatoti adhippāyo. Jatumaṭṭhakaṃ nāma jatunā kato maṭṭhadaṇḍako.

Daṇḍanti ettha ‘‘yaṃ kiñcī’’ti seso. Yathāha ‘‘antamaso uppalapattampi muttakaraṇaṃ pavesetī’’ti (pāci. 808). Etampi ca atimahantaṃ, kesaramattampi pana pavesentiyā āpatti eva. Eḷālukanti kakkāriphalaṃ vā. Tasminti attano muttakaraṇe.

2145. Ābādhapaccayāti muttakaraṇappadese jātavaṇādimhi vaṇaṭṭhānanirupanādipaccayā.

Catutthaṃ.

2146. Aggapabbadvayādhikanti aggapabbadvayato kesaggamattampi adhikaṃ. Yathāha ‘‘antamaso kesaggamattampi atikkāmeti, āpatti pācittiyassā’’ti (pāci. 812). Dakasuddhiṃ karontiyāti muttakaraṇaṭṭhāne dhovanaṃ karontiyā. Yathāha ‘‘udakasuddhikaṃ nāma muttakaraṇassa dhovanā vuccatī’’ti (pāci. 812).

2147. ‘‘Tīṇī’’ti iminā ekaṅguliyā pabbadvayassa pavesetvā dhovane dosābhāvaṃ dīpeti. Dīghatoti aṅguliyā dīghato. Tīṇi pabbāni gambhīrato muttakaraṇe pavesetvā udakasuddhiṃ ādiyantiyā pācittiyaṃ bhaveti yojanā.

2148. Tisso, catasso vā aṅguliyo ekato katvā vitthārena pavesane ekapabbepi paviṭṭhe ‘‘dvaṅgulapabbaparama’’nti niyamitappamāṇātikkamato āha ‘‘ekapabbampi yā panā’’ti. Yā pana bhikkhunī catunnaṃ vāpi aṅgulīnaṃ tissannaṃ vāpi aṅgulīnaṃ ekapabbampi vitthārato paveseti, tassā pācittiyaṃ siyāti yojanā.

2149. Itīti evaṃ. Sabbappakārenāti gambhīrapavesanādinā sabbena pakārena. Abhibyattataraṃ katvāti supākaṭataraṃ katvā. Ayamatthoti ‘‘ekissaṅguliyā tīṇī’’tiādinā vutto ayamattho.

2150. Dvaṅgulapabbe doso natthīti yojanā. Udakasuddhipaccaye pana satipi phassasādiyane yathāvuttaparicchede anāpatti. Adhikampīti dvaṅgulapabbato adhikampi. Udakasuddhiṃ karontiyā doso natthīti yojanā.

2151. Tathā udakasuddhiṃ karontīnaṃ ummattikādīnaṃ anāpatti pakāsitāti yojanā.

Pañcamaṃ.

2152. Bhuñjato pana bhikkhussāti pañcannaṃ bhojanānaṃ aññataraṃ bhuñjato bhikkhussa. Yathāha ‘‘bhuñjantassāti pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjantassā’’ti (pāci. 817). Pānīyaṃ vā vidhūpanaṃ ti vakkhamānaṃ pānīyaṃ, bījanīyañca. Upatiṭṭheyyāti ‘‘hatthapāse tiṭṭhatī’’ti (pāci. 817) vacanato ettha upa-saddo hatthapāsasaṅkhātaṃ samīpaṃ vadatīti veditabbaṃ.

2153. Vatthakoṇādi yā kāci ‘‘bījanī’’ti vuccatīti yojanā, iminā ‘‘bījanikiccaṃ sampādessāmī’’ti adhiṭṭhāya gahitacīvarakoṇappakāraṃ yaṃ kiñci ‘‘bījanī’’ti vuccatīti attho.

2154. ‘‘Atha kho sā bhikkhunī tassa bhikkhuno bhuñjantassa pānīyena ca vidhūpanena ca upatiṭṭhitvā accāvadati. Atha kho so bhikkhu taṃ bhikkhuniṃ apasādeti ‘mā, bhagini, evarūpaṃ akāsi, netaṃ kappatī’ti. ‘Pubbe maṃ tvaṃ evañca evañca karosi, idāni ettakaṃ na sahasī’ti pānīyathālakaṃ matthake āsumbhitvā vidhūpanena pahāraṃ adāsī’’ti (pāci. 815) imasmiṃ vatthumhi bhikkhūhi ārocite ‘‘kathañhi nāma, bhikkhave, bhikkhunī bhikkhussa pahāraṃ dassatī’’tiādīni (pāci. 815) vatvā ‘‘yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya, pācittiya’’nti (pāci. 816) vuttattā pahārapaccayā nu khoti āsaṅkaṃ nivattetumāha ‘‘hatthapāse idha ṭhānapaccayāpatti dīpitā’’ti. Ettha ca āsumbhitvāti pātetvā. Idhāti imasmiṃ sikkhāpade. ‘‘Na, bhikkhave, bhikkhuniyā bhikkhussa pahāro dātabbo. Yā dadeyya, āpatti dukkaṭassā’’ti (cūḷava. 420) bhikkhunikkhandhake vuttaṃ gahetvā āha ‘‘pahārapaccayā vuttaṃ, khandhake dukkaṭaṃ visu’’nti. Iminā vuttassevatthassa kāraṇaṃ dassitaṃ hoti.

2155. Hatthapāsaṃ jahitvāti ettha ‘‘bhojanaṃ bhuñjato’’ti ca khādanaṃ khādatoti ettha ‘‘hatthapāse’’ti ca vattabbaṃ. Bhojanaṃ bhuñjato hatthapāsaṃ jahitvā upatiṭṭhantiyā vā khādanaṃ khādato hatthapāse upatiṭṭhantiyā vā hoti āpatti dukkaṭanti yojanā.

2156. Detīti pānīyaṃ vā sūpādiṃ vā ‘‘imaṃ pivatha, iminā bhuñjathā’’ti deti. Tālavaṇṭaṃ ‘‘iminā bījantā bhuñjathā’’ti deti. Dāpetīti aññena ubhayampi dāpeti. Idaṃ sikkhāpadaṃ samuṭṭhānato eḷakalomena samaṃ matanti yojanā.

Chaṭṭhaṃ.

2157. Viññatvāti sayaṃ viññatvā, aññāya vā viññāpetvā. ‘‘Viññatvā vā viññāpetvā vā’’ti (pāci. 821) hi sikkhāpadaṃ. Āmakaṃ dhaññanti apakkaṃ abhaṭṭhaṃ sāliādikaṃ sattavidhaṃ dhaññaṃ. Yathāha – ‘‘āmakadhaññaṃ nāma sāli vīhi yavo godhumo kaṅgu varako kudrūsako’’ti (pāci. 822). Koṭṭetvāti musalehi koṭṭetvā. Yadi paribhuñjatīti yojanā.

2158-60. ‘‘Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassāti idaṃ payogadukkaṭaṃ nāma, tasmā na kevalaṃ paṭiggahaṇeyeva dukkaṭaṃ hotī’’tiādinā (pāci. aṭṭha. 822) aṭṭhakathāgataṃ vibhāgaṃ dassetumāha ‘‘na kevalaṃ tu dhaññāna’’ntiādi. Panāti api-saddatthe, sukkhāpanepīti attho. Bhajjanatthāyāti ettha ‘‘vaddalidivase’’ti seso. ‘‘Kapallasajjane uddhanasajjane’’ti paccekaṃ yojetabbaṃ. Dabbisajjaneti kaṭacchusampādane. Tattha kapallake dhaññapakkhipaneti yojanā. ‘‘Ghaṭṭanakoṭṭane’’ti vattabbe gāthābandhavasena na-kāralopaṃ katvā ‘‘ghaṭṭakoṭṭane’’ti vuttaṃ.

2161-3. Pamāṇa-saddassa āvattaliṅgasaṅkhyattā āha ‘‘bhojanañceva viññattipamāṇa’’nti. Āvattaliṅgasaṅkhyattaṃ nāma niyataliṅgekattabahuttaṃ. Tathā hettha pamāṇa-saddo niyatanapuṃsakaliṅge niyatekattaṃ vuccati. Ettha imasmiṃ sikkhāpade bhojanañceva viññatti cāti idaṃ dvayaṃ hi yasmā pamāṇaṃ, tasmā sayaṃ viññatvā vā aññato bhajjanādīni kārāpetvā vā aññāya pana viññāpetvā sayaṃ bhajjanādīni katvā vā yā pana bhikkhunī ajjhoharati, tassā ajjhohārapayogesu pācittiyo siyunti yojanā.

Mahāpaccariyaṃ (pāci. aṭṭha. 823) vuttaṃ vinicchayaṃ dassetumāha ‘‘mātaraṃ vā’’tiādi. Mātaraṃ vāpi yācitvāti ettha -saddo atthantaravikappane. Pi-saddo sambhāvane. Mātaraṃ vā pitaraṃ vā aññaṃ vā ñātakaṃ vā pavāritaṃ vā āmakadhaññaṃ yācitvā vā aññāya kārāpetvā vā yā paribhuñjati, tassā pācittīti yojanā.

2164. Aviññattiyā laddhaṃ sayaṃ vā bhajjanādīni katvā vā aññāya kārāpetvā vā yā paribhuñjati, tassā dukkaṭanti yojanā.

2165. Aññāya pana viññattiyā laddhaṃ tāya kārāpetvāpi sayaṃ katvā vā ajjhoharantiyā tathā āpatti dukkaṭanti yojanā. Idañca mahāpaccariyāgatanayaṃ gahetvā vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘aññāya viññattaṃ bhuñjantiyā dukkaṭa’’nti (pāci. aṭṭha. 822) vuttattā viññattiyāpi aññāya laddhaṃ āmakaṃ dhaññaṃ tāya kārāpetvā vā sayaṃ katvā vā paribhuñjantassāpi dukkaṭameva vuttanti veditabbaṃ.

2166-7. Sedakammādiatthāyāti vātarogādinā āturānaṃ sedanādipaṭikāratthāya. Idha ‘‘aññātakaappavāritaṭṭhānepī’’ti seso. Bhikkhūnampi eseva nayo. Ṭhapetvā satta dhaññāni ñātakapavāritaṭṭhāne sesaviññattiyāpi anāpattīti ñātabbanti yojanā. Sesaviññattiyāti muggamāsaalābukumbhaṇḍakādīnaṃ vuttadhaññāvasesānaṃ viññattiyā.

Sāliādīnaṃ sattannaṃ dhaññānaṃ dukkaṭassa vuttattā, anāmāsattā ca sabbena sabbaṃ na vaṭṭantīti dassetumāha ‘‘ñātakānampī’’tiādi.

2168. Laddhanti labbhamānaṃ. Navakammesūti navakammatthāya, nimittatthe bhummaṃ. Ettha ‘‘sampaṭicchitu’’nti seso. ‘‘Aviññattiyā labbhamānaṃ pana navakammatthāya sampaṭicchituṃ vaṭṭatī’’ti (pāci. aṭṭha. 823) mahāpaccariyaṃ vuttaṃ.

Sattamaṃ.

2169. Saṅkāranti kacavaraṃ. Vighāsakaṃ vāti ucchiṭṭhakamacchakaṇṭakamaṃsaṭṭhicalakamukhadhovanādikaṃ yaṃ kiñci. Chaḍḍeyya vāti ettha ‘‘saya’’nti seso ‘‘chaḍḍāpeyya parehī’’ti vakkhamānattā. Kuṭṭassa tiro tirokuṭṭaṃ, tasmiṃ, kuṭṭassa parabhāgeti attho. ‘‘Pākārepi ayaṃ nayo’’ti vakkhamānattā kuṭṭanti vā byatirittā bhitti gahetabbā.

2171. Ekāti ettha āpattīti seso. ‘‘Tassā’’ti iminā sambandho.

2172. Chaḍḍaneti ettha pi-saddo luttaniddiṭṭho. Dantakaṭṭhassa chaḍḍanepi bhikkhuniyā pācitti paridīpitāti yojanā.

2173-4. Sabbatthāti vuttappakāresu sabbesu vikappesu. Anāpattivisayaṃ dassetumāha ‘‘avalañjepī’’tiādi. Avalañje ṭhāne anoloketvā chaḍḍentiyāpi vā valañje ṭhāne oloketvāpi vā pana chaḍḍentiyā anāpattīti yojanā. Chaḍḍanaṃ kriyaṃ. Anolokanaṃ akriyaṃ.

Aṭṭhamaṃ.

2175-6. Yā pana bhikkhunī khette vā nāḷikerādiārāme vā yattha katthaci ropime haritaṭṭhāne tāni vighāsuccārasaṅkāramuttasaṅkhātāni cattāri vatthūni sace sayaṃ chaḍḍeti vā, tathā pare chaḍḍāpeti vā, tassā bhikkhuniyā āpattivinicchayo vuttanayo ‘‘ekeka’’miccādinā yathāvuttapakāroti yojanā.

2177-8. Yā pana bhikkhunī harite khette nisīditvā bhuñjamānā vā tathā harite tattha khette ucchuādīni khādanti khādamānā gacchantī vā yadi ucchiṭṭhaṃ udakaṃ vā calakādiṃ vā chaḍḍeti, tassā pācittiyaṃ hotīti yojanā. Calakaṃ nāma vamikaraṃ.

2179. Tādise harite ṭhāne antamaso matthakachinnaṃ nāḷikerampi jalaṃ pivitvā chaḍḍentiyā āpatti siyāti yojanā.

2180. Sabbesanti bhikkhubhikkhunīnaṃ.

2181. Lāyitampi khettaṃ puna rohaṇatthāya manussā rakkhanti ce, tattha tasmiṃ khette vighāsuccārādīni chaḍḍentiyā assā bhikkhuniyā yathāvatthukameva hi pācittiyamevāti yojanā. ‘‘Assā yathāvatthuka’’nti iminā bhikkhussa dukkaṭanti vuttameva hoti.

2182. Chaḍḍite khetteti manussehi uddhaṭasasse khette. Yathāha – ‘‘manussesu sassaṃ uddharitvā gatesu chaḍḍitakhettaṃ nāma hoti, tattha vaṭṭatī’’ti (pāci. aṭṭha. 830). Evaṃ akatepi khette sāmike āpucchitvā kātuṃ vaṭṭati. Yathāha ‘‘sāmike apaloketvā chaḍḍetī’’ti (pāci. 832). Idha khettapālakā, ārāmādigopakā ca sāmikā eva. Saṅghassa khette, ārāme ca sace ‘‘tattha kacavaraṃ na chaḍḍetabba’’nti katikā natthi, bhikkhussa chaḍḍetuṃ vaṭṭati saṅghapariyāpannattā, na bhikkhunīnaṃ. Tāsaṃ pana bhikkhusaṅghe vuttanayena na vaṭṭati, na tassa bhikkhussa, evaṃ santepi sāruppavasena kātabbanti. Sabbanti uccārādi catubbidhaṃ.

Navamaṃ.

2183. Ettha ‘‘naccaṃ nāma yaṃ kiñci naccaṃ. Gītaṃ nāma yaṃ kiñci gītaṃ. Vāditaṃ nāma yaṃ kiñci vādita’’nti (pāci. 835) vacanato ‘‘yaṃ kiñcī’’ti seso. Yā pana bhikkhunī yaṃ kiñci naccaṃ vā yaṃ kiñci gītaṃ vā yaṃ kiñci vāditaṃ vā dassanatthāya gaccheyyāti yojanā. Tattha yaṃ kiñci naccanti naṭādayo vā naccantu soṇḍā vā, antamaso morasukamakkaṭādayopi, sabbampetaṃ naccameva. Yaṃ kiñci gītanti naṭādīnaṃ vā gītaṃ hotu ariyānaṃ parinibbānakāle ratanattayaguṇūpasaṃhitaṃ sādhukīḷitagītaṃ vā asaññatabhikkhūnaṃ dhammabhāṇakagītaṃ vā, sabbampetaṃ gītameva. Yaṃ kiñci vāditanti ghanādivādanīyabhaṇḍavāditaṃ vā hotu kuṭabherivāditaṃ vā antamaso udarabherivāditampi, sabbampetaṃ vāditameva. ‘‘Dassanasavanatthāyā’’ti vattabbe virūpekasesanayena ‘‘dassanatthāyā’’ti vuttaṃ. Pañcannaṃ viññāṇānaṃ yathāsakaṃ visayassa ālocanasabhāvatāya vā ‘‘dassanatthāya’’ icceva vuttaṃ.

2184. Pubbapayogadukkaṭena saha pācittiyaṃ dassetumāha ‘‘dassanatthāya naccassā’’tiādi. Gītassāti ettha ‘‘vāditassā’’ti pakaraṇato labbhati.

2185. Ekapayogenāti ekadisāvalokanapayogena. Teneva vakkhati ‘‘aññasmimpi…pe… siyu’’nti. Passatīti ettha ‘‘nacca’’nti seso. Tesanti yesaṃ naccaṃ passati. Pi-saddena vāditampi sampiṇḍeti. Yathāha ‘‘tesaṃyeva gītavāditaṃ suṇāti, ekameva pācittiya’’nti (pāci. aṭṭha. 836).

2186. Aññatoti aññasmiṃ disābhāge.

2187. ‘‘Visuṃ pācittiyo siyu’’nti idameva pakāsetumāha ‘‘payogagaṇanāyettha, āpattigaṇanā siyā’’ti. Etthāti imasmiṃ nānādisābhāge. Naccagītavāditānaṃ dassanasavane aṭṭhakathāgataṃ vinicchayaṃ dassetumāha ‘‘naccitu’’ntiādi.

2188. ‘‘Nacca itī’’ti padacchedo, ‘‘naccāhī’’tipi pāṭho. Upaṭṭhānanti bherisaddapūjaṃ. Sampaṭicchitunti ‘‘sādhū’’ti adhivāsetuṃ. Imassa upalakkhaṇavasena vuttattā naccagītepi eseva nayo.

2189-90. Sabbatthāti naccanādīsu sabbattha. Upaṭṭhānaṃ karomāti tumhākaṃ cetiyassa naccādīhi upahāraṃ karomāti. Upaṭṭhānaṃ pasatthanti upaṭṭhānakaraṇaṃ nāma sundaranti.

ārāmeyeva ca ṭhatvā passati vā suṇāti vāti yojanā, idha ‘‘antarārāme vā’’tiādi seso. ‘‘Ārāme ṭhatvā antarārāme vā bahiārāme vā naccādīni passati vā suṇāti vā, anāpattī’’ti (pāci. aṭṭha. 837) aṭṭhakathāya vuttaṃ. ‘‘Ṭhatvā’’ti vuttepi sabbesupi iriyāpathesu labbhati. Ārāme ṭhatvāti na kevalaṃ ṭhatvāva, tato gantvāpi sabbiriyāpathehipi labhati. ‘‘Ārāme ṭhitā’’ti (pāci. 837) pana ārāmapariyāpannadassanatthaṃ vuttaṃ. Itarathā nisinnāpi na labheyyāti gaṇṭhipadādīsu vuttaṃ. Bhikkhūnampi eseva nayo.

2191. Yā attano ṭhitokāsaṃ āgantvā payojitaṃ passati vā suṇāti vāti yojanā. Ṭhitokāsanti ettha gatinivattisāmaññena sayitanisinnampi gayhati. Tathārūpā hi kāraṇā gantvā passantiyā vāpīti yojanā. Kāraṇaṃ nāma salākabhattādikāraṇaṃ. Yathāha ‘‘sati karaṇīyeti salākabhattādīnaṃ vā atthāya aññena vā kenaci karaṇīyena gantvā gataṭṭhāne passati vā suṇāti vā, anāpattī’’ti (pāci. aṭṭha. 837).

2192. Maggaṃ gacchantī paṭipathe naccaṃ aṭṭhatvā passatīti evaṃ passantiyāpi ca tathā anāpattīti ajjhāhārayojanā. Paṭipatheti gamanamaggābhimukhe. Āpadāsupīti tādisena upaddavena upaddutā samajjaṭṭhānaṃ pavisati, evaṃ pavisitvā passantiyā vā suṇantiyā vā anāpatti.

2193. Idaṃ sikkhāpadaṃ samuṭṭhānato eḷakalomasikkhāpadena samaṃ mataṃ ‘‘samāna’’nti viññātaṃ.

Dasamaṃ.

Lasuṇavaggo paṭhamo.

2194-5. Idha imasmiṃ sāsane yā pana bhikkhunī rattandhakārasmiṃ appadīpe purisena saddhiṃ ekikā sace santiṭṭhati, tassā pācittiyaṃ vuttanti yojanā. Rattandhakārasminti rattiyaṃ. Rattipariyāyo hi rattandhakāra-saddo. Yathāha padabhājane ‘‘rattandhakāreti oggate sūriye’’ti (pāci. 840). Appadīpeti pajjotacandasūriyaaggīsu ekenāpi anobhāsite, iminā rattikkhettaṃ dasseti. ‘‘Santiṭṭhatī’’ti iminā gamananisinnasayanasaṅkhātaṃ iriyāpathattikañca upalakkhitanti daṭṭhabbaṃ. Vuttañhi vajirabuddhinā ‘‘santiṭṭheyyāti ettha ṭhānāpadesena catubbidhopi iriyāpatho saṅgahito, tasmā purisena saddhiṃ caṅkamanādīni karontiyāpi pācittiyañca upalabbhatī’’ti (vajira. ṭī. pācittiya 839 thokaṃ visadisaṃ). Purisena saddhinti santiṭṭhituṃ, sallapituñca viññunā manussapurisena saddhiṃ.

Rahassādavasena purisassa hatthapāsaṃ samāgantvā tena saddhiṃ sallapantiyā vā pācittiyaṃ vuttanti yojanā.

2196-7. Yā pana bhikkhunī sace manussapurisassa hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā, yakkhapetatiracchānagatānaṃ hatthapāsaṃ avijahitvā santiṭṭhati vā sallapati vā, tassā dukkaṭaṃ paridīpitanti yojanā.

Viññuggahaṇena aviññū puriso anāpattiṃ na karotīti dīpeti.

2198. Aññavihitāyāti rahoassādato aññaṃ cintentiyā. Yathāha ‘‘rahoassādato aññavihitāva hutvā’’ti (pāci. aṭṭha. 841). Catutthena, chaṭṭhena ca samuṭṭhānena samuṭṭhānato theyyasatthasamuṭṭhānaṃ. Santiṭṭhanasallapanavasena kriyaṃ. Saññāya vimokkho etasminti saññāvimokkhakaṃ.

Paṭhamaṃ.

2199. Paṭicchanne okāseti kuṭṭādīsu yena kenaci paṭicchanne okāse. Idaṃ vacanaṃ.

Dutiyaṃ.

2200. Tatiye ‘‘ajjhokāse’’ti ca catutthe ‘‘rathikāya, byūhe, siṅghāṭake’’ti padāni ca vajjetvā avasesaṃ sandhāyāha ‘‘apubbaṃ natthi kiñcipī’’ti. Ettha ‘‘vattabba’’nti seso. Ettha ca rathikāyāti racchāya. Byūheti anibbiddharacchāya. Siṅghāṭaketi caccare okāse, tikoṇaṃ vā catukoṇaṃ vā maggasamodhānaṭṭhāneti vuttaṃ hoti.

Tatiyacatutthāni.

2201-2. ‘‘Yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya, pācittiya’’nti (pāci. 855) vacanato yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā chadananto āsane nisīditvā sāmike anāpucchā anovassakappadesaṃ atikkameti, ca ajjhokāse vā nisīditvā sace upacāraṃ atikkameti, tassā paṭhame pade dukkaṭaṃ hoti, dutiye pade pācitti pariyāputāti yojanā. ‘‘Āsane’’ti iminā pallaṅkamābhujitvā nisīdanārahamāsanaṃ adhippetaṃ. Yathāha – ‘‘āsanaṃ nāma pallaṅkassa okāso vuccatī’’ti (pāci. 856). Anovassappadesanti nibbakosabbhantaraṃ. Abbhokāse āpattikhettaṃ dassetumāha ‘‘upacārampi vā sace’’ti. Upacāranti dvādasahatthappamāṇaṃ padesaṃ. Yathāha gaṇṭhipade ‘‘upacāro dvādasahattho’’ti.

2203. ‘‘Tathā’’ti iminā ‘‘dukkaṭaṃ samudīrita’’nti idaṃ paccāmasati. Āpuṭṭhe anāpuṭṭhasaññāya āpuṭṭhe vicikicchato pakkamantiyā tathā dukkaṭanti yojanā. Ettha ca ‘‘bhikkhuniyā’’ti sambandhiniyā samānattā ‘‘vicikicchantiyā’’ti vattabbe liṅgavipallāsavasena ‘‘vicikicchato’’ti vuttanti daṭṭhabbaṃ.

2204. Gilānāyāti yā tādisena gelaññena āpucchituṃ na sakkoti. Āpadāsūti ghare aggi uṭṭhito hoti corā vā, evarūpe upaddave anāpucchā pakkamantiyā anāpatti.

Pañcamaṃ.

2205-6. ‘‘Gacchantiyā vajantiyā’’ti ca nisīdananipajjanāvasānadassanatthaṃ vuttaṃ. Pācittiyaṃ pana pacchābhattaṃ sāmike ‘‘idha nisīdāma vā sayāma vā’’ti anāpucchitvā nisinnanipannapaccayā hotīti veditabbaṃ. Pacchābhattaṃ sāmike anāpucchā āsane nisīditvā gacchantiyā ekā pācitti hotīti yojanā. Esa nayo ‘‘nipajjitvā’’tiādīsupi.

Yathā pana tattha asaṃhārime anāpatti, evamidha dhuvapaññatte vā anāpattīti.

Chaṭṭhaṃ.

2207. Tisamuṭṭhānanti sacittakehi tīhi samuṭṭhānehi samuṭṭhānato.

Aṭṭhamaṃ.

2208. Yā pana bhikkhunī attānampi vā parampi vā nirayabrahmacariyehi abhisapeyya, tassā vācato vācato siyā pācittīti yojanā. Tattha abhisapeyyāti sapathaṃ kareyya, ‘‘niraye nibbattāmi, avīcimhi nibbattāmī’’ti attānaṃ vā ‘‘niraye nibbattatu, avīcimhi nibbattatū’’ti paraṃ vā ‘‘gihinī homi, odātavatthā homī’’ti attānaṃ vā ‘‘gihinī hotu, odātavatthā hotū’’ti paraṃ vā abhisapeyyāti vuttaṃ hoti.

2210. Akkosati attānaṃ vā paraṃ vāti sambandho. Tikapācittiyanti upasampannāya upasampannasaññāvematikāanupasampannasaññāvasena. Sesāyāti anupasampannāya. Anupasampannāya upasampannasaññā, vematikā, anupasampannasaññā akkosati, dukkaṭanti evaṃ tikadukkaṭaṃ.

2211. Atthadhammānusāsaniṃ purakkhatvā vadantīnaṃ anāpattīti yojanā. Yathāha aṭṭhakathāyaṃ ‘‘atthapurekkhārāyāti aṭṭhakathaṃ kathentiyā. Dhammapurekkhārāyāti pāḷiṃ vācentiyā. Anusāsanipurekkhārāyāti ‘idānipi tvaṃ edisā, sādhu viramassu, no ce viramasi, addhā puna evarūpāni kammāni katvā niraye uppajjissasi, tiracchānayoniyā uppajjissasī’ti evaṃ anusāsaniyaṃ ṭhatvā vadantiyā anāpattī’’ti (pāci. aṭṭha. 878).

Navamaṃ.

2212. Vadhitvāti satthādīhi paharitvā. Vadhitvā vāti ettha -saddo pāḷiyaṃ ‘‘vadhitvā vadhitvā’’ti (pāci. 880) vuttaṃ āmeḍitaṃ sūceti.

2213. Etthāti imasmiṃ sikkhāpade. Kāyavācācittasamuṭṭhānaṃ dhuranikkhepasamuṭṭhānaṃ nāma, samanubhāsanasamuṭṭhānantipi etasseva nāmaṃ.

Dasamaṃ.

Andhakāravaggo dutiyo.

2214. Yā pana bhikkhunī naggā anivatthā apārutā hutvā nahāyati, assā sabbapayoge dukkaṭaṃ. Tassa nahānassa vosāne pariyosāne sā bhikkhunī jinavuttaṃ jinena bhagavatā bhikkhunīnaṃ paññattaṃ dosaṃ pācittiyāpattiṃ samupeti āpajjatīti yojanā. Bhikkhuni dosanti ettha gāthābandhavasena rasso kato.

2215. Acchinnacīvarāti acchinnaudakasāṭikacīvarā. Naṭṭhacīvarāti corādīhi naṭṭhaudakasāṭikacīvarā. Āpadāsu vāti ‘‘mahagghaṃ imaṃ disvā corāpi hareyyu’’nti evarūpāsu āpadāsu vā naggāya nahāyantiyā na doso.

Paṭhamaṃ.

2216. Dutiyeti ‘‘udakasāṭikaṃ pana bhikkhuniyā kārayamānāyā’’tiādisikkhāpade (pāci. 888).

Dutiyaṃ.

2217-8. Dussibbitaṃ cīvaranti asakkaccasibbitaṃ cīvaraṃ. Visibbetvāti dussibbitaṃ puna sibbanatthāya sayaṃ vā vigatasibbanaṃ katvā. ‘‘Visibbāpetvā’’ti seso. Yathāha ‘‘visibbetvā vā visibbāpetvā vā’’ti (pāci. 893). Anantarāyāti dasasu antarāyesu aññatarantarāyarahitā. Taṃ visibbitaṃ, visibbāpitaṃ vā cīvaraṃ. ‘‘Anantarāyā taṃ pacchā’’ti vattabbe gāthābandhavasena rasso kato. Na sibbeyyāti etthāpi ‘‘na sibbāpeyyā’’ti seso. Yathāha ‘‘neva sibbeyya, na sibbāpanāya ussukkaṃ kareyyā’’ti (pāci. 893).

Catupañcāhanti ettha ‘‘uttarichappañcavācāhi (pāci. 62-64), uttaridirattatiratta’’ntiādīsu (pāci. 51-52) viya appasaṅkhyāya bahusaṅkhyāyaṃ antogadhattepi ubhayavacanaṃ lokavohāravasena vacanasiliṭṭhatāyāti daṭṭhabbaṃ. Dhureti sibbanussāhe. Nikkhittamatteti vissaṭṭhamatte.

2219. Tikapācittiyaṃ vuttanti upasampannāya upasampannasaññā, vematikā, anupasampannasaññāti tīsu vāresu tikapācittiyaṃ vuttaṃ. Sesāyāti anupasampannāya. Tikadukkaṭanti vārattaye dukkaṭattayaṃ.

2220. Ubhinnanti upasampannānupasampannānaṃ. Aññasminti cīvarato aññasmiṃ. Antarāyepi vā satīti rājacorādiantarāyānaṃ dasannaṃ aññatare sati.

2221. ‘‘Dhuranikkhepanaṃ nāma, samuṭṭhānamidaṃ mata’’nti idaṃ aṭṭhakathāya ‘‘dhuranikkhepasamuṭṭhāna’’nti (pāci. aṭṭha. 893) vuttameva gahetvā vuttaṃ, terasasu samuṭṭhānasīsesu ‘‘dhuranikkhepasamuṭṭhāna’’nti visuṃ samuṭṭhānasīsaṃ nāma natthi. Mātikaṭṭhakathāyañca ‘‘samanubhāsanasamuṭṭhāna’’nti (kaṅkhā. aṭṭha. cīvarasibbanasikkhāpadavaṇṇanā, atthato samānaṃ) vuttaṃ, taṃ samuṭṭhānasīsesu antogadhameva. Tasmā ‘‘dhuranikkhepasamuṭṭhāna’’nti idaṃ samanubhāsanasamuṭṭhānasseva pariyāyoti gahetabbaṃ.

Tatiyaṃ.

2222. Pañca ahāni pañcāhaṃ, pañcāhameva pañcāhikaṃ. ‘‘Atikkameyyā’’ti kiriyāya dvikammakattā ‘‘pañcāhika’’nti ca ‘‘saṅghāṭicāra’’nti ca upayogatthe eva upayogavacanaṃ. Saṅghaṭitaṭṭhena saṅghāṭi, iti vakkhamānānaṃ pañcannaṃ cīvarānamevādhivacanaṃ, saṅghāṭīnaṃ cāro saṅghāṭicāro, paribhogavasena vā otāpanavasena vā parivattananti attho. ‘‘Pañcāhikaṃ saṅghāṭicāraṃ atikkameyyāti pañcamaṃ divasaṃ pañca cīvarāni neva nivāseti na pārupati na otāpeti pañcamaṃ divasaṃ atikkāmeti, āpatti pācittiyassā’’ti (pāci. 899) vacanato pañcadivasabbhantare yaṃ kiñci akatvā atikkāmentiyā cīvaragaṇanāya pācitti hotīti dassetumāha ‘‘yātikkameyyā’’tiādi.

2223. Ticīvaranti antaravāsakauttarāsaṅgasaṅghāṭisaṅkhātaṃ ticīvarañca. Saṃkaccīti thanaveṭhanasaṅkhātaṃ cīvarañca. Dakasāṭīti utunikāle nivāsetabbaudakasāṭicīvarañca. Iti ime pañca. Pañca tūti pañca cīvarāni nāma.

2224-5. Tikapācittīti pañcāhātikkantasaññā, vematikā, anatikkantasaññāti vikappattaye pācittiyattayaṃ hoti. Pañcāhānatikkante atikkantasaññāvematikānaṃ vasena dvikadukkaṭaṃ.

‘‘Pañcame divase’’tiādi anāpattivārasandassanaṃ. Nisevatīti nivāseti vā pārupati vā. Otāpetīti ettha vā-saddo luttaniddiṭṭho, otāpeti vāti attho. Āpadāsupīti mahagghaṃ cīvaraṃ, na sakkā hoti corabhayādīsu paribhuñjituṃ, evarūpe upaddave anāpatti.

Catutthaṃ.

2226. Aññissā saṅkametabbacīvaraṃ anāpucchā gahetvā yā paribhuñjati, tassā pācittiyaṃ siyāti yojanā, aññissā upasampannāya santakaṃ pañcannaṃ cīvarānaṃ aññataraṃ tassā avatvā ādāya puna tassā dātabbaṃ, adatvā bhikkhunī paṭisevati, tassā pācittiyaṃ hotīti attho. ‘‘Saṅkametabbacīvaraṃ saṅkamanīya’’nti pariyāyasaddā ete. Yathāha ‘‘cīvarasaṅkamanīyanti saṅkametabbacīvaraṃ, aññissā santakaṃ anāpucchā gahitaṃ puna paṭidātabbacīvaranti attho’’ti (pāci. aṭṭha. 903).

2227. Tikapācittiyaṃ vuttanti ‘‘upasampannāya upasampannasaññā…pe… vematikā …pe… anupasampannasaññā cīvarasaṅkamanīyaṃ dhāreti, āpatti pācittiyassā’’ti (pāci. 905) evaṃ tikapācittiyaṃ pāḷiyaṃ vuttaṃ. Sesāyāti anupasampannāya. ‘‘Tikadukkaṭa’’nti idañca vuttanayameva. Āpadāsūti sace apārutaṃ vā anivatthaṃ vā corā haranti, evarūpāsu āpadāsu vā.

2228. Etaṃ samuṭṭhānaṃ kathinena tulyanti yojanā. Gahaṇaṃ, paribhogo ca kriyaṃ. Anāpucchanaṃ akriyaṃ.

Pañcamaṃ.

2229. Labhitabbaṃ tu cīvaranti labhitabbaṃ vikappanupagaṃ cīvaraṃ. Nivāretīti yathā te dātukāmā na denti, evaṃ antarāyaṃ parakkamati. Pācittiṃ paridīpayeti sace tassā vacanena te na denti, bhikkhuniyā pācittiyaṃ vadeyyāti attho.

2230. Ettha paṭhamaṃ ‘‘saṅghassā’’ti vuttattā gaṇassāti dve tayova gahetabbā. Lābheti ettha ‘‘nivārite’’ti seso. Sace aññaṃ parikkhāraṃ nivāreti, tatheva dukkaṭanti yojanā. Aññanti vikappanupagacīvarato aññaṃ. Parikkhāranti yaṃ kiñci thālakādīnaṃ vā sappitelādīnaṃ vā aññataraṃ.

2231. Ānisaṃsaṃ nidassetvāti ‘‘kittakaṃ agghanakaṃ dātukāmatthāti pucchati, ‘ettakaṃ nāmā’ti vadanti, ‘āgametha tāva, idāni vatthu mahagghaṃ, katipāhena kappāse āgate samagghaṃ bhavissatī’’ti evaṃ ānisaṃsaṃ dassetvā. Na dosatāti na doso, anāpattīti attho.

Chaṭṭhaṃ.

2232-3. Dhammikaṃ samaggena saṅghena sannipatitvā kariyamānaṃ cīvarānaṃ vibhaṅgaṃ bhājanaṃ bhikkhunī paṭisedheyya paṭibāheyya, tassā evaṃ paṭisedhentiyā pācittiyaṃ hotīti yojanā. Adhamme dhammasaññāya dukkaṭaṃ paridīpitanti yojanā. Ubho vematikāya vāti ubhosu vematikāya. Gāthābandhavasena su-saddalopo. Dhammike adhammike cīvaravibhaṅge vematikāya paṭibāhantiyā dukkaṭaṃ paridīpitanti yojanā. Yathāha ‘‘dhammike vematikā paṭibāhati, āpatti dukkaṭassa. Adhammike vematikā paṭibāhati, āpatti dukkaṭassā’’ti. Ānisaṃsaṃ nidassetvāti ‘‘ekissā ekaṃ sāṭakaṃ nappahoti, āgametha tāva, katipāheneva uppajjissati, tato bhājessāmī’’ti (pāci. 914) evaṃ ānisaṃsaṃ dassetvā.

Sattamaṃ.

2235-6. Nivāsanupagaṃ vā tathā pārupanupagaṃ vā kappabindukataṃ vā yaṃ kiñci cīvaraṃ pañca sahadhammike ca mātāpitaropi muñcitvā aññassa yassa kassaci gahaṭṭhassa vā paribbājakassa vā yadi dadeyya, tassāpi pācittiyaṃ pariyāputanti yojanā. Ettha ca ‘‘pitaro’’ti mātā ca pitā ca mātāpitaroti vattabbe virūpekasesavasena niddeso daṭṭhabbo.

2237. Ettha imasmiṃ sikkhāpade tā pana pācittiyo cīvarānaṃ gaṇanāya vasena gaṇetabbāti yojanā.

2238. Tāva sampaṭicchito kālo etassāti tāvakālikaṃ, cīvaraṃ. ‘‘Aññassā’’ti pubbe vuttassa dūrattā punapi ‘‘aññesa’’nti āha, soyevattho.

Aṭṭhamaṃ.

2239. Yā pana bhikkhunī ‘‘sace mayaṃ sakkoma, dassāma karissāmāti evaṃ vācā bhinnā hotī’’ti vuttāya dubbalāya cīvarapaccāsāya cīvarassa vibhaṅgaṃ nisedhetvā cīvare kālaṃ atikkameyya, assā dosatā pācittiyāpatti hotīti yojanā. Cīvare kālanti ‘‘cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā’’ti (pāci. 922) padabhājane vuttaṃ cīvarakālaṃ. Atikkameyyāti ‘‘anatthate kathine vassānassa pacchimaṃ divasaṃ, atthate kathine kathinuddhāradivasaṃ atikkāmetī’’ti vuttavidhiṃ atikkāmeyya.

2240. ‘‘Adubbalacīvare dubbalacīvarasaññā, āpatti dukkaṭassā’’ti vacanato sudubbalanti cetasāti ettha su-saddo padapūraṇe. Ubhosūti dubbale, adubbale ca. Kaṅkhitāya vāti vematikāya vā.

2241. Ānisaṃsaṃ nidassetvāti ‘‘kiñcāpi ‘na mayaṃ ayye sakkomā’ti vadanti, idāni pana tesaṃ kappāso āgamissati, saddho pasanno puriso āgamissati, addhā dassatī’’ti (pāci. aṭṭha. 921) evaṃ aṭṭhakathāya vuttanayena ānisaṃsaṃ dassetvā.

Navamaṃ.

2242. Dhammikaṃ kathinuddhāranti ‘‘dhammiko nāma kathinuddhāro samaggo bhikkhunisaṅgho sannipatitvā uddharatī’’ti (pāci. 929) vuttaṃ kathinuddhāraṃ.

2243. Yassāti yassa kathinassa. Atthāramūlako ānisaṃso nāma ‘‘yo ca tattha cīvaruppādo, so nesaṃ bhavissatī’’ti (mahāva. 306) anuññāto tasmiṃ vihāre uppajjanakacīvaravatthānisaṃso. Uddhāramūlako nāma antarubbhāraṃ kārāpentehi upāsakehi diyyamānacīvaravatthānisaṃso.

2245. Samānisaṃsopīti atthāraānisaṃsena samānisaṃsopi ubbhāro. Saddhāpālanakaāraṇāti pasādānurakkhanatthāya dātabboti yojanā. Ānisaṃsaṃ nidassetvāti ‘‘bhikkhunisaṅgho jiṇṇacīvaro, kathinānisaṃsamūlako mahālābho’’ti evarūpaṃ ānisaṃsaṃ dassetvā.

2246. Samuṭṭhānādinā saddhiṃ sesaṃ pana vinicchayajātaṃ asesena sabbākārena sattamena sikkhāpadena samaṃ mataṃ ‘‘sadisa’’nti viññātaṃ. Kiñcipi appakampi apubbaṃ tattha vuttanayato aññaṃ natthīti yojanā.

Dasamaṃ.

Naggavaggo tatiyo.

2247. ‘‘Yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyuṃ, pācittiya’’nti (pāci. 933) paññattasikkhāpade vinicchayaṃ dassetumāha ‘‘ekāyā’’tiādi. Ekāyāti ekāya bhikkhuniyā. Aparāti aññā upasampannā. Nipajjeyyunti ettha ‘‘ekamañce’’ti seso. Dveti dve bhikkhuniyo.

2248-9. ‘‘Ekāya cā’’tiādi anāpattivāraniddeso. Ubho vāpi samaṃ nisīdantīti yojanā. Eḷakenāti eḷakalomasikkhāpadena.

Paṭhamaṃ.

2250-1. Pāvārakaṭasārādinti ettha bhummekavacanaṃ. ‘‘Saṃhārimesū’’ti iminā samānādhikaraṇattā bahuvacanappasaṅge vacanavipallāsenettha ekavacananiddesoti daṭṭhabbo. Pāvāro ca kaṭasāro ca te ādi yassāti viggaho, niddhāraṇe cetaṃ bhummaṃ. Ekakanti niddhāritabbanidassanaṃ. Ekameva ekakaṃ. Saṃhārimesu pāvārādīsu aññataranti attho. ‘‘Pāvāroti kojavādayo’’ti vadanti. Kaṭasāroti kaṭoyeva. Ādi-saddena attharitvā sayanārahaṃ sabbaṃ saṅgaṇhāti. Tenevāti yaṃ atthataṃ, teneva. Pārupitvā sace yā pana dve saheva nipajjanti, tāsaṃ pācittiyaṃ siyāti yojanā. Ettha ca attharaṇapāvuraṇakicce ekasseva niddiṭṭhattā ekassa antassa attharaṇañca ekassa antassa pārupanañca viññāyati. Yathāha ‘‘saṃhārimānaṃ pāvārattharaṇakaṭasārakādīnaṃ ekaṃ antaṃ attharitvā ekaṃ pārupitvā tuvaṭṭentīnametaṃ adhivacana’’nti (pāci. aṭṭha. 937).

Ekasmiṃ ekattharaṇe vā ekapāvuraṇe vā nipajjane sati tāsaṃ dvinnaṃ bhikkhunīnaṃ dukkaṭanti sambandho. Dvikadukkaṭaṃ vuttanti ‘‘nānattharaṇapāvuraṇe ekattharaṇapāvuraṇasaññā…pe… vematikā, āpatti dukkaṭassā’’ti (pāci. 939) vuttaṃ dukkaṭadvayaṃ.

2252. Vavatthānaṃ nidassetvāti majjhe kāsāvaṃ vā kattarayaṭṭhiṃ vā antamaso kāyabandhanampi ṭhapetvā nipajjanti, anāpattīti attho. Sesaṃ samuṭṭhānādividhānaṃ. Ādināti imasmiṃyeva vagge paṭhamasikkhāpadena. Tulyanti samānaṃ.

Dutiyaṃ.

2253. Aññissā bhikkhuniyā. Aphāsukāraṇāti aphāsukaraṇahetu. Anāpucchāti anāpucchitvā. Tassā purato ca caṅkamanādayo yadi kareyya, evaṃ karontiyā pācittiyāpatti hotīti yojanā. Caṅkamanādayoti ettha ādi-saddena ‘‘tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti uddisati vā uddisāpeti vā sajjhāyaṃ vā karotī’’ti (pāci. 943) padabhājane vuttānaṃ saṅgaho.

2254. Nivattanānaṃ gaṇanāyāti caṅkamantiyā caṅkamassa ubhayakoṭiṃ patvā nivattantiyā nivattanagaṇanāya. Payogatoyevāti payogagaṇanāyeva, iriyāpathaparivattanagaṇanāyevāti vuttaṃ hoti. Dosāti pācittiyāpattiyo.

2255. Padānaṃ gaṇanāvasāti ettha ādi-saddo luttaniddiṭṭho. Yathāha ‘‘padādigaṇanāyā’’ti (pāci. aṭṭha. 943). Tikapācittiyaṃ vuttanti upasampannāya upasampannasaññā, vematikā, anupasampannasaññāti vikappattayassa vasena pācittiyattayaṃ vuttaṃ. Sesāyāti anupasampannāya.

2256. Na ca aphāsukāmāyāti āpucchitvā tassā bhikkhuniyā purato caṅkamanādīni karontiyā anāpattīti yojanā.

2257. Kriyākriyanti caṅkamanādikaraṇaṃ kiriyaṃ. Āpucchāya akaraṇaṃ akiriyaṃ. Pāpamānasanti akusalacittaṃ.

Tatiyaṃ.

2258-9. Anantarāyāti vakkhamānesu rājantarāyādīsu dasasu antarāyesu aññatararahitā bhikkhunī. Dukkhitanti gilānaṃ. Yathāha ‘‘dukkhitā nāma gilānā vuccatī’’ti (pāci. 948). Sahajīvininti saddhivihāriniṃ. Yathāha ‘‘sahajīvinī nāma saddhivihārinī vuccatī’’ti. Aññāya vā nupaṭṭhāpeyyāti aññāya bhikkhuniyā, sikkhamānāya, sāmaṇeriyā vā gihiniyā vā upaṭṭhānaṃ na kārāpeyya. Nupaṭṭheyya sayampi vāti yā upaṭṭhānaṃ na kareyya. Dhure nikkhittamatte vāti ‘‘neva upaṭṭhessāmi, na upaṭṭhāpanāya ussukkaṃ karissāmī’’ti dhure ussāhe nikkhittamatteyeva. Tassāti upajjhāyāya.

Antevāsiniyā vāpīti pabbajjāupasampadādhammanissayavasena catubbidhāsu antevāsinīsu aññatarāya. Itarāyāti anupasampannāya.

2260. Gilānāyāti sayaṃ gilānāya. ‘‘Gavesitvā alabhantiyā’’ti padacchedo, aññaṃ upaṭṭhāyikaṃ pariyesitvā alabhamānāyāti attho. ‘‘Āpadāsu ummattikādīna’’nti padacchedo. Gāthābandhavasena vaṇṇalopopi daṭṭhabbo. Āpadāsūti tathārūpe upaddave sati. Dhuranikkhepanodayanti dhuranikkhepasamuṭṭhānaṃ. Yadettha vattabbaṃ, taṃ heṭṭhā vuttameva.

Catutthaṃ.

2261-2. Puggalikassa attāyattaparāyattavasena aniyamitattā ‘‘saka’’nti iminā niyameti. Sakaṃ puggalikanti attano puggalikaṃ. Datvāti ettha ‘‘bhikkhuniyā’’ti seso. Sakavāṭanti parivattakadvārakavāṭasahitaṃ. Upassayanti gehaṃ. Dvārādīsūti ettha ādi-saddena gabbhapamukhānaṃ saṅgaho, niddhāraṇe cetaṃ bhummaṃ. Bahūnipīti niddhāretabbanidassanaṃ. Bahūnipi dvārāni vā bahū gabbhe vā bahūni pamukhāni vā. Tanti yassā upassayo dinno, taṃ bhikkhuniṃ. Nikkaḍḍhantiyāti atikkāmentiyā. Tassāti yā nikkaḍḍhati, tassā.

2263. Etthāti nikkaḍḍhane. Eseva nayoti ‘‘payogagaṇanāya āpattī’’ti dassitanayo. Ettha payogo nāma āṇāpanaṃ, iminā ‘‘ekāyāṇattiyā anekesu dvāresu atikkāmitesupi ekāva āpatti hotī’’ti evamādikaṃ aṭṭhakathāgatavinicchayaṃ (pāci. aṭṭha. 943, 952 atthato samānaṃ) saṅgaṇhāti.

2264. Tesu vinicchayesu ekaṃ vinicchayavisesaṃ dassetumāha ‘‘ettakāva imaṃ dvārā’’tiādi. Dvāragaṇanāya āpattiyo dvāragaṇanāpattiyo.

2265. Akavāṭamhāti akavāṭabandhato upassayā nikkaḍḍhantiyā dukkaṭanti yojanā. Sesāyāti anupasampannāya. Tikadukkaṭanti anupasampannāya upasampannasaññāya, vematikāya, anupasampannasaññāya ca vasena tikadukkaṭaṃ. Ubhinnanti upasampannānupasampannānaṃ. Parikkhāresūti pattacīvarādīsu parikkhāresu. Sabbatthāti sabbesu payogesu, nikkaḍḍhiyamānesu, nikkaḍḍhāpiyamānesu cāti vuttaṃ hoti.

2266. Ettha imasmiṃ sikkhāpade samuṭṭhānādivinicchayena saha sesaṃ vinicchayajātaṃ asesena sabbappakārena saṅghikā vihārasmā nikkaḍḍhanasikkhāpadena samaṃ mataṃ ‘‘sadisa’’nti sallakkhitanti yojanā.

Pañcamaṃ.

2267. Chaṭṭheti ‘‘yā pana bhikkhunī saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā’’tiādimātikāya (pāci. 956) niddiṭṭhe chaṭṭhasikkhāpade. Idha vattabbanti imasmiṃ vinayavinicchaye kathetabbaṃ. Ariṭṭhassa sikkhāpadenāti ariṭṭhasikkhāpadena. Vinicchayoti samuṭṭhānādiko.

Chaṭṭhaṃ.

2268. Sāsaṅkasammateti ettha ‘‘sappaṭibhaye’’ti seso. Ubhayampi heṭṭhā vuttatthameva. Antoraṭṭheti yassa vijite viharati, tasseva raṭṭhe. Sāsaṅkasammate sappaṭibhaye antoraṭṭhe satthena vinā cārikaṃ carantiyā bhikkhuniyā āpatti siyāti yojanā.

2269. Evaṃ carantiyā sagāmakaṭṭhāne gāmantarappavese ca agāmake araññe addhayojane ca vinayaññunā bhikkhunā pācittiyanayo pācittiyāpattividhānakkamo ñeyyo ñātabboti yojanā.

2270. Saha satthena carantiyā na dosoti yojanā. Khemaṭṭhāne carantiyā, āpadāsu vā carantiyā na dosoti yojanā.

Sattamaṃ.

2271. Aṭṭhame navame vāpīti ‘‘yā pana bhikkhunī tiroraṭṭhe’’tiādike (pāci. 966) aṭṭhamasikkhāpade ca ‘‘yā pana bhikkhunī antovassaṃ cārikaṃ careyya, pācittiya’’nti (pāci. 970) vuttanavamasikkhāpade ca. Anuttānaṃ na vijjati, sabbaṃ uttānameva, tasmā ettha mayā na vicārīyatīti adhippāyo.

Aṭṭhamanavamāni.

2272. ‘‘Yā pana bhikkhunī vassaṃvutthā cārikaṃ na pakkameyya antamaso chappañcayojanānipi, pācittiya’’nti (pāci. 974) vuttasikkhāpade vinicchayaṃ dassetumāha ‘‘pācittī’’tiādi. Ahaṃ na gamissāmi na pakkamissāmīti dhuranikkhepe kate pācittīti yojanā. Tathāti pācitti.

2273. Vassaṃvutthāya pavāretvā antamaso pañca yojanāni gantuṃ vaṭṭati. Ettha api-saddassa sambhāvanatthataṃ dassetumāha ‘‘chasū’’tiādi. Idha imasmiṃ anāpattivāre chasu yojanesu yadatthi vattabbaṃ, taṃ kinnu nāma siyā, natthi kiñci vattabbanti attho. Pavāretvā cha yojanāni gacchantiyā anāpattibhāvo avuttasiddhovāti dīpeti.

2274. Tīṇi yojanāni. Tenevāti yena gatā, teneva maggena. Aññena maggenāti gatamaggato aññena pathena.

2275. Dasavidhe antarāyasmiṃ satīti vakkhamānesu antarāyesu aññatarasmiṃ sati. Tassā anāpattīti yojanā. Āpadāsūti aṭṭādikāraṇena kenaci palibuddhādibhāvasaṅkhātāsu āpadāsu. Gilānāyāti sayaṃ gilānāya. Dutiyāya bhikkhuniyā alābhe vā apakkamantiyā anāpatti.

2276. Rājā ca corā ca amanussā ca aggi ca toyañca vāḷā ca sarīsapā cāti viggaho. Manussoti ettha gāthābandhavasena pubbapadalopo ‘‘lābūni sīdantī’’tiādīsu (jā. 1.1.77) viya. Jīvitañca brahmacariyā ca jīvitabrahmacariyanti samāhāradvande samāso, tassa jīvitabrahmacariyassa. Antarāyā eva antarāyikā. Etesaṃ dasannaṃ aññatarasmiṃ apakkamantiyā anāpatti. Yathāha ‘‘antarāyeti dasavidhe antarāye. ‘Paraṃ gacchissāmī’ti nikkhantā, nadipūro pana āgato, corā vā magge honti, megho vā uṭṭhāti, nivattituṃ vaṭṭatī’’ti (pāci. aṭṭha. 976).

2277. Apakkamanaṃ akriyaṃ. Anādariyena āpajjanato āha ‘‘dukkhavedana’’nti.

Dasamaṃ.

Tuvaṭṭavaggo catuttho.

2278-80. Rājāgāranti rañño kīḷanagharaṃ. Cittāgāranti kīḷanacittasālaṃ. Ārāmanti kīḷanaupavanaṃ. Kīḷuyyānanti kīḷanatthāya kataṃ uyyānaṃ. Kīḷāvāpinti ettha kiñcāpi pāḷiyaṃ (pāci. 979) pokkharaṇī vuttā, sā pana sabbajalāsayānaṃ kīḷāya katānaṃ upalakkhaṇavasena vuttāti āha ‘‘kīḷāvāpi’’nti, kīḷanatthāya katavāpinti attho. ‘‘Nānākāra’’nti idaṃ yathāvuttapadehi paccekaṃ yojetabbaṃ. Sabbasaṅgāhikavasena ‘‘tānī’’ti vuttaṃ. Nānākāraṃ rājāgāraṃ cittāgāraṃ ārāmaṃ kīḷuyyānaṃ vā kīḷāvāpiṃ daṭṭhuṃ gacchantīnaṃ tāni sabbāni ekato daṭṭhuṃ gacchantīnaṃ tāsaṃ bhikkhunīnaṃ pade pade dukkaṭaṃ muninā niddiṭṭhanti yojanā.

Pañcapīti rājāgārādīni pañcapi. Ekāyeva pācitti āpatti paridīpitāti yojanā. Taṃ taṃ disābhāgaṃ gantvā passanti ce, pāṭekkāpattiyo payogagaṇanāya siyunti yojanā.

2281. Gamanabāhullena āpattibāhullaṃ pakāsetvā gīvāparivattanasaṅkhātena payogabāhullenāpi āpattibāhullaṃ pakāsetumāha ‘‘payogabahutāyāpi, pācittibahutā siyā’’ti. Sabbatthāti yattha bhikkhuniyā pācittiyaṃ vuttaṃ, tattha sabbattha.

2282. ‘‘Avasesopi anāpattī’’ti padacchedo. Anāpatti ca kathāmaggo ca anāpattikathāmaggo, tesaṃ vinicchayo anāpattikathāmaggavinicchayo, ‘‘anāpatti ārāme ṭhitā passatī’’tiādiko (pāci. 981) anāpattivinicchayo ca aṭṭhakathāgato (pāci. aṭṭha. 981) avasesavinicchayo cāti attho. ‘‘Ārāme ṭhitā’’ti etena ajjhārāme rājāgārādīni karonti, tāni passantiyā anāpattīti ayamanāpattivāro dassito. Eteneva antoārāme tattha tattha gantvā naccādīni viya rājāgārādīnipi passituṃ labhatītipi siddhaṃ. Ādi-saddena ‘‘piṇḍapātādīnaṃ atthāya gacchantiyā magge honti, tāni passati, anāpatti. Rañño santikaṃ kenaci karaṇīyena gantvā passati, anāpatti. Kenaci upaddutā pavisitvā passati, anāpattī’’ti ete anāpattivārā saṅgahitā. Naccadassana…pe… sahāti samuṭṭhānādinā vinicchayena saha naccadassanasikkhāpadasadisova.

Paṭhamaṃ.

2283. Mānato pamāṇato atītā apetā mānātītā, āsandī, taṃ. Vāḷehi upeto vāḷūpeto, pallaṅko, taṃ. ‘‘Āsandī nāma atikkantappamāṇā vuccatī’’ti vacanato heṭṭhā aṭṭaniyā vaḍḍhakihatthato uccatarapādo āyāmacaturasso mañcapīṭhaviseso āsandī nāma samacaturassānaṃ atikkantappamāṇānampi anuññātattā. ‘‘Pallaṅko nāma āharimehi vāḷehi kato’’ti (pāci. 984) vacanato pamāṇayuttopi evarūpo na vaṭṭati. Āharitvā yathānurūpaṭṭhāne ṭhapetabbavāḷarūpāni āharimavāḷā nāma, saṃharimavāḷarūpayuttoti vuttaṃ hoti. Mānātītaṃ āsandiṃ vā vāḷūpetaṃ pallaṅkaṃ vā sevantīnaṃ abhinisīdantīnaṃ, abhinipajjantīnañca yāsaṃ bhikkhunīnaṃ satthā pācittiyāpattiṃ āha.

2284. Tāsaṃ nisīdanassāpi nipajjanassāpi payogabāhullavasena pācittiyānaṃ gaṇanā hoti iti evaṃ niddiṭṭhā evaṃ ayaṃ gaṇanā accantayasena anantaparivārena bhagavatā vuttāti yojanā. Ettha ca iccevanti nipātasamudāyo, iti-saddo nidassane, evaṃ-saddo idamatthe daṭṭhabbo.

2285. Pāde āsandiyā chetvāti āsandiyā pāde pamāṇato adhikaṭṭhānachindanena chetvā. Pallaṅkassa pāde vāḷakā pallaṅkavāḷakā, te hitvā apanetvā, anāpattīti sevantīnaṃ anāpatti.

Dutiyaṃ.

2286-7. Channanti khomādīnaṃ channaṃ, niddhāraṇe sāmivacanaṃ. Aññataraṃ suttanti niddhāritabbanidassanaṃ. Hatthāti hatthena, karaṇatthe cetaṃ nissakkavacanaṃ. Añcitanti hatthāyāmena ākaḍḍhitaṃ. Tasminti tasmiṃ añchite suttappadese. Takkamhīti kantanasūcimhi. Veṭhiteti paliveṭhite.

Suttakantanato sabbapubbapayogesūti suttakantanato pubbesu kappāsavicinanādisabbapayogesu. Hatthavāratoti hatthavāragaṇanāya. Yathāha ‘‘kappāsavicinanaṃ ādiṃ katvā sabbapubbapayogesu hatthavāragaṇanāya dukkaṭa’’nti (pāci. aṭṭha. 988).

2288. Kantitaṃ suttanti paṭhamameva kantitaṃ dasikasuttādiṃ. Puna kantantiyāti koṭiyā koṭiṃ saṅghāṭetvā puna kantantiyā.

Tatiyaṃ.

2289. Taṇḍulānaṃ koṭṭanaṃ tu ādiṃ katvā gihīnaṃ veyyāvaccaṃ karontiyā sabbapubbapayogesu dukkaṭanti yojanā.

2290. Yāguādisu nipphādetabbesu tadādhārāni bhājanāni gaṇetvāva pācittiṃ paridīpaye, khajjakādīsu rūpānaṃ gaṇanāya pācittiṃ paridīpayeti yojanā. Yāguādisūti ettha ādi-saddena bhattasūpādīnaṃ saṅgaho. Khajjakādīsūti ādi-saddena macchamaṃsādiuttaribhaṅgānaṃ saṅgaho.

2291. ‘‘Sacepi mātāpitaro āgacchanti, yaṃkiñci bījaniṃ vā sammajjanidaṇḍaṃ vā kārāpetvā veyyāvaccakaraṭṭhāne ṭhapetvāva yaṃ kiñci pacituṃ vaṭṭatī’’ti aṭṭhakathāgataṃ vinicchayaṃ dassetumāha ‘‘sace’’tiādi. Saceti ettha ‘‘mātāpitaro āgacchantī’’ti seso. Attano evamāgatānaṃ mātāpitūnampi kiñci kammaṃ akāretvā kiñci kammaṃ kātuṃ na vaṭṭatīti yojanā. Api-saddo sambhāvane, tena aññesaṃ kathāyeva natthīti dīpeti.

2292-3. Saṅghassa yāgupāne veyyāvaccaṃ karontiyā anāpattīti yojanā. ‘‘Saṅghabhattepī’’tiādīsupi eseva nayo. Attano veyyāvaccakarassa vāti sambandho. Yathāha ‘‘yāgupāneti manussehi saṅghassatthāya kariyamāne yāgupāne vā saṅghabhatte vā tesaṃ sahāyikabhāvena yaṃ kiñci pacantiyā anāpatti. Cetiyapūjāya sahāyikā hutvā gandhamālādīni pūjeti, vaṭṭatī’’ti (pāci. aṭṭha. 993).

Catutthaṃ.

2294. ‘‘Yā pana bhikkhunī ‘ehāyye imaṃ adhikaraṇaṃ vūpasamehī’ti vuccamānā ‘sādhū’ti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyya na vūpasamāya ussukkaṃ kareyya, pācittiya’’nti (pāci. 995) sikkhāpadassa vinicchayaṃ dassetumāha ‘‘pācitti dhuranikkhepe’’tiādi. Dhuranikkhepeti na dāni taṃ vūpasamessāmi, aññāhi vā na vūpasamāpessāmī’’ti evaṃ dhurassa ussāhassa nikkhepe pācittīti yojanā. Cīvarasibbane yathā pañcāhaparihāro labbhati, idha pana tathā ekāhampi parihāro na labbhatīti yojanā.

2295. Sesanti ‘‘dhuraṃ nikkhipitvā pacchā vinicchinantī āpattiṃ āpajjitvāva vinicchinātī’’tiādikaṃ vinicchayajātaṃ. Tattha cīvarasibbane vuttanayeneva veditabbanti yojanā.

Pañcamaṃ.

2296-7. pana bhikkhunī gihīnaṃ vā sahadhammike ṭhapetvā aññesaṃ paribbājakaparibbājikānaṃ vā dantaponodakaṃ vinā aññaṃ yaṃ kiñci ajjhoharaṇīyaṃ khādanīyaṃ, bhojanīyaṃ vā kāyena vā kāyapaṭibaddhena vā nissaggiyena vā dadāti, tassā pācittiyaṃ hotīti yojanā.

2298-9. Idha imasmiṃ sikkhāpade muninā dantakaṭṭhodake dukkaṭaṃ vuttanti yojanā. pana bhikkhunī kāyādīhi sayaṃ na deti aññena dāpeti, tassā ca kāyādīhi adatvā bhūmiyaṃ nikkhipitvā dentiyāpi yā bāhiralepaṃ vā deti, tassāpi ummattikāya ca na doso anāpattīti yojanā.

Chaṭṭhaṃ.

2300-1. Āvasathacīvaranti ‘‘utuniyo bhikkhuniyo paribhuñjantū’’ti dinnaṃ cīvaraṃ. bhikkhunī yaṃ ‘‘āvasathacīvara’’nti niyamitaṃ cīvaraṃ, taṃ catutthe divase dhovitvā antamaso utuniyā sāmaṇerāya vā adatvā sace paribhuñjeyya, tassā pācittiyaṃ vuttanti yojanā. Tikapācittiyaṃ siyāti ‘‘anissajjite anissajjitasaññā…pe… vematikā…pe… nissajjitasaññā paribhuñjati, āpatti pācittiyassā’’ti (pāci. 1006) vuttaṃ pācittiyaṃ hotīti yojanā.

2302-3. Tasmiṃ cīvare nissajjite anissajjitasaññāya vā vematikāya vā tassā bhikkhuniyā dvikadukkaṭaṃ vuttanti yojanā. Aññāsaṃ utunīnaṃ abhāve adatvāpi paribhuñjantiyā anāpatti. Puna pariyayeti puna utunivāre yathākālaṃ paribhuñjantiyā anāpatti. Acchinnacīvarādīnañca anāpattīti yojanā. Pariyayeti gāthābandhavasena rassattaṃ. Acchinnacīvarādīnanti ettha ādi-saddena naṭṭhacīvarādīnaṃ saṅgaho. Āpadāsupīti mahagghacīvaraṃ sarīrato mocetvā suppaṭisāmitampi corā haranti, evarūpāsu āpadāsu paribhuñjantiyā anāpattīti yojanā.

Sattamaṃ.

2304. Sakavāṭakaṃ vihāranti kavāṭabandhavihāraṃ, dvārakavāṭayuttaṃ suguttasenāsananti vuttaṃ hoti. Rakkhanatthāya adatvāti ‘‘imaṃ jaggeyyāsī’’ti evaṃ anāpucchitvā.

2305-6. ‘‘Hoti pācittiyaṃ tassā, cārikaṃ pakkamantiyā’’ti vuttameva pakāsetumāha ‘‘attano gāmato’’tiādi. Attano gāmatoti attano vasanakagāmato. Tathā itarassāti aparikkhittassa vihārassa parikkhepaṃ upacāraṃ. Tantiādipadattaye bhummatthe upayogavacanaṃ veditabbaṃ. Parikkhittassa vihārassa parikkhepe paṭhamena padena samatikkante dukkaṭaṃ, tathā itarassa aparikkhittassa vihārassa tasmiṃ upacāre atikkante dukkaṭaṃ. Dutiyena padena parikkhepe, upacāre samatikkantamatte pācittīti yojanā.

2307. Akavāṭabandhanasmiṃ kavāṭabandharahite vihāre tathā anissajjantiyā dukkaṭaṃ paridīpitaṃ. Jaggikaṃ alabhantiyāti ettha ‘‘pariyesitvā’’ti seso. Jaggikanti vihārapaṭijaggikaṃ.

2308. Āpadāsūti raṭṭhe bhijjante āvāse chaḍḍetvā gacchanti, evarūpāsu āpadāsu. Gilānāyāti vacībhedaṃ kātuṃ asamatthāyāti.

Aṭṭhamaṃ.

2309-10. Hatthī ca asso ca ratho ca hatthiassarathā, te ādi yesaṃ te hatthiassarathādayo, tehi. Ādi-saddena dhanu tharūti padadvayaṃ gahitaṃ. Saṃyuttanti yathāvuttehi hatthiassādipadehi saṃyojitaṃ, ‘‘hatthīnaṃ sippaṃ hatthisippa’’ntiādinā katasamāsanti attho, ‘‘hatthisippaṃ assasippaṃ rathasippaṃ dhanusippaṃ tharusippa’’nti evaṃ vuttaṃ yaṃ kiñci sippanti vuttaṃ hoti. Hatthisikkhādisippaṃ sandīpako gantho vaccavācakānaṃ abhedopacārena evaṃ vuttoti gahetabbaṃ. Teneva vakkhati ‘‘padādīnaṃ vasenidhā’’ti. Parūpaghātakaṃ mantāgadayogappabhedakaṃ kiñcīti paresaṃ antarāyakaraṃ khilanavasīkaraṇasosāpanādibhedaṃ āthabbaṇamantañca visayogādippabhedakañca yaṃ kiñci sippanti attho.

Ettha ca khilanamanto nāma dārusārakhilaṃ mantetvā pathaviyaṃ pavesetvā māraṇamanto. Vasīkaraṇamanto nāma paraṃ attano vase vattāpanakamanto. Sosāpanakamanto nāma parasarīraṃ rasādidhātukkhayena sukkhabhāvaṃ pāpanakamanto. Ādi-saddena videssanādimantānaṃ saṅgaho. Videssanaṃ nāma mittānaṃ aññamaññassa veribhāvāpādanaṃ. Idha imasmiṃ sāsane yā bhikkhunī hatthi…pe… kiñci yassa kassaci santike padādīnaṃ vasena pariyāpuṇeyya adhīyeyya ce, tassā pācittiyaṃ hotīti yojanā.

2311. Lekheti likhitasippe. Dhāraṇāya cāti dhāraṇasatthe, yasmiṃ vuttanayena paṭipajjantā bahūnipi ganthāni dhārenti. Guttiyāti attano vā paresaṃ vā guttatthāya. Parittesu ca sabbesūti yakkhaparittacoravāḷādisabbesu parittesu ca.

Navamaṃ.

2312. Dasameti ‘‘yā pana bhikkhunī tiracchānavijjaṃ vāceyya, pācittiya’’nti (pāci. 1018) samuddiṭṭhe dasamasikkhāpade. Idaṃ dasamasikkhāpadaṃ.

Dasamaṃ.

Cittāgāravaggo pañcamo.

2313. Sabhikkhukaṃ ārāmanti yattha bhikkhū rukkhamūlepi vasanti, taṃ padesaṃ. Jānitvāti ‘‘sabhikkhuka’’nti jānitvā. Yaṃ kiñcīti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā yaṃ kiñci.

2314-5. ‘‘Sabhikkhuko nāma ārāmo yattha bhikkhū rukkhamūlepi vasantī’’ti (pāci. 1025) vacanato āha ‘‘sace antamaso’’tiādi. Yā pana bhikkhunī antamaso rukkhamūlassapi anāpucchā sace parikkhepaṃ atikkāmeti, tassā paṭhame pāde dukkaṭaṃ, aparikkhitte tassa vihārassa upacārokkame vāpi bhikkhuniyā dukkaṭaṃ, dutiye pāde atikkāmite pācitti siyāti yojanā.

2316. Abhikkhuke ārāme sabhikkhūti saññāya ubhosupi sabhikkhukābhikkhukesu ārāmesu jātakaṅkhāya sañjātavicikicchāya, vematikāyāti attho. Tassā āpatti dukkaṭaṃ hotīti yojanā.

2317. Sīsānulokikā yā bhikkhunī gacchati, tassā ca anāpatti pakāsitāti yojanā. Evamuparipi. bhikkhuniyo yattha sannipatitā honti, tāsaṃ santikaṃ ‘‘gacchāmī’’ti gacchati. Yathāha ‘‘yattha bhikkhuniyo paṭhamataraṃ pavisitvā sajjhāyaṃ vā cetiyavandanādīni vā karonti, tattha tāsaṃ santikaṃ gacchāmīti gantuṃ vaṭṭatī’’ti (pāci. aṭṭha. 1027).

2318. ‘‘Santaṃ bhikkhuṃ anāpucchā’’ti vacaneneva abhikkhukaṃ ārāmaṃ kiñci anāpucchā pavisantiyā anāpattīti dīpitaṃ hoti. Ārāmamajjhato vā maggo hoti, tena gacchantiyāpi. Āpadāsūti yena kenaci upaddutā hoti, evarūpāsu āpadāsu pavisantiyā.

Paṭhamaṃ.

2320. Akkoseyyāti dasannaṃ akkosavatthūnaṃ aññatarena sammukhā, parammukhā vā akkoseyya vā. Paribhāseyya vāti bhaya’massa upadaṃseyya vā. Tikapācittiyanti ‘‘upasampanne upasampannasaññā…pe… vematikā…pe… anupasampannasaññā akkosati vā paribhāsati vā, āpatti pācittiyassā’’ti (pāci. 1031) tikapācittiyaṃ vuttaṃ. Seseti anupasampanne. Tikadukkaṭaṃ tassā hotīti yojanā.

2321. ‘‘Purakkhatvā’’tiādīsu yaṃ vattabbaṃ, taṃ ‘‘abhisapeyyā’’ti (pāci. 875) vuttasikkhāpade vuttanayameva.

Dutiyaṃ.

2322-3. Saṅghanti bhikkhunisaṅghaṃ. Paribhāseyyāti ‘‘bālā etā, abyattā etā, netā jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā’’ti (pāci. 1035) āgatanayena paribhāseyyāti attho. Itarāyāti ettha upayogatthe karaṇavacanaṃ. Ekaṃ bhikkhuniṃ vā sambahulā bhikkhuniyo vā tatheva itaraṃ anupasampannaṃ vā paribhāsantiyā tassā dukkaṭaṃ paridīpitanti yojanā.

Tatiyaṃ.

2324-6. Yā nimantanapavāraṇā ubhopi gaṇabhojanasikkhāpade (pāci. 217-219), pavāraṇasikkhāpade (pāci. 238-239) ca vuttalakkhaṇā, tāhi ubhohi nimantanapavāraṇāhi yā ca bhikkhunī sace nimantitāpi vā pavāritāpi vā bhaveyya, sā purebhattaṃ yāguñca yāmakālikādikālikattayañca ṭhapetvā yaṃ kiñci āmisaṃ yāvakālikaṃ ajjhoharaṇatthāya paṭiggaṇhāti ce, tassā gahaṇe dukkaṭaṃ siyā, ajjhohāravasena ettha imasmiṃ sikkhāpade pācitti paridīpitāti yojanā.

Ettha ca nimantitā nāma ‘‘pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā’’ti gaṇabhojanasikkhāpade vuttalakkhaṇā. Pavāraṇā ca ‘‘pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyatī’’ti pavāraṇasikkhāpade vuttalakkhaṇāti veditabbā.

2327. Kālikāni ca tīṇevāti yāmakālikādīni tīṇi kālikāni eva.

2328-9. Nimantitapavāritānaṃ dvinnaṃ sādhāraṇāpattiṃ dassetvā anāpattiṃ dassetumāha ‘‘nimantitā’’tiādi. Idha imasmiṃ sāsane yā pana bhikkhunī nimantitā appavāritā sace yāguṃ pivati, vaṭṭati anāpattīti attho. Sāmikassāti yena nimantitā, tassa nimantanasāmikasseva. Aññabhojananti yena nimantitā, tato aññassa bhojanaṃ. Sace sā bhuñjati, tathā vaṭṭatīti yojanā.

Kālikāni ca tīṇevāti yāmakālikādīni tīṇi kālikāneva. Paccaye satīti pipāsādipaccaye sati.

2330. Imassa sikkhāpadassa idaṃ samuṭṭhānaṃ addhānena tulyanti yojanā. Pavāritāya, appavāritāya vā nimantitāya vasena kiriyākiriyataṃ dassetumāha ‘‘nimantitā’’tiādi. Nimantitā pana sāmikaṃ anāpucchā bhuñjati ce, tassā vasena idaṃ sikkhāpadaṃ kiriyākiriyaṃ hoti. Ettha bhuñjanaṃ kriyaṃ. Sāmikassa anāpucchanaṃ akriyaṃ.

2331. ‘‘Kappiyaṃ kārāpetvā’’tiādiṃ pavāritameva sandhāyāha. Yā yadi paribhuñjati, tassā ca pācitti siyā kiriyato hotīti yojanā. Siyāti avassaṃ. Pavāraṇasikkhāpade vuttanayena kappiyaṃ kāretvā vā akārāpetvā vā paribhuñjantiyā tassā paribhogeneva iminā sikkhāpadena avassaṃ āpatti hotīti attho.

Catutthaṃ.

2332. ‘‘Yā pana bhikkhunī kulamaccharinī assa, pācittiya’’nti (pāci. 1043) imasmiṃ sikkhāpade vinicchayaṃ dassetumāha ‘‘bhikkhunīna’’ntiādi. Kulasantike bhikkhunīnaṃ avaṇṇaṃ vadantiyā pācittīti sambandho, kulassa santike ‘‘bhikkhuniyo dussīlā pāpadhammā’’ti bhikkhunīnaṃ avaṇṇaṃ bhāsantiyāti attho. Kulassāvaṇṇanaṃ vāpīti ‘‘taṃ kulaṃ assaddhaṃ appasanna’’nti bhikkhunīnaṃ santike kulassa avaṇṇaṃ aguṇaṃ vadantiyā pācittīti sambandho.

2333. Santaṃ bhāsantiyā dosanti amaccharāyitvā kulassa vā bhikkhunīnaṃ vā santaṃ dosaṃ ādīnavaṃ kathentiyā.

Pañcamaṃ.

2334-5. Ovādadāyakoti aṭṭhahi garudhammehi ovādaṃ dento. Vassaṃ upagacchantiyāti vassaṃ vasantiyā.

2336. Bhikkhūti ovādadāyakā bhikkhū.

Chaṭṭhaṃ.

2338. Yā sā bhikkhunī vassaṃ vutthā purimaṃ vā pacchimaṃ vā temāsaṃ vutthā tato anantaraṃ ubhatosaṅghe bhikkhunisaṅghe ca bhikkhusaṅghe ca ‘‘nāhaṃ pavāressāmī’’ti dhuraṃ nikkhipati ceti yojanā.

Sattamaṃ.

2341. Ovādādīnamatthāyāti aṭṭhagarudhammassavanādīnamatthāya. Ādi-saddena uposathapucchanapavāraṇānaṃ gahaṇaṃ.

2342. Ovādādīnamatthāya agamanena akriyaṃ. Kāyikanti kāyakammaṃ.

Aṭṭhamaṃ.

2343. ‘‘Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā uposathapucchanañca ovādūpasaṅkamanañca, taṃ atikkāmentiyā pācittiya’’nti (pāci. 1059) imasmiṃ sikkhāpade vinicchayaṃ dassetumāha ‘‘na yācissāmī’’tiādi. Taṃ uttānatthameva.

Navamaṃ.

2346-7. Pasākho nāma nābhiyā heṭṭhā, jāṇumaṇḍalānaṃ upari padeso. Tathā hi yasmā rukkhassa sākhā viya ubho ūrū pabhijjitvā gatā, tasmā so pasākhoti vuccati, tasmiṃ pasākhe. Sañjātanti uṭṭhitaṃ. Gaṇḍanti yaṃ kiñci gaṇḍaṃ. Rudhitanti yaṃ kiñci vaṇaṃ. Saṅghaṃ vāti bhikkhunisaṅghaṃ vā. Gaṇaṃ vāti sambahulā bhikkhuniyo vā. Ekenāti ettha ‘‘purisenā’’ti seso, sahatthe idaṃ karaṇavacanaṃ. Yathāha ‘‘purisena saddhiṃ ekenekā’’ti. Purisoti ca manussapurisova gahetabbo.

Dhovāti ettha ādi-atthe vattamānena iti-saddena ‘‘ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā’’ti (pāci. 1063) sikkhāpadāgatānaṃ itaresaṃ tiṇṇaṃ saṅgaṇhanato ‘‘ālimpa bandha mocehī’’ti āṇattittayaṃ saṅgahitaṃ. Teneva vakkhati ‘‘dukkaṭāniccha pācittiyo cha cā’’ti.

Yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā rudhitaṃ vā saṅghaṃ vā gaṇaṃ vā anāpucchitvā ekena purisena ekikā ‘‘bhinda phālehi dhova ālimpa bandha mocehī’’ti sabbāni kātabbāni āṇāpeti, tassā cha dukkaṭāni, katesu bhindanādīsu chasu kiccesu tassā cha pācittiyo hontīti yojanā.

2348-9. Etthāti gaṇḍe vā vaṇe vā. ‘‘Yaṃ kātabbaṃ atthi, taṃ sabbaṃ tvaṃ karohi’’iti sace evaṃ yā āṇāpetīti yojanā. Tassā ekāya āṇāpanavācāya cha dukkaṭāni ca pācittiyacchakkañceti dvādasāpattiyo siyunti yojanā.

2351. Āpucchitvā ti saṅghaṃ vā gaṇaṃ vā āpucchitvā. Dutiyanti dutiyikaṃ. Viññuṃ dutiyaṃ gahetvāpi vāti yojanā.

Dasamaṃ.

Ārāmavaggo chaṭṭho.

2353. ‘‘Gaṇapariyesanādismi’’nti vattabbe chandānurakkhanatthaṃ niggahitāgamo. Gabbhininti āpannasattaṃ, kucchipaviṭṭhasattanti attho. Vuṭṭhāpentiyāti upasampādentiyā. Kammavācāhīti dvīhi kammavācāhi.

2354-5. Kammavācāya osāneti tatiyakammavācāya pariyosāne, yyakārappatteti attho. Gabbhinisaññāya na ca gabbhiniyāti agabbhiniyā gabbhinisaññāya ca. Ubho sañjātakaṅkhāyāti ubhosu samuppannasaṃsayāya, gabbhiniyā, agabbhiniyā ca vematikāyāti attho. Gāthābandhavasenettha su-saddalopo. Tathā vuṭṭhāpentiyā upajjhāyāya āpatti dukkaṭaṃ hotīti yojanā. Ācariniyā tassāti upajjhāyā gabbhiniṃ vuṭṭhāpeti, tassā kammavācaṃ sāventiyā ācariniyā ca. Gaṇassāti upajjhāyācarinīhi aññassa bhikkhunigaṇassa ca. Tathā dukkaṭaṃ dīpitanti yojanā.

2356. ‘‘Dvīsu agabbhinisaññāyā’’ti padacchedo. Dvīsūti gabbhiniyā, agabbhiniyā ca.

Paṭhamaṃ.

2357. Dutiyeti ‘‘yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya, pācittiya’’nti (pāci. 1073) sikkhāpade. Imasmiṃ sikkhāpade pāyantī nāma mātā vā hoti dhāti vāti ayaṃ viseso.

Dutiyaṃ.

2358. Yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ sace vuṭṭhāpeyya, pācitti siyāti yojanā. Tattha dve vassānīti pavāraṇavasena dve saṃvaccharāni. Chasu dhammesūti pāṇātipātāveramaṇiādīsu vikālabhojanāveramaṇipariyosānesu chasu dhammesu. Asikkhitasikkhanti ‘‘pāṇātipātāveramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī’’tiādinā (pāci. 1079) nayena anādinnasikkhāpadaṃ vā evaṃ samādiyitvāpi kupitasikkhaṃ vā. Sikkhamānaṃ tesu chasu dhammesu sikkhanato vā te vā sikkhāsaṅkhāte dhamme mānanato evaṃ laddhanāmaṃ anupasampannaṃ. Vuṭṭhāpeyyāti upasampādeyya. Āpatti siyāti paṭhamasikkhāpade vuttanayeneva kammavācāpariyosāne pācitti āpatti siyā, pācitti hotīti attho.

2359. ‘‘Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassā’’ti evaṃ dhammakamme satthunā tikapācittiyaṃ vuttaṃ. ‘‘Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti dukkaṭassā’’ti (pāci. 1082) evaṃ adhamme pana kammasmiṃ satthunā tikadukkaṭaṃ dīpitaṃ.

2360. Akhaṇḍato khaṇḍaṃ akatvā.

2361. Sace upasampadāpekkhā pabbajjāya saṭṭhivassāpi hoti, tassā imā cha sikkhāyo dve vassāni avītikkamanīyā padātabbā, imā adatvā na kāraye neva vuṭṭhāpeyyāti yojanā.

Tatiyaṃ.

2362. Catutthe natthi vattabbanti vakkhamānavisesato aññaṃ vattabbaṃ natthīti yathāvuttanayamevāti adhippāyo. ‘‘Idhā’’tiādinā imasmiṃ sikkhāpade labbhamānavisesaṃ dasseti. Idha imasmiṃ sikkhāpade saṅghena sammataṃ taṃ sikkhamānaṃ vuṭṭhāpentiyā bhikkhuniyā anāpatti hotīti yojanā.

2363. Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya bhikkhunisaṅghena upasampadato paṭhamaṃ ñattidutiyāya kammavācāya yā vuṭṭhānasammuti dātabbā hoti, sā vuṭṭhānasammuti sace paṭhamaṃ adinnā hoti. Tattha tasmiṃ upasampadamāḷakepi padātabbāyevāti yojanā.

2364. Tatiyañcāti tatiyasikkhāpadañca. Catutthañcāti idaṃ catutthasikkhāpadañca. Paṭhamena samaṃ ñeyyanti paṭhamena sikkhāpadena samuṭṭhānādinā vinicchayena samānanti ñātabbaṃ. Catutthaṃ pana sikkhāpadaṃ vuṭṭhāpanasammutiṃ adāpetvā vuṭṭhāpanavasena kriyākriyaṃ hoti.

Catutthaṃ.

2365. Gihigatanti purisantaragataṃ, purisasamāgamappattanti attho. Paripuṇṇadvādasavassā paripuṇṇā uttarapadalopena. Kiñcāpi na dosoti yojanā. Vuṭṭhāpentiyāti upajjhāyā hutvā upasampādentiyā.

2366. Sesanti vuttaṃ. Asesena sabbaso.

Pañcamaṃ.

2368. Dukkhitaṃ sahajīvininti ettha ‘‘sikkhāpada’’nti seso. Tuvaṭṭakavaggasmiṃ ‘‘dukkhitaṃ sahajīvini’’nti imehi padehi yuttaṃ yaṃ sikkhāpadaṃ vuttaṃ, tena sikkhāpadena aṭṭhamaṃ samaṃ ñeyyaṃ, na visesatā viseso natthīti yojanā. Aṭṭhamanti ‘‘yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyya na anuggaṇhāpeyya, pācittiya’’nti (pāci. 1108) vuttasikkhāpadaṃ. Tattha sahajīvininti saddhivihāriniṃ. Neva anuggaṇheyyāti sayaṃ uddesādīhi nānuggaṇheyya. Na anuggaṇhāpeyyāti ‘‘imissā ayye uddesādīni dehī’’ti evaṃ na aññāya anuggaṇhāpeyya. Pācittiyanti dhure nikkhittamatte pācittiyaṃ.

Aṭṭhamaṃ.

2369. Yā kāci bhikkhunī vuṭṭhāpitapavattiniṃ dve vassāni nānubandheyya ce, tassā pācitti pariyāputā kathitāti yojanā. Vuṭṭhāpetīti vuṭṭhāpitā, pavatteti susikkhāpetīti pavattinī, vuṭṭhāpitā ca sā pavattinī cāti vuṭṭhāpitapavattinī, upajjhāyāyetaṃ adhivacanaṃ, taṃ, upajjhāyaṃ. Nānubandheyyāti cuṇṇena, mattikāya, dantakaṭṭhena, mukhodakenāti evaṃ tena tena karaṇīyena upaṭṭhaheyya.

2370. ‘‘Dve vassāni ahaṃ nānubandhissāmī’’ti dhuraṃ nikkhipati ce, evaṃ dhure nikkhittamattasmiṃ pana tassā pācittiyaṃ siyāti yojanā.

2371. Yā pana bhikkhunī upajjhāyaṃ bālaṃ vā alajjiṃ vā nānubandhati, tassā, gilānāya vā āpadāsu vā ummattikāya vā nānubandhantiyā na dosoti yojanā.

2372. Anupaṭṭhānena hotīti āha ‘‘akriyaṃ vutta’’nti.

Navamaṃ.

2373-5. Yā kāci bhikkhunī sahajīviniṃ saddhivihāriniṃ vuṭṭhāpetvā upasampādetvā taṃ gahetvā antamaso chappañcayojanānipi na gaccheyya na caññaṃ āṇāpeyya ‘‘imaṃ, ayye, gahetvā gacchā’’ti aññañca na niyojeyya ce, dhure nikkhittamattasmiṃ ‘‘na dāni gacchissāmi, aññañca gahetvā gantuṃ na niyojessāmī’’ti ussāhe vissaṭṭhamatte tassā pācittiyaṃ siyāti yojanā.

Antarāyasmiṃ sati vā dutiyaṃ alabhantiyā vā āpadāsu vā gilānāya vā ummattikāya vā na dosoti yojanā.

Dasamaṃ.

Gabbhinivaggo sattamo.

2376. Gihigatehi tīhevāti anantare gabbhinivagge gihigatapadayuttehi pañcamachaṭṭhasattamehi tīheva sikkhāpadehi. Sadisānīti idha vīsativassavacanañca kumāribhūtavacanañca tattha dvādasavassavacanañca gihigatavacanañca ṭhapetvā avasesehi vinicchayehi yathākkamaṃ sadisānevāti.

2377. Mahūpapadāti mahā upapado yāsaṃ sikkhamānānaṃ tā mahūpapadā. Upapadaṃ nāma padānameva yujjati, na atthānanti ‘‘yāsa’’nti aññapadena sikkhamānādipadānaṃ gahaṇaṃ, saddatthānamabhedopacārassa pana icchitattā sikkhamānapadagahitānamettha gahaṇaṃ veditabbaṃ, mahāsikkhamānāti vuttaṃ hoti. Āditoti ettha ‘‘vuttā’’ti seso, gabbhinivagge tissannaṃ gihigatānaṃ purimesu tatiyacatutthasikkhāpadesu āgatā dve sikkhamānāti attho. Gihigatāya ‘‘paripuṇṇadvādasavassā’’ti ca kumāribhūtāya ‘‘paripuṇṇavīsativassā’’ti ca vassavasena nānākaraṇassa vuttattā tāhi dvīhi mahāsikkhamānāya vassavaseneva nānākaraṇaṃ dassetumāha ‘‘gatā vīsativassāti, viññātabbā vibhāvinā’’ti, atikkantavīsativassā mahāsikkhamānā nāma hotīti attho.

2378. dve mahāsikkhamānā sace gihigatā vā hontu, na ca purisagatā vā hontu, sammutiādisu kammavācāya ‘‘sikkhamānā’’ti vattabbāti yojanā. Ettha ca sammuti nāma ñattidutiyāya kammavācāya kātabbāya sikkhāya sammuti ceva vuṭṭhānasammuti ca. Ādi-saddena upasampadākammaṃ gahitaṃ.

2379. Imāsaṃ dvinnaṃ sammutidānādīsu ñattiyā ca kammavācāya ca vattabbaṃ dassetvā idāni avattabbaṃ dassetumāha ‘‘na tā’’tiādi. Tā etā ubhopi mahāsikkhamānā ‘‘kumāribhūtā’’ti vā tathā ‘‘gihigatā’’ti vā kammavācāya na vattabbā yasmā, tasmā evaṃ vattuṃ na vaṭṭatīti yojanā. ‘‘Na vattabbā’’ti iminā tathā ce kammavācā vucceyya, taṃ kammaṃ kuppatīti dīpeti. Idha pana-saddo yasmā-padatthoti tadatthavasena yojanā dassitā.

2380. Sammutinti sikkhamānasammutiṃ. Dasavassāyāti ettha ‘‘gihigatāyā’’ti seso. Yathāha – ‘‘gihigatāya dasavassakāle sikkhāsammutiṃ datvā dvādasavassakāle upasampadā kātabbā’’ti (pāci. aṭṭha. 1119). Sesāsupīti ekādasavassakāle datvā terasavassakāle kātabbā, dvādasa, terasa, cuddasa, pannarasa, soḷasa, sattarasa, aṭṭhārasavassakāle sikkhāsammutiṃ datvā vīsativassakāle kātabbāti evaṃ aṭṭhārasavassapariyantāsu sesāsupi sikkhamānāsu. Ayaṃ nayoti ‘‘sammutiyā dinnasaṃvaccharato āgāmini dutiye saṃvacchare upasampādetabbā’’ti ayaṃ nayo. Teneva vuttaṃ ‘‘ekādasavassakāle datvā terasavassakāle kātabbā’’tiādi.

2381. ‘‘Kumāribhūtā’’tipi ‘‘gihigatā’’tipi vattuṃ vaṭṭatīti aṭṭhakathāyaṃ vuttāti yojanā.

2382. Yā pana paripuṇṇavīsativassā sāmaṇerī ‘‘kumāribhūtā’’ti vuttā, sā kammavācāya ‘‘kumāribhūtā’’icceva vattabbā, aññathā pana na vattabbā ‘‘gihigatā’’ti vā ‘‘purisantaragatā’’ti vā na vattabbāti yojanā. Yathāha ‘‘kumāribhūtā pana ‘gihigatā’ti na vattabbā, ‘kumāribhūtā’icceva vattabbā’’ti.

2383. Etā tu pana tissopīti mahāsikkhamānā gihigatā, kumāribhūtāti vuttā pana etā tissopi. Api-saddena gihigatā kumāribhūtā dve sakasakanāmenāpi vattuṃ vaṭṭantīti dīpeti. ‘‘Kumāribhūtasikkhamānāyā’’ti pāḷiyaṃ avuttattā na vaṭṭatīti koci maññeyyāti āha ‘‘na saṃsayo’’ti. Tathā vattabbatāhetudassanatthamāha ‘‘sikkhāsammutidānato’’ti.

Paṭhamadutiyatatiyāni.

2384-5. Yā pana bhikkhunī ūnadvādasavassāva upasampadāvasena aparipuṇṇadvādasavassā eva sayaṃ upajjhāyā hutvā paraṃ sikkhamānaṃ sace vuṭṭhāpeti, pubbe vuttanayeneva gaṇapariyesanādidutiyānussāvanapariyosānesu āpannānaṃ dukkaṭānaṃ anantaraṃ kammavācānaṃ osāne tatiyānussāvanāya yyatārappattāya tassā pācitti paridīpitāti yojanā.

Catutthaṃ.

2386. Pañcameti ‘‘yā pana bhikkhunī paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyya, pācittiya’’nti (pāci. 1142) sikkhāpade. Kāyacittavācācittakāyavācācittavasena tisamuṭṭhānaṃ. Kriyākriyanti vuṭṭhāpanaṃ kiriyaṃ, saṅghasammutiyā aggahaṇaṃ akiriyaṃ.

Pañcamaṃ.

2387. Saṅghenāti bhikkhunisaṅghena. Upaparikkhitvāti alajjibhāvādiṃ upaparikkhitvā. Alaṃ tāvāti ettha ‘‘te ayye’’ti seso. Vāritāti ettha ‘‘sādhūti paṭissuṇitvā’’ti seso. ‘‘Alaṃ tāva te, ayye, upasampāditenā’’ti vāritā ‘‘sādhū’’ti paṭissuṇitvā ettha etasmiṃ pavāraṇe pacchā khīyati ‘‘ahameva nūna bālā, ahameva nūna alajjinī’’tiādinā avaṇṇaṃ pakāseti, dosatā pācittiyāpatti hotīti yojanā.

2388. Chandadosādīhi karontiyāti ettha ‘‘pakatiyā’’ti seso. Pakatiyā chandadosādīhi agatigamanehi nivāraṇaṃ karontiyā sace ujjhāyati, na dosoti yojanā.

Chaṭṭhaṃ.

2389-90. Laddhe cīvareti sikkhāmānāya ‘‘sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā yācite tasmiṃ cīvare laddhe. Pacchāti cīvaralābhato pacchā. Asante antarāyiketi dasannaṃ antarāyānaṃ aññatarasmiṃ antarāye avijjamāne. Vuṭṭhāpessāmināhanti ahaṃ taṃ na samuṭṭhāpessāmīti dhuranikkhepane tassā pācittiyaṃ hotīti yojanā.

2391. Idanti idaṃ sikkhāpadaṃ. Avuṭṭhāpanena akriyaṃ.

Sattamaṃ.

2392. Aṭṭhamanti ‘‘yā pana bhikkhunī sikkhamānaṃ ‘sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī’’tiādi (pāci. 1155) sikkhāpadaṃ. Navameti ‘‘yā pana bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiya’’nti (pāci. 1159) vuttasikkhāpade. ‘‘Vattabbaṃ natthī’’ti idaṃ saddatthavisesamantarena vinicchayassa suviññeyyattā vuttaṃ. Tenevāha ‘‘uttānamevida’’nti.

Saddattho pana evaṃ veditabbo – purisasaṃsaṭṭhanti paripuṇṇavīsativassena purisena ananulomikena kāyavacīkammena saṃsaṭṭhaṃ. Kumārakasaṃsaṭṭhanti ūnavīsativassena kumārena tatheva saṃsaṭṭhaṃ. Caṇḍinti kodhanaṃ. Sokāvāsanti saṅketaṃ katvā āgacchamānā purisānaṃ anto sokaṃ pavesetīti sokāvāsā, taṃ sokāvāsaṃ. Atha vā gharaṃ viya gharasāmikā, ayampi purisasamāgamaṃ alabhamānā sokaṃ āvisati, iti yaṃ āvisati, svāssā āvāso hotīti sokāvāsā. Tenevassa padabhājane ‘‘sokāvāsā nāma paresaṃ dukkhaṃ uppādeti, sokaṃ āvisatī’’ti (pāci. 1160) dvedhā attho vutto. Pācittiyanti evarūpaṃ vuṭṭhāpentiyā vuttanayeneva kammavācāpariyosāne upajjhāyāya pācittiyaṃ.

2393. ‘‘Natthi ajānantiyā’’ti pacchedo, sikkhamānāya purisasaṃsaṭṭhādibhāvaṃ ajānantiyāti attho.

Aṭṭhamanavamāni.

2394. Vijātamātarā janakapitarā vā sāminā pariggāhakasāminā vā nānuññātaṃ upasampadatthāya ananuññātaṃ taṃ sikkhamānaṃ vuṭṭhāpentiyā tassā pācittiyāpatti siyāti yojanā.

2395. Na bhikkhunāti bhikkhunā dvikkhattuṃ na pucchitabbaṃ, sakimeva pucchitabbanti vuttaṃ hoti. Yathāha ‘‘bhikkhunīhi dvikkhattuṃ āpucchitabbaṃ pabbajjākāle ca upasampadākāle ca, bhikkhūnaṃ pana sakiṃ āpucchitepi vaṭṭatī’’ti (pāci. aṭṭha. 1162).

2396-7. Atthitanti atthibhāvaṃ. Catūhi samuṭṭhāti, cattāri vā samuṭṭhānāni etassāti catusamuṭṭhānaṃ. Katamehi catūhi samuṭṭhātīti āha ‘‘vācato…pe… kāyavācāditopi cā’’ti. Kathaṃ vācādīhi catūhi samuṭṭhāti? Abbhānakammādīsu kenacideva karaṇīyena khaṇḍasīmāyaṃ nisinnā ‘‘pakkosatha sikkhamānaṃ, idheva naṃ upasampādessāmā’’ti upasampādeti, evaṃ vācato samuṭṭhāti. ‘‘Upassayato paṭṭhāya upasampādessāmī’’ti vatvā khaṇḍasīmaṃ gacchantiyā kāyavācato samuṭṭhāti. Dvīsupi ṭhānesu paṇṇattiṃ jānitvā vītikkamaṃ karontiyā vācācittato, kāyavācācittato ca samuṭṭhāti. Upasampādanaṃ kriyaṃ, anāpucchanaṃ akriyaṃ.

Dasamaṃ.

2398. Ettha imasmiṃ sāsane yā bhikkhunī pārivāsikena chandadānena sikkhamānaṃ sace vuṭṭhāpeti, tassā pācittiyaṃ siyāti yojanā. Tattha pārivāsikena chandadānenāti catubbidhaṃ pārivāsiyaṃ parisapārivāsiyaṃ, rattipārivāsiyaṃ, chandapārivāsiyaṃ, ajjhāsayapārivāsiyanti.

Tattha parisapārivāsiyaṃ nāma bhikkhū kenacideva karaṇīyena sannipatitā honti, atha megho vā uṭṭhahati, ussāraṇā vā karīyati, manussā vā ajjhottharantā āgacchanti, bhikkhū ‘‘anokāso ayaṃ, aññatra gacchāmā’’ti chandaṃ avissajjetvāva uṭṭhahanti. Idaṃ parisapārivāsiyaṃ. Kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.

Puna bhikkhū ‘‘uposathādīni karissāmā’’ti rattiṃ sannipatitvā ‘‘yāva sabbe sannipatanti, tāva dhammaṃ suṇissāmā’’ti ekaṃ ajjhesanti, tasmiṃ dhammakathaṃ kathenteyeva aruṇo uggacchati. Sace ‘‘cātuddasikaṃ uposathaṃ karissāmā’’ti nisinnā, ‘‘pannaraso’’ti kātuṃ vaṭṭati. Sace pannarasikaṃ kātuṃ nisinnā, pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati. Aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati. Idaṃ pana rattipārivāsiyaṃ nāma.

Puna bhikkhū ‘‘kiñcideva abbhānādisaṅghakammaṃ karissāmā’’ti nisinnā honti, tatreko nakkhattapāṭhako bhikkhu evaṃ vadati ‘‘ajja nakkhattaṃ dāruṇaṃ, mā idaṃ kammaṃ karothā’’ti, te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti, athañño āgantvā –

‘‘Nakkhattaṃ paṭimānentaṃ, attho bālaṃ upaccagā’’ti. (jā. 1.1.49) –

Vatvā ‘‘kiṃ nakkhattena, karothā’’ti vadati. Idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Etasmiṃ pārivāsiye puna chandapārisuddhiṃ anāharitvā kammaṃ kātuṃ na vaṭṭati. Idaṃ sandhāya vuttaṃ ‘‘pārivāsikena chandadānenā’’ti.

Pācittiyaṃ siyāti evaṃ vuṭṭhāpentiyā vuttanayeneva kammavācāpariyosāne pācittiyaṃ siyāti attho.

2399. Chandaṃ avihāya vā avissajjetvāva avuṭṭhitāya parisāya tu yathānisinnāya parisāya vuṭṭhāpentiyā anāpattīti yojanā. -saddo evakārattho.

Ekādasamaṃ.

2400. Dvādaseti ‘‘yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya, pācittiya’’nti (pāci. 1171) sikkhāpade. Teraseti ‘‘yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya, pācittiya’’nti (pāci. 1175) sikkhāpade.

Dvādasamaterasamāni.

Kumāribhūtavaggo aṭṭhamo.

2401. Agilānāti chattupāhanena vūpasametabbarogarahitā. Yathāha ‘‘agilānā nāma yassā vinā chattupāhanā phāsu hotī’’ti. Chattañca upāhanā ca chattupāhanaṃ. Tattha chattaṃ vuttalakkhaṇaṃ, upāhanā vakkhamānalakkhaṇā. Dhāreyyāti ubhayaṃ ekato dhāreyya. Visuṃ dhārentiyā hi dukkaṭaṃ vakkhati.

2402. Divasanti accantasaṃyoge upayogavacanaṃ. Sace dhāretīti yojanā.

2403. Kaddamādīnīti ettha ādi-saddena mahāvālukādīnaṃ gahaṇaṃ.

2404. Sace gacchatīti sambandho. Disvā gacchādikanti chatte lagganayoggaṃ nīcataraṃ gacchādikaṃ disvā. Ādi-saddena gumbādīnaṃ gahaṇaṃ. Dukkaṭanti upāhanamattasseva dhāraṇe dukkaṭaṃ.

2405. Apanāmetvāti sīsato apanāmetvā. Omuñcitvāti pādato omuñcitvā. Hoti pācittiyanti puna pācittiyaṃ hoti.

2406. Payogagaṇanāyevāti chattupāhanassa apanetvā apanetvā ekato dhāraṇapayogagaṇanāya. Tikapācittiyaṃ vuttanti ‘‘agilānā agilānasaññā, vematikā, gilānasaññā chattupāhanaṃ dhāreti, āpatti pācittiyassā’’ti (pāci. 1181) evaṃ tikapācittiyaṃ vuttaṃ. ‘‘Gilānā agilānasaññā, gilānā vematikā, chattupāhanaṃ dhāreti, āpatti dukkaṭassā’’ti (pāci. 1182) evaṃ dvikadukkaṭaṃ tatheva vuttanti sambandho.

2407. Yattha bhikkhū vā bhikkhuniyo vā nivasanti, tasmiṃ ārāme vā upacāre vā aparikkhittassa ārāmassa upacāre vā. Āpadāsūti raṭṭhabhedādiāpadāsu.

Paṭhamaṃ.

2408. Bhikkhuniyāti ettha ‘‘agilānāyā’’ti seso, pādena gantuṃ samatthāya agilānāya bhikkhuniyāti attho. Yathāha ‘‘agilānā nāma sakkoti padasā gantu’’nti (pāci. 1187). Yānaṃ nāma rathādi, taṃ heṭṭhā vuttasarūpameva.

2409. Āpadāsūti raṭṭhabhedādiāpadāsu. Chattupāhanasikkhāpade ārāme, ārāmūpacāre ca anāpatti vuttā, idha tathā avuttattā sabbatthāpi āpattiyeva veditabbā.

Dutiyaṃ.

2410. ‘‘Yaṃ kiñcipi kaṭūpiya’’nti idaṃ ‘‘saṅghāṇi’’nti etassa atthapadaṃ. Yathāha – ‘‘saṅghāṇi nāma yā kāci kaṭūpagā’’ti. Saṅghāṇi nāma mekhalādikaṭipiḷandhanaṃ. Kaṭūpiyanti kaṭippadesopagaṃ.

2412. Kaṭisuttaṃ nāma kaṭiyaṃ piḷandhanarajjusuttakaṃ.

2413. Idha imasmiṃ sikkhāpade cittaṃ akusalaṃ, idaṃ pana sikkhāpadaṃ lokavajjaṃ, iti idaṃ ubhayameva visesatā purimasikkhāpadato imassa nānākaraṇaṃ.

Tatiyaṃ.

2414. Sīsūpagādisu yaṃ kiñci sace yā dhāreti, tassā tassa vatthussa gaṇanāya āpattiyo siyunti yojanā. Sīsaṃ upagacchatīti sīsūpagaṃ, sīse piḷandhanārahanti attho. Ādi-saddena gīvūpagādīnaṃ gahaṇaṃ. Yathāha – ‘‘itthālaṅkāro nāma sīsūpago gīvūpago hatthūpago pādūpago kaṭūpago’’ti.

2415. Na ca dosoti yojanā. ‘‘Sadisanti paridīpita’’nti vattabbe iti-saddo luttaniddiṭṭho.

Catutthaṃ.

2416. Yena kenaci gandhenāti candanatagarādinā yena kenaci gandhakakkena. Savaṇṇāvaṇṇakena cāti vaṇṇena saha vattatīti savaṇṇakaṃ, haliddikakkādi, natthi etassa ubbaṭṭanapaccayā dissamāno vaṇṇavisesoti avaṇṇakaṃ, sāsapakakkādi, savaṇṇakañca avaṇṇakañca savaṇṇāvaṇṇakaṃ, tena savaṇṇāvaṇṇakena ca. Ubbaṭṭetvā nhāyantiyā nhānosāne pācittiyāpatti pakāsitāti yojanā.

2417. Sabbapayogeti sabbasmiṃ pubbapayoge. Ābādhapaccayāti daddukuṭṭhādirogapaccayā.

2418. Chaṭṭhanti ‘‘yā pana bhikkhunī vāsitakena piññākena nahāyeyya, pācittiya’’nti (pāci. 1203) sikkhāpadaṃ.

Pañcamachaṭṭhāni.

2419. Yā pana bhikkhunī aññāya bhikkhuniyā sace ubbaṭṭāpeyya vā sambāhāpeyya vā, tassā bhikkhuniyā tathā pācittiyāpatti hotīti yojanā.

2420. Ettha imasmiṃ ubbaṭṭane, sambāhane ca hatthaṃ amocetvā ubbaṭṭane ekā āpatti siyā, hatthaṃ mocetvā mocetvā ubbaṭṭane payogagaṇanāya siyāti yojanā.

2421. Āpadāsūti corabhayādīhi sarīrakampanādīsu. Gilānāyāti antamaso maggagamanaparissamenāpi ābādhikāya.

2422. Aṭṭhamasikkhāpade ‘‘sikkhamānāyā’’ti ca navamasikkhāpade ‘‘sāmaṇeriyā’’ti ca dasamasikkhāpade ‘‘gihiniyā’’ti ca visesaṃ vajjetvā avasesavinicchayo sattameneva samānoti dassetumāha ‘‘aṭṭhamādīni tīṇipī’’ti.

Sattamaṭṭhamanavamadasamāni.

2423. Antoupacārasminti dvādasaratanabbhantare. ‘‘Bhikkhussa purato’’ti idaṃ upalakkhaṇaṃ. Tasmā purato vā hotu pacchato vā passato vā, samantato dvādasaratanabbhantareti nidassanapadametaṃ. Chamāyapīti anantarahitāya bhūmiyāpi. Yā nisīdeyyāti sambandho. Na vaṭṭati pācittiyāpatti hotīti attho.

2424. Tikapācittiyaṃ vuttanti anāpucchite anāpucchitasaññā, vematikā, āpucchitasaññāti tīsu vikappesu pācittiyattayaṃ vuttaṃ. Āpucchite anāpucchitasaññā, vematikā vā bhikkhussa purato nisīdeyyāti vikappadvaye dukkaṭadvayaṃ hoti. Āpadāsūti raṭṭhabhedādiāpadāsu. Āpucchituñca ṭhātuñca asakkontiyā gilānāya.

2425. Nipajjanaṃ kriyaṃ. Anāpucchanaṃ akriyaṃ.

Ekādasamaṃ.

2426. Okāso kato yena so okāsakato, na okāsakato anokāsakato, taṃ, akatokāsanti attho, ‘‘asukasmiṃ nāma ṭhāne pucchāmī’’ti attanā pucchitabbavinayādīnaṃ nāmaṃ gahetvā okāsaṃ kārāpanakāle adhivāsanavasena akatokāsanti vuttaṃ hoti. Dosatāti pācittiyāpatti. Ekasmiṃ piṭake okāsaṃ kārāpetvā aññasmiṃ piṭake pañhaṃ pucchantiyāpi pācittiyaṃ hotīti dassetumāha ‘‘vinaye cā’’tiādi.

Pucchantiyāpi cāti ettha pi-saddena ‘‘abhidhammaṃ pucchantiyāpī’’ti idañca anuttasamuccayatthena ca-saddena ‘‘suttante okāsaṃ kārāpetvā vinayaṃ vā abhidhammaṃ vā pucchati, āpatti pācittiyassa. Abhidhamme okāsaṃ kārāpetvā suttantaṃ vā vinayaṃ vā pucchati, āpatti pācittiyassā’’ti idañca saṅgahitaṃ.

2427. Anodissāti ‘‘asukasmiṃ nāma pucchāmī’’ti evaṃ aniyametvā kevalaṃ ‘‘pucchitabbaṃ atthi, pucchāmi ayyā’’ti evaṃ vatvā.

Dvādasamaṃ.

2428-9. Saṃkaccikanti thanaveṭhanacīvaraṃ, taṃ pana pārupantiyā adhakkhakaṃ ubbhanābhimaṇḍalaṃ paṭicchādentiyā pārupitabbaṃ. Tenāha mātikaṭṭhakathāyaṃ ‘‘asaṃkaccikāti adhakkhakaubbhanābhimaṇḍalasaṅkhātassa sarīrassa paṭicchādanatthaṃ anuññātasaṃkaccikacīvararahitā’’ti (kaṅkhā. aṭṭha. asaṃkaccikasikkhāpadavaṇṇanā). ‘‘Saṃkaccikāya pamāṇaṃ tiriyaṃ diyaḍḍhahatthanti porāṇagaṇṭhipade vutta’’nti (vajira. ṭī. pācittiya 1224-1226) vajirabuddhitthero. Parikkhepokkameti parikkhepassa antopavesane. Upacārokkamepīti aparikkhittassa gāmassa dutiyaleḍḍupātabbhantarapavesanepi. Etthāti imasmiṃ sikkhāpade. Eseva nayoti ‘‘paṭhame pāde dukkaṭaṃ, dutiye pācittiya’’nti yathāvuttoyeva nayo mato viññātoti attho.

2430. Āpadāsupīti mahagghaṃ hoti saṃkaccikaṃ, pārupitvā gacchantiyā ca upaddavo uppajjati, evarūpāsu āpadāsu anāpatti.

2431. Sesanti idha sarūpato adassitañca. Vuttanayenevāti mātikāpadabhājanādīsu vuttanayeneva. Sunipuṇasmiṃ dhammajātaṃ, atthajātañca vibhāveti vividhenākārena pakāsetīti vibhāvī, tena vibhāvinā.

Terasamaṃ.

Chattupāhanavaggo navamo.

Evaṃ navahi vaggehi bhikkhunīnaṃ bhikkhūhi asādhāraṇāni channavuti sikkhāpadāni dassetvā ito paresu musāvādavaggādīsu sattasu vaggesu bhikkhūhi sādhāraṇasikkhāpadāni bhikkhupātimokkhavinicchayakathāya vuttanayeneva veditabbānīti tāni idha na dassitāni.

Sabbāneva bhikkhunīnaṃ khuddakesu channavuti, bhikkhūnaṃ dvenavutīti aṭṭhāsītisataṃ sikkhāpadāni. Tato paraṃ sakalaṃ bhikkhunivaggaṃ, paramparabhojanaṃ, anatirittabhojanaṃ, anatirittena abhihaṭṭhuṃ pavāraṇaṃ, paṇītabhojanaviññatti, acelakasikkhāpadaṃ, duṭṭhullapaacchādanaṃ, ūnavīsativassaupasampādanaṃ, mātugāmena saddhiṃ saṃvidhāya addhānagamanaṃ, rājantepurappavesanaṃ, santaṃ bhikkhuṃ anāpucchā vikāle gāmappavesanaṃ, nisīdanaṃ, vassikasāṭikanti imāni bāvīsati sikkhāpadāni apanetvā sesāni satañca chasaṭṭhi ca sikkhāpadāni bhikkhunipātimokkhuddesamaggena uddiṭṭhānīti veditabbāni.

Tatrāyaṃ saṅkhepato asādhāraṇasikkhāpadesu samuṭṭhānavinicchayo – giraggasamajjā, cittāgārasikkhāpadaṃ, saṅghāṇi, itthālaṅkāro, gandhavaṇṇako, vāsitakapiññāko, bhikkhuniādīhi ummaddanaparimaddanānīti imāni dasa sikkhāpadāni acittakāni, lokavajjāni, akusalacittāni. Ayaṃ panettha adhippāyo – vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni ca. Avasesāni acittakāni paṇṇattivajjāneva. Corivuṭṭhāpanaṃ, gāmantaraṃ, ārāmasikkhāpadaṃ, gabbhinivagge ādito paṭṭhāya satta, kumāribhūtavagge ādito paṭṭhāya pañca, purisasaṃsaṭṭhaṃ, pārivāsiyachandadānaṃ, anuvassavuṭṭhāpanaṃ, ekantarikavuṭṭhāpananti imāni ekūnavīsati sikkhāpadāni sacittakāni, paṇṇattivajjāni. Avasesāni sacittakāni lokavajjānevāti.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Pācittiyakathāvaṇṇanā niṭṭhitā.

Pāṭidesanīyakathāvaṇṇanā

2432. Evaṃ pācittiyavinicchayaṃ dassetvā idāni pāṭidesanīyaṃ dassetumāha ‘‘agilānā’’tiādi. Yā pana bhikkhunī agilānā sayaṃ attanā viññattiyā laddhaṃ sappiṃ sace ‘‘bhuñjissāmī’’ti gaṇhati, tassā evaṃ gahaṇe dukkaṭaṃ paridīpitanti yojanā. Tattha yassā vinā sappinā phāsu hoti, sā agilānā nāma. Sappinti pubbe vuttavinicchayaṃ pāḷiāgataṃ gosappiādikameva.

2433. Tipāṭidesanīyanti agilānā agilānasaññā, vematikā, gilānasaññāti tīsu vikappesu tīṇi pāṭidesanīyāni. Gilānā dvikadukkaṭanti gilānāya dvikadukkaṭaṃ. Gilānā agilānasaññā, vematikā vāti dvīsu vikappesu dve dukkaṭāni.

2434-5. Gilānā hutvā sappiṃ viññāpetvā pacchā vūpasantagelaññā hutvā sevantiyā paribhuñjantiyāpi ca gilānāya avasesaṃ paribhuñjantiyā vā ñātakādito ñātakapavāritaṭṭhānato viññattaṃ bhuñjantiyā vā aññassatthāya viññattaṃ paribhuñjantiyā vā attano dhanena gahitaṃ bhuñjantiyā vā ummattikāya vā anāpattīti yojanā.

Paṭhamaṃ.

2436. Sesesu dutiyādīsūti ‘‘yā pana bhikkhunī agilānā telaṃ…pe… madhuṃ…pe… phāṇitaṃ…pe… macchaṃ…pe… maṃsaṃ…pe… khīraṃ…pe… dadhiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’ti (pāci. 1236) evaṃ dutiyādīsu sattasu pāṭidesanīyesu. Natthi kāci visesatāti telādipadāni vinā añño koci viseso natthīti attho.

2437. Pāḷiyaṃ anāgatesu sabbesu sappiādīsu aṭṭhasu aññataraṃ viññāpetvā bhuñjantiyāpi dukkaṭanti yojanā.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Pāṭidesanīyakathāvaṇṇanā niṭṭhitā.

Sikkhākaraṇīyakathāvaṇṇanā

2438. Pāṭidesanīyānantaraṃ uddiṭṭhāni pañcasattati sekhiyāni mahāvibhaṅge vuttavinicchayānevāti tadeva atidisanto āha ‘‘sekhiyā pana ye dhammā’’tiādi. Ye pana pañcasattati sekhiyā dhammā pāṭidesanīyānantaraṃ uddiṭṭhā, tesaṃ atthavinicchayo mahāvibhaṅge vuttovāti yojanā, atthikehi tatova gahetabbo, na puna idha dassessāmīti adhippāyo.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Sikkhākaraṇīyakathāvaṇṇanā niṭṭhitā.

2439-40. Savibhaṅgānaṃ ubhatovibhaṅgasahitānaṃ ubhatopātimokkhānaṃ bhikkhūnaṃ, bhikkhunīnañca pātimokkhānaṃ aṭṭhakathāsāro sabbaṭṭhakathānaṃ sārabhūto yo so attho visesato samantapāsādikāyaṃ vutto. Taṃ sabbaṃ sārabhūtaṃ atthaṃ samādāya yo vinayassavinicchayo bhikkhūnaṃ, bhikkhunīnañca hitatthāya mayā kato viracitoti sambandho.

2441. No amhākaṃ paṭibhāṇajaṃ paṭibhāṇato jātaṃ imaṃ tu imaṃ vinayavinicchayaṃ pana ye jantuno sattā suṇanti, te jantuno janassa sattalokassa hite adhisīlasikkhāpakāsakattā upakārake sumatassa sobhaṇanti buddhādīhi matassa, sobhaṇehi vā buddhādīhi matassa paṭividdhassa amatamahānibbānassa ayane añjasabhūte janassa tāyane kāyikavācasikavītikkamapaṭipakkhattā apāyabhayanivāraṇaṭṭhena tāṇabhūte vinaye vinayapiṭake pakataññuno yathāsabhāvaṃ jānantā taññuno bhavanti taṃ taṃ kappiyākappiyaṃ sevitabbāsevitabbaṃ jānantā bhavantevāti attho.

2442. Bahavo sārabhūtā nayā etthāti bahusāranayo, tasmiṃ bahusāranaye. Parame uttame vinaye vinayapiṭake visāradataṃ vesārajjaṃ asaṃhīrañāṇaṃ abhipatthayatā visesato icchantena buddhimatā ñāṇātisayamantena yatinā sabbakālaṃ tividhasikkhāparipūraṇe asithilapavattasammāvāyāmena bhikkhunā imasmiṃ vinayavinicchaye paramā uttaritarā mahatī ādaratā karaṇīyatamā visesena kātabbāyevāti attho.

2443. Iccevaṃ sīlavisuddhisādhane vinayapiṭake vesārajjahetutāya imassa vinayavinicchayassa sīlavisuddhiādisattavisuddhiparamparāya adhigantabbassa amatamahānibbānassa pattiyāpi mūlabhūtataṃ dassetumāha ‘‘avagacchatī’’tiādi.

Yo pana bhikkhu atthayuttaṃ mahatā payojanatthena, abhidheyyatthena ca samannāgataṃ imaṃ vinayassavinicchayaṃ avagacchati avecca yāthāvato jānāti, so aparamparaṃ maraṇābhāvā amaraṃ jarāyābhāvā ajaraṃ rāgādikilesarajapaṭipakkhattā arajaṃ anekappakārarogānaṃ appavattihetuttā arujaṃ santipadaṃ sabbakilesadarathapariḷāhānaṃ vūpasamahetuttā santisaṅkhātaṃ nibbānapadaṃ adhigacchati sīlavisuddhiādisattavisuddhiparamparāya gantvā paṭivijjhatīti yojanā.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Bhikkhunivibhaṅgakathāvaṇṇanā niṭṭhitā.

Khandhakakathā

Mahāvaggo

Mahākhandhakakathā

Pabbajjākathāvaṇṇanā

2444. Iccevaṃ nātisaṅkhepavitthāravasena vibhaṅgadvaye, tadaṭṭhakathāya ca āgataṃ vinicchayaṃ dassetvā idāni khandhakāgataṃ vinicchayaṃ dassetumārabhanto āha ‘‘sīlakkhandhādī’’tiādi. Tattha sīlakkhandhādiyuttenāti sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātehi pañcahi khandhehi guṇarāsīhi yuttena samannāgatena. Subhakkhandhenāti suvaṇṇāliṅgasadisavaṭṭakkhandhatāya subho sundaro khandho etassāti subhakkhandho, bhagavā, tena. Iminā bāttiṃsalakkhaṇānamekadesabhūtassa samavaṭṭakkhandhatālakkhaṇassa paridīpakena vacanena lakkhaṇāhāranayena bāttiṃsalakkhaṇādikā sabbāpi rūpakāyasirī sandassitāti veditabbā.

Khandhaketi khandhānaṃ samūho khandhako, khandhānaṃ vā kāyanato dīpanato khandhako. ‘‘Khandhā’’ti cettha pabbajjūpasampadādivinayakammasaṅkhātā, cārittavārittasikkhāpadasaṅkhātā ca paññattiyo adhippetā. Pabbajjādīni hi bhagavatā paññattattā ‘‘paññattiyo’’ti vuccanti. Paññattiyañca khandha-saddo dissati ‘‘dārukkhandho (saṃ. ni. 4.241) aggikkhandho (paṭi. ma. 1.116) udakakkhandho’’tiādīsu (a. ni. 6.37) viya. Apica bhāgarāsatthatā cettha yujjatiyeva tāsaṃ paññattīnaṃ bhāgaso, rāsito ca vibhattattā. Tasmiṃ khandhake. Pi-saddo vuttāpekkhāya pañcasatikasattasatikakkhandhake dve vajjetvā pabbajjakkhandhakādike bhikkhunikhandhakapariyosāne vīsatividhe khandhake vuttavinicchayassa idha vakkhamānattā. Tadeva sandhāyāha ‘‘khandhakepi pavakkhāmi, samāsena vinicchaya’’nti.

2445. ‘‘Mātarā pitarā’’ti iminā janakāyeva adhippetā. ‘‘Bhaṇḍukammaṃ, samaṇakaraṇaṃ, pabbājananti ca pariyāya-saddā’’ti ‘‘anujānāmi, bhikkhave, saṅghaṃ apaloketuṃ bhaṇḍukammāyā’’ti (mahāva. 98) imissā pāḷiyā aṭṭhakathāya (mahāva. aṭṭha. 98) vuttaṃ. Āpucchitvāti ettha ‘‘saṅgha’’nti seso.

2446. Vāvaṭoti pasuto, yuttapayuttoti attho. ‘‘Pabbājetvā ānaya iti cā’’ti padacchedo. Ettha ca tidhā pabbājanaṃ veditabbaṃ kesacchedanaṃ, kāsāyaacchādanaṃ, saraṇadānanti, imāni tīṇi karonto ‘‘pabbājetī’’ti vuccati. Tesu ekaṃ, dve vāpi karonto tathā voharīyatiyeva. Tasmā ‘‘pabbājetvānayā’’ti iminā kese chinditvā kāsāyāni acchādetvā ānehīti ayamattho dīpitoti daṭṭhabbo.

2447. Avuttoti upajjhāyena anuyyojito. So daharo sace taṃ sayameva kesacchedanakāsāyacchādanehi pabbājeti, vaṭṭatīti yojanā.

2448. Tatthāti attano samīpe. Khaṇḍasīmaṃ netvāti bhaṇḍukammārocanaparihāratthaṃ vuttaṃ. Tena sabhikkhuke vihāre aññampi bhikkhuṃ ‘‘etassa kese chindā’’ti vattuṃ na vaṭṭati. Pabbājetvāti kesacchedanaṃ sandhāya vadati.

2450. ‘‘Purisaṃ bhikkhuto añño, pabbājeti na vaṭṭatī’’ti idaṃ saraṇadānaṃ sandhāya vuttaṃ. Tenevāha ‘‘sāmaṇero’’tiādi.

2451. Ubhinnampi theratherīnaṃ ‘‘imehi cīvarehi imaṃ acchādehī’’ti āṇattiyā sāmaṇeropi vā hotu, tathā sāmaṇerī vā hotu, te ubho sāmaṇerasāmaṇerī kāsāyāni dātuṃ labhantīti yojanā.

2452-4. Pabbājentena bhikkhunāti ettha ‘‘tacapañcakakammaṭṭhānaṃ datvā’’ti vattabbaṃ evañhi katvā kesāpanayanassa aṭṭhakathāyaṃ vuttattā. Vuttañhi tattha ‘‘āvuso, suṭṭhu upadhārehi, satiṃ upaṭṭhāpehīti vatvā tacapañcakakammaṭṭhānaṃ ācikkhitabbaṃ. Ācikkhantena ca vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikkūlabhāvaṃ, nijjīvanissattabhāvaṃ vā pākaṭaṃ karontena ācikkhitabba’’ntiādi. Kimatthamevaṃ karīyatīti ce? Sace upanissayasampanno hoti, tassa khuraggeyeva arahattapāpuṇanatthaṃ. Vuttañcetaṃ aṭṭhakathāyaṃ

‘‘Ye hi keci khuragge arahattaṃ pattā, sabbe te evarūpaṃ savanaṃ labhitvā kalyāṇamittena ācariyena dinnanayaṃ nissāya, no anissāya, tasmāssa āditova evarūpī kathā kathetabbā’’ti (mahāva. aṭṭha. 34).

Eteneva byatirekato ito aññā aniyyānikakathā na kathetabbāti dīpitaṃ hoti. Gomayādināti gomayacuṇṇādinā. Ādi-saddena mattikādīnaṃ gahaṇaṃ. Pīḷakā vāti thullapīḷakā vā. Kacchu vāti sukhumakacchu vā. Niyaṃputtanti attano puttaṃ. ‘‘Bhikkhunā’’ti imassa padassa dūrattā ‘‘yatinā’’ti āha.

2455-6. Kasmā pana evaṃ nahāpetabboti āha ‘‘ettakenāpī’’tiādi. Soti pabbajjāpekkho. Upajjhāyakādisūti ettha ādi-saddena ācariyasamānupajjhāyakādīnaṃ gahaṇaṃ. Pāpuṇanti hīti ettha hi-saddo yasmā-padatthe vattati. Yasmā ettakenāpi upajjhāyādīsu sagāravo hoti, yasmā ca evarūpaṃ upakāraṃ labhitvā kulaputtā uppannaṃ anabhiratiṃ paṭivinodetvā sikkhāyo paripūretvā nibbānaṃ pāpuṇissanti, tasmā evarūpo upakāro kātabboti attho.

2458. Ekatoti sabbāni cīvarāni ekato katvā.

2459. Athāti adhikārantarārambhe nipāto. Tassa hatthe adatvāpi upajjhāyo vā ācariyo vāpi sayameva taṃ pabbajjāpekkhaṃ acchādeti, vaṭṭatīti yojanā.

2460. Adinnacīvarassa aggahetabbattā āha ‘‘apanetvā tato sabbaṃ, puna dātabbameva ta’’nti. Tatoti tassa sarīrato. Tanti cīvaraṃ.

2461-2. Etadeva āha ‘‘bhikkhunā’’tiādinā. Adinnaṃ na vaṭṭatīti ettha pabbajjā na ruhatīti vadanti. Tasseva santakaṃ vāpi cīvaraṃ adinnaṃ na vaṭṭati attasantake ācariyupajjhāyānaṃ attano santake cīvare kā kathā vattabbameva natthīti attho. Bhikkhūti ye tattha sannipatitā. Kārāpetvāna ukkuṭinti ettha sabbadhātvatthānugato karoti-saddo gahitoti ukkuṭikaṃ nisīdāpetvāti attho gahetabbo, ‘‘ukkuṭika’’nti (mahāva. aṭṭha. 34) aṭṭhakathāpāṭho gāthābandhasukhatthaṃ idha ka-kāralopena niddiṭṭho.

2464. Ekapadaṃ vāpīti buddhamiccādikaṃ ekampi vā padaṃ. Ekakkharampi vāti bukārādiakkharesu ekampi vā akkharaṃ. Paṭipāṭinti ‘‘buddha’’miccādikaṃ padapantiṃ.

2465. Akattabbappakārantaraṃ dassetumāha ‘‘tikkhattuṃ yadi vā’’tiādi. Tathā sesesūti yadi vā ‘‘dhammaṃ saraṇa’’nti tikkhattuṃ deti, ‘‘saṅghaṃ saraṇa’’nti yadi vā tikkhattuṃ deti, evampi tīṇi saraṇāni adinnāneva honti.

2466. Anunāsikantāni katvā dātabbānīti sambandho. Anunāsikantaṃ katvā dānakāle antarāvicchedaṃ akatvā dātabbānīti dassetuṃ ‘‘ekābaddhāni vā panā’’ti vuttaṃ. Vicchinditvā padapaṭipāṭito ma-kārantaṃ katvā dānasamaye vicchedaṃ katvā. Mantānīti ‘‘buddhaṃ saraṇaṃ iccādinā ma-kārantāni. ‘‘Buddhaṃ saraṇaṃ gacchāmī’’tiādinā nayena niggahitantameva katvā na dātabbanti ‘‘athā’’ti āha.

2467. Suddhi nāma ācariyassa ñattiyā, kammavācāya ca uccāraṇavisuddhi. Pabbajjāti sāmaṇerasāmaṇeripabbajjā. Ubhatosuddhiyā vināti ubhatosuddhiṃ vinā ācariyantevāsīnaṃ ubhinnaṃ tīsu saraṇattayadānaggahaṇesu uccāraṇasuddhiṃ vinā, ekassāpi akkharassa vipattisabbhāve na hotīti attho.

2468-9. ‘‘Pabbajjāguṇamicchatā’’ti idaṃ ‘‘ācariyena, antevāsikenā’’ti padadvayassa visesanaṃ daṭṭhabbaṃ, antevāsikassa pabbajjāguṇaṃ icchantena ācariyena, attano pabbajjāguṇaṃ icchantena antevāsikena ca bu-ddha-kārādayo vaṇṇā bu-kāra dha-kārādayo vaṇṇā akkharā ṭhānakaraṇasampadaṃ kaṇṭhatālumuddhadantaoṭṭhanāsikābhedaṃ ṭhānasampadañca akkharuppattisādhakatamajivhāmajjhādikaraṇasampadañca ahāpentena aparihāpentena vattabbāti yojanā. Kasmā idameva daḷhaṃ katvā vuttanti āha ‘‘ekavaṇṇavināsenā’’tiādi. Hi-saddo yasmā-padatthe, yasmā ekassāpi vaṇṇassa vināsena anuccāraṇena vā duruccāraṇena vā pabbajjā na ruhati, tasmā evaṃ vuttanti adhippāyo.

2470. Yadi siddhāti sāsaṅkavacanena ubhatouccāraṇasuddhiyā dukkarattaṃ dīpetvā ‘‘appamattehi bhavitabba’’nti ubhinnaṃ ācariyantevāsikānaṃ anusiṭṭhi dinnā hoti. Saraṇagamanatovāti avadhāraṇena sāmaṇerapabbajjā upasampadā viya ñatticatutthena kammena na hoti, idānipi saraṇagamaneneva sijjhatīti dīpeti. Hi-saddo pasiddhiyaṃ. Yathāha –

‘‘Yasmā saraṇagamanena upasampadā parato paṭikkhittā, tasmā sā etarahi saraṇagamanamatteneva na ruhati. Sāmaṇerassa pabbajjā pana yasmā paratopi ‘anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi sāmaṇerapabbajja’nti (mahāva. 105) anuññātā eva, tasmā sā etarahipi saraṇagamanamatteneva ruhatī’’ti (mahāva. aṭṭha. 34).

Saraṇagamanato eva pabbajjā yadipi kiñcāpi siddhā nipphannā, tathāpi assa sāmaṇerassa ‘‘idañcidañca mayā pūretabbaṃ sīla’’nti ñatvā paripūraṇatthāya bhikkhunā dasa sīlāni dātabbānīti yojanā. Yathāha ‘‘anujānāmi, bhikkhave, sāmaṇerānaṃ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhituṃ. Pāṇātipātā veramaṇī’’tiādi (mahāva. 106).

Pabbajjākathāvaṇṇanā.

2471. Upajjhāyanti vajjāvajje upanijjhāyatīti upajjhāyo, taṃ, bhagavatā vuttehi aṅgehi samannāgato paripuṇṇadasavasso puggalo. Nivāsetvā ca pārupitvā ca sirasi añjaliṃ paggahetvā attano abhimukhe ukkuṭikaṃ nisīditvā ‘‘upajjhāyo me, bhante, hohī’’ti tikkhattuṃ vatvā āyācanāya katāya ‘‘sāhu, lahu, opāyikaṃ, paṭirūpaṃ, pāsādikena sampādehī’’ti imesu pañcasu padesu aññataraṃ kāyena vā vācāya vā ubhayena vā viññāpetvā tasmiṃ sampaṭicchite pituṭṭhāne ṭhatvā atrajamiva taṃ gahetvā vajjāvajjaṃ upaparikkhitvā dosena niggaṇhitvā saddhivihārike sikkhāpento upajjhāyo nāma.

Vijjāsippaṃ, ācārasamācāraṃ vā sikkhitukāmehi ādarena caritabbo upaṭṭhātabboti ācariyo, taṃ, upajjhāye vuttalakkhaṇasamannāgatoyeva puggalo. Vuttanayeneva nisīditvā ‘‘ācariyo me, bhante, hohi, āyasmato nissāya vacchāmī’’ti tikkhattuṃ vatvā āyācanāya katāya ‘‘sāhū’’tiādīsu pañcasu aññataraṃ vatvā tasmiṃ sampaṭicchite pituṭṭhāne ṭhatvā puttaṭṭhāniyaṃ antevāsiṃ sikkhāpento ācariyo nāma.

Ettha ca sāhūti sādhu. Lahūti agaru, mama tuyhaṃ upajjhāyabhāve bhāriyaṃ natthīti attho. Opāyikanti upāyapaṭisaṃyuttaṃ, taṃ upajjhāyaggahaṇaṃ iminā upāyena tvaṃ me ito paṭṭhāya bhāro jātosīti vuttaṃ hoti. Paṭirūpanti anurūpaṃ te upajjhāyaggahaṇanti attho. Pāsādikenāti pasādāvahena kāyavacīpayogena. Sampādehīti tividhaṃ sikkhaṃ nipphādehīti attho. Kāyena vāti hatthamuddādiṃ dassento kāyena vā. Nāmavisesaṃ vinā pūretabbavattānaṃ samatāya ubhopi ekato vuttā.

Etāni vattāni upajjhāyassa saddhivihārikena, ācariyassa antevāsikenāpi evameva kātabbānevāti. Vasatāti vasantena. Piyasīlenāti piyaṃ sīlametassāti piyasīlo, tena, sīlaṃ paripūritukāmenāti vuttaṃ hoti.

2472-3. Āsanaṃ paññapetabbanti ettha ‘‘kālasseva vuṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā’’ti (mahāva. 66) vuttā pubbakiriyā vattabbā. Āsanaṃ paññapetabbanti dantakaṭṭhakhādanaṭṭhānaṃ sammajjitvā nisīdanatthāya āsanaṃ paññapetabbaṃ. Iminā ca yāgupānaṭṭhānādīsupi āsanāni paññapetabbānevāti dassitaṃ hoti.

Dantakaṭṭhaṃ dātabbanti mahantaṃ, majjhimaṃ, khuddakanti tīṇi dantakaṭṭhāni upanetvā tato yaṃ tīṇi divasāni gaṇhāti, catutthadivasato paṭṭhāya tādisameva dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti, atha yādisaṃ labhati, tādisaṃ dātabbaṃ.

Mukhodakaṃ dātabbanti mukhadhovanodakaṃ mukhodakanti majjhepadalopīsamāso, taṃ dentena sītañca uṇhañca udakaṃ upanetvā tato yaṃ tīṇi divasāni vaḷañjeti, catutthadivasato paṭṭhāya tādisameva mukhadhovanodakaṃ dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti, atha yādisaṃ labhati, tādisaṃ dātabbaṃ. Sace duvidhampi vaḷañjeti, duvidhampi upanetabbaṃ. ‘‘Mukhodakaṃ mukhadhovanaṭṭhāne ṭhapetvā avasesaṭṭhānāni sammajjitabbāni. Sammajjantena ca vaccakuṭito paṭṭhāya sammajjitabbaṃ. There vaccakuṭiṃ gate pariveṇaṃ sammajjitabbaṃ, evaṃ pariveṇaṃ asuññaṃ hotī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 64 atthato samānaṃ) vuttanayeneva sammajjitabbaṃ.

Tato uttariṃ kattabbaṃ dassetumāha ‘‘tassa kālenā’’tiādi. Tassāti upajjhāyassa vā ācariyassa vā. Kālenāti yāgupānakāle. Idhāpi ‘‘āsanaṃ paññapetabba’’nti seso. Yathāha ‘‘there vaccakuṭito anikkhanteyeva āsanaṃ paññapetabbaṃ. Sarīrakiccaṃ katvā āgantvā tasmiṃ nisinnassa ‘sace yāgu hotī’tiādinā nayena vuttaṃ vattaṃ kātabba’’nti (mahāva. aṭṭha. 64).

Yāgu tassupanetabbāti ettha ‘‘bhājanaṃ dhovitvā’’ti seso. Yathāha – ‘‘bhājanaṃ dhovitvā yāgu upanāmetabbā’’ti (mahāva. 66). Saṅghato vāti salākādivasena saṅghato labbhamānā vā. Kulatopi vāti upāsakādikulato vā.

‘‘Patte vattañca kātabba’’nti idaṃ ‘‘yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmetabbaṃ, upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo’’ti (mahāva. 66) āgatavattaṃ sandhāyāha. Divā bhuttapattepi kātabbaṃ eteneva dassitaṃ hoti.

Vattaṃ ‘‘gāmappavesane’’ti idaṃ ‘‘sace upajjhāyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabba’’ntiādinayappavattaṃ (mahāva. 66) vattaṃ sandhāyāha. ‘‘Kātabba’’nti idaṃ sabbapadehi yojetabbaṃ.

2474. Cīvare yāni vattānīti gāmaṃ pavisitukāmassa cīvaradāne, paṭinivattassa cīvaraggahaṇasaṅgharaṇapaṭisāmanesu mahesinā yāni vattāni vuttāni, tāni ca kātabbāni. Senāsane tathāti ‘‘yasmiṃ vihāre upajjhāyo viharatī’’tiādinā (mahāva. 66) vuttanayena ‘‘senāsane kattabba’’nti dassitaṃ senāsanavattañca.

Pādapīṭhakathalikādīsu tathāti yojanā. Upajjhāye gāmato paṭinivatte ca jantāghare ca ‘‘pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabba’’nti (mahāva. 66) evamāgataṃ vattañca kātabbaṃ. Ādi-saddena ‘‘upajjhāyo pānīyena pucchitabbo’’tiādivattaṃ (mahāva. 66) saṅgaṇhāti.

2475. Evaṃ sabbattha vattesu pāṭiyekkaṃ dassiyamānesu papañcoti khandhakaṃ oloketvā sukhaggahaṇatthāya gaṇanaṃ dassetukāmo āha ‘‘evamādīnī’’tiādi. Rogato vuṭṭhānāgamanantānīti ācariyupajjhāyānaṃ rogato vuṭṭhānāgamanapariyosānāni. Sattatiṃsasataṃ siyunti sattatiṃsādhikasatavattānīti attho.

Tāni pana vattāni khandhakapāḷiyā (mahāva. 66) āgatakkamena evaṃ yathāvuttagaṇanāya samānetabbāni – dantakaṭṭhadānaṃ, mukhodakadānaṃ, āsanapaññāpanaṃ, sace yāgu hoti, bhājanaṃ dhovitvā yāguyā upanāmanaṃ, yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmanaṃ, upajjhāyamhi vuṭṭhite āsanassa uddharaṇaṃ, sace so deso uklāpo hoti, tassa sammajjanaṃ, sace upajjhāyo gāmaṃ pavisitukāmo hoti, tassa nivāsanadānaṃ, paṭinivāsanapaṭiggahaṇaṃ, kāyabandhanadānaṃ, saguṇaṃ katvā saṅghāṭidānaṃ, dhovitvā sodakapattassa dānaṃ, sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ parimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena gamanaṃ, nātidūranaccāsanne gamanaṃ, pattapariyāpannassa paṭiggahaṇaṃ, na upajjhāyassa bhaṇamānassa antarantarā kathāopātanaṃ, upajjhāyassa āpattisāmantā bhaṇamānassa ca nivāraṇaṃ, nivattantena paṭhamataraṃ āgantvā āsanapaññāpanaṃ, pādodakapādapīṭhapādakathalikānaṃ upanikkhipanaṃ, paccuggantvā pattacīvarapaṭiggahaṇaṃ, paṭinivāsanadānaṃ, nivāsanapaṭiggahaṇaṃ, sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpanaṃ, neva uṇhe cīvarassa nidahanaṃ, majjhe yathā bhaṅgo na hoti, evaṃ caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvarassa saṅgharaṇaṃ, obhoge kāyabandhanassa karaṇaṃ, sace piṇḍapāto hoti, upajjhāyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapātassa upanāmanaṃ, upajjhāyassa pānīyena pucchanaṃ, bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpanaṃ, na ca uṇhe pattassa nidahanaṃ, pattacīvaraṃ nikkhipitabbaṃ –

Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā pattassa nikkhipanaṃ, na ca anantarahitāya bhūmiyā pattassa nikkhipanaṃ, cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvarassa nikkhipanaṃ, upajjhāyamhi vuṭṭhite āsanassa uddharaṇaṃ, pādodakapādapīṭhapādakathalikānaṃ paṭisāmanaṃ, sace so deso uklāpo hoti, tassa sammajjanaṃ, sace upajjhāyo nhāyitukāmo hoti, nhānassa paṭiyādanaṃ, sace sītena attho hoti, sītassa sace uṇhena attho hoti, uṇhassa paṭiyādanaṃ, sace upajjhāyo jantāgharaṃ pavisitukāmo hoti, cuṇṇassa sannayanaṃ, mattikātemanaṃ, jantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipanaṃ, cuṇṇadānaṃ, mattikādānaṃ, sace ussahati, jantāgharaṃ pavisitabbaṃ –

Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharappaveso, na therānaṃ bhikkhūnaṃ anupakhajja nisīdanaṃ, na navānaṃ bhikkhūnaṃ āsanena paṭibāhanaṃ, jantāghare upajjhāyassa parikammassa karaṇaṃ, jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamanaṃ, udakepi upajjhāyassa parikammakaraṇaṃ, nhātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakassa pamajjanaṃ, nivāsanadānaṃ, saṅghāṭidānaṃ, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanassa paññāpanaṃ, pādodakapādapīṭhapādakathalikānaṃ upanikkhipanaṃ, upajjhāyassa pānīyena pucchanaṃ, sace uddisāpetukāmo hoti, uddisāpanaṃ, sace paripucchitukāmo hoti, paripucchanaṃ, yasmiṃ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, tassa sodhanaṃ, vihāraṃ sodhentena paṭhamaṃ pattacīvarassa nīharitvā ekamantaṃ nikkhipanaṃ, nisīdanapaccattharaṇassa nīharitvā ekamantaṃ nikkhipanaṃ, bhisibibbohanassa nīharitvā ekamantaṃ nikkhipanaṃ, mañcassa nīcaṃ katvā sādhukaṃ appaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipanaṃ, pīṭhassa nīcaṃ katvā sādhukaṃ appaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipanaṃ, mañcapaṭipādakānaṃ nīharitvā ekamantaṃ nikkhipanaṃ, kheḷamallakassa nīharitvā ekamantaṃ nikkhipanaṃ, apassenaphalakassa nīharitvā ekamantaṃ nikkhipanaṃ, bhūmattharaṇassa yathāpaññattassa sallakkhetvā nīharitvā ekamantaṃ nikkhipanaṃ, sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāraṇaṃ, ālokasandhikaṇṇabhāgānaṃ pamajjanaṃ, sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjanaṃ, sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjanaṃ, sace akatā hoti bhūmi, udakena paripphositvā pamajjanaṃ ‘‘mā vihāro rajena uhaññī’’ti, saṅkāraṃ vicinitvā ekamantaṃ chaḍḍanaṃ, bhūmattharaṇassa otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpanaṃ, mañcapaṭipādakānaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapanaṃ, mañcassa otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññāpanaṃ, pīṭhassa otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññāpanaṃ, bhisibibbohanassa otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpanaṃ, nisīdanapaccattharaṇassa otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpanaṃ, kheḷamallakassa otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapanaṃ, apassenaphalakassa otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapanaṃ, pattacīvaraṃ nikkhipitabbaṃ –

Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā pattassa nikkhipanaṃ, na ca anantarahitāya bhūmiyā pattassa nikkhipanaṃ, cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvarassa nikkhipanaṃ, sace puratthimāya sarajā vātā vāyanti, puratthimānaṃ vātapānānaṃ thakanaṃ, tathā pacchimānaṃ, tathā uttarānaṃ, tathā dakkhiṇānaṃ vātapānānaṃ thakanaṃ, sace sītakālo hoti, divā vātapānānaṃ vivaraṇaṃ, rattiṃ thakanaṃ, sace uṇhakālo hoti, divā vātapānānaṃ thakanaṃ, rattiṃ vivaraṇaṃ, sace pariveṇaṃ uklāpaṃ hoti, pariveṇassa sammajjanaṃ, sace koṭṭhako uklāpo hoti, koṭṭhakassa sammajjanaṃ, sace upaṭṭhānasālā uklāpā hoti, tassā sammajjanaṃ, sace aggisālā uklāpā hoti, tassā sammajjanaṃ, sace vaccakuṭi uklāpā hoti, tassā sammajjanaṃ, sace pānīyaṃ na hoti, pānīyassa upaṭṭhāpanaṃ, sace paribhojanīyaṃ na hoti, paribhojanīyassa upaṭṭhāpanaṃ, sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakassa āsiñcanaṃ, sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsanaṃ vūpakāsāpanaṃ vā, dhammakathāya vā tassa karaṇaṃ, sace upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena vinodanaṃ vinodāpanaṃ vā, dhammakathāya vā tassa karaṇaṃ, sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihārikena vivecanaṃ vivecāpanaṃ vā, dhammakathāya vā tassa karaṇaṃ, sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho, saddhivihārikena ussukkakaraṇaṃ ‘‘kinti nu kho saṅgho upajjhāyassa parivāsaṃ dadeyyā’’ti, sace upajjhāyo mūlāyapaṭikassanāraho hoti, saddhivihārikena ussukkakaraṇaṃ ‘‘kinti nu kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyā’’ti, sace upajjhāyo mānattāraho hoti, saddhivihārikena ussukkakaraṇaṃ ‘‘kinti nu kho saṅgho upajjhāyassa mānattaṃ dadeyyā’’ti, sace upajjhāyo abbhānāraho hoti, saddhivihārikena ussukkakaraṇaṃ ‘‘kinti nu kho saṅgho upajjhāyaṃ abbheyyā’’ti, sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkakaraṇaṃ ‘‘kinti nu kho saṅgho upajjhāyassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyā’’ti, kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkakaraṇaṃ ‘‘kinti nu kho upajjhāyo sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyā’’ti, sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti, saddhivihārikena dhovanaṃ ussukkakaraṇaṃ vā ‘‘kinti nu kho upajjhāyassa cīvaraṃ dhoviyethā’’ti, sace upajjhāyassa cīvaraṃ kātabbaṃ hoti, saddhivihārikena karaṇaṃ ussukkakaraṇaṃ vā ‘‘kinti nu kho upajjhāyassa cīvaraṃ kariyethā’’ti, sace upajjhāyassa rajanaṃ pacitabbaṃ hoti, saddhivihārikena pacanaṃ ussukkakaraṇaṃ vā ‘‘kinti nu kho upajjhāyassa rajanaṃ paciyethā’’ti, sace upajjhāyassa cīvaraṃ rajetabbaṃ hoti, saddhivihārikena rajanaṃ ussukkakaraṇaṃ vā ‘‘kinti nu kho upajjhāyassa cīvaraṃ rajiyethā’’ti, cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajanaṃ, na ca acchinne theve pakkamanaṃ, upajjhāyaṃ anāpucchā na ekaccassa pattadānaṃ, na ekaccassa pattapaṭiggahaṇaṃ, na ekaccassa cīvaradānaṃ, na ekaccassa cīvarapaṭiggahaṇaṃ, na ekaccassa parikkhāradānaṃ, na ekaccassa parikkhārapaṭiggahaṇaṃ, na ekaccassa kesacchedanaṃ, na ekaccena kesānaṃ chedāpanaṃ, na ekaccassa parikammakaraṇaṃ, na ekaccena parikammassa kārāpanaṃ, na ekaccassa veyyāvaccakaraṇaṃ, na ekaccena veyyāvaccassa kārāpanaṃ, na ekaccassa pacchāsamaṇena gamanaṃ, na ekaccassa pacchāsamaṇassa ādānaṃ, na ekaccassa piṇḍapātassa nīharaṇaṃ, na ekaccena piṇḍapātanīharāpanaṃ, na upajjhāyaṃ anāpucchā gāmappavesanaṃ, na susānagamanaṃ, na disāpakkamanaṃ, sace upajjhāyo gilāno hoti, yāvajīvaṃ upaṭṭhānaṃ, vuṭṭhānamassa āgamananti tesu kānici vattāni savibhattikāni, kānici avibhattikāni, tesu avibhattikānaṃ vibhāge vuccamāne yathāvuttagaṇanāya atirekatarāni honti, taṃ pana vibhāgaṃ anāmasitvā piṇḍavasena gahetvā yathā ayaṃ gaṇanā dassitāti veditabbā.

2476. Akarontassāti ettha ‘‘vatta’’nti seso. Anādaravaseneva vattaṃ akarontassa bhikkhuno tena vattabhedena vattākaraṇena sabbattha sattatiṃsādhikasatappabhedaṭṭhāne tattakaṃyeva dukkaṭaṃ pakāsitanti yojanā.

Upajjhāyācariyavattakathāvaṇṇanā.

2477. Evaṃ upajjhāyācariyavattāni saṅkhepena dassetvā upajjhāyācariyehi saddhivihārikantevāsīnaṃ kātabbavattāni dassetumāha ‘‘upajjhāyassa vattānī’’tiādi. Upajjhāyassa vattānīti upajjhāyena saddhivihārikassa yuttapattakāle kattabbattā upajjhāyāyattavattānīti attho. Tathā saddhivihāriketi yathā saddhivihārikena upajjhāyassa kātabbāni, tathā upajjhāyena saddhivihārike kātabbāni.

Upajjhāyācariyavattesu gāmappavese pacchāsamaṇena hutvā nātidūranaccāsannagamanaṃ, na antarantarā kathāopātanaṃ, āpattisāmantā bhaṇamānassa nivāraṇaṃ, pattapariyāpannapaṭiggahaṇanti cattāri vattāni, na ekaccassa pattadānādianāpucchādisāpakkamanāvasānāni vīsati paṭikkhepā ceti etāni catuvīsati vattāni ṭhapetvā avasesāni terasādhikasatavattāni sandhāyāha ‘‘sataṃ terasa hontevā’’ti, terasādhikasatavattāni hontīti attho. Ācariyena antevāsikepi ca kātabbavattāni tathā tattakānevāti attho.

Saddhivihārikantevāsikavattakathāvaṇṇanā.

2478. Upajjhāyācariyehi saddhivihārikantevāsikānaṃ nissayapaṭippassaddhippakāraṃ dassetumāha ‘‘pakkante vāpī’’tiādi. Pakkante vāpi vibbhante vāpi pakkhasaṅkante vāpi mate vāpi āṇattiyā vāpi evaṃ pañcadhā upajjhāyā saddhivihārikena gahito nissayo paṭippassambhatīti yojanā. Pakkanteti tadahu apaccāgantukāmatāya disaṃ gate. Vibbhanteti gihibhāvaṃ patte. Pakkhasaṅkantaketi titthiyāyatanaṃ gate. Mateti kālakate. Āṇattiyāti nissayapaṇāmanena.

2479-80. Ācariyamhāpi antevāsikena gahitanissayassa bhedanaṃ chadhā chappakārena hotīti yojanā. Kathanti āha ‘‘pakkante cā’’tiādi. Taṃ upajjhāyato nissayabhede vuttanayameva. Visesaṃ pana sayameva vakkhati ‘‘āṇattiya’’ntiādinā. Āṇattiyanti ettha visesatthajotako pana-saddo luttaniddiṭṭho. Ubhinnampi dhuranikkhepanepi cāti ācariyassa nissayapaṇāmane pana ubhinnaṃ ācariyantevāsikānaṃyeva aññamaññanirālayabhāve sati nissayabhedo hoti, na ekassāti attho. Tamevatthaṃ byatirekato daḷhīkaroti ‘‘ekekassā’’tiādinā. Ekekassa vā ubhinnaṃ vā ālaye sati na bhijjatīti yojanā. Yathāha –

‘‘Āṇattiyaṃ pana sacepi ācariyo muñcitukāmova hutvā nissayapaṇāmanāya paṇāmeti, antevāsiko ca ‘kiñcāpi maṃ ācariyo paṇāmeti, atha kho hadayena muduko’ti sālayova hoti, nissayo na paṭippassambhatiyeva. Sacepi ācariyo sālayo, antevāsiko nirālayo ‘na dāni imaṃ nissāya vasissāmī’ti dhuraṃ nikkhipati, evampi na paṭippassambhati. Ubhinnaṃ sālayabhāve pana na paṭippassambhatiyeva. Ubhinnaṃ dhuranikkhepena paṭippassambhatī’’ti (mahāva. aṭṭha. 83).

Ayaṃ pana viseso ācariyāṇattiyā nissayabhedeyeva dassito, na upajjhāyāṇattiyā. Sāratthadīpaniyaṃ pana ‘‘sacepi ācariyo muñcitukāmova hutvā nissayapaṇāmanāya paṇāmetītiādi sabbaṃ upajjhāyassa āṇattiyampi veditabba’’nti vuttaṃ.

2481. Evaṃ pañca sādhāraṇaṅgāni dassetvā asādhāraṇaṅgaṃ dassetumāha ‘‘upajjhāyasamodhāna-gatassāpi ca bhijjatī’’ti. Tattha samodhānagamanaṃ sarūpato, pabhedato ca dassetumāha ‘‘dassanaṃ savanañcāti, samodhānaṃ dvidhā mata’’nti. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (mahāva. aṭṭha. 83) gahetabbo. Ganthavitthārabhīrūnaṃ anuggahāya pana idha na vitthārito.

2482-3. Sabhāge dāyake asante addhikassa ca gilānassa ca ‘‘gilānena maṃ upaṭṭhahā’’ti yācitassa gilānupaṭṭhākassa ca nissayaṃ vinā vasituṃ doso natthīti yojanā. ‘‘Gilānupaṭṭhākassā’’ti vattabbe gāthābandhavasena rassattaṃ. Iminā sabhāge nissayadāyake sante ekadivasampi parihāro na labbhatīti dīpeti. Attano vane phāsuvihārataṃ jānatāti attano samathavipassanāpaṭilābhassa vane phāsuvihāraṃ jānantenapi. ‘‘Sabhāge dāyake asante’’ti padacchedo. Sabbametaṃ vidhānaṃ antovassato aññasmiṃ kāle veditabbaṃ. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāya gahetabbo.

Nissayapaṭippassambhanakathāvaṇṇanā.

2484. Kuṭṭhamassa atthīti kuṭṭhī, taṃ. ‘‘Gaṇḍi’’ntiādīsupi eseva nayo. Rattasetādibhedena yena kenaci kuṭṭhena vevaṇṇiyaṃ pattasarīranti attho. Yathāha –

‘‘Rattakuṭṭhaṃ vā hotu kāḷakuṭṭhaṃ vā, yaṃ kiñci kiṭibhadaddukacchuādippabhedampi sabbaṃ kuṭṭhamevāti vuttaṃ. Tañce nakhapiṭṭhippamāṇampi vaḍḍhanakapakkhe ṭhitaṃ hoti, na pabbājetabbo. Sace pana nivāsanapārupanehi pakatipaṭicchannaṭṭhāne nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ hoti, vaṭṭati. Mukhe, pana hatthapādapiṭṭhesu vā sacepi avaḍḍhanakapakkhe ṭhitaṃ nakhapiṭṭhito khuddakapamāṇampi na vaṭṭatiyevāti kurundiyaṃ vuttaṃ. Taṃ tikicchāpetvā pabbājentenāpi pakativaṇṇe jāteyeva pabbājetabbo’’ti (mahāva. aṭṭha. 88).

Nakhapiṭṭhippamāṇanti ettha ‘‘kaniṭṭhaṅgulinakhapiṭṭhi adhippetā’’ti tīsupi gaṇṭhipadesu vuttaṃ.

Gaṇḍinti medagaṇḍādigaṇḍabhedavantaṃ. Yathāha ‘‘medagaṇḍo vā hotu añño vā, yo koci kolaṭṭhimattakopi ce vaḍḍhanakapakkhe ṭhito gaṇḍo hoti, na pabbājetabbo’’tiādi (mahāva. aṭṭha. 88). Kolaṭṭhīti badaraṭṭhi. Kilāsinti kilāsavantaṃ. Yathāha – ‘‘kilāsoti nabhijjanakaṃ napaggharaṇakaṃ padumapuṇḍarīkapattavaṇṇaṃ kuṭṭhaṃ, yena gunnaṃ viya sabalaṃ sarīraṃ hotī’’ti (mahāva. aṭṭha. 88). Ca-saddo sabbehi upayogavantehi paccekaṃ yojetabbo. Sosinti khayarogavantaṃ. Yathāha – ‘‘sosoti sosabyādhi. Tasmiṃ sati na pabbājetabbo’’ti (mahāva. aṭṭha. 88). Apamārikanti apamāravantaṃ. Yathāha – ‘‘apamāroti pittummāro vā yakkhummāro vā. Tattha pubbaverikena amanussena gahito duttikiccho hoti, appamattakepi pana apamāre sati na pabbājetabbo’’ti.

Rājabhaṭanti rañño bhattavetanabhaṭaṃ vā ṭhānantaraṃ pattaṃ vā appattaṃ vā rājapurisaṃ. Yathāha – ‘‘amacco vā hotu mahāmatto vā sevako vā kiñci ṭhānantaraṃ patto vā appatto vā, yo koci rañño bhattavetanabhaṭo. Sabbo ‘rājabhaṭo’ti saṅkhyaṃ gacchatī’’ti. Coranti manussehi appamādanaṃ gāmaghātapanthaghātādikammena pākaṭaṃ corañca. Likhitakanti yaṃ kañci corikaṃ vā aññaṃ vā garuṃ rājāparādhaṃ katvā palātaṃ, rājā ca naṃ paṇṇe vā potthake vā ‘‘itthannāmo yattha dissati, tattha gahetvā māretabbo’’ti vā ‘‘hatthapādādīnissa chinditabbānī’’ti vā ‘‘ettakaṃ nāma daṇḍaṃ harāpetabbo’’ti vā likhāpeti, evarūpaṃ likhitakaṃ.

‘‘Kārabhedaka’’nti gāthābandhavasena rasso kato. Kārabhedakanti dātabbakarassa vā katacorakammassa vā kāraṇā kārāghare pakkhitto vā nigaḷabandhanādīhi baddho vā, tato so muccitvā palāyati, evarūpaṃ kārābhedakañca. Yathāha – ‘‘kārā vuccati bandhanāgāraṃ, idha pana andubandhanaṃ vā hotu saṅkhalikabandhanaṃ vā rajjubandhanaṃ vā gāmabandhanaṃ vā nigamabandhanaṃ vā nagarabandhanaṃ vā purisagutti vā janapadabandhanaṃ vā dīpabandhanaṃ vā, yo etesu yaṃ kiñci bandhanaṃ chinditvā bhinditvā muñcitvā vivaritvā vā passamānānaṃ vā apassamānānaṃ vā palāyati, so ‘kārābhedako’ti saṅkhyaṃ gacchatī’’ti (mahāva. aṭṭha. 92).

2485. Kasāhatanti iṇaṃ gahetvā dātuṃ asamatthattā ‘‘ayameva te daṇḍo hotū’’ti kasādinā dinnappahāraṃ avūpasantavaṇaṃ. Yathāha –

‘‘Yo vacanapesanādīni akaronto haññati, na so katadaṇḍakammo. Yo pana keṇiyā vā aññathā vā kiñci gahetvā khāditvā puna dātuṃ asakkonto ‘ayameva te daṇḍo hotū’ti kasāhi haññati, ayaṃ kasāhato katadaṇḍakammo. Yo ca kasāhi vā hato hotu addhadaṇḍakādīnaṃ vā aññatarena, yāva allavaṇo hoti, tāva na pabbājetabbo’’ti (mahāva. aṭṭha. 94).

Lakkhaṇāhatanti ekaṃsaṃ katvā pārutena uttarāsaṅgena appaṭicchādanīyaṭṭhāne tattena lohena āhataṃ asacchavibhūtalakkhaṇena samannāgataṃ. Yathāha –

‘‘Yassa pana nalāṭe vā urādīsu vā tattena lohena lakkhaṇaṃ āhataṃ hoti, so sace bhujisso, yāva allavaṇo hoti, tāva na pabbājetabbo. Sacepissa vaṇā ruḷhā honti chaviyā samaparicchedā, lakkhaṇaṃ pana paññāyati, timaṇḍalaṃ nivatthassa uttarāsaṅge kate paṭicchannokāse ce hoti, pabbājetuṃ vaṭṭati. Appaṭicchannokāse ce, na vaṭṭatī’’ti (mahāva. aṭṭha. 95).

Iṇāyikañcāti mātāpitupitāmahādīhi vā attanā vā gahitaiṇaṃ. Yathāha –

‘‘Iṇāyiko nāma yassa pitipitāmahehi vā iṇaṃ gahitaṃ hoti, sayaṃ vā iṇaṃ gahitaṃ hoti, yaṃ vā āṭhapetvā mātāpitūhi kiñci gahitaṃ hoti, so taṃ iṇaṃ paresaṃ dhāretīti iṇāyiko. Yaṃ pana aññe ñātakā āṭhapetvā kiñci gaṇhanti, so na iṇāyiko. Na hi te taṃ āṭhapetuṃ issarā. Tasmā taṃ pabbājetuṃ vaṭṭatī’’ti (mahāva. aṭṭha. 96).

Dāsanti antojāto, dhanakkīto, karamarānīto, sayaṃ vā dāsabyaṃ upagatoti catunnaṃ dāsānaṃ aññataraṃ. Dāsavinicchayo panettha samantapāsādikāya (mahāva. aṭṭha. 97) vitthārato gahetabbo. Pabbājentassa dukkaṭanti ‘‘kuṭṭhi’’ntiādīhi upayogavantapadehi paccekaṃ yojetabbaṃ.

2486. Hatthacchinnanti hatthatale vā maṇibandhe vā kappare vā yattha katthaci chinnahatthaṃ. Aṭṭhacchinnanti yathā nakhaṃ na paññāyati, evaṃ catūsu aṅguṭṭhakesu aññataraṃ vā sabbe vā yassa chinnā honti, evarūpaṃ. Pādacchinnanti yassa aggapādesu vā gopphakesu vā jaṅghāya vā yattha katthaci eko vā dve vā pādā chinnā honti. Hatthapādachinnassāpi pāḷiyaṃ (mahāva. 119) āgatattā sopi idha vattabbo, yathāvuttanayeneva tassa dukkaṭavatthutā paññāyatīti na vuttoti daṭṭhabbaṃ.

Kaṇṇanāsaṅgulicchinnanti ettha ‘‘kaṇṇacchinnaṃ nāsacchinnaṃ kaṇṇanāsacchinnaṃ aṅgulicchinna’’nti yojanā. Kaṇṇacchinnanti yassa kaṇṇamūle vā kaṇṇasakkhalikāya vā eko vā dve vā kaṇṇā chinnā honti. Yassa pana kaṇṇāvaṭṭe chinnā honti, sakkā ca honti saṅghāṭetuṃ, so kaṇṇaṃ saṅghāṭetvā pabbājetabbo. Nāsacchinnanti yassa ajapadake vā agge vā ekapuṭe vā yattha katthaci nāsā chinnā hoti. Yassa pana nāsikā sakkā hoti sandhetuṃ, so taṃ phāsukaṃ katvā pabbājetabbo. Kaṇṇanāsacchinnanti tadubhayacchinnaṃ. Aṅgulicchinnanti yassa nakhasesaṃ adassetvā ekā vā bahū vā aṅguliyo chinnā honti. Yassa pana suttatantumattampi nakhasesaṃ paññāyati, taṃ pabbājetuṃ vaṭṭati. Kaṇḍaracchinnameva cāti yassa kaṇḍaranāmakā mahānhārū purato vā pacchato vā chinnā honti, yesu ekassāpi chinnattā aggapādena vā caṅkamati, mūlena vā caṅkamati, na vā pādaṃ patiṭṭhāpetuṃ sakkoti.

2487. Kāṇanti pasannandho vā hotu pupphādīhi vā upahatapasādo, yo dvīhi vā ekena vā akkhinā na passati, taṃ kāṇaṃ. Kuṇinti hatthakuṇī vā pādakuṇī vā aṅgulikuṇī vā, yassa etesu hatthādīsu yaṃ kiñci vaṅkaṃ paññāyati, so kuṇī. Khujjañcāti yo urassa vā piṭṭhiyā vā passassa vā nikkhantattā khujjasarīro, taṃ khujjaṃ. Yassa pana kiñci kiñci aṅgapaccaṅgaṃ īsakaṃ vaṅkaṃ, taṃ pabbājetuṃ vaṭṭati. Mahāpuriso eva hi brahmujugatto, avaseso satto akhujjo nāma natthi.

Vāmananti yo jaṅghavāmano vā kaṭivāmano vā ubhayavāmano vā, taṃ. Tattha jaṅghavāmanassa kaṭito paṭṭhāya heṭṭhimakāyo rasso hoti, uparimakāyo paripuṇṇo. Kaṭivāmanassa kaṭito paṭṭhāya uparimakāyo rasso hoti, heṭṭhimakāyo paripuṇṇo hoti. Ubhayavāmanassa ubhopi kāyā rassā honti. Yesaṃ kāyarassattā bhūtānaṃ viya parivaṭumo mahākucchighaṭasadiso attabhāvo hoti. Taṃ tividhampi pabbājetuṃ na vaṭṭati.

Phaṇahatthakanti yassa vaggulipakkhakā viya aṅguliyo sambaddhā honti, taṃ. Etaṃ pabbājetukāmena aṅgulantarikāyo phāletvā sabbaṃ antaracammaṃ apanetvā phāsukaṃ katvā pabbājetabbo. Yassāpi cha aṅguliyo honti, taṃ pabbājetukāmena adhikaṃ aṅguliṃ chinditvā phāsukaṃ katvā pabbājetabbo.

Khañjanti yo natajāṇuko vā bhinnajaṅgho vā majjhe saṃkuṭitapādattā kuṇḍapādako vā piṭṭhipādamajjhena caṅkamanto agge saṃkuṭitapādattā kuṇḍapādako vā piṭṭhipādaggena caṅkamanto aggapādeneva caṅkamanakhañjo vā paṇhikāya caṅkamanakhañjo vā pādassa bāhirantena caṅkamanakhañjo vā pādassa abbhantarantena caṅkamanakhañjo vā gopphakānaṃ upari bhaggattā sakalena piṭṭhipādena caṅkamanakhañjo vā, taṃ pabbājetuṃ na vaṭṭati. Ettha natajāṇukoti antopaviṭṭhaānatapādo. Pakkhahatanti yassa eko hattho vā pādo vā aḍḍhasarīraṃ vā sukhaṃ na vahati.

Sīpadinti bhārapādaṃ. Yassa pādo thūlo hoti sañjātapīḷako kharo, so na pabbājetabbo. Yassa pana na tāva kharabhāvaṃ gaṇhāti, sakkā hoti upanāhaṃ bandhitvā udakaāvāṭe pavesetvā udakavālikāya pūretvā yathā sirā paññāyanti, jaṅghā ca telanāḷikā viya honti, evaṃ milāpetuṃ sakkā, tassa pādaṃ īdisaṃ katvā taṃ pabbājetuṃ vaṭṭati. Sace puna vaḍḍhati, upasampādentenāpi tathā katvāva upasampādetabbo. Pāparoginanti yo arisabhagandarapittasemhakāsasosādīsu yena kenaci rogena niccāturo atekiccharogo jeguccho amanāpo, taṃ.

2488. Jarāya dubbalanti yo jiṇṇabhāvena dubbalo attano cīvararajanādikammampi kātuṃ asamattho, taṃ. Yo pana mahallakopi balavā hoti attānaṃ paṭijaggituṃ sakkoti, so pabbājetabbo. Andhanti jaccandhaṃ. Padhirañcevāti yo sabbena sabbaṃ na suṇāti, taṃ. Yo pana mahāsaddaṃ suṇāti, taṃ pabbājetuṃ vaṭṭati. Mammananti yassa vacībhedo vattati, saraṇagamanaṃ paripuṇṇaṃ bhāsituṃ na sakkoti, tādisaṃ mammanampi pabbājetuṃ na vaṭṭati. Yo pana saraṇagamanamattaṃ paripuṇṇaṃ bhāsituṃ sakkoti, taṃ pabbājetuṃ vaṭṭati. Atha vā mammananti khalitavacanaṃ, yo ekameva akkharaṃ catupañcakkhattuṃ vadati, tassetamadhivacanaṃ. Pīṭhasappinti chinniriyāpathaṃ. Mūganti yassa vacībhedo nappavattati.

2489. Attano virūpabhāvena parisaṃ dūsentena parisadūsake (mahāva. aṭṭha. 119) dassetumāha ‘‘atidīgho’’tiādi. Atidīghoti aññesaṃ sīsappamāṇanābhippadeso. Atirassoti vuttappakāro ubhayavāmano viya atirasso. Atikāḷo vāti jhāpitakhette khāṇuko viya atikāḷavaṇṇo. Maṭṭhatambalohanidassano accodātopi vāti sambandho, dadhitakkādīhi majjitamaṭṭhatambalohavaṇṇo atīva odātasarīroti attho.

2490. Atithūlo ti bhāriyamaṃso mahodaro mahābhūtasadiso. Atikisoti mandamaṃsalohito aṭṭhisirācammasarīro viya. Atimahāsīso vāti yojanā. Atimahāsīso vāti pacchiṃ sīse katvā ṭhito viya. ‘‘Atikhuddakasīsena asahitenā’’ti padacchedo. Asahitenāti sarīrassa ananurūpena. ‘‘Atikhuddakasīsenā’’ti etassa visesanaṃ. Asahitena atikhuddakasīsena samannāgatoti yojanā. Yathāha – ‘‘atikhuddakasīso vā sarīrassa ananurūpena atikhuddakena sīsena samannāgato’’ti.

2491. Kuṭakuṭakasīsoti tālaphalapiṇḍisadisena sīsena samannāgato. Sikharasīsakoti uddhaṃ anupubbatanukena sīsena samannāgato, matthakato saṃkuṭiko mūlato vitthato hutvā ṭhitapabbatasikharasadisasīsoti attho. Veḷunāḷisamānenāti mahāveḷupabbasadisena. Sīsenāti dīghasīsena. Yathāha – ‘‘nāḷisīso vā mahāveḷupabbasadisena sīsena samannāgato’’ti (mahāva. aṭṭha. 119).

2492. Kappasīsopīti majjhe dissamānaāvāṭena hatthikumbhasadisena dvidhābhūtasīsena samannāgato. Pabbhārasīso vāti catūsu passesu yena kenaci passena oṇatena sīsena samannāgato. Vaṇasīsakoti vaṇehi samannāgatasīso. Kaṇṇikakeso vāti pāṇakehi khāyitakedāre sassasadisehi tahiṃ tahiṃ uṭṭhitehi kesehi samannāgato. Thūlakesopi vāti tālahīrasadisehi kesehi samannāgato.

2493. Pūtisīsoti duggandhasīso. Nillomasīso vāti lomarahitasīso. Jātipaṇḍarakesakoti jātiphalitehi paṇḍarakeso vā. Jātiyā tambakeso vāti ādittehi viya tambavaṇṇehi kesehi samannāgato. Āvaṭṭasīsakoti gunnaṃ sarīre āvaṭṭasadisehi uddhaggehi kesāvaṭṭehi samannāgato.

2494. Sīsalomekabaddhehi bhamukehi yutopīti sīsalomehi saddhiṃ ekābaddhalomehi bhamukehi samannāgato. Sambaddhabhamuko vāti ekābaddhaubhayabhamuko, majjhe sañjātalomehi bhamukehi samannāgatoti attho. Nillomabhamukopi vāti bhamulomarahito. Nillomabhamukopi vāti pi-saddena avuttasamuccayatthena makkaṭabhamuko saṅgahito.

2495. Mahantakhuddanetto ti ettha netta-saddo mahantakhudda-saddehi paccekaṃ yojetabbo, mahantanetto vā khuddakanetto vāti attho. Mahantanetto vāti atimahantehi nettehi samannāgato. Khuddakanetto vāti mahiṃsacamme vāsikoṇena paharitvā katachiddasadisehi atikhuddakakkhīhi samannāgato. Visamalocanoti ekena mahantena, ekena khuddakena akkhinā samannāgato. Kekaro vāpīti tiriyaṃ passanto. Ettha api-saddena nikkhantakkhiṃ sampiṇḍeti, yassa kakkaṭakasseva akkhitārakā nikkhantā honti. Gambhīranettoti yassa gambhīre udapāne udakatārakā viya akkhitārakā paññāyanti. Ettha ca udakatārakā nāma udakapubbuḷaṃ. Akkhitārakāti akkhigeṇḍakā. Visamacakkaloti ekena uddhaṃ, ekena adhoti evaṃ visamajātehi akkhicakkehi samannāgato.

2496. Jatukaṇṇo ti atikhuddikāhi kaṇṇasakkhalīhi samannāgato. Mūsikakaṇṇo vāti mūsikānaṃ kaṇṇasadisehi kaṇṇehi samannāgato. Hatthikaṇṇopi vāti ananurūpāhi mahantāhi hatthikaṇṇasadisāhi kaṇṇasakkhalīhi samannāgato. Chiddamattakakaṇṇo vāti yassa vinā kaṇṇasakkhalīhi kaṇṇacchiddameva hoti. Aviddhakaṇṇakoti kaṇṇabandhatthāya aviddhena kaṇṇena samannāgato.

2497. Ṭaṅkitakaṇṇo vāti gobhattanāḷikāya aggasadisehi kaṇṇehi samannāgato, gohanukoṭisaṇṭhānehi kaṇṇehi samannāgatoti attho. Pūtikaṇṇopi vāti sadā paggharitapubbena kaṇṇena samannāgato. Pūtikaṇṇopīti api-saddena kaṇṇabhagandariko gahito. Kaṇṇabhagandarikoti niccapūtinā kaṇṇena samannāgato. Aviddhakaṇṇo parisadūsako vutto, kathaṃ yonakajātīnaṃ pabbajjāti āha ‘‘yonakādippabhedopi, nāyaṃ parisadūsako’’ti, kaṇṇāvedhanaṃ yonakānaṃ sabhāvo, ayaṃ yonakādippabhedo parisadūsako na hotīti vuttaṃ hoti.

2498. Atipiṅgalanettoti atisayena piṅgalehi nettehi samannāgato. Madhupiṅgalaṃ pana pabbājetuṃ vaṭṭati. Nippakhumakkhi vāti akkhidalaromehi virahitaakkhiko. Pakhuma-saddo hi loke akkhidalaromesu niruḷho. Assupaggharanetto vāti paggharaṇassūhi nettehi samannāgato. Pakkapupphitalocanoti pakkalocano pupphitalocanoti yojanā. Paripakkanetto sañjātapupphanettoti attho.

2499. Mahānāsoti sarīrassa ananurūpāya mahatiyā nāsāya samannāgato. Atikhuddakanāsikoti tathā atikhuddikāya nāsāya samannāgato. Cipiṭanāso vāti cipiṭāya anto paviṭṭhāya viya allināsāya samannāgato. Cipiṭanāso vāti avuttavikappatthena -saddena dīghanāsiko saṅgayhati. So ca sukatuṇḍasadisāya jivhāya lehituṃ sakkuṇeyyāya nāsikāya samannāgato. Kuṭilanāsikoti mukhamajjhe appatiṭṭhahitvā ekapasse ṭhitanāsiko.

2500. Niccavissavanāso vāti niccapaggharitasiṅghāṇikanāso vā. Mahāmukhoti yassa paṭaṅgamaṇḍukasseva mukhanimittaṃyeva mahantaṃ hoti, mukhaṃ pana lābusadisaṃ atikhuddakaṃ. Paṭaṅgamaṇḍuko nāma mahāmukhamaṇḍuko. Vaṅkabhinnamukho vāpīti ettha ‘‘vaṅkamukho vā bhinnamukho vāpī’’ti yojanā. Vaṅkamukhoti bhamukassa, nalātassa vā ekapasse ninnatāya vaṅkamukho. Bhinnamukho vāti makkaṭasseva bhinnamukho. Mahāoṭṭhopi vāti ukkhalimukhavaṭṭisadisehi oṭṭhehi samannāgato.

2501. Tanukaoṭṭho vāti bhericammasadisehi dante pidahituṃ asamatthehi oṭṭhehi samannāgato. Bhericammasadisehīti bherimukhacammasadisehi. Tanukaoṭṭho vāti ettha -saddena mahādharoṭṭho vā tanukauttaroṭṭho vā tanukaadharoṭṭho vāti tayo vikappā saṅgahitā. Vipuluttaraoṭṭhakoti mahāuttaroṭṭho. Oṭṭhachinnoti yassa eko vā dve vā oṭṭhā chinnā honti. Uppakkamukhoti pakkamukho. Eḷamukhopi vāti niccapaggharaṇamukho.

2502-3. Saṅkhatuṇḍopīti bahi setehi anto atirattehi oṭṭhehi samannāgato. Duggandhamukhoti duggandhakuṇapamukho. Mahādantopīti aṭṭhakadantasadisehi samannāgato. Accantanti atisayena. ‘‘Heṭṭhā uparito vāpi, bahi nikkhantadantako’’ti idaṃ ‘‘asuradantako’’ti etassa atthapadaṃ. Asuroti dānavo. ‘‘Sippidanto vā oṭṭhadanto vā’’ti gaṇṭhipade likhito. Yassa pana sakkā honti oṭṭhehi pidahituṃ, kathentasseva paññāyati, no akathentassa, taṃ pabbājetuṃ vaṭṭati. Adantoti dantarahito. Pūtidantoti pūtibhūtehi dantehi samannāgato.

2504. ‘‘Atikhuddakadantako’’ti imassa ‘‘yassā’’tiādi apavādo. Yassa dantantare kāḷakadantasannibho kalandakadantasadiso danto sukhumova ṭhito ce, taṃ tu pabbājetuṃ vaṭṭatīti yojanā. Pabbājetumpīti ettha pi-saddo tu-saddattho.

2505. Yo posoti sambandho. Mahāhanukoti gohanusadisena hanunā samannāgato. ‘‘Rassena hanunā yuto’’ti idaṃ ‘‘cipiṭahanuko vā’’ti imassa atthapadaṃ. Yathāha – ‘‘cipiṭahanuko vā antopaviṭṭhena viya atirassena hanukena samannāgato’’ti (mahāva. aṭṭha. 119). Cipiṭahanuko vāpīti ettha pi-saddena ‘‘bhinnahanuko vā vaṅkahanuko vā’’ti vikappadvayaṃ saṅgaṇhāti.

2506. Nimmassudāṭhiko vāpīti bhikkhunisadisamukho. Atidīghagalopi vāti bakagalasadisena galena samannāgato. Atirassagalopi vāti antopaviṭṭhena viya galena samannāgato. Bhinnagalo vā gaṇḍagalopi vāti yojanā, bhinnagalaṭṭhiko vā gaṇḍena samannāgatagalopi vāti attho.

2507. Bhaṭṭhaṃsakūṭo ti mātugāmassa viya bhaṭṭhena aṃsakūṭena samannāgato. Bhinnapiṭṭhi vā bhinnauropi vāti yojanā, sudīghahattho vā surassahattho vāti yojanā, atidīghahattho vā atirassahattho vāti attho. -saddena ahatthaekahatthānaṃ gahaṇaṃ. Kacchusamāyuto vā kaṇḍusamāyuto vāti yojanā. -saddena ‘‘daddugatto vā godhāgatto vā’’ti ime dve saṅgaṇhāti. Tattha godhāgatto vāti yassa godhāya viya gattato cuṇṇāni patanti.

2508. Mahānisadamaṃsoti imassa atthapadaṃ ‘‘uddhanaggupamāyuto’’ti. Yathāha – ‘‘mahāānisado vā uddhanakūṭasadisehi ānisadamaṃsehi accuggatehi samannāgato’’ti (mahāva. aṭṭha. 119). Mahānisadamaṃso vāti ettha -saddena bhaṭṭhakaṭiko saṅgahito. Vātaṇḍikoti aṇḍakosesu vuddhirogena samannāgato. Mahāūrūti sarīrassa ananurūpehi mahantehi sattīhi samannāgato. Saṅghaṭṭanakajāṇukoti aññamaññaṃ saṅghaṭṭehi jāṇūhi samannāgato.

2509. Bhinnajāṇūti yassa eko vā dve vā jāṇū bhinnā honti. Mahājāṇūti mahantena jāṇunā samannāgato. Dīghajaṅghoti yaṭṭhisadisajaṅgho. Vikaṭo vāti tiriyaṃ gamanapādehi samannāgato, yassa caṅkamato jāṇukā bahi niggacchanti. Paṇho vāti pacchato parivattapādehi samannāgato, yassa caṅkamato jāṇukā anto pavisanti. ‘‘Panto’’ti ca ‘‘saṇho’’ti ca etasseva vevacanāni. Ubbaddhapiṇḍikoti heṭṭhā oruḷhāhi vā upari āruḷhāhi vā mahatīhi jaṅghapiṇḍikāhi samannāgato.

2510. Yaṭṭhijaṅghoti yaṭṭhisadisāya jaṅghāya samannāgato. Mahājaṅghoti sarīrassa ananurūpāya mahatiyā jaṅghāya samannāgato. Mahāpādopi vāti sarīrassa ananurūpehi mahantehi pādehi samannāgato. Api-saddena thūlajaṅghapiṇḍiko saṅgahito, bhattapuṭasadisāya thūlāya jaṅghapiṇḍiyā samannāgatoti attho. Piṭṭhikapādo vāti pādavemajjhato uṭṭhitajaṅgho. Mahāpaṇhipi vāti ananurūpehi atimahantehi paṇhīhi samannāgato.

2511. Vaṅkapādoti anto vā bahi vā parivattapādavasena duvidho vaṅkapādo. Gaṇṭhikaṅgulikoti siṅgiveraphaṇasadisāhi aṅgulīhi samannāgato. ‘‘Andhanakho vāpī’’ti etassa atthapadaṃ ‘‘kāḷapūtinakhopi cā’’ti. Yathāha – ‘‘andhanakho vā kāḷavaṇṇehi pūtinakhehi samannāgato’’ti (mahāva. aṭṭha. 119).

2512. Iccevanti yathāvuttavacanīyanidassanatthoyaṃ nipātasamudāyo. Aṅgavekallatāya bahuvidhattā anavasesaṃ vekallappakāraṃ saṅgaṇhitumāha ‘‘iccevamādika’’nti.

Parisadūsakakathāvaṇṇanā.

2514. Pattacīvaranti ettha ‘‘sāmaṇerassā’’ti adhikārato labbhati. Anto nikkhipatoti ovarakādīnaṃ anto nikkhipantassa. Sabbapayogesūti pattacīvarassa āmasanādisabbapayogesu.

2515-6. Daṇḍakammaṃ katvāti daṇḍakammaṃ yojetvā. Daṇḍenti vinenti etenāti daṇḍo, soyeva kattabbattā kammanti daṇḍakammaṃ, āvaraṇādi. Anācārassa dubbacasāmaṇerassa kevalaṃ hitakāmena bhikkhunā daṇḍakammaṃ katvā daṇḍakammaṃ yojetvā yāguṃ vā bhattaṃ vā -saddena pattaṃ vā cīvaraṃ vā dassetvā ‘‘daṇḍakamme āhaṭe tvaṃ idaṃ lacchasi’’ iti bhāsituṃ vaṭṭatīti yojanā. Kirāti padapūraṇatthe nipāto.

2517. Dhammasaṅgāhakattherehi ṭhapitadaṇḍakammaṃ dassetumāha ‘‘aparādhānurūpenā’’tiādi. Taṃ aparādhānurūpadaṇḍakammaṃ nāma vālikāsalilādīnaṃ āharāpanamevāti yojetabbaṃ. Ādi-saddena dāruādīnaṃ āharāpanaṃ gaṇhāti. Tañca kho ‘‘oramissatī’’ti anukampāya, na ‘‘nassissati vibbhamissatī’’tiādinayappavattena pāpajjhāsayena.

2518-9. Akattabbaṃ daṇḍakammaṃ dassetumāha ‘‘sīse vā’’tiādi. Sīse vāti ettha ‘‘sāmaṇerassā’’ti adhikārato labbhati. Pāsāṇādīnīti ettha ādi-saddena iṭṭhakādīnaṃ gahaṇaṃ. Sāmaṇeraṃ uṇhe pāsāṇe nipajjāpetuṃ vā uṇhāya bhūmiyā nipajjāpetuṃ vā udakaṃ pavesetuṃ vā bhikkhuno na vaṭṭatīti yojanā.

Bhagavatā anuññātadaṇḍakammaṃ dassetumāha ‘‘idhā’’tiādi. Idhāti imasmiṃ daṇḍakammādhikāre. Āvaraṇamattanti ‘‘mā idha pāvisī’’ti nivāraṇamattaṃ. Pakāsitanti ‘‘anujānāmi, bhikkhave, yattha vā vasati, yattha vā paṭikkamati, tattha āvaraṇaṃ kātu’’nti (mahāva. 107) bhāsitaṃ.

‘‘Yattha vā vasati, yattha vā paṭikkamatīti yattha vasati vā pavisati vā, ubhayenāpi attano pariveṇañca vassaggena pattasenāsanañca vutta’’nti (mahāva. aṭṭha. 107) aṭṭhakathāya vuttattā yāva yojitaṃ daṇḍakammaṃ karonti, tāva attano puggalikapariveṇaṃ vā vassaggena pattasenāsanaṃ vā pavisituṃ adatvā nivāraṇaṃ āvaraṇaṃ nāma. Aṭṭhakathāyaṃ ‘‘attano’’ti vacanaṃ ye āvaraṇaṃ karonti, te ācariyupajjhāye sandhāya vuttanti viññāyati. Keci panettha ‘‘attano’’ti idaṃ yassa āvaraṇaṃ karonti, taṃ sandhāya vuttanti gahetvā tattha vinicchayaṃ vadanti. Keci ubhayathāpi atthaṃ gahetvā ubhayatthāpi āvaraṇaṃ kātabbanti vadanti. Vīmaṃsitvā yamettha yuttataraṃ, taṃ gahetabbaṃ.

Nivāraṇakathāvaṇṇanā.

2520. Pakkho ca opakkamiko ca āsitto cāti viggaho. Ettha ca ‘‘anuposathe uposathaṃ karotī’’tiādīsu yathā uposathadine kattabbakammaṃ ‘‘uposatho’’ti vuccati, tathā māsassa pakkhe paṇḍakabhāvamāpajjanto ‘‘pakkho’’ti vutto. Atha vā pakkhapaṇḍako pakkho uttarapadalopena yathā ‘‘bhīmaseno bhīmo’’ti. Idañca pāpānubhāvena kaṇhapakkheyeva paṇḍakabhāvamāpajjantassa adhivacanaṃ. Yathāha ‘‘akusalavipākānubhāvena kāḷapakkhe kāḷapakkhe paṇḍako hoti, juṇhapakkhe panassa pariḷāho vūpasammati, ayaṃ pakkhapaṇḍako’’ti (mahāva. aṭṭha. 109).

Yassa upakkamena bījāni apanītāni, ayaṃ opakkamikapaṇḍako. Yassa paresaṃ aṅgajātaṃ mukhena gahetvā asucinā āsittassa pariḷāho vūpasammati, ayaṃ āsittapaṇḍako. Usūyakoti yassa paresaṃ ajjhācāraṃ passato usūyāya uppannāya pariḷāho vūpasammati, ayaṃ usūyapaṇḍako. Yo paṭisandhiyaṃyeva abhāvako uppanno, ayaṃ napuṃsakapaṇḍako.

2521. Tesūti tesu pañcasu paṇḍakesu. ‘‘Pakkhapaṇḍakassa yasmiṃpakkhe paṇḍako hoti, tasmiṃyevassa pakkhe pabbajjā vāritā’’ti (mahāva. aṭṭha. 109) kurundiyaṃ vuttattā ‘‘tiṇṇaṃ nivāritā’’ti idaṃ tassa paṇḍakassa paṇḍakapakkhaṃ sandhāya vuttanti gahetabbaṃ.

2522. ‘‘Nāsetabbo’’ti idaṃ liṅganāsanaṃ sandhāya vuttaṃ. Yathāha ‘‘sopi liṅganāsaneneva nāsetabbo’’ti (mahāva. aṭṭha. 109). Esa nayo uparipi īdisesu ṭhānesu.

Paṇḍakakathāvaṇṇanā.

2523. Thenetīti theno, liṅgassa pabbajitavesassa theno liṅgatheno. Saṃvāsassa bhikkhuvassagaṇanādikassa theno saṃvāsatheno. Tadubhayassa cāti tassa liṅgassa, saṃvāsassa ca ubhayassa thenoti sambandho. Esa tividhopi theyyasaṃvāsako nāma pavuccatīti yojanā.

2524-6. Tattha tesu tīsu theyyasaṃvāsakesu yo sayameva pabbajitvā bhikkhuvassāni na gaṇhati, yathāvuḍḍhaṃ vandanampi neva gaṇhati, api-saddena āsanena neva paṭibāhati uposathapavāraṇādīsu neva sandissatīti saṅgaṇhanato tadubhayampi na karoti, ayaṃ liṅgamattassa pabbajitavesamattassa thenato corikāya gahaṇato liṅgattheno siyāti yojanā.

Yo ca pabbajito hutvā bhikkhuvassāni gaṇhati, so yathāvuḍḍhavandanādikaṃ saṃvāsaṃ sādiyantova saṃvāsatthenako matoti yojanā. Yathāha – ‘‘bhikkhuvassagaṇanādiko hi sabbopi kiriyabhedo imasmiṃ atthe ‘saṃvāso’ti veditabbo’’ti (mahāva. aṭṭha. 110).

Vuttanayoyevāti ubhinnaṃ paccekaṃ vuttalakkhaṇameva etassa lakkhaṇanti katvā vuttaṃ. Ayaṃ tividhopi theyyasaṃvāsako anupasampanno na upasampādetabbo, upasampanno nāsetabbo, puna pabbajjaṃ yācantopi na pabbājetabbo. Byatirekamukhena theyyasaṃvāsalakkhaṇaṃ niyametuṃ aṭṭhakathāya (mahāva. aṭṭha. 110) vuttagāthādvayaṃ udāharanto āha ‘‘yathāha cā’’ti. Yathā aṭṭhakathācariyo rājadubbhikkhādigāthādvayamāha, tathāyamattho byatirekato veditabboti adhippāyo.

2527-8. Rājadubbhikkhakantāra-rogaveribhayehi vāti ettha bhaya-saddo paccekaṃ yojetabbo ‘‘rājabhayena dubbhikkhabhayenā’’tiādinā. Cīvarāharaṇatthaṃ vāti attanā pariccattacīvaraṃ puna vihāraṃ āharaṇatthāya. Idha imasmiṃ sāsane. Saṃvāsaṃ nādhivāseti, yāva so suddhamānasoti rājabhayādīhi gahitaliṅgatāya so suddhamānaso yāva saṃvāsaṃ nādhivāsetīti attho.

Yo hi rājabhayādīhi vinā kevalaṃ bhikkhū vañcetvā tehi saddhiṃ vasitukāmatāya liṅgaṃ gaṇhāti, so asuddhacittatāya liṅgaggahaṇeneva theyyasaṃvāsako nāma hoti. Ayaṃ pana tādisena asuddhacittena bhikkhū vañcetukāmatāya abhāvato yāva saṃvāsaṃ nādhivāseti, tāva theyyasaṃvāsako nāma na hoti. Teneva ‘‘rājabhayādīhi gahitaliṅgānaṃ ‘gihī maṃ samaṇoti jānantū’ti vañcanācitte satipi bhikkhūnaṃ vañcetukāmatāya abhāvā doso na jāto’’ti tīsupi gaṇṭhipadesu vuttaṃ.

Keci pana ‘‘vūpasantabhayatā idha suddhacittatā’’ti vadanti, evañca sati so vūpasantabhayo yāva saṃvāsaṃ nādhivāseti, tāva theyyasaṃvāsako nāma na hotīti ayamattho viññāyati. Imasmiñca atthe viññāyamāne avūpasantabhayassa saṃvāsasādiyanepi theyyasaṃvāsakatā na hotīti āpajjeyya, na ca aṭṭhakathāyaṃ avūpasantabhayassa saṃvāsasādiyane atheyyasaṃvāsakatā dassitā. ‘‘Sabbapāsaṇḍiyabhattāni bhuñjanto’’ti ca iminā avūpasantabhayenāpi saṃvāsaṃ asādiyanteneva vasitabbanti dīpeti. Teneva tīsupi gaṇṭhipadesu vuttaṃ ‘‘yasmā vihāraṃ āgantvā saṅghikaṃ gaṇhantassa saṃvāsaṃ pariharituṃ dukkaraṃ, tasmā ‘sabbapāsaṇḍiyabhattāni bhuñjanto’ti idaṃ vutta’’nti. Tasmā rājabhayādīhi gahitaliṅgatā cettha suddhacittatāti gahetabbaṃ.

Tāva esa theyyasaṃvāsako nāma na vuccatīti yojanā. Ayamettha saṅkhepo, vitthāro pana ‘‘tatrāyaṃ vitthāranayo’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 110) āgatanayena veditabbo.

Theyyasaṃvāsakakathāvaṇṇanā.

2529-30. Yo upasampanno bhikkhu ‘‘ahaṃ titthiyo bhavissa’’nti saliṅgeneva attano bhikkhuveseneva titthiyānaṃ upassayaṃ yāti ceti sambandho. Titthiyesu pakkantako paviṭṭho titthiyapakkantako. Tesaṃ liṅge nissiteti tesaṃ titthiyānaṃ vese gahite.

2531. ‘‘Ahaṃ titthiyo bhavissa’’nti kusacīrādikaṃ yo sayameva nivāseti, sopi pakkantako titthiyapakkantako siyāti yojanā.

2532-4. Naggo tesaṃ ājīvakādīnaṃ upassayaṃ gantvāti yojanā. Kese luñcāpetīti attano kese luñcāpeti. Tesaṃ vatāni ādiyati vāti yojanā. Vatāni ādiyatīti ukkuṭikappadhānādīni vā vatāni ādiyati. Tesaṃ titthiyānaṃ morapiñchādikaṃ liṅgaṃ saññāṇaṃ sace gaṇhāti vā tesaṃ pabbajjaṃ, laddhimeva vā sārato vā eti upagacchati vāti yojanā. ‘‘Ayaṃ pabbajjā seṭṭhāti seṭṭhabhāvaṃ vā upagacchatī’’ti (mahāva. aṭṭha. 110 titthiyapakkantakakathā) aṭṭhakathāyaṃ vuttaṃ. Esa titthiyapakkantako hoti eva, na pana vimuccati titthiyapakkantabhāvato. Naggassa gacchatoti ‘‘ājīvako bhavissa’’nti kāsāyādīni anādāya naggassa ājīvakānaṃ upasaṃgacchato.

2535. Theyyasaṃvāsako anupasampannavasena vutto, no upasampannavasena. Iminā ‘‘upasampanno bhikkhu kūṭavassaṃ gaṇhantopi assamaṇo na hoti. Liṅge saussāho pārājikaṃ āpajjitvā bhikkhuvassādīni gaṇentopi theyyasaṃvāsako na hotī’’ti aṭṭhakathāgatavinicchayaṃ dīpeti. Tathā vuttoti yojanā. ‘‘Upasampannabhikkhunā’’ti iminā anupasampannaṃ nivatteti. Tena ca ‘‘sāmaṇero saliṅgena titthāyatanaṃ gatopi puna pabbajjañca upasampadañca labhatī’’ti kurundaṭṭhakathāgatavinicchayaṃ dasseti.

Titthiyapakkantakassa kiṃ kātabbanti? Na pabbājetabbo, pabbājitopi na upasampādetabbo, upasampādito ca kāsāyāni apanetvā setakāni datvā gihibhāvaṃ upanetabbo. Ayamattho ca ‘‘titthiyapakkantako bhikkhave anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’ti (mahāva. 110) pāḷito ca ‘‘so na kevalaṃ na upasampādetabbo, atha kho na pabbājetabbopī’’ti (mahāva. aṭṭha. 110 titthiyapakkantakakathā) aṭṭhakathāvacanato ca veditabbo.

Titthiyapakkantakakathāvaṇṇanā.

2536. Idhāti imasmiṃ pabbajjūpasampadādhikāre. Manussajātikato aññassa tiracchānagateyeva antogadhattaṃ dassetumāha ‘‘yakkho sakkopi vā’’ti. Tiracchānagato vuttoti ettha iti-saddo luttaniddiṭṭho. ‘‘Tiracchānagato, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’ti (mahāva. 111) vacanato pabbajjāpi upalakkhaṇato nivāritāyevāti katvā vuttaṃ ‘‘pabbājetuṃ na vaṭṭatī’’ti. Tena tiracchānagato ca bhagavato adhippāyaññūhi aṭṭhakathācariyehi na pabbājetabboti (mahāva. aṭṭha. 111) vuttaṃ.

Tiracchānakathāvaṇṇanā.

2537. Pañcānantarike poseti mātughātako, pitughātako, arahantaghātako, lohituppādako, saṅghabhedakoti ānantariyakammehi samannāgate pañca puggale.

Tattha mātughātako (mahāva. aṭṭha. 112) nāma yena manussitthibhūtā janikā mātā sayampi manussajātikeneva satā sañcicca jīvitā voropitā, ayaṃ ānantariyena mātughātakakammena mātughātako, etassa pabbajjā ca upasampadā ca paṭikkhittā. Yena pana manussitthibhūtāpi ajanikā posāvanikamātā vā cūḷamātā vā mahāmātā vā janikāpi vā namanussitthibhūtā mātāghātitā, tassa pabbajjā na vāritā, na ca ānantariyo hoti. Yena sayaṃ tiracchānabhūtena manussitthibhūtā mātā ghātitā, sopi ānantariyo na hoti, tiracchānagatattā panassa pabbajjā paṭikkhittāva. Pitughātakepi eseva nayo. Sacepi hi vesiyā putto hoti, ‘‘ayaṃ me pitā’’ti na jānāti, yassa sambhavena nibbatto, so ce anena ghātito, ‘‘pitughātako’’tveva saṅkhyaṃ gacchati, ānantariyañca phusati.

Arahantaghātakopi manussaarahantavaseneva veditabbo. Manussajātiyañhi antamaso apabbajitampi khīṇāsavaṃ dārakaṃ vā dārikaṃ vā sañcicca jīvitā voropento arahantaghātakova hoti, ānantariyañca phusati, pabbajjā cassa vāritā. Amanussajātikaṃ pana arahantaṃ, manussajātikaṃ vā avasesaṃ ariyapuggalaṃ ghātetvā ānantariyo na hoti, pabbajjāpissa na vāritā, kammaṃ pana balavaṃ hoti. Tiracchāno manussaarahantampi ghātetvā ānantariyo na hoti, kammaṃ pana bhāriyaṃ.

Yo devadatto viya duṭṭhacittena vadhakacittena tathāgatassa jīvamānakasarīre khuddakamakkhikāya pivanakamattampi lohitaṃ uppādeti, ayaṃ lohituppādako nāma, etassa pabbajjā ca upasampadā ca vāritā. Yo pana rogavūpasamanatthaṃ jīvako viya satthena phāletvā pūtimaṃsañca lohitañca nīharitvā phāsuṃ karoti, bahuṃ so puññaṃ pasavati.

Yo devadatto viya sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ aññataravasena saṅghaṃ bhindati, ayaṃ saṅghabhedako nāma, etassa pabbajjā ca upasampadā ca vāritā. ‘‘Mātughātako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’tiādikāya (mahāva. 112) pāḷiyā upasampadāpaṭikkhepo pabbajjāpaṭikkhepassa upalakkhaṇanti āha ‘‘pabbājentassa dukkaṭa’’nti.

Ubhatobyañjanañceva bhikkhunidūsakañca tathā pabbājentassa dukkaṭanti sambandho. Ubhatobyañjananti ka-kāralopena niddeso. Itthinimittuppādanakammato ca purisanimittuppādanakammato ca ubhato byañjanamassa atthīti ubhatobyañjanako. So duvidho hoti itthiubhatobyañjanako, purisaubhatobyañjanakoti.

Tattha itthiubhatobyañjanakassa (mahāva. aṭṭha. 116) itthinimittaṃ pākaṭaṃ hoti, purisanimittaṃ paṭicchannaṃ. Purisaubhatobyañjanakassa purisanimittaṃ pākaṭaṃ hoti, itthinimittaṃ paṭicchannaṃ. Itthiubhatobyañjanakassa itthīsu purisattaṃ karontassa itthinimittaṃ paṭicchannaṃ hoti, purisanimittaṃ pākaṭaṃ hoti. Purisaubhatobyañjanakassa purisānaṃ itthibhāvaṃ upagacchantassa purisanimittaṃ paṭicchannaṃ hoti, itthinimittaṃ pākaṭaṃ hoti. Itthiubhatobyañjanako sayañca gabbhaṃ gaṇhāti, parañca gabbhaṃ gaṇhāpeti. Purisaubhatobyañjanako sayaṃ na gaṇhāti, paraṃ gaṇhāpetīti idametesaṃ nānākaraṇaṃ. Imassa pana duvidhassāpi ubhatobyañjanakassaneva pabbajjā atthi, na upasampadāti idamidha sanniṭṭhānaṃ veditabbaṃ.

Yo pakatattaṃ bhikkhuniṃ (mahāva. aṭṭha. 115) tiṇṇaṃ maggānaṃ aññatarasmiṃ dūseti, ayaṃ bhikkhunidūsako nāma, etassa pabbajjā ca upasampadā ca vāritā. Yo pana kāyasaṃsaggena sīlavināsaṃ pāpeti, tassa pabbajjā ca upasampadā ca na vāritā. Balakkārena pana odātavatthavasanaṃ katvā anicchamānaṃyeva dūsentopi bhikkhunidūsakoyeva. Balakkārena pana odātavatthavasanaṃ katvā icchamānaṃ dūsento bhikkhunidūsako na hoti. Kasmā? Yasmā gihibhāve sampaṭicchitamatteyeva sā abhikkhunī hoti. Sakiṃ sīlavipannaṃ pana pacchā dūsento neva bhikkhunidūsako hoti, pabbajjampi upasampadampi labhati.

2538. Pāḷiaṭṭhakathāvimuttaṃ ācariyaparamparābhatavinicchayaṃ dassetumāha ‘‘ekato’’tiādi. ‘‘Ekato’’ti iminā bhikkhusaṅghassāpi gahaṇaṃ bhaveyyāti taṃ parivajjetuṃ ‘‘bhikkhunīnaṃ tu santike’’ti vuttaṃ. Etena taṃdūsakassa bhabbataṃ dīpeti. So neva bhikkhunidūsako siyā, ‘‘upasampadaṃ labhateva ca pabbajjaṃ, sā ca neva parājitā’’ti idaṃ dutiyagāthāya idhānetvā yojetabbaṃ. Kevalaṃ bhikkhunisaṅghe upasampannā nāma na hotīti adhippāyeneva vuttaṃ. ‘‘Sā ca neva parājitā’’ti iminā tassā ca puna pabbajjūpasampadāya bhabbataṃ dīpeti. Ayamattho aṭṭhakathāgaṇṭhipadepi vuttoyeva ‘‘bhikkhunīnaṃ vasena ekatoupasampannaṃ dūsetvā bhikkhunidūsako na hoti, pabbajjādīni labhati, sā ca pārājikā na hotīti vinicchayo’’ti.

2539. ‘‘Sikkhamānāsāmaṇerīsu ca vippaṭipajjanto neva bhikkhunidūsako hoti, pabbajjampi upasampadampi labhatī’’ti (mahāva. aṭṭha. 115) aṭṭhakathāgatavinicchayaṃ dassetumāha ‘‘sace anupasampannadūsako’’ti. ‘‘Upasampadaṃ labhateva ca pabbajja’’nti idaṃ yathāṭhānepi yojetabbaṃ. Sā ca neva parājitāti idaṃ pana aṭṭhakathāya anāgatattā ca anupasampannāya upasampannavikappābhāvā ca na yojetabbaṃ. Asati hi upasampannavikappe parājitavikappāsaṅgaho paṭisedho niratthakoti sā pabbajjūpasampadānaṃ bhabbāyevāti daṭṭhabbā. Ime pana paṇḍakādayo ekādasa puggalā ‘‘paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’tiādivacanato (mahāva. 109) abhabbāyeva, nesaṃ pabbajjā ca upasampadā ca na ruhati, tasmā na pabbājetabbā. Jānitvā pabbājento, upasampādento ca dukkaṭaṃ āpajjati. Ajānitvāpi pabbājitā, upasampāditā ca jānitvā liṅganāsanāya nāsetabbā.

Ekādasaabhabbapuggalakathāvaṇṇanā.

2540. Nūpasampādanīyovāti na upasampādetabbova. Anupajjhāyakoti asannihitaupajjhāyo vā aggahitaupajjhāyaggahaṇo vā. Karototi anupajjhāyakaṃ upasampādayato. Dukkaṭaṃ hotīti ācariyassa ca gaṇassa ca dukkaṭāpatti hoti. Na kuppati sace katanti sace anupajjhāyakassa upasampadākammaṃ kataṃ bhaveyya, taṃ na kuppati samaggena saṅghena akuppena ṭhānārahena katattā.

2541. Eketi abhayagirivāsino. ‘‘Na gahetabbamevā’’ti aṭṭhakathāya daḷhaṃ vuttattā vuttaṃ. Taṃ vacanaṃ. Ettha ca upajjhāye asannihitepi upajjhāyaggahaṇe akatepi kammavācāyaṃ pana upajjhāyakittanaṃ kataṃyevāti daṭṭhabbaṃ. Aññathā ‘‘puggalaṃ na parāmasatī’’ti vuttāya kammavipattiyā sambhavato kammaṃ kuppeyya. Teneva ‘‘upajjhāyaṃ akittetvā’’ti avatvā ‘‘upajjhaṃ aggāhāpetvā’’ti (mahāva. aṭṭha. 117) aṭṭhakathāyaṃ vuttaṃ. Yathā ca aparipuṇṇapattacīvarassa upasampadākāle kammavācāyaṃ ‘‘paripuṇṇassa pattacīvara’’nti asantaṃ vatthuṃ kittetvā kammavācāya katāyapi upasampadā ruhati, evaṃ ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassa upasampadāpekkho’’ti asantaṃ puggalaṃ kittetvā kevalaṃ santapadanīhārena kammavācāya katāya upasampadā ruhatiyevāti daṭṭhabbaṃ. Tenevāha ‘‘na kuppati sace kata’’nti. ‘‘Na, bhikkhave, anupajjhāyako upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’ti (mahāva. 117) ettakameva vatvā ‘‘so ca puggalo anupasampanno’’ti avuttattā, kammavipattilakkhaṇassa ca asambhavato ‘‘na gahetabbameva ta’’nti vuttaṃ.

Sesesu sabbatthapīti saṅghagaṇapaṇḍakatheyyasaṃvāsakatitthiyapakkantakatiracchānagatamātupituarahantaghātakabhikkhunidūsakasaṅghabhedakalohituppādakaubhatobyañjanakasaṅkhātehi upajjhāyehi upasampāditesu sabbesu terasasu vikappesu. Vuttañhi bhagavatā ‘‘na, bhikkhave, saṅghena upajjhāyena upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’tiādi. Na kevalaṃ etesuyeva terasasu, atha ‘‘apattakaacīvarakaacīvarapattakayācitakapattayācitakacīvarayācitakapattacīvarakā’’ti etesu chasu vikappesu ayaṃ nayo yojetabboti. Sesa-ggahaṇena etesampi saṅgaho. Vuttañhetaṃ bhagavatā ‘‘na, bhikkhave, apattako upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’tiādi (mahāva. 118). Ayaṃ nayoti ‘‘na kuppati sace kata’’nti vuttanayo.

2542. Pañcavīsatīti catuvīsati pārājikā, ūnavīsativasso cāti pañcavīsati. Vuttañhi ‘‘na, bhikkhave, jānaṃ ūnavīsativasso puggalo upasampādetabbo. Yo upasampādeyya, yathādhammo kāretabbo’’ti (mahāva. 99). Osāroti upasampadāsaṅkhāto osāro. Teneva campeyyakkhandhake ‘‘tañce saṅgho osāreti, ekacco sosārito’’tiādipāṭhassa (mahāva. 396) aṭṭhakathāyaṃ ‘‘osāretīti upasampadākammavasena pavesetī’’ti (mahāva. aṭṭha. 396) vuttaṃ. ‘‘Nāsanāraho’’ti iminā ‘‘paṇḍako, bhikkhave, anupasampanno na upasampādetabbo’’tiādivacanato (mahāva. 109) upasampāditassāpi setakāni datvā gihibhāvaṃ pāpetabbataṃ dīpeti.

2543. Hatthacchinnādi bāttiṃsāti campeyyakkhandhake

‘‘Hatthacchinno, bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Pādacchinno…pe… hatthapādacchinno… kaṇṇacchinno… nāsacchinno… kaṇṇanāsacchinno… aṅgulicchinno… aḷacchinno… kaṇḍaracchinno… phaṇahatthako… khujjo… vāmano… galagaṇḍī… lakkhaṇāhato… kasāhato… likhitako… sīpadiko… pāparogī… parisadūsako… kāṇo… kuṇī… khañjo… pakkhahato… chinniriyāpatho… jarādubbalo… andho… mūgo… padhiro… andhamūgo… andhapadhiro… mūgapadhiro… andhamūgapadhiro, bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito’’ti (mahāva. 396) bāttiṃsa.

Kuṭṭhiādi ca terasāti mahākhandhake āgatā –

‘‘Kuṭṭhiṃ gaṇḍiṃ kilāsiñca, sosiñca apamārikaṃ;

Tathā rājabhaṭaṃ coraṃ, likhitaṃ kārabhedakaṃ.

‘‘Kasāhataṃ narañceva, purisaṃ lakkhaṇāhataṃ;

Iṇāyikañca dāsañca, pabbājentassa dukkaṭa’’nti. –

Yathāvuttā terasa.

Evamete pañcacattālīsa vuttā. Tesu kasāhatalakkhaṇāhatalikhitakānaṃ tiṇṇaṃ ubhayattha āgatattā aggahitaggahaṇena dvācattālīseva daṭṭhabbā.

‘‘Hatthacchinnādibāttiṃsa, kuṭṭhiādi ca terasā’’ti ye puggalā vuttā, tesaṃ. Osāro appattoti upasampadāananurūpāti attho. Kato ceti akattabbabhāvamasallakkhantehi bhikkhūhi yadi upasampadāsaṅkhāto osāro kato bhaveyya. Rūhatīti sijjhati, te puggalā upasampannāyevāti adhippāyo. Ācariyādayo pana āpattiṃ āpajjanti. Yathāha campeyyakkhandhakaṭṭhakathāyaṃ – ‘‘hatthacchinnādayo pana dvattiṃsa suosāritā, upasampāditā upasampannāva honti, na te labbhā kiñci vattuṃ. Ācariyupajjhāyā, pana kārakasaṅgho ca sātisārā, na koci āpattito muccatī’’ti (mahāva. aṭṭha. 396).

2544-5. ‘‘Anujānāmi, bhikkhave, dve tayo ekānussāvane kātuṃ, tañca kho ekena upajjhāyenā’’ti (mahāva. 123) vacanato sace tayo ācariyā ekasīmāyaṃ nisinnā ekassa upajjhāyassa nāmaṃ gahetvā tiṇṇaṃ upasampadāpekkhānaṃ visuṃ visuṃyeva kammavācaṃ ekakkhaṇe vatvā tayo upasampādenti, vaṭṭatīti dassetumāha ‘‘ekūpajjhāyako hotī’’tiādi.

‘‘Tayo’’ti idaṃ aṭṭhuppattiyaṃ ‘‘sambahulānaṃ therāna’’nti (mahāva. 123) āgatattā vuttaṃ. Ekatoti ekakkhaṇe. Anusāvananti kammavācaṃ. Osāretvāti vatvā. Kammanti upasampadākammaṃ. Na ca kuppatīti na vipajjati. Kappatīti avipajjanato evaṃ kātuṃ vaṭṭati.

2546-7. ‘‘Anujānāmi, bhikkhave, dve tayo ekānussāvane kātu’’nti (mahāva. 123) vacanato sace eko ācariyo ‘‘buddharakkhito ca dhammarakkhito ca saṅgharakkhito ca āyasmato sāriputtassa upasampadāpekkho’’ti upasampadāpekkhānaṃ paccekaṃ nāmaṃ gahetvā kammavācaṃ vatvā dve tayopi upasampādeti, vaṭṭatīti dassetumāha ‘‘ekūpajjhāyako hotī’’tiādi.

Upasampadaṃ apekkhantīti ‘‘upasampadāpekkhā’’ti upasampajjanakā vuccanti. Tesaṃ nāmanti tesaṃ upasampajjantānañceva upajjhāyānañca nāmaṃ. Anupubbena sāvetvāti yojanā, ‘‘buddharakkhito’’tiādinā yathāvuttanayena kammavācāyaṃ sakaṭṭhāne vatvā sāvetvāti vuttaṃ hoti. Tenāti ekena ācariyena. Ekatoti dve tayo jane ekato katvā. Anusāvetvāti kammavācaṃ vatvā. Kataṃ upasampadākammaṃ.

2548. Aññamaññānusāvetvāti aññamaññassa nāmaṃ anusāvetvā, gahetvāti attho, aññamaññassa nāmaṃ gahetvā kammavācaṃ vatvāti vuttaṃ hoti.

2549. Taṃ vidhiṃ dassetumāha ‘‘sumano’’tiādi. Sumanoti ācariyo. Tissatherassa upajjhāyassa. Sissakaṃ saddhivihārikaṃ. Anusāvetīti kammavācaṃ sāveti. Tissoti paṭhamaṃ upajjhāyabhūtassa gahaṇaṃ. Sumanatherassāti paṭhamaṃ ācariyattheramāha. Ime dve ekasīmāyaṃ nisīditvā ekakkhaṇe aññamaññassa saddhivihārikānaṃ kammavācaṃ vadantā attano attano saddhivihārikaṃ paṭicca upajjhāyāpi honti, antevāsike paṭicca ācariyāpi honti, aññamaññassa gaṇapūrakā ca hontīti vuttaṃ hoti. Yathāha –

‘‘Sace pana nānācariyā nānāupajjhāyā honti, tissatthero sumanattherassa saddhivihārikaṃ, sumanatthero tissattherassa saddhivihārikaṃ anussāveti, aññamaññañca gaṇapūrakā honti, vaṭṭatī’’ti (mahāva. aṭṭha. 123).

2550. Idhāti imasmiṃ upasampadādhikāre. Paṭikkhittāti ‘‘na tveva nānupajjhāyenā’’ti (mahāva. 123) paṭisiddhā. Lokiyehi ādiccaputto manūti yo paṭhamakappiko manussānaṃ ādirājā vuccati, tassa vaṃse jātattā ādicco bandhu etassāti ādiccabandhu, bhagavā, tena.

Mahākhandhakakathāvaṇṇanā.

Uposathakkhandhakakathāvaṇṇanā

2551-2. Yā ekādasahi sīmāvipattīhi vajjitā tisampattisaṃyutā nimittena nimittaṃ ghaṭetvā sammatā, sā ayaṃ baddhasīmā nāma siyāti yojanā. Tattha atikhuddakā, atimahatī, khaṇḍanimittā, chāyānimittā, animittā, bahisīme ṭhitasammatā, nadiyā sammatā, samudde sammatā, jātassare sammatā, sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatāti ‘‘imehi ekādasahi ākārehi sīmato kammāni vipajjantī’’ti (pari. 486) vacanato imā ekādasa vipattisīmāyo nāma, vipannasīmāti vuttaṃ hoti.

Tattha atikhuddakā nāma yattha ekavīsati bhikkhū nisīdituṃ na sakkonti. Atimahatī nāma yā antamaso kesaggamattenāpi tiyojanaṃ atikkamitvā sammatā. Khaṇḍanimittā nāma aghaṭitanimittā vuccati. Puratthimāya disāya nimittaṃ kittetvā anukkameneva dakkhiṇāya, pacchimāya, uttarāya disāya kittetvā puna puratthimāya disāya pubbakittitaṃ paṭikittetvā ṭhapetuṃ vaṭṭati, evaṃ akhaṇḍanimittā hoti. Sace pana anukkamena āharitvā uttarāya disāya nimittaṃ kittetvā tattheva ṭhapeti, khaṇḍanimittā nāma hoti. Aparāpi khaṇḍanimittā nāma yā animittupagaṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjavālikāpuñjānaṃ vā aññataraṃ antarā ekaṃ nimittaṃ katvā sammatā. Chāyānimittā nāma pabbatacchāyādīnaṃ yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā. Animittā nāma sabbena sabbaṃ nimittāni akittetvā sammatā. Bahisīme ṭhitasammatā nāma nimittāni kittetvā nimittānaṃ bahi ṭhitena sammatā.

Nadiyā samudde jātassare sammatā nāma etesu nadiādīsu sammatā. Sā hi evaṃ sammatāpi ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 148) vacanato asammatāva hoti. Sīmāya sīmaṃ sambhindantena sammatā nāma attano sīmāya paresaṃ sīmaṃ sambhindantena sammatā. Sace hi porāṇakassa vihārassa puratthimāya disāya ambo ceva jambū cāti dve rukkhā aññamaññaṃ saṃsaṭṭhaviṭapā honti, tesu ambassa pacchimadisābhāge jambū, vihārasīmā ca jambuṃ anto katvā ambaṃ kittetvā baddhā hoti, atha pacchā tassa vihārassa puratthimāya disāya vihāre kate sīmaṃ bandhantā bhikkhū taṃ ambaṃ anto katvā jambuṃ kittetvā bandhanti, sīmāya sīmaṃ sambhinnā hoti. Sīmāya sīmaṃ ajjhottharantena sammatā nāma attano sīmāya paresaṃ sīmaṃ ajjhottharantena sammatā. Sace hi paresaṃ baddhasīmaṃ sakalaṃ vā tassā padesaṃ vā anto katvā attano sīmaṃ sammannati, sīmāya sīmā ajjhottharitā nāma hotīti. Iti imāhi ekādasahi vipattisīmāhi vajjitāti attho.

Tisampattisaṃyutāti nimittasampatti, parisāsampatti, kammavācāsampattīti imāhi tīhi sampattīhi samannāgatā. Tattha nimittasampattiyuttā nāma ‘‘pabbatanimittaṃ, pāsāṇanimittaṃ, vananimittaṃ, rukkhanimittaṃ, magganimittaṃ, vammikanimittaṃ, nadinimittaṃ, udakanimitta’’nti (mahāva. 138) evaṃ vuttesu aṭṭhasu nimittesu tasmiṃ tasmiṃ disābhāge yathāladdhāni nimittupagāni nimittāni ‘‘puratthimāya disāya kiṃ nimittaṃ? Pabbato, bhante, eso pabbato nimitta’’ntiādinā nayena sammā kittetvā sammatā.

Parisāsampattiyuttā nāma sabbantimena paricchedena catūhi bhikkhūhi sannipatitvā yāvatikā tasmiṃ gāmakhette baddhasīmaṃ vā nadisamuddajātassare vā anokkamitvā ṭhitā bhikkhū, te sabbe hatthapāse vā katvā, chandaṃ vā āharitvā sammatā.

Kammavācāsampattiyuttā nāma ‘‘suṇātu me, bhante saṅgho, yāvatā samantā nimittā kittitā’’tiādinā (mahāva. 139) nayena vuttāya parisuddhāya ñattidutiyakammavācāya sammatā. Evaṃ ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ ghaṭetvā sammatā sīmā baddhasīmāti veditabbā.

2553-4. Khaṇḍasamānasaṃvāsaavippavāsā ādayo ādibhūtā, ādimhi vā yāsaṃ sīmānaṃ tā khaṇḍasamānasaṃvāsāvippavāsādī, tāsaṃ, tāhi vā pabhedo khaṇḍasamānasaṃvāsādibhedo, tato khaṇḍasamānasaṃvāsādibhedato, khaṇḍasīmā, samānasaṃvāsasīmā, avippavāsasīmāti imāsaṃ sīmānaṃ etāhi vā karaṇabhūtāhi, hetubhūtāhi vā jātena vibhāgenāti vuttaṃ hoti. Samānasaṃvāsāvippavāsānamantare khaṇḍā paricchinnā tāhi asaṅkarā sīmā khaṇḍasīmā nāma. Samānasaṃvāsehi bhikkhūhi ekato uposathādiko saṃvāso ettha karīyatīti samānasaṃvāsā nāma. Avippavāsāya lakkhaṇaṃ ‘‘bandhitvā’’tiādinā vakkhati. Iti baddhā tidhā vuttāti evaṃ baddhasīmā tippabhedā vuttā.

Udakukkhepāti hetumhi nissakkavacanaṃ. Sattannaṃ abbhantarānaṃ samāhārā sattabbhantarā, tatopi ca. Abaddhāpi tividhāti sambandho. Tatthāti tāsu tīsu abaddhasīmāsu. Gāmaparicchedoti sabbadisāsu sīmaṃ paricchinditvā ‘‘imassa padesassa ettako karo’’ti evaṃ karena niyamito gāmappadeso. Yathāha – ‘‘yattake padese tassa gāmassa bhojakā baliṃ haranti, so padeso appo vā hotu mahanto vā, ‘gāmasīmā’tveva saṅkhyaṃ gacchati. Yampi ekasmiṃyeva gāmakkhette ekaṃ padesaṃ ‘ayaṃ visuṃ gāmo hotū’ti paricchinditvā rājā kassaci deti, sopi visuṃgāmasīmā hotiyevā’’ti (mahāva. aṭṭha. 147).

‘‘Gāmaparicchedo’’ti iminā ca nagaraparicchedo ca saṅgahito. Yathāha – ‘‘gāmaggahaṇena cettha nagarampi gahitameva hotī’’ti (mahāva. aṭṭha. 147). Nigamasīmāya visuṃyeva vuttattā tassā idha saṅgaho na vattabbo. Vuttañhi pāḷiyaṃ ‘‘yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. Yā tassa vā gāmassa gāmasīmā, nigamassa vā nigamasīmā, ayaṃ tattha samānasaṃvāsā ekuposathā’’ti (mahāva. 147). Imissā visuṃyeva lakkhaṇassa vuttattā gāmasīmālakkhaṇeneva upalakkhitā.

2555. ‘‘Jātassare’’tiādīsu jātassarādīnaṃ lakkhaṇaṃ evaṃ veditabbaṃ – yo pana kenaci khaṇitvā akato sayaṃjāto sobbho samantato āgatena udakena pūrito tiṭṭhati, yattha nadiyaṃ vakkhamānappakāre vassakāle udakaṃ santiṭṭhati, ayaṃ jātassaro nāma. Yopi nadiṃ vā samuddaṃ vā bhinditvā nikkhantaudakena khaṇito sobbho etaṃ lakkhaṇaṃ pāpuṇāti, ayampi jātassaroyeva. Samuddo pākaṭoyeva.

Yassā dhammikānaṃ rājūnaṃ kāle anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhaṃ anatikkamitvā deve vassante valāhakesu vigatamattesu sotaṃ pacchijjati, ayaṃ nadisaṅkhyaṃ na gacchati. Yassā pana īdise suvuṭṭhikāle vassānassa catumāse sotaṃ na pacchijjati, yattha titthena vā atitthena vā sikkhākaraṇīye āgatalakkhaṇena timaṇḍalaṃ paṭicchādetvā antaravāsakaṃ anukkhipitvā uttarantiyā bhikkhuniyā ekadvaṅgulamattampi antaravāsako temiyati, ayaṃ samuddaṃ vā pavisatu taḷākaṃ vā, pabhavato paṭṭhāya nadī nāma.

Samantatoti samantā. Majjhimassāti thāmamajjhimassa purisassa. Udakukkhepoti vakkhamānena nayena thāmappamāṇena khittassa udakassa vā vālukāya vā patitaṭṭhānena paricchinno antopadeso. Yathā akkhadhuttā dāruguḷaṃ khipanti, evaṃ udakaṃ vā vālukaṃ vā hatthena gahetvā thāmamajjhimena purisena sabbathāmena khipitabbaṃ, tattha yattha evaṃ khittaṃ udakaṃ vā vālukā vā patati, ayaṃ udakukkhepo nāmāti. Udakukkhepasaññitoti ‘‘udakukkhepo’’ti sallakkhito.

2556. Agāmake araññeti viñjhāṭavisadise gāmarahite mahāaraññe. Samantato sattevabbhantarāti attano ṭhitaṭṭhānato parikkhipitvā satteva abbhantarā yassā sīmāya paricchedo, ayaṃ sattabbhantaranāmikā sīmā nāma.

2557. Guḷukkhepanayenāti akkhadhuttakānaṃ dāruguḷukkhipanākārena. Udakukkhepakāti udakukkhepasadisavasena.

2558. Imāsaṃ dvinnaṃ sīmānaṃ vaḍḍhanakkamaṃ dassetumāha ‘‘abbhantarūdakukkhepā, ṭhitokāsā paraṃ siyu’’nti. Ṭhitokāsā paranti parisāya ṭhitaṭṭhānato paraṃ, parisapariyantato paṭṭhāya sattabbhantarā ca minitabbā, udakukkhepo ca kātabboti attho.

2559-60. Antoparicchedeti udakukkhepena vā sattabbhantarehi vā paricchinnokāsassa anto. Hatthapāsaṃ vihāya ṭhito vā paraṃ tattakaṃ paricchedaṃ anatikkamma ṭhito vāti yojanā, sīmantarikatthāya ṭhapetabbaṃ ekaṃ udakukkhepaṃ vā sattabbhantaraṃ eva vā anatikkamma ṭhitoti attho.

Kammaṃ vikopetīti anto ṭhito kammassa vaggabhāvakaraṇato, bahi tattakaṃ padesaṃ anatikkamitvā ṭhito aññassa saṅghassa gaṇapūraṇabhāvaṃ gacchanto sīmāya saṅkarabhāvakaraṇena kammaṃ vikopeti. Iti yasmā aṭṭhakathānayo, tasmā so antosīmāya hatthapāsaṃ vijahitvā ṭhito hatthapāse vā kātabbo, sīmantarikatthāya paricchinnokāsato bahi vā kātabbo. Tattakaṃ paricchedaṃ anatikkamitvā ṭhito yathāṭhitova sace aññassa kammassa gaṇapūrako na hoti, kammaṃ na kopetīti gahetabbaṃ.

2561-2. Saṇṭhānanti tikoṭisaṇṭhānaṃ. Nimittanti pabbatādinimittaṃ. Disakittananti ‘‘puratthimāya disāya kiṃ nimitta’’ntiādinā disākittanaṃ. Pamāṇanti tiyojanaparamaṃ pamāṇaṃ. Sodhetvāti yasmiṃ gāmakkhette sīmaṃ bandhati, tattha vasante upasampannabhikkhū baddhasīmavihāre vasante sīmāya bahi gantuṃ adatvā, abaddhasīmavihāre vasante hatthapāsaṃ upanetabbe hatthapāsaṃ netvā avasese bahisīmāya katvā sabbamaggesu ārakkhaṃ vidahitvāti vuttaṃ hoti. Sīmanti khaṇḍasīmaṃ.

Kīdisanti āha ‘‘tikoṇa’’ntiādi. Paṇavūpamanti paṇavasaṇṭhānaṃ majjhe saṃkhittaṃ ubhayakoṭiyā vitthataṃ. ‘‘Vitānākāraṃ dhanukākāra’’nti ākāra-saddo paccekaṃ yojetabbo. Dhanukākāranti āropitadhanusaṇṭhānaṃ, ‘‘mudiṅgūpamaṃ sakaṭūpama’’nti upamā-saddo paccekaṃ yojetabbo. Mudiṅgūpamanti majjhe vitthataṃ ubhayakoṭiyā tanukaṃ turiyavisesaṃ mudiṅganti vadanti, tādisanti attho. Sīmaṃ bandheyyāti yojanā.

2563. Pabbatādinimittupaganimittāni dassetumāha ‘‘pabbata’’ntiādi. Iti aṭṭha nimittāni dīpayeti yojanā. Tatrevaṃ saṅkhepato nimittupagatā veditabbā – suddhapaṃsusuddhapāsāṇaubhayamissakavasena (kaṅkhā. aṭṭha. nidānavaṇṇanā; mahāva. aṭṭha. 138) tividhopi hi pabbato hatthippamāṇato paṭṭhāya uddhaṃ nimittupago, tato omakataro na vaṭṭati. Antosārehi vā antosāramissakehi vā rukkhehi catupañcarukkhamattampi vanaṃ nimittupagaṃ, tato ūnataraṃ na vaṭṭati. Pāsāṇanimitte ayaguḷampi pāsāṇasaṅkhyameva gacchati, tasmā yo koci pāsāṇo ukkaṃsena hatthippamāṇato omakataraṃ ādiṃ katvā heṭṭhimaparicchedena dvattiṃsapalaguḷapiṇḍaparimāṇo nimittupago, na tato khuddakataro. Piṭṭhipāsāṇo pana atimahantopi vaṭṭati. Rukkho jīvantoyeva antosāro bhūmiyaṃ patiṭṭhito antamaso ubbedhato aṭṭhaṅgulo pariṇāhato sūcidaṇḍappamāṇopi nimittupago, na tato oraṃ vaṭṭati. Maggo jaṅghamaggo vā hotu sakaṭamaggo vā, yo vinivijjhitvā dve tīṇi gāmakkhettāni gacchati, tādiso jaṅghasakaṭasatthehi vaḷañjiyamānoyeva nimittupago, avaḷañjo na vaṭṭati. Heṭṭhimaparicchedena taṃdivasaṃ jāto aṭṭhaṅgulubbedho govisāṇamattopi vammiko nimittupago, tato oraṃ na vaṭṭati. Udakaṃ yaṃ asandamānaṃ āvāṭapokkharaṇitaḷākajātassaraloṇisamuddādīsu ṭhitaṃ, taṃ ādiṃ katvā antamaso taṅkhaṇaṃyeva pathaviyaṃ khate āvāṭe ghaṭehi āharitvā pūritampi yāva kammavācāpariyosānā saṇṭhahanakaṃ nimittupagaṃ, itaraṃ sandamānakaṃ, vuttaparicchedakālaṃ atiṭṭhantaṃ, bhājanagataṃ vā na vaṭṭati. Yā abaddhasīmālakkhaṇe nadī vuttā, sā nimittupagā, aññā na vaṭṭatīti.

2564. Tesūti niddhāraṇe bhummaṃ. Tīṇīti niddhāritabbadassanaṃ, iminā ekaṃ vā dve vā nimittāni na vaṭṭantīti dasseti. Yathāha – ‘‘sā evaṃ sammannitvā bajjhamānā ekena, dvīhi vā nimittehi abaddhā hotī’’ti (mahāva. aṭṭha. 138). Satenāpīti ettha pi-saddo sambhāvanāyaṃ daṭṭhabbo, tena vīsatiyā, tiṃsāya vā nimittehi vattabbameva natthīti dīpeti.

2565. Tiyojanaṃ paraṃ ukkaṭṭho paricchedo etissāti tiyojanaparā. ‘‘Vīsatī’’tiādīnaṃ saṅkhyāne, saṅkhyeyye ca vattanato idha saṅkhyāne vattamānaṃ vīsati-saddaṃ gahetvā ekavīsati bhikkhūnanti bhinnādhikaraṇaniddeso katoti daṭṭhabbaṃ. ‘‘Ekavīsati’’nti vattabbe gāthābandhavasena niggahītalopo, vīsativaggakaraṇīyaparamattā saṅghakammassa kammārahena saddhiṃ bhikkhūnaṃ ekavīsatiṃ gaṇhantīti attho, idañca nisinnānaṃ vasena vuttaṃ. Heṭṭhimantato hi yattha ekavīsati bhikkhū nisīdituṃ sakkonti, tattake padese sīmaṃ bandhituṃ vaṭṭatīti.

2566. Yā ukkaṭṭhāyapi yā ca heṭṭhimāyapi kesaggamattatopi adhikā vā ūnā vā, etā dvepi sīmāyo ‘‘asīmā’’ti ādiccabandhunā vuttāti yojanā.

2567. Samantato sabbameva nimittaṃ kittetvāti pubbadisānudisādīsu parito sabbadisāsu yathāladdhaṃ nimittopagaṃ sabbanimittaṃ ‘‘vinayadharena pucchitabbaṃ ‘puratthimāya disāya kiṃ nimitta’nti? ‘Pabbato, bhante’ti. Puna vinayadharena ‘eso pabbato nimitta’’ntiādinā (mahāva. aṭṭha. 138) aṭṭhakathāyaṃ vuttanayena nimittena nimittaṃ ghaṭetvā kittetvā. Ñatti dutiyā yassāti viggaho, ‘‘suṇātu me, bhante saṅgho, yāvatā samantā nimittā kittitā’’tiādinā (mahāva. 139) padabhājane vuttena ñattidutiyena kammenāti attho. Arahati pahoti vinayadharoti adhippāyo.

2568. Bandhitvāti yathāvuttalakkhaṇanayena samānasaṃvāsasīmaṃ paṭhamaṃ bandhitvā. Anantaranti kiccantarena byavahitaṃ akatvā, kālakkhepaṃ akatvāti vuttaṃ hoti, sīmaṃ samūhanitukāmānaṃ paccattikānaṃ okāsaṃ adatvāti adhippāyo. Pacchāti samānasaṃvāsasammutito pacchā. Cīvarāvippavāsakaṃ sammannitvāna yā baddhā, sā ‘‘avippavāsā’’ti vuccatīti yojanā.

Tattha cīvarāvippavāsakaṃ sammannitvāna yā baddhāti ‘‘suṇātu me, bhante saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā…pe… ṭhapetvā gāmañca gāmūpacārañca, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 144) vuttanayena cīvarena avippavāsaṃ sammannitvā yā baddhā. Sā avippavāsāti vuccatīti tattha vasantānaṃ bhikkhūnaṃ cīvarena vippavāsanimittāpattiyā abhāvato tathā vuccati, ‘‘avippavāsasīmā’’ti vuccatīti vuttaṃ hoti.

2569. ‘‘Yā kāci nadilakkhaṇappattā nadī nimittāni kittetvā ‘etaṃ baddhasīmaṃ karomā’ti katāpi asīmāva hotī’’tiādikaṃ (mahāva. aṭṭha. 147) aṭṭhakathānayaṃ dassetumāha ‘‘nadī…pe… na vottharatī’’ti, na pattharati sīmābhāvena byāpinī na hotīti attho. Tenevāti yena na vottharati, teneva kāraṇena. Abravīti ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 147) avoca.

Sīmākathāvaṇṇanā.

2570. Aṭṭhamiyāpi uposathavohārattā dinavasena uposathānaṃ atirekattepi idha adhippeteyeva uposathe gahetvā āha ‘‘navevā’’ti.

2571-3. Te sarūpato dassetumāha ‘‘cātuddaso…pe… kammenuposathā’’ti. Catuddasannaṃ pūraṇo cātuddaso. Pannarasannaṃ pūraṇo pannaraso. Yadā pana kosambakkhandhake (mahāva. 451 ādayo) āgatanayena bhinne saṅghe osārite tasmiṃ bhikkhusmiṃ saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ karoti, tadā ‘‘tāvadeva uposatho kātabbo, pātimokkhaṃ uddisitabba’’nti (mahāva. 475) vacanato ṭhapetvā cātuddasapannarase aññopi yo koci divaso sāmaggī uposathoti. Ettha iti-saddo luttaniddiṭṭho. Cātuddaso, pannaraso, sāmaggī ca uposathoti ete tayopi uposathā divaseneva niddiṭṭhā divaseneva vuttāti yojanā.

Saṅgheuposathoti saṅghena kātabbauposatho. Gaṇepuggaluposathoti etthāpi eseva nayo. Sādhyasādhanalakkhaṇassa sambandhassa labbhamānattā ‘‘saṅghe’’tiādīsu sāmivacanappasaṅge bhummaniddeso. Uposatho sādhyo kammabhāvato, saṅghagaṇapuggalā sādhanaṃ kārakabhāvato.

Suttassa uddeso suttuddeso, suttuddesoti abhidhānaṃ nāmaṃ yassa so suttuddesābhidhāno. Kammenāti kiccavasena.

2574. ‘‘Adhiṭṭhāna’’nti vāccaliṅgamapekkhitvā ‘‘niddiṭṭha’’nti napuṃsakaniddeso. Vāccaliṅgā hi tabbādayoti pātimokkho niddiṭṭho, pārisuddhi niddiṭṭhāti pumitthiliṅgena yojetabbā.

2575. Vuttāti ‘‘pañcime, bhikkhave, pātimokkhuddesā, nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamo pātimokkhuddeso’’tiādinā (mahāva. 150) desitā, sayañca tesañca uddese saṅkhepato dassetumāha ‘‘nidāna’’ntiādi. Sāvetabbanti ettha ‘‘sutenā’’ti seso. Sesakanti anuddiṭṭhaṭṭhānaṃ –

‘‘Suṇātu me, bhante saṅgho…pe… āvikatā hissa phāsu hotīti imaṃ nidānaṃ uddisitvā ‘uddiṭṭhaṃ kho āyasmanto nidānaṃ, tatthāyasmante pucchāmi kaccittha parisuddhā, dutiyampi pucchāmi…pe… evametaṃ dhārayāmī’ti vatvā ‘uddiṭṭhaṃ kho āyasmanto nidānaṃ. Sutā kho panāyasmantehi cattāro pārājikā dhammā…pe… avivadamānehi sikkhitabba’’nti (mahāva. aṭṭha. 150) –

Aṭṭhakathāya vuttanayena avasesaṃ sutena sāvetabbaṃ.

2576. Sesesupīti uddiṭṭhāpekkhāya sesesu pārājikuddesādīsupi. ‘‘Ayameva nayo ñeyyo’’ti sāmaññena vuttepi ‘‘vitthāreneva pañcamo’’ti vacanato vitthāruddese ‘‘sāvetabbaṃ tu sesaka’’nti ayaṃ nayo na labbhati. ‘‘Sāvetabbaṃ tu sesaka’’nti vacanato pārājikuddesādīsu yasmiṃ vippakate antarāyo uppajjati, tena saddhiṃ avasesaṃ sutena sāvetabbaṃ. Nidānuddese pana anuddiṭṭhe sutena sāvetabbaṃ nāma natthi. Bhikkhunipātimokkhe aniyatuddesassa parihīnattā ‘‘bhikkhunīnañca cattāro’’ti vuttaṃ. Uddesā navime panāti bhikkhūnaṃ pañca, bhikkhunīnaṃ cattāroti ubhatopātimokkhe ime nava uddesā vuttāti attho.

2577. Uposatheti saṅghuposathe. Antarāyanti rājantarāyādikaṃ dasavidhaṃ antarāyaṃ. Yathāha – ‘‘rājantarāyo corantarāyo agyantarāyo udakantarāyo manussantarāyo amanussantarāyo vāḷantarāyo sarīsapantarāyo jīvitantarāyo brahmacariyantarāyo’’ti (mahāva. 150).

Tattha sace bhikkhūsu ‘‘uposathaṃ karissāmā’’ti (mahāva. aṭṭha. 150) nisinnesu rājā āgacchati, ayaṃ rājantarāyo. Corā āgacchanti, ayaṃ corantarāyo. Davadāho āgacchati vā, āvāse vā aggi uṭṭhahati, ayaṃ agyantarāyo. Megho vā uṭṭheti, ogho vā āgacchati, ayaṃ udakantarāyo. Bahū manussā āgacchanti, ayaṃ manussantarāyo. Bhikkhuṃ yakkho gaṇhāti, ayaṃ amanussantarāyo. Byagghādayo caṇḍamigā āgacchanti, ayaṃ vāḷantarāyo. Bhikkhuṃ sappādayo ḍaṃsanti, ayaṃ sarīsapantarāyo. Bhikkhu gilāno vā hoti, kālaṃ vā karoti, verino vā taṃ māretuṃ gaṇhanti, ayaṃ jīvitantarāyo. Manussā ekaṃ vā bahuṃ vā bhikkhū brahmacariyā cāvetukāmā gaṇhanti, ayaṃ brahmacariyantarāyo.

‘‘Cevā’’ti iminā antarāyeva antarāyasaññinā vitthāruddese akatepi anāpattīti dīpeti. Anuddesoti vitthārena anuddeso. Nivāritoti ‘‘na, bhikkhave, asati antarāye saṃkhittena pātimokkhaṃ uddisitabba’’ntiādinā (mahāva. 150) paṭisiddho. Iminā ‘‘anujānāmi, bhikkhave, sati antarāye saṃkhittena pātimokkhaṃ uddisitu’’nti (mahāva. 150) idampi vibhāvitaṃ hoti.

2578. Tassāti pātimokkhassa. Issaraṇassa hetumāha ‘‘‘therādheyya’nti pāṭhato’’ti. Therādheyyanti therādhīnaṃ, therāyattanti attho. Pāṭhatoti pāḷivacanato. ‘‘Yo tattha bhikkhu byatto paṭibalo, tassādheyyaṃ pātimokkha’’nti (mahāva. 155) vacanato āha ‘‘avattantenā’’tiādi. Avattantenāti antamaso dvepi uddese uddisituṃ asakkontena. Therena yo ajjhiṭṭho, evamajjhiṭṭhassa yassa pana therassa, navassa, majjhimassa vā so pātimokkho vattati paguṇo hoti, so issaroti sambandho.

Ajjhiṭṭhoti ‘‘tvaṃ, āvuso, pātimokkhaṃ uddisā’’ti āṇatto, iminā anāṇattassa uddisituṃ sāmatthiyā satipi anissarabhāvo dīpito hoti. Yathāha – ‘‘sace therassa pañca vā cattāro vā tayo vā pātimokkhuddesā nāgacchanti, dve pana akhaṇḍā suvisadā vācuggatā honti, therāyattova pātimokkho. Sace pana ettakampi visadaṃ kātuṃ na sakkoti, byattassa bhikkhuno āyatto hotī’’ti (mahāva. aṭṭha. 155).

2579. Uddisanteti pātimokkhuddesake pātimokkhaṃ uddisante. Samā vāti āvāsikehi gaṇanena samā vā. Appā vāti ūnā vā. Āgacchanti sace panāti sace pana āgantukā bhikkhū āgacchanti. Sesakanti anuddiṭṭhaṭṭhānaṃ.

2580. Uddiṭṭhamatteti uddiṭṭhakkhaṇeyeva kathārambhato pubbameva. ‘‘Vā’’ti idaṃ etthāpi yojetabbaṃ, iminā avuttaṃ ‘‘avuṭṭhitāya vā’’ti imaṃ vikappaṃ sampiṇḍeti. Avuṭṭhitāya parisāyāti ca bhikkhuparisāya aññamaññaṃ sukhakathāya nisinnāyayevāti attho. Parisāyāti ettha ‘‘ekaccāyā’’ti ca ‘‘sabbāyā’’ti ca seso. Bhikkhūnaṃ ekaccāya parisāya vuṭṭhitāya vā sabbāya parisāya vuṭṭhitāya vāti yojanā. Tesanti vuttappakārānaṃ āvāsikānaṃ. Mūleti santike. Pārisuddhi kātabbāti yojanā. ‘‘Idha pana, bhikkhave…pe… āgacchanti bahutarā, tehi, bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabba’’nti vuttanayaṃ dassetumāha ‘‘sace bahū’’ti. Ettha ‘‘puna pātimokkhaṃ uddisitabba’’nti seso. Sabbavikappesu pubbakiccaṃ katvā puna pātimokkhaṃ uddisitabbanti attho. Ayaṃ panettha sesavinicchayo –

‘‘Pannarasovāsikānaṃ, itarānaṃ sacetaro;

Samānetarenuvattantu, purimānaṃ sacedhikā;

Purimā anuvattantu, tesaṃ sesepyayaṃ nayo.

‘‘Pāṭipadovāsikānaṃ,

Itarānaṃ uposatho;

Samathokānaṃ sāmaggiṃ,

Mūlaṭṭhā dentu kāmato.

Bahi gantvāna kātabbo,

No ce denti uposatho;

Deyyānicchāya sāmaggī,

Bahūsu bahi vā vaje.

‘‘Pāṭipadegantukānaṃ, evameva ayaṃ nayo;

Sāveyya suttaṃ sañcicca, assāventassa dukkaṭanti.

2581. Viniddiṭṭhassāti āṇattassa, iminā itaresaṃ anāpattīti dīpeti. Idha ‘‘agilānassā’’ti seso. Therena āṇāpentena ‘‘kiñci kammaṃ karonto vā sadākālameva eko vā bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu aññataro vā na uposathāgārasammajjanatthaṃ āṇāpetabbo, avasesā pana vārena āṇāpetabbā’’ti (mahāva. aṭṭha. 159) aṭṭhakathāya vuttavidhinā āṇāpetabbo. Sace āṇatto sammajjaniṃ tāvakālikampi na labhati, sākhābhaṅgaṃ kappiyaṃ kāretvā sammajjitabbaṃ. Tampi alabhantassa laddhakappiyaṃ hoti.

Āsanapaññāpanāṇattiyampi vuttanayeneva āṇāpetabbo. Āṇāpentena ca sace uposathāgāre āsanāni natthi, saṅghikāvāsatopi āharitvā paññapetvā puna āharitabbāni. Āsanesu asati kaṭasārakepi taṭṭikāyopi paññapetuṃ vaṭṭati, taṭṭikāsupi asati sākhābhaṅgāni kappiyaṃ kāretvā paññapetabbāni, kappiyakārakaṃ alabhantassa laddhakappiyaṃ hoti.

Padīpakaraṇepi vuttanayeneva āṇāpetabbo. Āṇāpentena ca ‘‘asukasmiṃ nāma okāse telaṃ vā vaṭṭi vā kapallikā vā atthi, taṃ gahetvā karohī’’ti vattabbo. Sace telādīni natthi, bhikkhācārenapi pariyesitabbāni. Pariyesitvā alabhantassa laddhakappiyaṃ hoti. Apica kapāle aggipi jāletabbo.

2582. Dīpanti ettha ‘‘jāletvā’’ti seso. Atha vā ‘‘katvā’’ti iminā ca yojetabbaṃ. Gaṇañattiṃ ṭhapetvāti ‘‘suṇantu me, āyasmantā, ajjuposatho pannaraso, yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā’’ti evaṃ gaṇañattiṃ nikkhipitvā. Kattabbo tīhuposathoti tīhi bhikkhūhi uposatho kātabbo. Tīsu therena ekaṃsaṃ uttarāsaṅgaṃ katvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā dve evaṃ tikkhattumeva vattabbo ‘‘parisuddho ahaṃ, āvuso, ‘parisuddho’ti maṃ dhārethā’’ti (mahāva. 168). Dutiyena, tatiyena ca yathākkamaṃ ‘‘parisuddho ahaṃ, bhante, ‘parisuddho’ti maṃ dhārethā’’ti tikkhattumeva vattabbaṃ.

2583. Pubbakiccādīni katvā ñattiṃ aṭṭhapetvā therena navo evaṃ tikkhattumeva vattabbo ‘‘parisuddho ahaṃ, āvuso, ‘parisuddho’ti maṃ dhārehī’’ti (mahāva. 168), navena theropi ‘‘parisuddho ahaṃ, bhante, ‘parisuddho’ti maṃ dhārethā’’ti (mahāva. 168) tikkhattuṃ vattabbo. Imasmiṃ pana vāre ñattiyā aṭṭhapanañca ‘‘dhārehī’’ti ekavacananiddeso cāti ettakova visesoti taṃ anādiyitvā puggalena kātabbaṃ uposathavidhiṃ dassetumāha ‘‘pubbakiccaṃ samāpetvā, adhiṭṭheyya panekako’’ti. Adhiṭṭheyyāti ‘‘ajja me uposatho, pannaraso’ti vā ‘cātuddaso’ti vā adhiṭṭhāmī’’ti adhiṭṭheyya. Assāti avasāne vuttapuggalaṃ sandhāya ekavacananiddeso. Yathāvutto saṅghopi tayopi dvepi attano attano anuññātaṃ uposathaṃ antarāyaṃ vinā sace na karonti, evameva āpattimāpajjantīti veditabbo.

2584-5. Idāni ‘‘cattārimāni, bhikkhave, uposathakammāni, adhammena vaggaṃ uposathakamma’’ntiādinā (mahāva. 149) nayena vuttaṃ kammacatukkaṃ dassetumāha ‘‘adhammena ca vaggenā’’tiādi. Adhammena vaggena kammaṃ, adhammato samaggena kammaṃ, dhammena vaggena kammaṃ, dhammato samaggena kammanti etāni cattāri uposathassa kammānīti jino abravīti yojanā. Catūsvapi panetesūti etesu catūsu kammesu pana. Catutthanti ‘‘samaggena ca dhammato’’ti vuttaṃ catutthaṃ uposathakammaṃ ‘‘dhammakamma’’nti adhippetaṃ.

2586-7. Tāni kammāni vibhāvetumāha ‘‘adhammenidhā’’tiādi. Idha imasmiṃ sāsane ettha etesu catūsu uposathesu. Adhammena vaggo uposatho katamoti kathetukāmatāpucchā. Yattha yassaṃ ekasīmāyaṃ bhikkhuno cattāro vasantīti yojanā.

Tatra ekassa pārisuddhiṃ ānayitvā te tayo janā pārisuddhiṃ uposathaṃ karonti ce, evaṃ kato uposatho adhammo vagguposatho nāmāti yojanā, ekasīmaṭṭhehi catūhi saṅghuposathe kātabbe gaṇuposathassa katattā adhammo ca saṅghamajjhaṃ vinā gaṇamajjhaṃ pārisuddhiyā agamanato tassa hatthapāsaṃ anupagamanena vaggo ca hotīti attho.

2588. Adhammena samaggoti ettha ‘‘uposatho katamo’’ti anuvattetabbaṃ. ‘‘Bhikkhuno ekato’’ti padacchedo. ‘‘Hoti adhammiko’’ti padacchedo. Catūhi samaggehi saṅghuposathe kātabbe gaṇuposathakaraṇaṃ adhammo, hatthapāsupagamanato samaggo hoti.

2589-90. Yo uposatho dhammena vaggo hoti, so katamoti yojanā. Yattha yassaṃ ekasīmāyaṃ cattāro bhikkhuno vasanti, tatra ekassa pārisuddhiṃ ānayitvā te tayo janā pātimokkhaṃ uddisante ce, dhammena vaggo uposatho hotīti yojanā. Ekasīmaṭṭhehi catūhi saṅghuposathassa katattā dhammo, ekassa hatthapāsaṃ anupagamanena vaggo ca hotīti attho.

2591. Yo dhammato samaggo, so katamoti yojanā. Idha imasmiṃ sāsane cattāro bhikkhuno ekato pātimokkhaṃ uddisanti ce, ayaṃ dhammato samaggo uposathoti mato adhippetoti yojanā. Catūhi saṅghuposathassa katattā dhammo, ekassāpi hatthapāsaṃ avijahanena samaggoti adhippāyo.

2592. Vagge saṅghe vaggoti saññino, samagge ca saṅghe vaggoti saññino ubhayattha vimatissa vā uposathaṃ karontassa dukkaṭaṃ āpatti hotīti yojanā.

2593. Bhedādhippāyatoti ‘‘nassantete, vinassantete, ko tehi attho’’ti evaṃ bhedapurekkhāratāya ‘‘uposathaṃ karontassā’’ti ānetvā yojetabbaṃ. Tassa bhikkhuno thullaccayaṃ hoti akusalabalavatāya ca thullaccayaṃ hotīti. Yathāha – ‘‘bhedapurekkhārapannarasake akusalabalavatāya thullaccayaṃ vutta’’nti (mahāva. aṭṭha. 176). Vagge vā samagge vā saṅghe samaggo iti saññino uposathaṃ karontassa anāpattīti yojanā. Avaseso panettha vattabbavinicchayo pavāraṇavinicchayāvasāne ‘‘pārisuddhippadānenā’’tiādīhi (vi. vi. 2642) ekato vattumicchantena na vutto.

2594-5. ‘‘Ukkhittenā’’tiādikāni karaṇavacanantāni padāni ‘‘sahā’’ti iminā saddhiṃ ‘‘uposatho na kātabbo’’ti padena paccekaṃ yojetabbāni. Ukkhittenāti āpattiyā adassane ukkhittako, āpattiyā appaṭikamme ukkhittako, pāpikāya diṭṭhiyā appaṭinissagge ukkhittakoti tividhena ukkhittena. Etesu hi tividhe ukkhittake sati uposathaṃ karonto saṅgho pācittiyaṃ āpajjati.

‘‘Gahaṭṭhenā’’ti iminā titthiyopi saṅgahito. Sesehi sahadhammihīti bhikkhunī, sikkhamānā, sāmaṇero, sāmaṇerīti catūhi sahadhammikehi. Cutanikkhittasikkhehīti ettha cuto ca nikkhittasikkho cāti viggaho. Cuto nāma antimavatthuṃ ajjhāpannako. Nikkhittasikkho nāma sikkhāpaccakkhātako.

Ekādasahīti paṇḍako, theyyasaṃvāsako, titthiyapakkantako, tiracchānagato, mātughātako, pitughātako, arahantaghātako, bhikkhunidūsako, saṅghabhedako, lohituppādako, ubhatobyañjanakoti imehi ekādasahi abhabbehi.

Sabhāgāpattikena vā saha uposatho na kātabbo, pārivutthena chandena uposatho na kātabbo, karoto dukkaṭaṃ hotīti yojanā. Evaṃ ukkhittavajjitesu sabbavikappesu dukkaṭameva veditabbaṃ. ‘‘Yaṃ dvepi janā vikālabhojanādinā sabhāgavatthunā āpattiṃ āpajjanti, evarūpā vatthusabhāgā ‘sabhāgā’ti vuccatī’’ti (mahāva. aṭṭha. 169) vacanato ‘‘sabhāgāpattī’’ti vatthusabhāgāpattiyeva gahetabbā.

Uposathadivase sabbova saṅgho sace sabhāgāpattiṃ āpanno hoti,

‘‘Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti, tehi, bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo ‘gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha, mayaṃ te santike taṃ āpattiṃ paṭikarissāmā’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – ‘suṇātu me, bhante saṅgho, ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno, yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī’’ti (mahāva. 171) ca,

Vematiko ce hoti,

‘‘Suṇātu me, bhante saṅgho, ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko, yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissatī’’ti (mahāva. 171) ca,

Vuttanayena uposatho kātabbo.

Ettha ca sajjhukanti tadahevāgamanatthāya. Gaṇuposathādīsupi eseva nayo. Vuttañhi aṭṭhakathāgaṇṭhipade ‘‘yathā saṅgho sabhāgaṃ āpattiṃ āpajjitvā suddhaṃ alabhitvā ‘yadā suddhaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī’ti vatvā uposathaṃ kātuṃ labhati, evaṃ dvīhipi aññamaññaṃ ārocetvā uposathaṃ kātuṃ vaṭṭati. Ekenāpi ‘parisuddhaṃ labhitvā paṭikarissāmī’ti ābhogaṃ katvā kātuṃ vaṭṭati kirā’’ti. Kirāti cettha anussavatthe daṭṭhabbo, na panāruciyaṃ.

Pārivutthena chandenāti chandaṃ āharitvā kammaṃ kātuṃ nisinnenapi ‘‘asubhalakkhaṇatādinā kenaci kāraṇena na karissāmī’’ti vissaṭṭhe chande sace puna karissati, puna chandapārisuddhiṃ āharitvā kātabbaṃ. Yathāha – ‘‘etasmiṃ pārivāsiye puna chandapārisuddhiṃ anānetvā kammaṃ kātuṃ na vaṭṭatī’’ti (mahāva. aṭṭha. 1167).

2596. Adesetvā panāpattinti āpannaṃ āpattiṃ adesetvā. Nāvikatvāna vematinti ‘‘ahaṃ, bhante, sambahulāsu āpattīsu vematiko, yadā nibbematiko bhavissāmi, tadā tā āpattiyo paṭikarissāmī’’ti vimatiṃ anārocetvā. ‘‘Yadā nibbematikoti ettha sace panesa nibbematiko na hoti, vatthuṃ kittetvāva desetuṃ vaṭṭatī’’ti (mahāva. aṭṭha. 169) andhakaṭṭhakathāyaṃ vuttaṃ. Tatrāyaṃ desanāvidhi – sace meghacchanne sūriye ‘‘kālo nu kho, vikālo’’ti vematiko bhuñjati, tena bhikkhunā ‘‘ahaṃ, bhante, vematiko bhuñjiṃ, sace kālo atthi, sambahulā dukkaṭā āpattiyo āpannomhi. No ce atthi, sambahulā pācittiyāpattiyo āpannomhī’’ti evaṃ vatthuṃ kittetvā ‘‘ahaṃ, bhante, yā tasmiṃ vatthusmiṃ sambahulā dukkaṭā vā pācittiyā vā āpattiyo āpanno, tā tumhamūle paṭidesemī’’ti vattabbaṃ. Eseva nayo sabbāpattīsūti.

Gaṇṭhipadesu panevaṃ vinicchayo vutto – ‘‘ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’ti vatvā uposatho kātabbo, pātimokkhaṃ sotabba’’nti (mahāva. 170) vacanato yāva nibbematiko na hoti, tāva sabhāgāpattiṃ paṭiggahetuṃ na labhati. Aññesañca kammānaṃ parisuddho nāma hoti. ‘‘Puna nibbematiko hutvā desetabbamevā’’ti (kaṅkhā. abhi. ṭī. nidānavaṇṇanā) neva pāḷiyaṃ, na aṭṭhakathāyaṃ atthi, desite pana na doso. ‘‘Ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmī’’ti (mahāva. 170) etthāpi eseva nayoti.

2597. Uposatheti dinakārakakattabbākāravasena pannarasī, saṅghuposatho, suttuddesoti imehi tīhi lakkhaṇehi samannāgate uposathe. Sabhikkhumhā ca āvāsāti ‘‘yasmiṃ uposathe kicca’’ntiādinā vakkhamānappakārā sabhikkhukā āvāsā. Idha ‘‘anāvāsā’’ti seso. Āvāso vā anāvāso vāti ettha ‘‘abhikkhuko vā nānāsaṃvāsakehi sabhikkhuko vā’’ti ca na gantabboti ettha ‘‘aññatra saṅghena aññatra antarāyā’’ti ca seso. ‘‘Anāvāso’’ti udositādayo vuttā. Bhikkhunā uposathe sabhikkhumhā āvāsā vā anāvāsā vā abhikkhuko vā nānāsaṃvāsakehi sabhikkhuko vā āvāso vā anāvāso vā aññatra saṅghena aññatra antarāyā kudācanaṃ kadācipi na gantabboti yojanā.

2598. Yasmiṃ āvāse pana uposathe kiccaṃ sace vattati, so āvāso ‘‘sabhikkhuko nāmā’’ti pakāsitoti yojanā, iminā sace yattha uposatho na vattati, so santesupi bhikkhūsu abhikkhuko nāmāti dīpeti.

2599. Uposathassa payojanaṃ, tappasaṅgena pavāraṇāya ca niddhāretukāmatāyāha ‘‘uposatho kimatthāyā’’tiādi.

2600. Paṭikkoseyyāti nivāreyya. Adentassapi dukkaṭanti ettha ‘‘kopetuṃ dhammikaṃ kamma’’nti ānetvā sambandhitabbaṃ.

2601. So cāti (kaṅkhā. aṭṭha. nidānavaṇṇanā) catuvaggādippabhedena pañcavidho so saṅgho ca. Heṭṭhimaparicchedena kattabbakammānaṃ vasena paridīpito, na chabbaggādīnaṃ kātuṃ ayuttatādassanavasena.

2602. Catuvaggādibhedanibandhanaṃ kammaṃ dassetumāha ‘‘pavāraṇa’’ntiādi. Pavāraṇañca tathā abbhānañca upasampadañca ṭhapetvā catuvaggena akattabbaṃ kammaṃ na vijjatīti yojanā.

2603. Majjhadese upasampadā majjhadesūpasampadā, taṃ. Abbhānaṃ, majjhadesūpasampadañca vinā pañcavaggena sabbaṃ kammaṃ kātuṃ vaṭṭatīti yojanā.

2604. Kiñcipi kammaṃ na na kattabbanti yojanā, sabbampi kammaṃ kattabbamevāti attho. Dve paṭisedhā pakatatthaṃ gamayantīti. Vīsativaggena saṅghena sabbesampi kammānaṃ kattabbabhāve kimatthaṃ atirekavīsativaggassa gahaṇanti āha ‘‘ūne dosoti ñāpetuṃ, nādhike atirekatā’’ti. Yathāvutte catubbidhe saṅghe gaṇanato ūne doso hoti, adhike doso na hotīti ñāpetuṃ atirekatā dassitā, atirekavīsativaggasaṅgho dassitoti adhippāyo.

2605. Catuvaggena kattabbe pakatattāva cattāro kammappattāti dīpitāti yojanā. Sesā pakatattā chandārahāti seso. Pakatattāti anukkhittā ceva antimavatthuṃ anajjhāpannā ca gahetabbā. Sesesu cāti pañcavaggādīsupi.

2606. Catuvaggādikattabbakammaṃ asaṃvāsapuggalaṃ gaṇapūraṃ katvā karontassa dukkaṭaṃ hoti. Na kevalaṃ dukkaṭameva, katañca kammaṃ kuppatīti yojanā.

2607. Parivāsādīti ettha ādi-saddena mūlāyapaṭikassanādīnaṃ gahaṇaṃ. Tatraṭṭhanti parivāsādīsu ṭhitaṃ. ‘‘Tathā’’ti iminā ‘‘kataṃ kuppati dukkaṭa’’nti idaṃ anuvatteti. Sesaṃ tūti parivāsādikammato aññaṃ pana uposathādikammaṃ. Vaṭṭatīti te pārivāsikādayo gaṇapūrake katvā kātuṃ vaṭṭati.

Uposathakkhandhakakathāvaṇṇanā.

Vassūpanāyikakkhandhakakathāvaṇṇanā

2608. Vassūpanāyikā vuttāti seso. Pacchimā cāti ettha iti-saddo nidassane. Vassūpanāyikāti vassūpagamanā. Ālayo, vacībhedo vā kātabbo upagacchatāti iminā vassūpagamanappakāro dassito. Upagacchatā ālayo kattabbo, vacībhedo vā kattabboti sambandho. Upagacchantena ca senāsane asati ‘‘idha vassaṃ vasissāmī’’ti cittuppādamattaṃ vā kātabbaṃ, senāsane sati ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti ca ‘‘idha vassaṃ upemī’’ti ca vacībhedo vā kātabboti attho.

2609. Jānaṃ vassūpagamanaṃ anupagacchato vāpīti yojanā. Temāsanti ettha ‘‘purimaṃ vā pacchimaṃ vā’’ti seso. Carantassāpīti ettha ‘‘cārika’’nti seso. Purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvāva cārikaṃ carantassāpi dukkaṭanti yojanā. Temāsanti accantasaṃyoge upayogavacanaṃ. Yathāha – ‘‘na, bhikkhave, vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā, yo pakkameyya, āpatti dukkaṭassā’’ti (mahāva. 185).

2610. Rukkhassa susireti ettha ‘‘suddhe’’ti seso. Yathāha – ‘‘rukkhasusireti ettha suddhe rukkhasusireyeva na vaṭṭati, mahantassa pana rukkhasusirassa anto padaracchadanaṃ kuṭikaṃ katvā pavisanadvāraṃ yojetvā upagantuṃ vaṭṭatī’’ti. ‘‘Rukkhassa susire’’ti iminā rukkhekadeso viṭapopi saṅgahito, sopi suddhova na vaṭṭati. Yathāha – ‘‘rukkhaviṭabhiyāti etthāpi suddhe viṭapamatte na vaṭṭati, mahāviṭape pana aṭṭakaṃ bandhitvā tattha padaracchadanaṃ kuṭikaṃ katvā upagantuṃ vaṭṭatī’’ti (mahāva. aṭṭha. 203).

‘‘Chatteti etthāpi catūsu thambhesu chattaṃ ṭhapetvā āvaraṇaṃ katvā dvāraṃ yojetvā upagantuṃ vaṭṭati, chattakuṭikā nāmesā hoti. Cāṭiyāti etthāpi mahantena kapallena chatte vuttanayena kuṭiṃ katvāva upagantuṃ vaṭṭatī’’ti aṭṭhakathāvacanato evamakatāsu suddhachattacāṭīsu nivāraṇaṃ veditabbaṃ. Chavakuṭīti ṭaṅkitamañcādayo vuttā. Yathāha – ‘‘chavakuṭikā nāma ṭaṅkitamañcādibhedā kuṭi, tattha upagantuṃ na vaṭṭatī’’ti (mahāva. aṭṭha. 203).

Susāne pana aññaṃ kuṭikaṃ katvā upagantuṃ vaṭṭati. ‘‘Chavasarīraṃ jhāpetvā chārikāya, aṭṭhikānañca atthāya kuṭikā karīyatī’’ti andhakaṭṭhakathāyaṃ chavakuṭi vuttā. ‘‘Ṭaṅkitamañcoti kasikuṭikāpāsāṇagharanti likhita’’nti (vajira. ṭī. mahāvagga 203) vajirabuddhitthero. Catunnaṃ pāsāṇānaṃ upari pāsāṇaṃ attharitvā kato gehopi ‘‘ṭaṅkitamañco’’ti vuccati. Dīghe mañcapāde majjhe vijjhitvā aṭaniyo pavesetvā mañcaṃ karontīti tassa idaṃ upari, idaṃ heṭṭhāti natthi, parivattetvā atthatopi tādisova hoti, taṃ susāne, devaṭṭhāne ca ṭhapenti, ayampi ṭaṅkitamañco nāma.

2611. ‘‘Sati paccayavekalle, sarīrāphāsutāya vā’’ti avasesantarāyānaṃ vakkhamānattā ‘‘antarāyo’’ti iminā rājantarāyādi dasavidho gahetabbo.

2612-4. ‘‘Anujānāmi, bhikkhave, sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa cā’’ti (mahāva. 198) vuttanayaṃ dassetumāha ‘‘mātāpitūna’’ntiādi.

Mātāpitūnaṃ dassanatthaṃ, pañcannaṃ sahadhammikānaṃ dassanatthaṃ vā nesaṃ atthe sati vā nesaṃ antare gilānaṃ daṭṭhuṃ vā tadupaṭṭhākānaṃ bhattādiṃ pariyesanatthaṃ vā nesaṃ bhattādiṃ pariyesanatthaṃ vā tathā nesaṃ pañcannaṃ sahadhammikānaṃ aññataraṃ anabhirataṃ ukkaṇṭhitaṃ ahaṃ gantvā vūpakāsessaṃ vā vūpakāsāpessāmi vā dhammakathamassa karissāmīti vā tassa pañcannaṃ sahadhammikānaṃ aññatarassa uṭṭhitaṃ uppannaṃ diṭṭhiṃ vivecessāmi vā vivecāpessāmi vā dhammakathamassa karissāmīti vā tathā uppannaṃ kukkuccaṃ vinodessāmīti vā vinodāpessāmīti vā dhammakathamassa karissāmīti vā evaṃ vinayaññunā bhikkhunā sattāhakiccena apesitepi gantabbaṃ, pageva pahiteti yojanā.

Bhattādīti ettha ādi-saddena bhesajjapariyesanādiṃ saṅgaṇhāti. Yathāha – ‘‘gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā upaṭṭhahissāmi vā’’ti. Vūpakāsessanti yattha anabhirati uppannā, tato aññattha gahetvā gamissāmīti attho.

Vinodessāmahanti vāti ettha -saddena ‘‘idha pana, bhikkhave, bhikkhu garudhammaṃ ajjhāpanno hoti parivāsāraho, so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ‘ahañhi garudhammaṃ ajjhāpanno parivāsāraho, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgata’nti. Gantabbaṃ, bhikkhave, sattāhakaraṇīyena appahitepi, pageva pahite ‘parivāsadānaṃ ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmī’’tiādinayaṃ (mahāva. 193) saṅgaṇhāti. Evaṃ sattāhakiccena gacchantena antoupacārasīmāya ṭhiteneva ‘‘antosattāhe āgacchissāmī’’ti ābhogaṃ katvā gantabbaṃ. Sace ābhogaṃ akatvā upacārasīmaṃ atikkamati, chinnavasso hotīti vadanti.

2615. ‘‘Ayaṃ panettha pāḷimuttakaratticchedavinicchayo’’ti aṭṭhakathāgataṃ ratticchedavinicchayaṃ dassetumāha ‘‘vassaṃ upagatenetthā’’tiādi. Etthāti imasmiṃ sattāhakiccādhikāre. Ayaṃ pāḷimuttakavinicchayo daṭṭhabboti attho.

2616. ‘‘Asukaṃ nāma divasa’’ntiādinā nimantanākāraṃ vakkhati. Pubbanti paṭhamaṃ. Vaṭṭatīti sattāhakiccena gantuṃ vaṭṭati. Yathāha – ‘‘sace ekasmiṃ mahāvāse paṭhamaṃyeva katikā katā hoti ‘asukadivasaṃ nāma sannipatitabba’nti, nimantitoyeva nāma hoti, gantuṃ vaṭṭatī’’ti (mahāva. aṭṭha. 199). ‘‘Upāsakehi ‘imasmiṃ nāma divase dānādīni karoma, sabbe eva sannipatantū’ti katikāyapi katāya gantuṃ vaṭṭati, nimantitoyeva nāma hotī’’ti keci.

2617. Bhaṇḍakanti attano cīvarabhaṇḍaṃ. Na vaṭṭatīti sattāhakiccena gantuṃ na vaṭṭati. Pahiṇantīti cīvaradhovanādikammena pahiṇanti. Ācariyupajjhāyānaṃ āṇattiyena kenaci anavajjakiccena sattāhakaraṇīyena gantuṃ vaṭṭatīti imināva dīpitaṃ hoti.

2618. Uddesādīnamatthāyāti pāḷivācanāni sandhāya. Ādi-saddena paripucchādiṃ saṅgaṇhāti. Garūnanti agilānānampi ācariyupajjhāyānaṃ. Gantuṃ labhatīti sattāhakaraṇīyena gantuṃ labhati. Puggaloti pakaraṇato bhikkhuṃyeva gaṇhāti.

2619. Ācariyoti nidassanamattaṃ, upajjhāyena nivāritepi eseva nayo. ‘‘Sace pana naṃ ācariyo ‘ajja mā gacchā’ti vadati, vaṭṭatī’’ti (mahāva. aṭṭha. 199) aṭṭhakathānayaṃ dassetumāha ‘‘ratticchede anāpatti, hotīti paridīpitā’’ti. Ratticchedeti vassacchedanimittaṃ. ‘‘Ratticchede’’ti sabbattha vassacchedoti sanniṭṭhānaṃ katvā vadanti, evaṃ sattāhakaraṇīyena gataṃ naṃ antosattāheyeva puna āgacchantaṃ sace ācariyo vā upajjhāyo vā ‘‘ajja mā gacchā’’ti vadati, sattāhātikkamepi anāpattīti adhippāyo, vassacchedo pana hotiyevāti daṭṭhabbaṃ sattāhassa bahiddhā vītināmitattā.

2620. Yassa kassaci ñātissāti mātāpitūhi aññassa ñātijanassa. ‘‘Gacchato dassanatthāyā’’ti iminā sesañātikehi ‘‘mayaṃ gilānā bhadantānaṃ āgamanaṃ icchāmā’’ti ca ‘‘upaṭṭhākakulehi dānaṃ dassāma, dhammaṃ sossāma, bhikkhūnaṃ dassanaṃ icchāmā’’ti ca evaṃ kattabbaṃ niddisitvā dūte vā pesite sattāhakaraṇīyena gacchato ratticchedo ca dukkaṭañca na hotīti vuttaṃ hoti. Yathāha ‘‘idha pana, bhikkhave, bhikkhussa ñātako gilāno hoti…pe… gantabbaṃ, bhikkhave, sattāhakaraṇīyena pahite, na tveva appahite’’ti (mahāva. 199) ca ‘‘idha pana, bhikkhave, upāsakena saṅghaṃ uddissa vihāro kārāpito hoti…pe… icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti. Gantabbaṃ, bhikkhave, sattāhakaraṇīyena pahite, na tveva appahite’’ti (mahāva. 188) ca.

2621. ‘‘Ahaṃ gāmakaṃ gantvā ajjeva āgamissāmī’’ti āgacchaṃ āgacchanto sace pāpuṇituṃ na sakkoteva, vaṭṭatīti yojanā. Vaṭṭatīti ettha ‘‘ajjeva āgamissāmī’’ti gantvā āgacchantassa antarāmagge sace aruṇuggamanaṃ hoti, vassacchedopi na hoti, ratticchedadukkaṭañca natthīti adhippāyo.

2622. Vajeti (mahāva. aṭṭha. 203) gopālakānaṃ nivāsanaṭṭhāne. Sattheti jaṅghasatthasakaṭasatthānaṃ sanniviṭṭhokāse. Tīsu ṭhānesu bhikkhuno, vassacchede anāpattīti tehi saddhiṃ gacchantasseva natthi āpatti, tehi viyuñjitvā gamane pana āpattiyeva, pavāretuñca na labhati.

Vajādīsu vassaṃ upagacchantena vassūpanāyikadivase tena bhikkhunā upāsakā vattabbā ‘‘kuṭikā laddhuṃ vaṭṭatī’’ti. Sace karitvā denti, tattha pavisitvā ‘‘idha vassaṃ upemī’’ti tikkhattuṃ vattabbaṃ. No ce denti, sālāsaṅkhepena ṭhitasakaṭassa heṭṭhā upagantabbaṃ. Tampi alabhantena ālayo kātabbo. Satthe pana kuṭikādīnaṃ abhāve ‘‘idha vassaṃ upemī’’ti vacībhedaṃ katvā upagantuṃ na vaṭṭati, ālayakaraṇamattameva vaṭṭati. Ālayo nāma ‘‘idha vassaṃ vasissāmī’’ti cittuppādamattaṃ.

Sace maggappaṭipanneyeva satthe pavāraṇadivaso hoti, tattheva pavāretabbaṃ. Atha sattho antovasseyeva bhikkhunā patthitaṭṭhānaṃ patvā atikkamati. Patthitaṭṭhāne vasitvā tattha bhikkhūhi saddhiṃ pavāretabbaṃ. Athāpi sattho antovasseyeva antarā ekasmiṃ gāme tiṭṭhati vā vippakirati vā, tasmiṃyeva gāme bhikkhūhi saddhiṃ vasitvā pavāretabbaṃ, appavāretvā tato paraṃ gantuṃ na vaṭṭati.

Nāvāya vassaṃ upagacchantenāpi kuṭiyaṃyeva upagantabbaṃ. Pariyesitvā alabhante ālayo kātabbo. Sace antotemāsaṃ nāvā samuddeyeva hoti, tattheva pavāretabbaṃ. Atha nāvā kūlaṃ labhati, sayañca parato gantukāmo hoti, gantuṃ na vaṭṭati. Nāvāya laddhagāmeyeva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ. Sacepi nāvā anutīrameva aññattha gacchati, bhikkhu ca paṭhamaṃ laddhagāmeyeva vasitukāmo, nāvā gacchatu, bhikkhunā tattheva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ.

Iti vaje, satthe, nāvāyanti tīsu ṭhānesu natthi vassacchede āpatti, pavāretuñca labhati.

2623. Sati paccayavekalleti piṇḍapātādīnaṃ paccayānaṃ ūnatte sati. Sarīrāphāsutāya vāti sarīrassa aphāsutāya ābādhe vā sati. Vassaṃ chetvāpi pakkameti vassacchedaṃ katvāpi yathāphāsukaṭṭhānaṃ gaccheyya. Api-saddena vassaṃ achetvā vassacchedakāraṇe sati sattāhakaraṇīyena gantumpi vaṭṭatīti dīpeti.

2624. Yena kenantarāyenāti rājantarāyādīsu yena kenaci antarāyena. Yo bhikkhu vassaṃ nopagato, tenāpi chinnavassena vāpi dutiyā vassūpanāyikā upagantabbāti yojanā.

2625-6. Sattāhanti accantasaṃyoge upayogavacanaṃ. ‘‘Vītināmetī’’ti iminā sambandho. Upagantvāpi vā bahiddhā eva sattāhaṃ vītināmeti ce. Yo gacchati, yo ca vītināmeti, tassa bhikkhussa. Purimāpi na vijjatīti anupagatattā, chinnavassattā ca purimāpi vassūpanāyikā na vijjati na labhati. Imesaṃ dvinnaṃ yathākkamaṃ upacārātikkame, sattāhātikkame ca āpatti veditabbā.

Paṭissave ca bhikkhussa, hoti āpatti dukkaṭanti ‘‘idha vassaṃ vasathā’’ti vutte ‘‘sādhū’’ti paṭissuṇitvā tassa visaṃvāde asaccāpane āpatti hoti. Katamāti āha ‘‘dukkaṭa’’nti. Na kevalaṃ etasseva visaṃvāde āpatti hoti, atha kho itaresampi paṭissavānaṃ visaṃvāde āpatti veditabbā. Yathāha – ‘‘paṭissave ca āpatti dukkaṭassāti ettha na kevalaṃ ‘imaṃ temāsaṃ idha vassaṃ vasathā’ti etasseva paṭissavassa visaṃvāde āpatti, ‘imaṃ temāsaṃ bhikkhaṃ gaṇhatha, ubhopi mayaṃ idha vassaṃ vasissāma, ekatova uddisāpessāmā’ti evamādināpi tassa tassa paṭissavassa visaṃvāde dukkaṭa’’nti (mahāva. aṭṭha. 207). Tañca kho paṭissavakāle suddhacittassa pacchā visaṃvādanapaccayā hoti. Paṭhamaṃ asuddhacittassa pana paṭissave pācittiyaṃ, visaṃvādena dukkaṭanti pācittiyena saddhiṃ dukkaṭaṃ yujjati.

2627. ‘‘Vassaṃ upagantvā pana aruṇaṃ anuṭṭhāpetvā tadaheva sattāhakaraṇīyena pakkamantassāpi antosattāhe nivattantassa anāpattī’’ti (mahāva. aṭṭha. 207) aṭṭhakathāvacanato, ‘‘ko vādo vasitvā bahi gacchato’’ti vakkhamānattā ca ‘‘nuṭṭhāpetvā panāruṇa’’nti pāṭho gahetabbo. Katthaci potthakesu ‘‘uṭṭhāpetvā panāruṇa’’nti pāṭho dissati, so na gahetabbo.

2628. Vasitvāti dvīhatīhaṃ vasitvā. Yathā vassaṃ vasitvā aruṇaṃ anuṭṭhāpetvāva sattāhakaraṇīyena gacchato anāpatti, tathā gataṭṭhānato antosattāhe āgantvā punapi aruṇaṃ anuṭṭhāpetvāva sattāhakaraṇīyena gacchato anāpatti. ‘‘Sattāhavārena aruṇo uṭṭhāpetabbo’’ti (mahāva. aṭṭha. 201) aṭṭhakathāvacanaṃ sattamāruṇena paṭibaddhadivasaṃ sattamena aruṇeneva saṅgahetvā sattamaaruṇabbhantare anāgantvā aṭṭhamaṃ aruṇaṃ bahi uṭṭhāpentassa ratticchedadassanaparaṃ, na sattamaaruṇasseva tattha uṭṭhāpetabbabhāvadassanaparanti gahetabbaṃ sikkhābhājanaaṭṭhakathāya, sīhaḷagaṇṭhipadesu ca tathā vinicchitattā.

2629. ‘‘Nopeti asatiyā’’ti padacchedo, nopetīti ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti vacībhedena na upagacchati.

2630. Vuttamevatthaṃ samatthetumāha ‘‘na doso koci vijjatī’’ti.

2631. ‘‘Imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti tikkhattuṃ vacane nicchārite eva vassaṃ upagato siyāti yojanā. ‘‘Nicchāriteva tikkhattu’’nti idaṃ ukkaṃsavasena vuttaṃ, sakiṃ, dvikkhattuṃ vā nicchāritepi vassūpagato nāma hotīti. Yathāha – ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemīti sakiṃ vā dvattikkhattuṃ vā vācaṃ nicchāretvāva vassaṃ upagantabba’’nti (mahāva. aṭṭha. 184).

2632. Navamito paṭṭhāya gantuṃ vaṭṭati, āgacchatu vā mā vā, anāpattī’’ti (mahāva. aṭṭha. 207) aṭṭhakathānayaṃ dassetumāha ‘‘ādiṃ tu navamiṃ katvā’’tiādi. Navamiṃ pabhuti ādiṃ katvā, navamito paṭṭhāyāti vuttaṃ hoti. Gantuṃ vaṭṭatīti sattāhakaraṇīyeneva gantuṃ vaṭṭati, tasmā pavāraṇadivasepi tadaheva āgantuṃ asakkuṇeyyaṭṭhānaṃ pavāraṇatthāya gacchantena labbhamānena sattāhakaraṇīyena gantuṃ vaṭṭati. ‘‘Pavāretvā pana gantuṃ vaṭṭati pavāraṇāya taṃdivasasannissitattā’’ti (vajira. ṭī. mahāvagga 207) hi vajirabuddhitthero. So pacchā āgacchatu vā mā vā, doso na vijjatīti yojanā.

Vassūpanāyikakkhandhakakathāvaṇṇanā.

Pavāraṇakkhandhakakathāvaṇṇanā

2633. ‘‘Pavāraṇā’’ti idaṃ ‘‘cātuddasī’’tiādīhi paccekaṃ yojetabbaṃ. Tasmiṃ tasmiṃ dine kātabbā pavāraṇā abhedopacārena tathā vuttā. Sāmaggī uposathakkhandhakakathāvaṇṇanāya vuttasarūpāva. Sāmaggipavāraṇaṃ karontehi ca paṭhamaṃ pavāraṇaṃ ṭhapetvā pāṭipadato paṭṭhāya yāva kattikacātumāsipuṇṇamā etthantare kātabbā, tato pacchā vā pure vā na vaṭṭati. Tevācī dvekavācīti ‘‘suṇātu me, bhante…pe… tevācikaṃ pavāreyya, dvevācikaṃ pavāreyya, ekavācikaṃ pavāreyyā’’ti taṃ taṃ ñattiṃ ṭhapetvā kātabbā pavāraṇā vuccati.

2634. Tīṇi kammāni muñcitvā, anteneva pavārayeti ‘‘cattārimāni, bhikkhave, pavāraṇakammāni, adhammena vaggaṃ pavāraṇakammaṃ…pe… dhammena samaggaṃ pavāraṇakamma’’nti (mahāva. 212) vatvā ‘‘tatra, bhikkhave, yadidaṃ adhammena vaggaṃ pavāraṇakammaṃ, na, bhikkhave, evarūpaṃ pavāraṇakammaṃ kātabbaṃ…pe… tatra, bhikkhave, yadidaṃ dhammena samaggaṃ pavāraṇakammaṃ, evarūpaṃ, bhikkhave, pavāraṇakammaṃ kātabba’’ntiādivacanato (mahāva. 212) tīṇi akattabbāni pavāraṇakammāni muñcitvā kātuṃ anuññātena catutthena pavāraṇakammena pavāreyyāti attho. Tassa vibhāgekadesaṃ ‘‘pañca yasmiṃ panāvāse’’tiādinā vakkhati.

2635. Pubbakiccaṃ samāpetvāti –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Pavāraṇāya etāni, ‘pubbakaraṇa’nti vuccati.

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Pavāraṇāya etāni, ‘pubbakicca’nti vuccatī’’ti. –

Vuttaṃ navavidhaṃ pubbakiccaṃ niṭṭhāpetvā.

Pattakalle samāniteti –

‘‘Pavāraṇā yāvatikā ca bhikkhū kammappattā,

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti,

‘Pattakalla’nti vuccatī’’ti. –

Vutte catubbidhe pattakalle samodhānite parisamāpite.

Ñattiṃ ṭhapetvāti ‘‘suṇātu me, bhante saṅgho, ajja pavāraṇā, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’’ti (mahāva. 210) evaṃ sabbasaṅgāhikavasena ca ‘‘tevācikaṃ pavāreyyā’’ti ca dānādikaraṇena yebhuyyena rattiyā khepitāya ca rājādiantarāye sati ca tadanurūpato ‘‘dvevācikaṃ, ekavācikaṃ, samānavassikaṃ pavāreyyā’’ti ca ñattiṃ ṭhapetvā, tāsaṃ viseso aṭṭhakathāyaṃ dassitoyeva. Yathāha –

‘‘Evañhi vutte tevācikañca dvevācikañca ekavācikañca pavāretuṃ vaṭṭati, samānavassikaṃ na vaṭṭati. ‘Tevācikaṃ pavāreyyā’ti vutte pana tevācikameva vaṭṭati, aññaṃ na vaṭṭati, ‘dvevācikaṃ pavāreyyā’ti vutte dvevācikañca tevācikañca vaṭṭati, ekavācikañca samānavassikañca na vaṭṭati. ‘Ekavācikaṃ pavāreyyā’ti vutte pana ekavācikadvevācikatevācikāni vaṭṭanti, samānavassikameva na vaṭṭati. ‘Samānavassika’nti vutte sabbaṃ vaṭṭatī’’ti (mahāva. aṭṭha. 210).

Kātabbāti therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ‘‘saṅghaṃ, āvuso, pavāremi diṭṭhena vā…pe… tatiyampi āvuso, saṅghaṃ pavāremi diṭṭhena vā…pe… passanto paṭikarissāmī’’ti (mahāva. 210) vuttanayena kātabbā. Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā…pe… tatiyampi, bhante, saṅghaṃ pavāremi diṭṭhena vā…pe… passanto paṭikarissāmīti (mahāva. 210) vuttanayena kātabbā.

2636. Theresu pavārentesu yo pana navo, so sayaṃ yāva pavāreti, tāva ukkuṭikaṃ nisīdeyyāti yojanā.

2637. Cattāro vā tayopi vā ekāvāse ekasīmāyaṃ vasanti ce, ñattiṃ vatvā ‘‘suṇantu me, āyasmanto, ajja pavāraṇā, yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pavāreyyāmā’’ti (mahāva. 216) gaṇañattiṃ ṭhapetvā pavāreyyunti yojanā.

Pavāreyyunti ettha therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ katvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te tayo vā dve vā bhikkhū evamassu vacanīyā ‘‘ahaṃ, āvuso, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmanto anukampaṃ upādāya, passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, āvuso, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmanto anukampaṃ upādāya, passanto paṭikarissāmī’’ti (mahāva. 216) pavāretabbaṃ. Navenapi ‘‘ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmanto anukampaṃ upādāya, passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmanto anukampaṃ upādāya, passanto paṭikarissāmī’’ti pavāretabbaṃ.

2638. Aññamaññaṃ pavāreyyuṃ, vinā ñattiṃ duve janā. Tesu therena ‘‘ahaṃ, āvuso, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maṃ āyasmā anukampaṃ upādāya, passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, āvuso, āyasmantaṃ pavāremi…pe… paṭikarissāmī’’ti (mahāva. 217) pavāretabbaṃ. Navenapi ‘‘ahaṃ, bhante, āyasmantaṃ pavāremi…pe… vadatu maṃ āyasmā anukampaṃ upādāya, passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, bhante, āyasmantaṃ pavāremi…pe… paṭikarissāmī’’ti pavāretabbaṃ.

Adhiṭṭheyyāti pubbakiccaṃ samāpetvā ‘‘ajja me pavāraṇā cātuddasī’’ti vā ‘‘pannarasī’’ti vā vatvā ‘‘adhiṭṭhāmī’’ti adhiṭṭheyya. Yathāha ‘‘ajja me pavāraṇāti ettha sace cātuddasikā hoti, ‘ajja me pavāraṇā cātuddasī’ti, sace pannarasikā, ‘ajja me pavāraṇā pannarasī’ti evaṃ adhiṭṭhātabba’’nti (mahāva. aṭṭha. 218), iminā sabbasaṅgāhādiñattīsu ca tasmiṃ tasmiṃ divase so so vohāro kātabboti dīpitameva.

Sesā saṅghapavāraṇāti pañcahi, atirekehi vā bhikkhūhi kattabbā pavāraṇā saṅghapavāraṇā.

2639. Pavāriteti paṭhamapavāraṇāya pavārite. Anāgatoti kenaci antarāyena purimikāya ca pacchimikāya ca vassūpanāyikāya vassaṃ anupagato. Avutthoti pacchimikāya upagato. Vuttañhi khuddasikkhāvaṇṇanāya ‘‘avutthoti pacchimikāya upagato apariniṭṭhitattā ‘avuttho’ti vuccatī’’ti. Pārisuddhiuposathaṃ kareyyāti yojanā. Ettha ‘‘tesaṃ santike’’ti seso.

2640-1. Yasmiṃ panāvāse pañca vā cattāro vā tayo vā samaṇā vasanti, te tattha ekekassa pavāraṇaṃ haritvāna sace aññamaññaṃ pavārenti, āpatti dukkaṭanti yojanā.

Sesanti ‘‘adhammena samagga’’ntiādikaṃ vinicchayaṃ. Idhāti imasmiṃ pavāraṇādhikāre. Budhoti vinayadharo. Uposathe vuttanayenāti uposathavinicchaye vuttakkamena. Nayeti jāneyya.

2642. Sampādetattano sucinti attano uposathaṃ sampādeti. Sabbaṃ sādhetīti uposathādisabbaṃ kammaṃ nipphādeti. Nattanoti attano uposathaṃ na nipphādeti.

2643. Tasmāti yasmā attano suciṃ na sādheti, tasmā. Ubhinnanti attano ca saṅghassa ca. Kiccasiddhatthamevidhāti uposathādikammanippajjanatthaṃ idha imasmiṃ uposathakammādipakaraṇe. Pārisuddhipīti ettha pi-saddena pavāraṇā saṅgahitā. Teneva vakkhati ‘‘chandaṃ vā pārisuddhiṃ vā, gahetvā vā pavāraṇa’’nti.

Chandapārisuddhipavāraṇaṃ dentena sace sāpattiko hoti, āpattiṃ desetvā ekaṃsaṃ uttarāsaṅgaṃ katvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā chandādihārako bhikkhu vattabbo ‘‘chandaṃ dammi, chandaṃ me hara, chandaṃ me ārocehī’’ti (mahāva. 165), ‘‘pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī’’ti (mahāva. 164), ‘‘pavāraṇaṃ dammi, pavāraṇaṃ me hara, pavāraṇaṃ me ārocehi, mamatthāya pavārehī’’ti (mahāva. 213).

2644. ‘‘Chando ekenā’’ti padacchedo. Ekena bahūnampi chando hātabbo, tathā pārisuddhi hātabbā. Pi-saddena pavāraṇā hātabbāti yojanā. Paramparāhaṭo chandoti bahūnaṃ vā ekassa vā chandādihārakassa hatthato antarā aññena gahitā chandapārisuddhipavāraṇā. Visuddhiyā na gacchati anavajjabhāvāya na pāpuṇāti biḷālasaṅkhalikachandādīnaṃ saṅghamajjhaṃ agamanena vaggabhāvakaraṇato.

Ettha ca yathā biḷālasaṅkhalikāya paṭhamavalayaṃ dutiyavalayaṃ pāpuṇāti, na tatiyaṃ, evamimepi chandādayo dāyakena yassa dinnā, tato aññattha na gacchatīti biḷālasaṅkhalikāsadisattā ‘‘biḷālasaṅkhalikā’’ti vuttā. Biḷālasaṅkhalikāggahaṇañcettha yāsaṃ kāsañci saṅkhalikānaṃ upalakkhaṇamattanti daṭṭhabbaṃ.

2645-6. Chandaṃ vā pārisuddhiṃ vā pavāraṇaṃ vā gahetvā chandādihārako saṅghamappatvā sace sāmaṇerādibhāvaṃ paṭijāneyya vā vibbhameyya vā mareyya vā, taṃ sabbaṃ chandādibhāvaṃ nāhaṭaṃ hoti, saṅghaṃ patvā evaṃ siyā sāmaṇerādibhāvaṃ paṭijānanto, vibbhanto, kālakato vā bhaveyya, taṃ sabbaṃ haṭaṃ ānītaṃ hotīti yojanā.

Tattha sāmaṇerādibhāvaṃ vā paṭijāneyyāti ‘‘ahaṃ sāmaṇero’’tiādinā bhūtaṃ sāmaṇerādibhāvaṃ katheyya, pacchā sāmaṇerabhūmiyaṃ patiṭṭhaheyyāti attho. Ādi-saddena antimavatthuṃ ajjhāpanno gahito.

2647. Saṅghaṃ patvāti antamaso taṃtaṃkammappattassa catuvaggādisaṅghassa hatthapāsaṃ patvāti attho. Pamattoti pamādaṃ satisammosaṃ patto. Suttoti niddūpagato. Khittacittakoti yakkhādīhi vikkhepamāpāditacitto. Nārocetīti attano chandādīnaṃ āhaṭabhāvaṃ ekassāpi bhikkhuno na katheti. Sañciccāti sañcetetvā jānantoyeva anādariyo nāroceti, dukkaṭaṃ hoti.

2648. Ye teti ye te bhikkhū therā vā navā vā majjhimā vā. Vipassanāti sahacariyena samathopi gayhati. Samathavipassanā ca idha taruṇāyeva adhippetā, tasmā vipassanāyuttāti ettha taruṇāhi samathavipassanāhi samannāgatāti attho. Rattindivanti accantasaṃyoge upayogavacanaṃ. Atanditāti analasā.

‘‘Rattindiva’’nti ettha ratti-saddena rattiyāyeva gahaṇaṃ, udāhu ekadesassāti āha ‘‘pubbarattāpararatta’’nti. Pubbā ca sā ratti cāti pubbaratti, paṭhamayāmo, aparā ca sā ratti cāti apararatti, pacchimayāmo, pubbaratti ca apararatti cāti samāhāradvande samāsante a-kārapaccayaṃ katvā ‘‘pubbarattāpararatta’’nti vuttaṃ. Idhāpi accantasaṃyoge upayogavacanaṃ. Majjhimayāme kāyadarathavūpasamanatthāya supanaṃ anuññātanti taṃ vajjetvā purimapacchimayāmesu nirantarabhāvanānuyogo kātabboti dassanatthameva vuttaṃ. Vipassanā parāyanā samathavipassanāva paraṃ ayanaṃ patiṭṭhā etesanti vipassanāparāyanā, samathavipassanāya yuttapayuttā hontīti vuttaṃ hoti.

2649. Laddho phāsuvihāro yehi te laddhaphāsuvihārā, tesaṃ. Phāsuvihāroti ca sukhavihārassa mūlakāraṇattā taruṇā samathavipassanā adhippetā, paṭiladdhataruṇasamathavipassanānanti attho. Siyā na parihāniti parihāni nāma evaṃ kate na bhaveyya.

Kattikamāsaketi cīvaramāsasaṅkhāte kattikamāse pavāraṇāya saṅgaho vuttoti yojanā. Gāthābandhavasena ‘‘saṅgāho’’ti dīgho kato, pavāraṇāsaṅgaho vuttoti attho. Yathāha –

‘‘Pavāraṇāsaṅgaho ca nāmāyaṃ vissaṭṭhakammaṭṭhānānaṃ thāmagatasamathavipassanānaṃ sotāpannādīnañca na dātabbo. Taruṇasamathavipassanālābhino pana sabbe vā hontu, upaḍḍhā vā, ekapuggalo vā, ekassapi vasena dātabboyeva. Dinne pavāraṇāsaṅgahe antovasse parihārova hoti, āgantukā tesaṃ senāsanaṃ gahetuṃ na labhanti. Tehipi chinnavassehi na bhavitabbaṃ, pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhantī’’ti (mahāva. aṭṭha. 241).

Pavāraṇāsaṅgahassa dānappakāro pana pāḷito gahetabbo.

Pavāraṇakkhandhakakathāvaṇṇanā.

Cammakkhandhakakathāvaṇṇanā

2650. Eḷakā ca ajā ca migā cāti viggaho. Pasūnaṃ dvande ekattanapuṃsakattassa vibhāsitattā bahuvacananiddeso. Eḷakānañca ajānañca migānaṃ rohiteṇikuruṅgānañca. Pasadā ca migamātā ca pasadamigamātā, ‘‘pasadamigamātuyā’’ti vattabbe gāthābandhavasena ‘‘pasada’’nti niggahitāgamo. Pasadamigamātuyā ca cammaṃ bhikkhuno vaṭṭatīti yojanā. ‘‘Migāna’’nti iminā gahitānamevettha vibhāgadassanaṃ ‘‘rohiteṇī’’tiādi. Rohitādayo migavibhāgavisesā.

2651. Etesaṃ yathāvuttasattānaṃ cammaṃ ṭhapetvā aññaṃ cammaṃ dukkaṭāpattiyā vatthubhūtanti attho. Aññanti ca –

‘‘Makkaṭo kāḷasīho ca, sarabho kadalīmigo;

Ye ca vāḷamigā honti, tesaṃ cammaṃ na vaṭṭatī’’ti. (mahāva. aṭṭha. 259) –

Aṭṭhakathāya paṭikkhittaṃ cammamāha. Makkaṭo nāma sākhamigo. Kāḷasīho nāma mahāmukhavānarajātiko. Vāḷamigā nāma sīhabyagghādayo. Yathāha – ‘‘tattha vāḷamigāti sīhabyagghaacchataracchā, na kevalañca eteyeva, yesaṃ pana cammaṃ vaṭṭatīti vuttaṃ, te ṭhapetvā avasesā antamaso gomahiṃsassamiḷārādayopi sabbe imasmiṃ atthe ‘vāḷamigā’tveva veditabbā’’ti.

Thavikā ca upāhanā ca thavikopāhanaṃ. Amānusaṃ manussacammarahitaṃ sabbaṃ cammaṃ thavikopāhane vaṭṭatīti yojanā. Ettha thavikāti upāhanādikosakassa gahaṇaṃ. Yathāha ‘‘manussacammaṃ ṭhapetvā yena kenaci cammena upāhanā vaṭṭati. Upāhanākosakasatthakakosakakuñjikākosakesupi eseva nayo’’ti (mahāva. aṭṭha. 259).

2652. ‘‘Anujānāmi, bhikkhave, sabbapaccantimesu janapadesu guṇaṅguṇūpāhana’’nti (mahāva. 259) vacanato ‘‘vaṭṭanti majjhime dese, na guṇaṅguṇūpāhanā’’ti vuttaṃ. Majjhime deseti ‘‘puratthimāya disāya gajaṅgalaṃ nāma nigamo’’tiādinā (mahāva. 259) vuttasīmāparicchede majjhimadese. Guṇaṅguṇūpāhanāti catupaṭalato paṭṭhāya bahupaṭalā upāhanā. Yathāha – ‘‘guṇaṅguṇūpāhanāti catupaṭalato paṭṭhāya vuccatī’’ti (mahāva. aṭṭha. 245). Majjhimadese guṇaṅguṇūpāhanā na vaṭṭantīti yojanā. Antoārāmeti ettha pakaraṇato ‘‘sabbesa’’nti labbhati, gilānānamitaresañca sabbesanti attho. Sabbatthāpi cāti antoārāme, bahi cāti sabbatthāpi. Roginoti gilānassa vaṭṭantīti yojanā.

2653. Puṭabaddhā khallakabaddhācāti paccekaṃ yojetabbaṃ. Viseso panetāsaṃ aṭṭhakathāyameva vutto ‘‘puṭabaddhāti yonakaupāhanā vuccati, yā yāvajaṅghato sabbapādaṃ paṭicchādeti. Khallakabaddhāti paṇhipidhānatthaṃ tale khallakaṃ bandhitvā katā’’ti. Pāliguṇṭhimā ca ‘‘paliguṇṭhitvā katā, yā upari pādamattameva paṭicchādeti, na jaṅgha’’nti aṭṭhakathāyaṃ dassitāva. Tūlapuṇṇāti tūlapicunā pūretvā katā.

Sabbāva nīlā sabbanīlā, sā ādi yāsaṃ tā sabbanīlādayo. Ādi-saddena mahānāmarattapariyantānaṃ gahaṇaṃ. Etāsaṃ sarūpaṃ aṭṭhakathāyameva vuttaṃ ‘‘nīlikā umāpupphavaṇṇā hoti, pītikā kaṇikārapupphavaṇṇā, lohitikā jayasumanapupphavaṇṇā, mañjiṭṭhikā mañjiṭṭhavaṇṇā eva, kaṇhā addāriṭṭhakavaṇṇā, mahāraṅgarattā satapadipiṭṭhivaṇṇā, mahānāmarattā sambhinnavaṇṇā hoti paṇḍupalāsavaṇṇā. Kurundiyaṃ pana ‘padumapupphavaṇṇā’ti vutta’’nti (mahāva. aṭṭha. 246). Sabbanīlādayopi cāti api-saddena nīlādivaddhikānaṃ gahaṇaṃ.

2654. Citrāti vicitrā. Meṇḍavisāṇūpamavaddhikāti meṇḍānaṃ visāṇasadisavaddhikā, kaṇṇikaṭṭhāne meṇḍasiṅgasaṇṭhāne vaddhe yojetvā katāti attho. ‘‘Meṇḍavisāṇūpamavaddhikā’’ti idaṃ ajavisāṇūpamavaddhikānaṃ upalakkhaṇaṃ. Morassa piñchena parisibbitāti talesu vā vaddhesu vā morapiñchehi suttakasadisehi parisibbitā. Upāhanā na ca vaṭṭantīti yojanā.

2655. Majjārāti biḷārā. Kāḷakā rukkhakaṇṭakā. Ūlūkā pakkhibiḷālā. Sīhāti kesarasīhādayo sīhā. Uddāti catuppadajātikā. Dīpī saddalā. Ajinassāti evaṃnāmikassa. Parikkhaṭāti upāhanapariyante cīvare anuvātaṃ viya vuttappakāraṃ cammaṃ yojetvā katā.

2656. Sace īdisā upāhanā labhanti, tāsaṃ vaḷañjanappakāraṃ dassetumāha ‘‘puṭādiṃ apanetvā’’tiādi. Puṭādiṃ sabbaso chinditvā vā apanetvā vā upāhanā dhāretabbāti yojanā. Evamakatvā laddhanīhāreneva dhārentassa dukkaṭaṃ. Yathāha – ‘‘etāsu yaṃ kiñci labhitvā sace tāni khallakādīni apanetvā sakkā honti vaḷañjituṃ, vaḷañjetabbā, tesu pana sati vaḷañjantassa dukkaṭa’’nti (mahāva. aṭṭha. 246).

Vaṇṇabhedaṃ tathā katvāti ettha ‘‘ekadesenā’’ti seso. ‘‘Sabbaso vā’’ti āharitvā sabbaso vā ekadesena vā vaṇṇabhedaṃ katvā sabbanīlādayo upāhanā dhāretabbāti yojanā. Tathā akatvā dhārentassa dukkaṭaṃ. Yathāha ‘‘etāsu yaṃ kiñci labhitvā rajanaṃ coḷakena puñchitvā vaṇṇaṃ bhinditvā dhāretuṃ vaṭṭati. Appamattakepi bhinne vaṭṭatiyevā’’ti. Nīlavaddhikādayopi vaṇṇabhedaṃ katvā dhāretabbā.

2657. Tattha ṭhāne passāvapādukā, vaccapādukā, ācamanapādukāti tisso pādukāyo ṭhapetvā sabbāpi pādukā tālapattikādibhedā sabbāpi saṅkamanīyā pādukā dhāretuṃ na vaṭṭantīti yojanā.

2658. Atikkantapamāṇaṃ uccāsayanasaññitaṃ āsandiñceva pallaṅkañca sevamānassa dukkaṭanti yojanā. Āsandī vuttalakkhaṇāva. Pallaṅkoti pādesu āharimāni vāḷarūpāni ṭhapetvā kato, ekasmiṃyeva dārumhi kaṭṭhakammavasena chinditvā katāni asaṃhārimāni tatraṭṭhāneva vāḷarūpāni yassa pādesu santi, evarūpo pallaṅko kappatīti ‘‘āharimenā’’ti imināva dīpitaṃ. ‘‘Akappiyarūpakato akappiyamañco pallaṅko’’ti hi sārasamāse vuttaṃ.

2659. Gonakanti dīghalomakamahākojavaṃ. Caturaṅgulādhikāni kira tassa lomāni, kāḷavaṇṇañca hoti. ‘‘Caturaṅgulato ūnakappamāṇalomo kojavo vaṭṭatī’’ti vadanti. Kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayattharaṇaṃ. Cittanti bhitticchiddādikavicitraṃ uṇṇāmayattharaṇaṃ. Paṭikanti uṇṇāmayaṃ setattharaṇaṃ. Paṭalikanti ghanapupphakaṃ uṇṇāmayaṃ lohitattharaṇaṃ, yo ‘‘āmalakapatto’’tipi vuccati.

Ekantalominti ubhato uggatalomaṃ uṇṇāmayattharaṇaṃ. Vikatinti sīhabyagghādirūpavicitraṃ uṇṇāmayattharaṇaṃ. ‘‘Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇa’’nti dīghanikā. Tūlikanti rukkhatūlalatātūlapoṭakitūlasaṅkhātānaṃ tiṇṇaṃ tūlānaṃ aññatarapuṇṇaṃ pakatitūlikaṃ. Uddalomikanti ekato uggatalomaṃ uṇṇāmayattharaṇaṃ. ‘‘Uddalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇa’’nti (dī. ni. aṭṭha. 1.15) dīghanikāyaṭṭhakathāyaṃ vuttaṃ. Sārasamāse pana ‘‘uddalomīti ekato uggatapupphaṃ. Ekantalomīti ubhato uggatapuppha’’nti vuttaṃ.

2660. Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ paccattharaṇaṃ. ‘‘Koseyyakaṭṭissamayanti koseyyakasaṭamaya’’nti (dī. ni. ṭī. 1.15) ācariyadhammapālattherena vuttaṃ, kantitakoseyyapuṭamayanti attho. Koseyyanti ratanaparisibbitaṃ kosiyasuttamayaṃ paccattharaṇaṃ. Ratanaparisibbanarahitaṃ suddhakoseyyaṃ pana vaṭṭati.

Dīghanikāyaṭṭhakathāyaṃ panettha ‘‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni na vaṭṭantī’’ti (dī. ni. aṭṭha. 1.15) vuttaṃ. Tattha ‘‘ṭhapetvā tūlika’’nti etena ratanaparisibbanarahitāpi tūlikā na vaṭṭatīti dīpeti. ‘‘Ratanaparisibbitāni na vaṭṭantī’’ti iminā pana yāni ratanaparisibbitāni, tāni bhūmattharaṇavasena yathānurūpaṃ mañcādīsu ca upanetuṃ vaṭṭatīti dīpitanti veditabbaṃ. Ettha ca vinayapariyāyaṃ patvā garuke ṭhātabbattā idha vuttanayenevettha vinicchayo veditabbo. Suttantikadesanāyaṃ pana gahaṭṭhānampi vasena vuttattā nesaṃ saṅgaṇhanatthaṃ ‘‘ṭhapetvā tūlikaṃ…pe… vaṭṭantīti vutta’’nti (dī. ni. aṭṭha. 1.15) apare.

Hatthiassarathattharanti hatthipiṭṭhe attharitaṃ attharaṇaṃ hatthattharaṇaṃ nāma. Assarathattharepi eseva nayo. Kadalimigapavara-paccattharaṇakampi cāti kadalimigacammaṃ nāma atthi, tena kataṃ pavarapaccattharaṇanti attho. Taṃ kira setavatthassa upari kadalimigacammaṃ pattharitvā sibbetvā karonti. Pi-saddena ajinappaveṇī gahitā. Ajinappaveṇī nāma ajinacammehi mañcapamāṇena sibbetvā katā paveṇī. Tāni kira cammāni sukhumatarāni, tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vuttaṃ ‘‘ajinappaveṇī’’ti.

2661. Rattavitānassa heṭṭhāti kusumbhādirattassa lohitavitānassa heṭṭhā kappiyapaccattharaṇehi atthataṃ sayanāsanañca. Kasāvarattavitānassa pana heṭṭhā kappiyapaccattharaṇena atthataṃ vaṭṭati. Teneva vakkhati ‘‘heṭṭhā akappiye’’tiādi.

Dvidhā rattūpadhānakanti sīsapasse, pādapasse cāti ubhatopasse paññattarattabibbohanavantañca sayanāsanaṃ. Idaṃ sabbaṃ akappiyaṃ paribhuñjato dukkaṭaṃ hoti. ‘‘Yaṃ pana ekameva upadhānaṃ ubhosu passesu rattaṃ vā hoti padumavaṇṇaṃ vā vicitraṃ vā, sace pamāṇayuttaṃ, vaṭṭatī’’ti (mahāva. aṭṭha. 254) aṭṭhakathāvinicchayo eteneva byatirekato vutto hoti. ‘‘Yebhuyyarattānipi dve bibbohanāni na vaṭṭantī’’ti gaṇṭhipade vuttaṃ. Teneva yebhuyyena rattavitānampi na vaṭṭatīti viññāyati.

Ettha ca kiñcāpi dīghanikāyaṭṭhakathāyaṃ ‘‘alohitakāni dvepi vaṭṭantiyeva, tato uttari labhitvā aññesaṃ dātabbāni, dātuṃ asakkonto mañce tiriyaṃ attharitvā upari paccattharaṇaṃ datvā nipajjitumpi labhatī’’ti (dī. ni. aṭṭha. 1.15) avisesena vuttaṃ. Senāsanakkhandhakasaṃvaṇṇanāyaṃ pana ‘‘agilānassa sīsūpadhānañca pādūpadhānañcāti dvayameva vaṭṭati, gilānassa bibbohanāni santharitvā upari paccattharaṇaṃ datvā nipajjitumpi vaṭṭatī’’ti (cūḷava. aṭṭha. 297) vuttattā gilānoyeva mañce tiriyaṃ attharitvā nipajjituṃ labhatīti veditabbaṃ.

2662. Uddhaṃ setavitānampi heṭṭhā akappiye paccattharaṇe sati na vaṭṭatīti yojanā. Tasminti akappiyapaccattharaṇe.

2663. ‘‘Ṭhapetvā’’ti iminā āsandādittayassa vaṭṭanākāro natthīti dīpeti. Sesaṃ sabbanti gonakādi dvidhārattūpadhānakapariyantaṃ sabbaṃ. Gihisantakanti gihīnaṃ santakaṃ tehiyeva paññattaṃ, iminā pañcasu sahadhammikesu aññatarena vā tesaṃ āṇattiyā vā paññattaṃ na vaṭṭatīti dīpeti. Labhateti nisīdituṃ labhati.

2664. Taṃ kattha labhatīti padesaniyamaṃ dassetumāha ‘‘dhammāsane’’tiādi. Dhammāsaneti ettha aṭṭhakathāyaṃ ‘‘yadi dhammāsane saṅghikampi gonakādiṃ bhikkhūhi anāṇattā ārāmikādayo sayameva paññāpenti ceva nīharanti ca, etaṃ gihivikatanīhāraṃ nāma. Iminā gihivikatanīhārena vaṭṭatī’’ti (cūḷava. aṭṭha. 320; vi. saṅga. aṭṭha. pakiṇṇakavinicchayakathā 56 atthato samānaṃ) vuttaṃ. Bhattagge vāti vihāre nisīdāpetvā parivesanaṭṭhāne vā bhojanasālāyaṃ vā. Apisaddena gihīnaṃ gehepi tehi paññatte gonakādimhi nisīdituṃ anāpattīti dīpeti. Dhammāsanādipadesaniyamanena tato aññattha gihipaññattepi tattha nisīdituṃ na vaṭṭatīti byatirekato viññāyati.

Bhūmattharaṇaketi ettha ‘‘kate’’ti seso. Tatthāti saṅghike vā gihisantake vā gonakādimhi sahadhammikehi anāṇattehi gihīhi eva bhūmattharaṇe kate. Sayitunti upari attano paccattharaṇaṃ datvā nipajjituṃ vaṭṭati. Api-saddena nisīditumpi vāti samuccinoti. ‘‘Bhūmattharaṇake’’ti iminā gihīhi eva mañcādīsu sayanatthaṃ atthate upari attano paccattharaṇaṃ datvā sayituṃ vā nisīdituṃ vā na vaṭṭatīti dīpeti.

Cammakkhandhakakathāvaṇṇanā.

Bhesajjakkhandhakakathāvaṇṇanā

2665. Gahapatissa bhūmi, sammutibhūmi, ussāvanantikābhūmi, gonisādibhūmīti kappiyabhūmiyo catasso hontīti vuttā bhagavatāti yojanā.

2666. Kathaṃ kappiyaṃ kattabbanti ‘‘anujānāmi, bhikkhave, catasso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammuti’’nti (mahāva. 295) evaṃ catasso bhūmiyo uddharitvā tāsaṃ sāmaññalakkhaṇaṃ dassetumāha ‘‘saṅghassā’’tiādi. Saṅghassa santakaṃ vāsatthāya kataṃ gehaṃ vā bhikkhuno santakaṃ vāsatthāya kataṃ gehaṃ vāti yojanā. Kappiyaṃ kattabbanti kappiyaṭṭhānaṃ kattabbaṃ. Sahaseyyappahonakanti sabbacchannaparicchannādilakkhaṇena sahaseyyārahaṃ.

2667. Idāni catassopi bhūmiyo sarūpato dassetumāha ‘‘ṭhapetvā’’tiādi. Bhikkhuṃ ṭhapetvā aññehi kappiyabhūmiyā atthāya dinnaṃ vā tesaṃ santakaṃ vā yaṃ gehaṃ, idaṃ eva gahapatibhūmi nāmāti yojanā.

2668. pana kuṭi saṅghena sammatā ñattidutiyāya kammavācāya, sā sammutikā nāma. Tassā sammannanakāle kammavācaṃ avatvā apalokanaṃ vā kātuṃ vaṭṭatevāti yojanā.

2669-70. Paṭhamaiṭṭhakāya vā paṭhamapāsāṇassa vā paṭhamatthambhassa vā ādi-ggahaṇena paṭhamabhittipādassa vā ṭhapane paresu manussesu ukkhipitvā ṭhapentesu samantato parivāretvā ‘‘kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti abhikkhaṇaṃ vadantehi āmasitvā vā sayameva ukkhipitvā vā iṭṭhakā ṭhapeyya pāsāṇo vā thambho vā bhittipādo vā ṭhapeyya ṭhapetabbo, ayaṃ ussāvanantikā kuṭīti yojanā.

2671. Iṭṭhakādipatiṭṭhānanti paṭhamiṭṭhakādīnaṃ bhūmiyaṃ patiṭṭhānaṃ. Vadatanti ‘‘kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti vadantānaṃ. Samakālaṃ tu vaṭṭatīti ekakālaṃ vaṭṭati, iminā ‘‘sace hi aniṭṭhite vacane thambho patiṭṭhāti, appatiṭṭhite vā tasmiṃ vacanaṃ niṭṭhāti, akatā hoti kappiyakuṭī’’ti (mahāva. aṭṭha. 295) aṭṭhakathāvinicchayo sūcito.

2672. Ārāmo sakalo aparikkhitto vā yebhuyyato aparikkhitto vāti duvidhopi viññūhi vinayadharehi ‘‘gonisādī’’ti vuccati. Pavesanivāraṇābhāvena paviṭṭhānaṃ gunnaṃ nisajjāyogato tathā vuccatīti yojanā.

2673. Payojanaṃ dassetumāha ‘‘ettha pakkañcā’’tiādi. Āmisanti purimakālikadvayaṃ. ‘‘Āmisa’’nti iminā nirāmisaṃ itarakālikadvayaṃ akappiyakuṭiyaṃ vutthampi pakkampi kappatīti dīpeti.

2674-5. Imā kappiyakuṭiyo kadā jahitavatthukā hontīti āha ‘‘ussāvanantikā yā sā’’tiādi. Yā ussāvanantikā yesu thambhādīsu adhiṭṭhitā, sā tesu thambhādīsu apanītesu tadaññesupi thambhādīsu tiṭṭhatīti yojanā.

Sabbesu thambhādīsu apanītesu sā jahitavatthukā siyāti yojanā. Gonisādikuṭi parikkhittā vatiādīhi jahitavatthukā siyā. Parikkhittāti ca ‘‘ārāmo pana upaḍḍhaparikkhittopi bahutaraṃ parikkhittopi parikkhittoyeva nāmā’’ti (mahāva. aṭṭha. 295) kurundimahāpaccariyādīsu vuttattā na kevalaṃ sabbaparikkhittāva, upaḍḍhaparikkhittāpi yebhuyyaparikkhittāpi gahetabbā.

Sesāti gahapatisammutikuṭiyo. Chadananāsato jahitavatthukā siyunti yojanā. Chadananāsatoti ettha ‘‘gopānasimattaṃ ṭhapetvā’’ti seso. Sace gopānasīnaṃ upari ekampi pakkhapāsamaṇḍalaṃ atthi, rakkhati. Yatra panimā catassopi kappiyabhūmiyo natthi, tattha kiṃ kātabbaṃ? Anupasampannassa datvā tassa santakaṃ katvā paribhuñjitabbaṃ.

2676. Bhikkhuṃ ṭhapetvā aññesaṃ hatthato paṭiggaho ca tesaṃ sannidhi ca tesaṃ antovutthañca bhikkhussa vaṭṭatīti yojanā.

2677. Bhikkhussa santakaṃ saṅghikampi vā akappiyabhūmiyaṃ sahaseyyappahonake gehe antovutthañca antopakkañca bhikkhussa na vaṭṭati. Bhikkhuniyā santakaṃ saṅghikampi vā akappiyabhūmiyaṃ sahaseyyappahonake gehe antovutthañca antopakkañca bhikkhuniyā na vaṭṭatīti evaṃ ubhinnaṃ bhikkhubhikkhunīnaṃ na vaṭṭatīti yojanā.

2678. Akappakuṭiyāti akappiyakuṭiyā, ‘‘akappiyabhūmiyaṃ sahaseyyappahonake gehe’’ti aṭṭhakathāyaṃ vuttāya akappiyabhūmiyāti attho. Ādi-saddena navanītatelamadhuphāṇitānaṃ gahaṇaṃ.

2679. Teheva antovutthehi sappiādīhi sattāhakālikehi saha bhikkhunā pakkaṃ taṃ yāvajīvikaṃ nirāmisaṃ sattāhaṃ paribhuñjituṃ vaṭṭatevāti yojanā.

2680. Pakkaṃ sāmaṃpakkaṃ taṃ yāvajīvikaṃ sace āmisasaṃsaṭṭhaṃ paribhuñjati, antovutthañca bhuñjati, kiñca bhiyyo sāmaṃpakkañca bhuñjatīti yojanā. Yāvajīvikassa āmisasaṃsaṭṭhassa āmisagatikattā ‘‘antovuttha’’nti vuttaṃ.

2682. Udakaṃ na hoti kālikaṃ catūsu kālikesu asaṅgahitattā.

2683. Tikālikā yāvakālikā yāmakālikā sattāhakālikāti tayo kālikā paṭiggahavaseneva attano attano kālaṃ atikkamitvā bhuttā dosakarā honti, tatiyaṃ sattāhātikkame nissaggiyapācittiyavatthuttā abhuttampi dosakaranti yojanā.

‘‘Bhuttā dosakarā’’ti iminā purimakālikadvayaṃ paṭiggahetvā kālātikkamanamattena āpattiyā kāraṇaṃ na hoti, bhuttameva hoti. Sattāhakālikaṃ kālātikkamena aparibhuttampi āpattiyā kāraṇaṃ hotīti dīpeti. Tesu sattāhakālikeyeva visesaṃ dassetumāha ‘‘abhuttaṃ tatiyampi cā’’ti. Ca-saddo tu-saddatthe. Yāvajīvikaṃ pana paṭiggahetvā yāvajīvaṃ paribhuñjiyamānaṃ itarakālikasaṃsaggaṃ vinā dosakaraṃ na hotīti na gahitaṃ.

2684. Ambādayo saddā rukkhānaṃ nāmabhūtā taṃtaṃphalepi vattamānā idha upacāravasena tajje pānake vuttā, tenevāha ‘‘pānakaṃ mata’’nti. Cocaṃ aṭṭhikakadalipānaṃ. Mocaṃ itarakadalipānaṃ. Madhūti muddikaphalānaṃ rasaṃ. Muddikāti sītodake madditānaṃ muddikaphalānaṃ pānaṃ. ‘‘Sālūkapānanti rattuppalanīluppalādīnaṃ sālūke madditvā katapāna’’nti pāḷiyaṃ, aṭṭhakathāya (mahāva. aṭṭha. 300) ca sālūka-saddassa dīghavasena saṃyogadassanato ‘‘sālu phārusakañcā’’ti gāthābandhavasena rasso kato.

Sālūkaṃ kumuduppalānaṃ phalarasaṃ. Khuddasikkhāvaṇṇanāyaṃ pana ‘‘sālūkapānaṃ nāma rattuppalanīluppalādīnaṃ kiñjakkhareṇūhi katapāna’’nti vuttaṃ. ‘‘Phārusaka’ntiādīsu eko rukkho’’ti gaṇṭhipade vuttaṃ. Tassa phalaraso phārusakaṃ nāma. Etesaṃ aṭṭhannaṃ phalānaṃ raso udakasambhinno vaṭṭati, sītudake maddito pasanno nikkasaṭova vaṭṭati, udakena pana asambhinno raso yāvakāliko.

2685. Phalanti ambādiphalaṃ. Savatthukapaṭiggahoti pānavatthukānaṃ phalānaṃ paṭiggaho. Vasati ettha pānanti vatthu, phalaṃ, vatthunā saha vaṭṭatīti savatthukaṃ, pānaṃ, savatthukassa paṭiggaho savatthukapaṭiggaho. Savatthukassa paṭiggahaṃ nāma vatthupaṭiggahaṇamevāti katvā vuttaṃ ‘‘pānavatthukānaṃ phalānaṃ paṭiggaho’’ti.

2686. ‘‘Sukoṭṭetvā’’ti vuccamānattā ‘‘ambapakka’’nti āmakameva ambaphalaṃ vuccati. Udaketi sītodake. Parissavaṃ parissāvitaṃ. Katvāti madhuādīhi abhisaṅkharitvā. Yathāha – ‘‘tadahupaṭiggahitehi madhusakkarakappūrādīhi yojetvā kātabba’’nti (mahāva. aṭṭha. 300). Pātuṃ vaṭṭatīti ettha vinicchayo ‘‘evaṃ kataṃ purebhattameva kappati, anupasampannehi kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogenāpi vaṭṭati, pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭatiyeva. Esa nayo sabbapānesū’’ti aṭṭhakathāyaṃ vutto.

2687. Sesapānakesupīti jambupānakādīsupi.

2688. Ucchuraso antogadhattā idha vutto, na pana yāmakālikattā, so pana sattāhakālikoyeva.

2689. Madhukassa rasanti madhukapupphassa rasaṃ. Ettha madhukapuppharaso aggipāko vā hotu ādiccapāko vā, pacchābhattaṃ na vaṭṭati. Purebhattampi yaṃ pānaṃ gahetvā majjaṃ karonti, so ādito paṭṭhāya na vaṭṭati. Madhukapupphaṃ pana allaṃ vā sukkhaṃ vā bhajjitaṃ vā tena kataphāṇitaṃ vā yato paṭṭhāya majjaṃ na karonti, taṃ sabbaṃ purebhattaṃ vaṭṭati.

Pakkaḍākarasanti pakkassa yāvakālikassa rasaṃ. Sabbo pattaraso yāmakāliko vuttoti yojanā. Aṭṭhakathāyaṃ ‘‘yāvakālikapattānañhi purebhattaṃyeva raso kappatī’’ti (mahāva. aṭṭha. 300) imameva sandhāya vuttaṃ.

2690. Sānulomānaṃ sattannaṃ dhaññānaṃ phalajaṃ rasaṃ ṭhapetvā sabbo phalajo raso vikāle yāmasaññite anulomato paribhuñjituṃ anuññātoti yojanā.

2691. Yāvakālikapattānaṃ sītudake madditvā kato rasopi apakko, ādiccapākopi vikāle pana vaṭṭatīti yojanā.

2692-3. Sattadhaññānulomāni sarūpato dassetumāha ‘‘tālañcanāḷikerañcā’’tiādi. Aparaṇṇaṃ muggādi. ‘‘Sattadhaññānulomika’’nti iminā etesaṃ raso yāvakāliko yāmakālasaṅkhāte vikāle paribhuñjituṃ na vaṭṭatīti dasseti.

2695. Evamādīnaṃ khuddakānaṃ phalānaṃ raso pana aṭṭhapānānulomattā anulomike yāmakālikānulomike niddiṭṭho kathitoti yojanā.

2696. Idha imasmiṃ loke sānulomassa dhaññassa phalajaṃ rasaṃ ṭhapetvā ayāmakāliko añño phalaraso natthīti yojanā, sabbo yāmakālikoyevāti dīpeti.

Bhesajjakkhandhakakathāvaṇṇanā.

Kathinakkhandhakakathāvaṇṇanā

2697. Vutthavassānaṃ purimikāya vassaṃ upagantvā yāva mahāpavāraṇā, tāva ratticchedaṃ akatvā vutthavassānaṃ bhikkhūnaṃ ekassa vā dvinnaṃ tiṇṇaṃ catunnaṃ pañcannaṃ atirekānaṃ vā bhikkhūnaṃ pañcannaṃ ānisaṃsānaṃ vakkhamānānaṃ anāmantacārādīnaṃ pañcannaṃ ānisaṃsānaṃ paṭilābhakāraṇā munipuṅgavo sabbesaṃ agārikādimunīnaṃ sakalaguṇagaṇehi uttamo bhagavā kathinatthāraṃ ‘‘anujānāmi, bhikkhave, vassaṃvutthānaṃ bhikkhūnaṃ kathinaṃ attharitu’’nti (mahāva. 306) abrvi kathesīti yojanā.

Etthāyaṃ vinicchayo – ‘‘kathinatthāraṃ ke labhanti, ke na labhantīti? Gaṇanavasena tāva pacchimakoṭiyā pañca janā labhanti, uddhaṃ satasahassampi, pañcannaṃ heṭṭhā na labhantī’’ti (mahāva. aṭṭha. 306) idaṃ aṭṭhakathāya atthārakassa bhikkhuno saṅghassa kathinadussadānakammaṃ sandhāya vuttaṃ. ‘‘Vutthavassavasena purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritā labhanti, chinnavassā vā pacchimikāya upagatā vā na labhanti. Aññasmiṃ vihāre vutthavassāpi na labhantīti mahāpaccariyaṃ vutta’’nti (mahāva. aṭṭha. 306) idaṃ aṭṭhakathāya ānisaṃsalābhaṃ sandhāya vuttaṃ, na kammaṃ.

Idāni tadubhayaṃ vibhajitvā dasseti –

‘‘Purimikāya upagatānaṃ pana sabbe gaṇapūrakā honti, ānisaṃsaṃ na labhanti, ānisaṃso itaresaṃyeva hoti. Sace purimikāya upagatā cattāro vā honti, tayo vā dve vā eko vā, itare gaṇapūrake katvā kathinaṃ attharitabbaṃ. Atha cattāro bhikkhū upagatā, eko paripuṇṇavasso sāmaṇero, so ce pacchimikāya upasampajjati, gaṇapūrako ceva hoti, ānisaṃsañca labhati. Tayo bhikkhū dve sāmaṇerā, dve bhikkhū tayo sāmaṇerā, eko bhikkhu cattāro sāmaṇerāti etthāpi eseva nayo. Sace purimikāya upagatā kathinatthārakusalā na honti, atthārakusalā khandhakabhāṇakattherā pariyesitvā ānetabbā, kammavācaṃ sāvetvā kathinaṃ attharāpetvā dānañca bhuñjitvā gamissanti, ānisaṃso pana itaresaṃyeva hotī’’ti (mahāva. aṭṭha. 306).

Kathinaṃ kena dinnaṃ vaṭṭatīti? Yena kenaci devena vā manussena vā pañcannaṃ vā sahadhammikānaṃ aññatarena dinnaṃ vaṭṭati. Kathinadāyakassa vattaṃ atthi, sace so taṃ ajānanto pucchati ‘‘bhante, kathaṃ kathinaṃ dātabba’’nti, tassa evaṃ ācikkhitabbaṃ ‘‘tiṇṇaṃ cīvarānaṃ aññatarappahonakaṃ sūriyuggamanasamaye vatthaṃ ‘kathinacīvaraṃ demā’ti dātuṃ vaṭṭati, tassa parikammatthaṃ ettakā nāma sūciyo, ettakaṃ suttaṃ, ettakaṃ rajanaṃ, parikammaṃ karontānaṃ ettakānaṃ bhikkhūnaṃ yāgubhattañca dātuṃ vaṭṭatī’’ti.

Kathinatthārakenāpi dhammena samena uppannaṃ kathinaṃ attharantena vattaṃ jānitabbaṃ. Tantavāyagehato hi ābhatasantāneneva khalimakkhitasāṭakopi na vaṭṭati, malīnasāṭakopi na vaṭṭati, tasmā kathinatthārasāṭakaṃ labhitvā suddhaṃ dhovitvā sūciādīni cīvarakammūpakaraṇāni sajjetvā bahūhi bhikkhūhi saddhiṃ tadaheva sibbitvā niṭṭhitasūcikammaṃ rajitvā kappabinduṃ datvā kathinaṃ attharitabbaṃ. Sace tasmiṃ anatthateyeva añño kathinasāṭakaṃ attharitabbakaṃ āharati, aññāni ca bahūni kathinānisaṃsavatthāni deti, yo ānisaṃsaṃ bahuṃ deti, tassa santakeneva attharitabbaṃ. Itaro yathā tathā ovaditvā saññāpetabbo.

Kathinaṃ pana kena attharitabbaṃ? Yassa saṅgho kathinacīvaraṃ deti. Saṅghena pana kassa dātabbaṃ? Yo jiṇṇacīvaro hoti. Sace bahū jiṇṇacīvarā honti, vuḍḍhassa dātabbaṃ. Vuḍḍhesupi yo mahāparivāro tadaheva cīvaraṃ katvā attharituṃ sakkoti, tassa dātabbaṃ. Sace vuḍḍho na sakkoti, navakataro sakkoti, tassa dātabbaṃ. Api ca saṅghena mahātherassa saṅgahaṃ kātuṃ vaṭṭati, tasmā ‘‘tumhe, bhante, gaṇhatha, mayaṃ katvā dassāmā’’ti vattabbaṃ.

Tīsu cīvaresu yaṃ jiṇṇaṃ hoti, tadatthāya dātabbaṃ. Pakatiyā dupaṭṭacīvarassa dupaṭṭatthāyeva dātabbaṃ. Sacepissa ekapaṭṭacīvaraṃ ghanaṃ hoti, kathinasāṭako ca pelavo, sāruppatthāya dupaṭṭappahonakameva dātabbaṃ. ‘‘Ahaṃ alabhanto ekapaṭṭaṃ pārupāmī’’ti vadantassāpi dupaṭṭaṃ dātuṃ vaṭṭati. Yo pana lobhapakatiko hoti, tassa na dātabbaṃ. Tenāpi kathinaṃ attharitvā ‘‘pacchā visibbitvā dve cīvarāni karissāmī’’ti na gahetabbaṃ.

Yassa pana diyyati, tassa –

‘‘Suṇātu me, bhante saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno dadeyya kathinaṃ attharituṃ, esā ñatti.

‘‘Suṇātu me, bhante saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno deti kathinaṃ attharituṃ, yassāyasmato khamati imassa kathinadussassa itthannāmassa bhikkhuno dānaṃ kathinaṃ attharituṃ, so tuṇhassa, yassa nakkhamati, so bhāseyya.

‘‘Dinnaṃ idaṃ saṅghena kathinadussaṃ itthannāmassa bhikkhuno kathinaṃ attharituṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 307) –

Evaṃ ñattidutiyāya kammavācāya dātabbanti evaṃ dinnaṃ.

2698-9. Na ullikhitamattādi-catuvīsativajjitanti pāḷiyaṃ āgatehi ‘‘na ullikhitamattena atthataṃ hoti kathina’’nti (mahāva. 308) ullikhitamattādīhi catuvīsatiyā ākārehi vajjitaṃ. Cīvaranti ‘‘ahatena atthataṃ hoti kathina’’nti (mahāva. 309) pāḷiyaṃ āgatānaṃ soḷasannaṃ ākārānaṃ aññatarena yuttaṃ katapariyositaṃ dinnaṃ kappabinduṃ tiṇṇaṃ cīvarānaṃ aññataracīvaraṃ. Te pana catuvīsati ākārā, soḷasākārā ca pāḷito (mahāva. 308), aṭṭhakathāto (mahāva. aṭṭha. 308) ca gahetabbā. Ganthagāravaparihāratthamidha na vuttā.

Bhikkhunā vakkhamāne aṭṭhadhamme jānantena attharakena ādāya gahetvā purāṇakaṃ attanā paribhuñjiyamānaṃ attharitabbacīvarena ekanāmakaṃ purāṇacīvaraṃ uddharitvā paccuddharitvā navaṃ attharitabbaṃ cīvaraṃ adhiṭṭhahitvā purāṇapaccuddhaṭacīvarassa nāmena adhiṭṭhahitvāva taṃ antaravāsakaṃ ce, ‘‘iminā antaravāsakena kathinaṃ attharāmi’’iti vacasā vattabbanti yojanā. Sace uttarāsaṅgo hoti, ‘‘iminā uttarāsaṅgena kathinaṃ attharāmi’’, sace saṅghāṭi hoti, ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’ti vattabbaṃ.

2700-1. Iccevaṃ tikkhattuṃ vutte kathinaṃ atthataṃ hotīti yojanā. Tena pana bhikkhunā navakena kathinacīvaraṃ ādāya saṅghaṃ upasaṅkamma ‘‘atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodatha’’iti vattabbanti yojanā.

2702. Anumodakesu ca therehi ‘‘atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāmā’’ti vattabbaṃ, navena pana ‘‘atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāmī’’ti iti puna īraye katheyyāti yojanā. Gāthāya pana anumodanapāṭhassa atthadassanamukhena ‘‘suatthataṃ tayā bhante’’ti vuttaṃ, na pāṭhakkamadassanavasenāti veditabbaṃ.

Atthārakesu ca anumodakesu ca navehi vuḍḍhānaṃ vacanakkamo vutto, vuḍḍhehi navānaṃ vacanakkamo pana tadanusārena yathārahaṃ yojetvā vattabboti gāthāsu na vuttoti veditabbo. Atthārakena therena vā navena vā gaṇapuggalānaṃ vacanakkamo ca gaṇapuggalehi atthārakassa vacanakkamo ca vuttanayena yathārahaṃ yojetuṃ sakkāti na vutto.

Evaṃ atthate pana kathine sace kathinacīvarena saddhiṃ ābhataṃ ānisaṃsaṃ dāyakā ‘‘yena amhākaṃ kathinaṃ gahitaṃ, tasseva ca demā’’ti denti, bhikkhusaṅgho anissaro. Atha avicāretvāva datvā gacchanti, bhikkhusaṅgho issaro. Tasmā sace kathinatthārakassa sesacīvarānipi dubbalāni honti, saṅghena apaloketvā tesampi atthāya vatthāni dātabbāni, kammavācāya pana ekāyeva vaṭṭati. Avasese kathinānisaṃse balavavatthāni vassāvāsikaṭhitikāya dātabbāni, ṭhitikāya abhāve therāsanato paṭṭhāya dātabbāni, garubhaṇḍaṃ na bhājetabbaṃ. Sace pana ekasīmāya bahū vihārā honti, sabbe bhikkhū sannipātetvā ekattha kathinaṃ attharitabbaṃ, visuṃ visuṃ attharituṃ na vaṭṭati.

2703. ‘‘Kathinassa ca kiṃ mūla’’ntiādīni sayameva vivarissati.

2706. Aṭṭhadhammuddesagāthāya pubbakiccaṃ pubba-vacaneneva uttarapadalopena vuttaṃ. Teneva vakkhati ‘‘pubbakiccanti vuccatī’’ti. ‘‘Paccuddhāra’’iti vattabbe ‘‘paccuddhara’’iti gāthābandhavasena rasso. Teneva vakkhati ‘‘paccuddhāro’’ti. Adhiṭṭhahanaṃ adhiṭṭhānaṃ. Paccuddhāro ca adhiṭṭhānañca paccuddharādhiṭṭhānā. Itarītarayogena dvandasamāso. Atthāroti ettha ‘‘kathinatthāro’’ti pakaraṇato labbhati.

‘‘Mātikā’’ti iminā ‘‘aṭṭha kathinubbhāramātikā’’ti pakaraṇato viññāyati. Yathāha – ‘‘aṭṭhimā, bhikkhave, mātikā kathinassa ubbhārāyā’’ti (mahāva. 310). Mātikāti mātaro janettiyo, kathinubbhāraṃ etā aṭṭha janentīti attho. Uddhāroti kathinassa uddhāro. Ānisaṃsāti ettha ‘‘kathinassā’’ti pakaraṇato labbhati. Kathinassa ānisaṃsāti ime aṭṭha dhammāti yojanā. Yathāha ‘‘atthatakathinānaṃ vo, bhikkhave, pañca kappissantī’’tiādi (mahāva. 306). ‘‘Ānisaṃsenā’’tipi pāṭho. Ānisaṃsena saha ime aṭṭha dhammāti yojanā.

2707. ‘‘Na ullikhitamattādi-catuvīsativajjita’’ntiādinā kathinaṃ attharituṃ katapariyositaṃ cīvaraṃ ce laddhaṃ, tattha paṭipajjanavidhiṃ dassetvā sace akatasibbanādikammaṃ vatthameva laddhaṃ, tattha paṭipajjanavidhiṃ pubbakiccavasena dassetumāha ‘‘dhovana’’ntiādi. Tattha dhovananti kathinadussassa setabhāvakaraṇaṃ. Vicāroti ‘‘pañcakaṃ vā sattakaṃ vā navakaṃ vā ekādasakaṃ vā hotū’’ti vicāraṇaṃ. Chedananti yathāvicāritassa vatthassa chedanaṃ. Bandhananti moghasuttakāropanaṃ. Sibbananti sabbasūcikammaṃ. Rajananti rajanakammaṃ. Kappanti kappabindudānaṃ. ‘‘Pubbakicca’’nti vuccati idaṃ sabbaṃ kathinatthārassa paṭhamameva kattabbattā.

2708. Antaravāsakoti ettha iti-saddo luttaniddiṭṭho. Saṅghāṭi, uttarāsaṅgo, atho antaravāsakoti esameva tu paccuddhāropi adhiṭṭhānampi atthāropi vuttoti yojanā.

2709. Aṭṭhamātikā (mahāva. 310-311; pari. 415; mahāva. aṭṭha. 310-311) dassetumāha ‘‘pakkamanañcā’’tiādi. Pakkamanaṃ anto etassāti pakkamanantikāti vattabbe uttarapadalopena ‘‘pakkamana’’nti vuttaṃ. Esa nayo sabbattha. Aṭṭhimāti ettha ‘‘mātikā’’ti pakaraṇato labbhati. Imā aṭṭha mātikāti yojanā.

2710. Uddesānukkamena niddisitumāha ‘‘katacīvaramādāyā’’tiādi. ‘‘Katacīvaramādāyā’’ti iminā cīvarapalibodhupacchedo dassito. ‘‘Āvāse nirapekkhako’’ti iminā dutiyo āvāsapalibodhupacchedo dassito. Ettha sabbavākyesu ‘‘atthatakathino yo bhikkhu sace pakkamatī’’ti seso. Atikkantāya sīmāyāti vihārasīmāya atikkantāya. Hoti pakkamanantikāti ettha ‘‘tassa bhikkhuno’’ti seso, tassa bhikkhuno pakkamanantikā nāma mātikā hotīti attho.

2711-2. Ānisaṃsaṃ nāma vutthavassena laddhaṃ akatasūcikammavatthaṃ. Teneva vakkhati ‘‘karotī’’tiādi. ‘‘Vihāre anapekkhako’’ti iminā ettha paṭhamaṃ āvāsapalibodhupacchedo dassito. Sukhaviharaṇaṃ payojanamassāti sukhavihāriko, vihāroti. Tattha tasmiṃ vihāre viharantova taṃ cīvaraṃ yadi karoti, tasmiṃ cīvare niṭṭhite niṭṭhānantā niṭṭhānantikāti vuccatīti yojanā. ‘‘Niṭṭhitecīvare’’ti iminā cīvarapalibodhupacchedo dassito.

2713. Tamassamanti taṃ vutthavassāvāsaṃ. Dhuranikkhepeti ubhayadhuranikkhepavasena cittappavattakkhaṇe. Sanniṭṭhānaṃ nāma dhuranikkhepo. Ettha palibodhadvayassa ekakkhaṇeyeva upacchedo aṭṭhakathāyaṃ vutto ‘‘sanniṭṭhānantike dvepi palibodhā ‘nevimaṃ cīvaraṃ kāressaṃ, na paccessa’nti cintitamatteyeva ekato chijjantī’’ti (mahāva. aṭṭha. 311).

2714. Kathinacchādananti kathinānisaṃsaṃ cīvaravatthuṃ. Na paccessanti na paccāgamissāmi. Karontassevāti ettha ‘‘cīvara’’nti pakaraṇato labbhati. ‘‘Kathinacchādana’’nti idaṃ vā sambandhanīyaṃ. Karontassāti anādare sāmivacanaṃ. Naṭṭhanti corehi haṭattā vā upacikādīhi khāditattā vā naṭṭhaṃ. Daḍḍhaṃ vāti agginā daḍḍhaṃ vā. Nāsanantikāti evaṃ cīvarassa nāsanante labbhamānā ayaṃ mātikā nāsanantikā nāmāti attho. Ettha ‘‘na paccessa’’nti iminā paṭhamaṃ āvāsapalibodhupacchedo dassito. ‘‘Karontassevā’’ti iminā dutiyaṃ cīvarapalibodhupacchedo dassito.

2715. Laddhānisaṃsoti laddhakathinānisaṃsacīvaro. Ānisaṃse cīvare sāpekkho apekkhavā bahisīmagato vassaṃvutthasīmāya bahisīmagato taṃ cīvaraṃ karoti, so katacīvaro antarubbhāraṃ antarā ubbhāraṃ suṇāti ce, savanantikā nāma hotīti yojanā. ‘‘Bahisīmagato’’tiādinā dutiyapalibodhupacchedo dassito. Ettha ‘‘katacīvaro’’ti vuttattā cīvarapalibodhupacchedo paṭhamaṃ hoti, itaro pana ‘‘saha savanena āvāsapalibodho chijjatī’’ti (mahāva. aṭṭha. 311) aṭṭhakathāya vuttattā pacchā hoti.

2716-7. Cīvarāsāya vassaṃvuttho āvāsato pakkanto ‘‘tuyhaṃ cīvaraṃ dassāmī’’ti kenaci vutto bahisīmagato pana savati, puna ‘‘tava cīvaraṃ dātuṃ na sakkomī’’ti vutto āsāya chinnamattāya cīvare paccāsāya upacchinnamattāya āsāvacchedikā nāma mātikāti matā ñātāti yojanā. Āsāvacchādike kathinubbhāre āvāsapalibodho paṭhamaṃ chijjati, cīvarāsāya upacchinnāya cīvarapalibodho chijjati.

2718-20. Yo vassaṃvutthavihāramhā aññaṃ vihāraṃ gato hoti, so āgacchaṃ āgacchanto antarāmagge kathinuddhāraṃ atikkameyya, tassa so kathinuddhāro sīmātikkantiko matoti yojanā. Tattha sīmātikkantike kathinubbhāre cīvarapalibodho paṭhamaṃ chijjati, tassa bahisīme āvāsapalibodho chijjati.

Ettha ca ‘‘sīmātikkantiko nāma cīvarakālasīmātikkantiko’’ti kenaci vuttaṃ. ‘‘Bahisīmāyaṃ cīvarakālasamayassa atikkantattā sīmātikkantiko’’ti (sārattha. ṭī. mahāva. 311) sāratthadīpaniyaṃ vuttaṃ. ‘‘Āgacchaṃ antarāmagge, taduddhāramatikkame’’ti vuttattā pana saṅghena kariyamānaṃ antarubbhāraṃ āgacchanto vihārasīmaṃ asampatteyeva kathinubbhārassa jātattā taṃ na sambhuṇeyya, tassevaṃ sīmamatikkantasseva sato puna āgacchato antarāmagge jāto kathinubbhāro sīmātikkantikoti amhākaṃ khanti.

Kathinānisaṃsacīvaraṃ ādāya sace āvāse sāpekkhova gato hoti, puna āgantvā kathinuddhāraṃ kathinassa antarubbhārameva sambhuṇāti ce yadi pāpuṇeyya, tassa so kathinuddhāro hoti, so ‘‘sahubbhāro’’ti vuccatīti yojanā. Sahubbhāre dve palibodhā apubbaṃ acarimaṃ chijjanti.

2721. ‘‘Sīmātikkantikenā’’ti vattabbe uttarapadalopena ‘‘sīmato’’ti vuttaṃ. Pakkamanañca niṭṭhānañca sanniṭṭhānañca sīmato sīmātikkantikena saha ime cattāro kathinubbhārā puggalādhīnā puggalāyattā sahubbhārasaṅkhāto antarubbhāro saṅghādhīnoti yojanā. ‘‘Antarubbharo’’ti gāthābandhavasena rassattaṃ.

2722. Nāsananti nāsanantiko. Savananti savanantiko. Āsāvacchedikāpi cāti tayopi kathinubbhārā. Na tu saṅghā na bhikkhutoti saṅghatopi na honti, puggalatopi na hontīti attho. Cīvarassa vināso saṅghassa vā cīvarasāmikassa vā payogena na jātoti nāsanako tāva kathinubbhāro ubhatopi na hotīti vutto. Savanañca ubhayesaṃ payogato na jātanti tathā vuttaṃ. Tathā āsāvacchedikāpi.

2723. Āvāsoyeva palibodhoti viggaho. Palibodho ca cīvareti ettha cīvareti bhedavacanicchāya nimittatthe bhummaṃ, cīvaranimittapalibodhoti attho, cīvarasaṅkhāto palibodhoti vuttaṃ hoti. Saccādiguṇayuttaṃ musāvādādidosavimuttaṃ atthaṃ vadati sīlenāti yuttamuttatthavādī, tena.

2724. Aṭṭhannaṃ mātikānanti bahisīmagatānaṃ vasena vuttā pakkamanantikādayo satta mātikā, bahisīmaṃ gantvā antarubbhāraṃ sambhuṇantassa vasena vutto sahubbhāroti imāsaṃ aṭṭhannaṃ mātikānaṃ vasena ca. Antarubbhāratopi vāti bahisīmaṃ agantvā tattheva vasitvā kathinubbhārakammena ubbhārakathinānaṃ vasena labbhanato antarubbhārato cāti mahesinā kathinassa duve ubbhārāpi vuttāti yojanā. Bahisīmaṃ gantvā āgatassa vasena sahubbhāro, bahisīmaṃ āgatānaṃ vasena antarubbhāroti ekoyeva ubbhāro dvidhā vutto, tasmā antarubbhāraṃ visuṃ aggahetvā aṭṭheva mātikā pāḷiyaṃ (mahāva. 310) vibhattāti veditabbā.

2725. Anāmantacāro uttarapadalopavasena ‘‘anāmantā’’ iti vutto. Yāva kathinaṃ na uddharīyati, tāva anāmantetvā caraṇaṃ kappissati, cārittasikkhāpadena anāpatti bhavissatīti attho.

Asamādānacāro ‘‘asamādāna’’nti uttarapadalopena vutto. Asamādānacāroti ticīvaraṃ asamādāya caraṇaṃ, cīvaravippavāso kappissatīti attho.

‘‘Gaṇato’’ti iminā uttarapadalopena gaṇabhojanaṃ dassitaṃ. Gaṇabhojanampi kappissati, taṃ sarūpato pācittiyakaṇḍe vuttaṃ.

‘‘Yāvadatthika’’nti iminā yāvadatthacīvaraṃ vuttaṃ. Yāvadatthacīvaranti yāvatakena cīvarena attho, tāvatakaṃ anadhiṭṭhitaṃ avikappitaṃ kappissatīti attho.

‘‘Tattha yo cīvaruppādo’’ti iminā ‘‘yo ca tattha cīvaruppādo’’ti (mahāva. 306) vutto ānisaṃso dassito. Yo ca tattha cīvaruppādoti tattha kathinatthatasīmāyaṃ matakacīvaraṃ vā hotu saṅghassa uddissa dinnaṃ vā saṅghikena tatruppādena ābhataṃ vā, yena kenaci ākārena yaṃ saṅghikaṃ cīvaraṃ uppajjati, taṃ tesaṃ bhavissatīti attho. Ime pañca kathinānisaṃsā ca vuttāti sambandho.

Kathinakkhandhakakathāvaṇṇanā.

Cīvarakkhandhakakathāvaṇṇanā

2726-7. Cīvaraṃ uppajjati etāsūti ‘‘uppādā’’ti janikāva vuccanti, cīvaravatthaparilābhakkhettanti attho. Yathāha – ‘‘yathāvuttānaṃ cīvarānaṃ paṭilābhāya khettaṃ dassetuṃ aṭṭhimā bhikkhave mātikātiādimāhā’’ti (mahāva. aṭṭha. 379). Cīvaramātikāti cīvaruppādahetubhūtamātaro. Tenāha kathinakkhandhakavaṇṇanāyaṃ ‘‘mātikāti mātaro, janettiyoti attho’’ti (mahāva. aṭṭha. 310). Mātikāti cettha cīvaradānamadhippetaṃ. Yathāha ‘‘sīmāya dānaṃ ekā mātikā, katikāya dānaṃ dutiyā’’tiādi. Sīmāya deti, katikāya deti, bhikkhāpaññattiyā deti, saṅghassa deti, ubhatosaṅghe deti, vassaṃvutthasaṅghassa deti, ādissa deti, puggalassa deti. ‘‘Imā pana aṭṭha mātikā’’ti vuttameva nigamanavasena vuttaṃ.

2728. Tatthāti tāsu aṭṭhamātikāsu. Sīmāya detīti ‘‘sīmāya dammī’’ti evaṃ sīmaṃ parāmasitvā dento sīmāya deti, evaṃ dinnaṃ antosīmagatehi bhikkhūhi bhājetabbanti vaṇṇitanti yojanā. Tattha antosīmagatehīti dāyako yaṃ sīmaṃ apekkhitvā evamāha, tassā sīmāya antogatehi sabbehi. Bhājetabbanti taṃ cīvaraṃ bhājetabbaṃ. Varavaṇṇināti ‘‘itipi so bhagavā araha’’ntiādinā sakalalokabyāpiguṇātisayayuttena byāmappabhāya, chabbaṇṇānaṃ raṃsīnañca vasena uttamappabhātisayayuttena varavaṇṇinā vaṇṇitaṃ kathitaṃ. Ayamettha padavaṇṇanā, ayaṃ pana vinicchayo – sīmāya detīti ettha tāva khaṇḍasīmā upacārasīmā samānasaṃvāsasīmā avippavāsasīmā lābhasīmā gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā udakukkhepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā cakkavāḷasīmā iti pannarasa sīmā veditabbā.

Tattha khaṇḍasīmā sīmākathāyaṃ vuttā. Upacārasīmā parikkhittassa vihārassa parikkhepena, aparikkhittassa vihārassa parikkhepārahaṭṭhānena paricchinnā hoti. Apica bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato vā nibaddhavasanakaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ leḍḍupātānaṃ anto upacārasīmā veditabbā. Sā pana āvāsesu vaḍḍhantesu vaḍḍhati, parihāyantesu parihāyati. Mahāpaccariyaṃ pana ‘‘bhikkhūsupi vaḍḍhantesu vaḍḍhatī’’ti (mahāva. aṭṭha. 379) vuttaṃ. Tasmā sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmāva hoti, sabbesaṃ lābho pāpuṇāti. Samānasaṃvāsaavippavāsasīmādvayampi vuttameva.

Lābhasīmā nāma neva sammāsambuddhena anuññātā, na dhammasaṅgāhakattherehi ṭhapitā, apica kho rājarājamahāmattā vihāraṃ kāretvā gāvutaṃ vā aḍḍhayojanaṃ vā yojanaṃ vā samantato paricchinditvā ‘‘ayaṃ amhākaṃ vihārassa lābhasīmā’’ti nāmalikhitake thambhe nikhaṇitvā ‘‘yaṃ etthantare uppajjati, sabbaṃ taṃ amhākaṃ vihārassa demā’’ti sīmaṃ ṭhapenti, ayaṃ lābhasīmā nāma. Gāmanigamanagaraabbhantaraudakukkhepasīmāpi vuttā eva.

Janapadasīmā nāma kāsikosalaraṭṭhādīnaṃ anto bahū janapadā honti, ettha ekeko janapadaparicchedo janapadasīmā. Raṭṭhasīmā nāma kāsikosalādiraṭṭhaparicchedo. Rajjasīmā nāma mahācoḷabhogo keraḷabhogoti evaṃ ekekassa rañño āṇāpavattiṭṭhānaṃ. Dīpasīmā nāma samuddantena samucchinnamahādīpā ca antaradīpā ca. Cakkavāḷasīmā nāma cakkavāḷapabbateneva paricchinnā.

Evametāsu sīmāsu khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ disvā ‘‘ettheva sīmāya saṅghassa demī’’ti vutte yāvatikā bhikkhū antokhaṇḍasīmagatā, tehi bhājetabbaṃ. Tesaṃyeva hi taṃ pāpuṇāti, aññesaṃ sīmantarikāya vā upacārasīmāya vā ṭhitānampi na pāpuṇāti. Khaṇḍasīmāya ṭhite pana rukkhe vā pabbate vā ṭhitassa heṭṭhā vā pathaviyā vemajjhaṃ gatassa pāpuṇātiyeva.

‘‘Imissā upacārasīmāya saṅghassa dammī’’ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānampi pāpuṇāti. ‘‘Samānasaṃvāsasīmāya dammī’’ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānaṃ na pāpuṇāti. Avippavāsasīmālābhasīmāsu dinnaṃ tāsu sīmāsu antogatānaṃyeva pāpuṇāti. Gāmasīmādīsu dinnaṃ tāsaṃ sīmānaṃ abbhantare baddhasīmāya ṭhitānampi pāpuṇāti. Abbhantarasīmāudakukkhepasīmāsu dinnaṃ tattha antogatānaṃyeva pāpuṇāti. Janapadaraṭṭharajjadīpacakkavāḷasīmāsupi gāmasīmādīsu vuttasadisoyeva vinicchayo.

Sace pana jambudīpe ṭhito ‘‘tambapaṇṇidīpe saṅghassa dammī’’ti vadati, tambapaṇṇidīpato ekopi gantvā sabbesaṃ gaṇhituṃ labhati. Sacepi tatreva eko sabhāgabhikkhu sabhāgānaṃ bhāgaṃ gaṇhāti, na vāretabbo. Evaṃ tāva yo sīmaṃ parāmasitvā deti, tassa dāne vinicchayo veditabbo.

Yo pana ‘‘asukasīmāyā’’ti vattuṃ na jānāti, kevalaṃ ‘‘sīmā’’ti vacanamattameva jānanto vihāraṃ āgantvā ‘‘sīmāya dammī’’ti vā ‘‘sīmaṭṭhakasaṅghassa dammī’’ti vā bhaṇati, so pucchitabbo ‘‘sīmā nāma bahuvidhā, kataraṃ sīmaṃ sandhāya bhaṇasī’’ti, sace vadati ‘‘ahaṃ ‘asukasīmā’ti na jānāmi, sīmaṭṭhakasaṅgho bhājetvā gaṇhatū’’ti, katarasīmāya bhājetabbaṃ? Mahāsīvatthero kirāha ‘‘avippavāsasīmāyā’’ti. Tato naṃ āhaṃsu ‘‘avippavāsasīmā nāma tiyojanāpi hoti, evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati, nissayapaṭipannassa tiyojanātikkame nissayo paṭippassambhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhāpetabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmappavesanaṃ āpucchitabbaṃ bhavissati, sabbampetaṃ upacārasīmāparicchedavaseneva kattuṃ vaṭṭati. Tasmā upacārasīmāyameva bhājetabba’’nti.

2729. Ye vihārā saṅghena katikāya ekalābhakā samānalābhakā ettha etesu vihāresu dinnaṃ ‘‘katikāya dammī’’ti dinnaṃ sabbehi bhikkhūhi saha bhājetabbaṃ cīvaraṃ katikāya vuccatīti yojanā.

Ayamettha vinicchayo – katikā nāma samānalābhakatikā, tatrevaṃ katikā kātabbā – ekasmiṃ vihāre sannipatitehi bhikkhūhi yaṃ vihāraṃ saṅgaṇhitukāmā samānalābhaṃ kātuṃ icchanti, assa nāmaṃ gahetvā ‘‘asuko nāma vihāro porāṇako’’ti vā ‘‘buddhādhivuttho’’ti vā ‘‘appalābho’’ti vā yaṃ kiñci kāraṇaṃ vatvā ‘‘taṃ vihāraṃ iminā vihārena saddhiṃ ekalābhaṃ kātuṃ saṅghassa ruccatī’’ti tikkhattuṃ sāvetabbaṃ. Ettāvatā tasmiṃ vihāre nisinnopi idha nisinnova hoti. Tasmiṃ vihārepi saṅghena evameva kātabbaṃ. Ettāvatā idha nisinnopi tasmiṃ vihāre nisinnova hoti. Ekasmiṃ lābhe bhājiyamāne itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati. Evaṃ ekena vihārena saddhiṃ bahūpi āvāsā ekalābhā kātabbāti.

2730. Cīvaradāyakena dhuvakārā pākavattādiniccasakkārā yattha saṅghassa krīyanti karīyanti tattha tasmiṃ vihāre teneva dāyakena saṅghassa dinnaṃ vihāraṃ ‘‘bhikkhāpaññattiyā dinna’’nti mahesinā vuttanti yojanā.

Tatrāyaṃ vinicchayo – yasmiṃ vihāre imassa cīvaradāyakassa santakaṃ saṅghassa pākavattaṃ vā vattati, yasmiṃ vā vihāre bhikkhū attano bhāraṃ katvā sadā gehe bhojeti, yattha vā tena āvāso kārito, salākabhattādīni vā nibaddhāni, yena pana sakalopi vihāro patiṭṭhāpito, tattha vattabbameva natthi, ime dhuvakārā nāma. Tasmā sace so ‘‘yattha mayhaṃ dhuvakārā karīyanti, ettha dammī’’ti vā ‘‘tattha dethā’’ti vā bhaṇati, bahūsu cepi ṭhānesu dhuvakārā honti, sabbattha dinnameva hoti.

Sace pana ekasmiṃ vihāre bhikkhū bahutarā honti, tehi vattabbaṃ ‘‘tumhākaṃ dhuvakāre ekattha bhikkhū bahū, ekattha appakā’’ti, sace ‘‘bhikkhugaṇanāya gaṇhathā’’ti bhaṇati, tathā bhājetvā gaṇhituṃ vaṭṭati. Ettha ca vatthabhesajjādi appakampi sukhena bhājīyati, yadi pana mañco vā pīṭhakaṃ vā ekameva hoti, taṃ pucchitvā yassa vā vihārassa ekavihārepi vā yassa senāsanassa so vicāreti, tattha dātabbaṃ. Sace ‘‘asukabhikkhu gaṇhatū’’ti vadati, vaṭṭati.

Atha ‘‘mayhaṃ dhuvakāre dethā’’ti vatvā avicāretvāva gacchati, saṅghassapi vicāretuṃ vaṭṭati. Evaṃ pana vicāretabbaṃ – ‘‘saṅghattherassa vasanaṭṭhāne dethā’’ti vattabbaṃ. Sace tattha senāsanaṃ paripuṇṇaṃ hoti. Yattha nappahoti, tattha dātabbaṃ. Sace eko bhikkhu ‘‘mayhaṃ vasanaṭṭhāne senāsanaparibhogabhaṇḍaṃ natthī’’ti vadati, tattha dātabbanti.

2731. Saṅghassa pana yaṃ dinnanti vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti yaṃ cīvaraṃ dinnaṃ. ‘‘Sammukhībhūtenā’’ti vattabbe gāthābandhena rassattaṃ. Sammukhibhūtenāti ca upacārasīmāya ṭhitena. Bhājetabbanti ghaṇṭiṃ paharitvā kālaṃ ghosetvā bhājetabbaṃ. Idamettha mukhamattadassanaṃ. Vinicchayo aṭṭhakathāya (mahāva. aṭṭha. 379) veditabbo. Seyyathidaṃ – cīvaradāyakena vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti dinnesu bhājiyamānesu sīmaṭṭhassa asampattassapi bhāgaṃ gaṇhanto na vāretabbo. Vihāro mahā hoti, therāsanato paṭṭhāya vatthesu diyyamānesu alasajātikā mahātherā pacchā āgacchanti, ‘‘bhante, vīsativassānaṃ diyyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ.

‘‘Asukavihāre kira bahuṃ cīvaraṃ uppanna’’nti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ. Asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbameva. ‘‘Bahi upacārasīmāya ṭhitānaṃ dethā’’ti vadanti, na dātabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti, parisavasena vaḍḍhitā nāma sīmā hoti, tasmā dātabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ dātabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena dātabbaṃ.

Ekasmiṃ vihāre dasa bhikkhū honti, dasa vatthāni ‘‘saṅghassa demā’’ti denti, pāṭekkaṃ bhājetabbāni. Sace ‘‘sabbāneva amhākaṃ pāpuṇantī’’ti gahetvā gacchanti, duppāpitāni ceva duggahitāni ca, gatagataṭṭhāne saṅghikāneva honti. Ekaṃ pana uddharitvā ‘‘idaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa datvā sesāni ‘‘imāni amhākaṃ pāpuṇantī’’ti gahetuṃ vaṭṭati.

Ekameva vatthaṃ ‘‘saṅghassa demā’’ti āharanti, abhājetvāva ‘‘amhākaṃ pāpuṇātī’’ti gaṇhanti, duppāpitañceva duggahitañca, satthakena, pana haliddiādinā vā lekhaṃ katvā ekaṃ koṭṭhāsaṃ ‘‘imaṃ ṭhānaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa pāpetvā sesaṃ ‘‘amhākaṃ pāpuṇātī’’ti gahetuṃ vaṭṭati. Yaṃ pana vatthasseva pupphaṃ vā vali vā, tena paricchedaṃ kātuṃ na vaṭṭati. Sace ekaṃ tantaṃ uddharitvā ‘‘idaṃ ṭhānaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa datvā sesaṃ ‘‘amhākaṃ pāpuṇātī’’ti gaṇhanti, vaṭṭati. Khaṇḍaṃ khaṇḍaṃ chinditvā bhājiyamānaṃ vaṭṭatiyeva.

Ekabhikkhuke vihāre saṅghassa cīvaresu uppannesu sace pubbe vuttanayeneva so bhikkhu ‘‘sabbāni mayhaṃ pāpuṇantī’’ti gaṇhāti, suggahitāni, ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā ‘‘idaṃ mayhaṃ pāpuṇātī’’ti gaṇhāti, ṭhitikā tiṭṭhati. Tattha ṭhitikāya aṭṭhitāya puna aññasmiṃ cīvare uppanne sace eko bhikkhu āgacchati, majjhe chinditvā dvīhipi gahetabbaṃ. Ṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace navakataro āgacchati, ṭhitikā heṭṭhā orohati. Sace vuḍḍhataro āgacchati, ṭhitikā uddhaṃ ārohati. Atha añño natthi, puna attano pāpetvā gahetabbaṃ.

‘‘Saṅghassa demā’’ti vā ‘‘bhikkhusaṅghassa demā’’ti vā yena kenaci ākārena saṅghaṃ āmasitvā dinnaṃ pana paṃsukūlikānaṃ na vaṭṭati ‘‘gahapaticīvaraṃ paṭikkhipāmi, paṃsukūlikaṅgaṃ samādiyāmī’’ti vuttattā, na pana akappiyattā. Bhikkhusaṅghena apaloketvā dinnampi na gahetabbaṃ. Yaṃ pana bhikkhu attano santakaṃ deti, taṃ bhikkhudattiyaṃ nāma vaṭṭati. Paṃsukūlaṃ pana na hoti. Evaṃ santepi dhutaṅgaṃ na bhijjati. ‘‘Bhikkhūnaṃ dema, therānaṃ demā’’ti vutte pana paṃsukūlikānampi vaṭṭati. ‘‘Idaṃ vatthaṃ saṅghassa dema, iminā upāhanatthavikapattatthavikaāyogaaṃsabaddhakādīni karothā’’ti dinnampi vaṭṭati.

Pattatthavikādīnaṃ atthāya dinnāni bahūnipi honti, cīvaratthāyapi pahonti, tato cīvaraṃ katvā pārupituṃ vaṭṭati. Sace pana saṅgho bhājitātirittāni vatthāni chinditvā upāhanatthavikādīnaṃ atthāya bhājeti, tato gahetuṃ na vaṭṭati. Sāmikehi vicāritameva hi vaṭṭati, na itaraṃ.

‘‘Paṃsukūlikasaṅghassa dhammakaraṇaaṃsabaddhādīnaṃ atthāya demā’’ti vuttepi gahetuṃ vaṭṭati. Parikkhāro nāma paṃsukūlikānampi icchitabbo. Yaṃ tattha atirekaṃ hoti, taṃ cīvarepi upanetuṃ vaṭṭati. Suttaṃ saṅghassa denti, paṃsukūlikehipi gahetabbaṃ. Ayaṃ tāva vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti dinnesu vinicchayo.

Sace pana bahi upacārasīmāya addhānapaṭipanne bhikkhū disvā ‘‘saṅghassa dammī’’ti saṅghattherassa vā saṅghanavakassa vā āroceti, sacepi yojanaṃ pharitvā parisā ṭhitā hoti, ekābaddhā ce, sabbesaṃ pāpuṇāti. Ye pana dvādasahi hatthehi parisaṃ asampattā, tesaṃ na pāpuṇātīti.

2732. Idāni ‘‘ubhatosaṅghe detī’’ti mātikaṃ vivaranto āha ‘‘ubhatosaṅghamuddissā’’tiādi. Ubhatosaṅghamuddissāti bhikkhusaṅghaṃ, bhikkhunisaṅghañca uddisitvā. Detīti ‘‘ubhatosaṅghassa demī’’ti deti. ‘‘Bahu vā’’ti ettha ‘‘bahū vā’’ti vattabbe gāthābandhavasena rassattaṃ. Bhikkhunīnaṃ bhikkhū thokā vā hontu bahū vā, puggalaggena akatvā ubhatosaṅghavasena samabhāgova kātuṃ vaṭṭatīti yojanā.

Tatrāyaṃ vinicchayo – ‘‘ubhatosaṅghassa dammī’’ti vuttepi ‘‘dvedhāsaṅghassa dammi, dvinnaṃ saṅghānaṃ dammi, bhikkhusaṅghassa ca bhikkhunisaṅghassa ca dammī’’ti vuttepi ubhatosaṅghassa dinnameva hoti, dve bhāge same katvā eko dātabbo.

‘‘Ubhatosaṅghassa ca tuyhañca dammī’’ti vutte sace dasa dasa bhikkhū, bhikkhuniyo ca honti, ekavīsati paṭivīse katvā eko puggalassa dātabbo, dasa bhikkhusaṅghassa, dasa bhikkhunisaṅghassa. Yena puggaliko laddho, so saṅghatopi attano vassaggena gahetuṃ labhati. Kasmā? Ubhatosaṅghaggahaṇena gahitattā.

‘‘Ubhatosaṅghassa ca cetiyassa ca dammī’’ti vuttepi eseva nayo. Idha pana cetiyassa saṅghato pāpuṇanakoṭṭhāso nāma natthi, ekapuggalassa pattakoṭṭhāsasamova koṭṭhāso hoti.

‘‘Ubhatosaṅghassa ca tuyhañca cetiyassa cā’’ti vutte pana dvāvīsati koṭṭhāse katvā dasa bhikkhūnaṃ, dasa bhikkhunīnaṃ, eko puggalassa, eko cetiyassa dātabbo. Tattha puggalo saṅghatopi attano vassaggena puna gahetuṃ labhati. Cetiyassa ekoyeva.

‘‘Bhikkhusaṅghassa ca bhikkhunīnañca dammī’’ti vutte pana majjhe bhinditvā na dātabbaṃ, bhikkhū ca bhikkhuniyo ca gaṇetvā dātabbaṃ.

‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā’’ti vutte pana puggalo visuṃ na labhati, pāpuṇanaṭṭhānato ekameva labhati. Kasmā? Bhikkhusaṅghaggahaṇena gahitattā.

‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ na labbhati. Tasmā ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā bhājetabbaṃ.

‘‘Bhikkhūnañca bhikkhunīnañca dammī’’ti vuttepi na majjhe bhinditvā dātabbaṃ, puggalagaṇanāya eva vibhajitabbaṃ.

‘‘Bhikkhūnañca bhikkhunīnañca tuyhañca cetiyassa cā’’ti evaṃ vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ natthi, bhikkhū ca bhikkhuniyo ca gaṇetvā eva bhājetabbaṃ. Yathā ca bhikkhusaṅghaṃ ādiṃ katvā nayo nīto, evaṃ bhikkhunisaṅghaṃ ādiṃ katvāpi netabbo.

‘‘Bhikkhusaṅghassa ca tuyhañcā’’ti vutte puggalassa visuṃ na labbhati, vassaggeneva gahetabbaṃ.

‘‘Bhikkhusaṅghassa ca cetiyassa cā’’ti vutte pana cetiyassa visuṃ paṭivīso labbhati.

‘‘Bhikkhusaṅghassa ca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva labbhati, na puggalassa.

‘‘Bhikkhūnañca tuyhañcā’’ti vuttepi visuṃ na labbhati.

‘‘Bhikkhūnañca cetiyassa cā’’ti vutte pana cetiyassa labbhati.

‘‘Bhikkhūnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. Bhikkhunisaṅghaṃ ādiṃ katvāpi evameva yojetabbaṃ.

Pubbe buddhappamukhassa ubhatosaṅghassa dānaṃ denti, bhagavā majjhe nisīdati, dakkhiṇato bhikkhū, vāmato bhikkhuniyo nisīdanti, bhagavā ubhinnaṃ saṅghatthero, tadā bhagavā attano laddhapaccaye attanāpi paribhuñjati, bhikkhūnampi dāpeti. Etarahi pana paṇḍitamanussā sadhātukaṃ paṭimaṃ vā cetiyaṃ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṃ denti, paṭimāya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā dakkhiṇodakaṃ datvā ‘‘buddhānaṃ demā’’ti tattha yaṃ paṭhamaṃ khādanīyaṃ bhojanīyaṃ denti, vihāraṃ vā āharitvā ‘‘idaṃ cetiyassa demā’’ti piṇḍapātañca mālāgandhādīni ca denti, tattha kathaṃ paṭipajjitabbanti? Mālāgandhādīni tāva cetiye āropetabbāni, vatthehi paṭākā, telena padīpā kātabbā. Piṇḍapātamadhuphāṇitādīni pana yo nibaddhaṃ cetiyassa jaggako hoti pabbajito vā gahaṭṭho vā, tassa dātabbāni. Nibaddhajaggake asati āhaṭapattaṃ ṭhapetvā vattaṃ katvā paribhuñjituṃ vaṭṭati. Upakaṭṭhe kāle bhuñjitvā pacchāpi vattaṃ kātuṃ vaṭṭatiyeva.

Mālāgandhādīsu ca yaṃ kiñci ‘‘idaṃ haritvā cetiyassa pūjaṃ karothā’’ti vutte dūrampi haritvā pūjetabbaṃ. ‘‘Bhikkhaṃ saṅghassa harā’’ti vuttepi haritabbaṃ. Sace pana ‘‘ahaṃ piṇḍāya carāmi, āsanasālāya bhikkhū atthi, te harissantī’’ti vutte ‘‘bhante, tuyhaṃyeva dammī’’ti vadati, bhuñjituṃ vaṭṭati. Atha pana ‘‘bhikkhusaṅghassa dassāmī’’ti harantassa gacchato antarāva kālo upakaṭṭho hoti, attano pāpetvā bhuñjituṃ vaṭṭati.

2733. Yaṃ pana cīvaraṃ ‘‘yasmiṃ āvāse vassaṃvutthassa saṅghassa dammī’’ti deti, tasmiṃyeva āvāse vutthavassena saṅghena vā gaṇena vā puggalena vā taṃ cīvaraṃ bhājetabbanti vaṇṇitaṃ desitanti yojanā.

Tatrāyaṃ vinicchayo – vihāraṃ pavisitvā ‘‘imāni cīvarāni vassaṃvutthasaṅghassa dammī’’ti deti, yāvatikā bhikkhū tasmiṃ āvāse vassaṃvutthā, yattakā vassacchedaṃ akatvā purimavassaṃvutthā, tehi bhājetabbaṃ, aññesaṃ na pāpuṇāti. Disāpakkantassāpi sati gāhake yāva kathinassa ubbhārā dātabbaṃ. Anatthate pana kathine antohemante evañca vatvā dinnaṃ pacchimavassaṃvutthānampi pāpuṇātīti lakkhaṇaññū vadanti. Aṭṭhakathāsu panetaṃ avicāritaṃ.

Sace pana bahi upacārasīmāyaṃ ṭhito ‘‘vassaṃvutthasaṅghassa dammī’’ti vadati, sampattānaṃ sabbesaṃ pāpuṇāti. Atha ‘‘asukavihāre vassaṃvutthasaṅghassā’’ti vadati, tatra vassaṃvutthānameva yāva kathinassubbhārā pāpuṇāti. Sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃyeva sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā. Antovasseyeva ‘‘vassaṃ vasantānaṃ dammī’’ti vutte chinnavassā na labhanti, vassaṃ vasantāva labhanti. Cīvaramāse pana ‘‘vassaṃ vasantānaṃ dammī’’ti vutte pacchimikāya vassūpagatānaṃyeva pāpuṇāti, purimikāya vassūpagatānañca chinnavassānañca na pāpuṇāti.

Cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva ‘‘vassāvāsikaṃ demā’’ti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā, atītavassaṃvutthānameva pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā ‘‘atītavassāvāsassa pañca māsā abhikkantā, anāgate cātumāsaccayena bhavissati, kataravassāvāsassa desī’’ti. Sace ‘‘atītavassaṃvutthānaṃ dammī’’ti vadati, taṃ antovassaṃ vutthānameva pāpuṇāti. Disāpakkantānampi sabhāgā gaṇhituṃ labhanti.

Sace ‘‘anāgate vassāvāsikaṃ dammī’’ti vadati, taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ. Atha ‘‘agutto vihāro, corabhayaṃ atthi, na sakkā ṭhapetuṃ, gaṇhitvā vā āhiṇḍitu’’nti vutte ‘‘sampattānaṃ dammī’’ti vadati, bhājetvā gahetabbaṃ. Sace vadati ‘‘ito me, bhante, tatiye vasse vassāvāsikaṃ na dinnaṃ, taṃ dammī’’ti, tasmiṃ antovasse vutthabhikkhūnaṃ pāpuṇāti. Sace te disāpakkantā, añño vissāsiko gaṇhāti, dātabbaṃ. Atha ekoyeva avasiṭṭho, sesā kālakatā, sabbaṃ ekasseva pāpuṇāti. Sace ekopi natthi, saṅghikaṃ hoti, sammukhībhūtehi bhājetabbanti.

2734. Yāguyā pana pītāya vā bhatte vā bhutte sace pana ādissa ‘‘yena me yāgu pītā, tassa dammi, yena me bhattaṃ bhuttaṃ, tassa dammī’’ti paricchinditvā cīvaraṃ deti, vinayadharena tattha tattheva dānaṃ dātabbanti yojanā. Esa nayo khādanīyacīvarasenāsanabhesajjādīsu.

Tatrāyaṃ vinicchayo – bhikkhū ajjatanāya vā svātanāya vā yāguyā nimantetvā tesaṃ gharaṃ paviṭṭhānaṃ yāguṃ deti, yāguṃ datvā pītāya yāguyā ‘‘imāni cīvarāni yehi mayhaṃ yāgu pītā, tesaṃ dammī’’ti deti, yehi nimantitehi yāgu pītā, tesaṃyeva pāpuṇanti, yehi pana bhikkhācāravattena gharadvārena gacchantehi vā gharaṃ paviṭṭhehi vā yāgu laddhā, yesaṃ vā āsanasālato pattaṃ āharitvā manussehi nītā, ye vā therehi pesitā, tesaṃ na pāpuṇanti.

Sace pana nimantitabhikkhūhi saddhiṃ aññepi bahū āgantvā antogehañca bahigehañca pūretvā nisinnā, dāyako ca evaṃ vadati ‘‘nimantitā vā hontu animantitā vā, yesaṃ mayā yāgu dinnā, sabbesaṃ imāni vatthāni hontū’’ti, sabbesaṃ pāpuṇanti. Yehi pana therānaṃ hatthato yāgu laddhā, tesaṃ na pāpuṇanti. Atha so ‘‘yehi mayhaṃ yāgu pītā, sabbesaṃ hontū’’ti vadati, sabbesaṃ pāpuṇanti. Bhattakhādanīyesupi eseva nayo.

Cīvare vāti pubbepi yena vassaṃ vāsetvā bhikkhūnaṃ cīvaraṃ dinnapubbaṃ hoti, so ce bhikkhū bhojetvā vadati ‘‘yesaṃ mayā pubbe cīvaraṃ dinnaṃ, tesaṃyeva imaṃ cīvaraṃ vā suttaṃ vā sappimadhuphāṇitādīni vā hontū’’ti, sabbaṃ tesaṃyeva pāpuṇāti.

Senāsane vāti ‘‘yo mayā kārite vihāre vā pariveṇe vā vasati, tassidaṃ hotū’’ti vutte tasseva hoti.

Bhesajje vāti ‘‘mayaṃ kālena kālaṃ therānaṃ sappiādīni bhesajjāni dema, yehi tāni laddhāni, tesaṃyevidaṃ hotū’’ti vutte tesaṃyeva hotīti.

2735. Dīyateti dānanti kammasādhanena cīvaraṃ vuccati. Yaṃ-saddena cīvarassa parāmaṭṭhattā taṃ-saddenāpi tadeva parāmasitabbanti.

Tatrāyaṃ vinicchayo – ‘‘imaṃ cīvaraṃ itthannāmassa dammī’’ti evaṃ parammukhā vā ‘‘idaṃ me, bhante, tumhākaṃ dammī’’ti evaṃ sammukhā vā pādamūle ṭhapetvā vā deti, taṃ tasseva hoti. Sace pana ‘‘idaṃ tumhākañca tumhākaṃ antevāsikānañca dammī’’ti evaṃ vadati, therassa ca antevāsikānañca pāpuṇāti. Uddesaṃ gahetuṃ āgato gahetvā gacchanto ca atthi, tassāpi pāpuṇāti. ‘‘Tumhehi saddhiṃ nibaddhacārikabhikkhūnaṃ dammī’’ti vutte uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇātīti.

2737. Vadaticcevameva ceti iccevaṃ yathāvuttanayena vadati ce. Tanti taṃ parikkhāraṃ. Tesanti mātuādīnaṃ. Saṅghasseva santakaṃ hotīti yojanā.

2738. ‘‘Pañcannaṃ…pe… hotī’’ti iminā purimagāthādvayena vitthāritamevatthaṃ saṃkhipitvā dasseti. Pañcannaṃ sahadhammikānaṃ. Accayeti kālakiriyāya. Dānanti ‘‘mayi kālakate imaṃ parikkhāraṃ tuyhaṃ hotu, tava santakaṃ karohī’’tiādinā pariccajanaṃ. Kiñcipīti antamaso dantakaṭṭhampi. Gihīnaṃ pana dānaṃ tathā dāyakānaṃ gihīnameva accaye rūhatīti yojanā.

2739. Bhikkhu vā sāmaṇero vā bhikkhuniupassaye kālaṃ karoti, assa bhikkhussa vā sāmaṇerassa vā parikkhārā bhikkhūnaṃyeva santakā bhikkhusaṅghasseva santakāti yojanā. Bhikkhusaṅghasseva santakā kālakatassa bhikkhusaṅghapariyāpannattā.

2740. Sāmaṇerī vāti ettha -saddena ‘‘sikkhamānā vā’’ti idaṃ saṅgaṇhāti. Vihārasmiṃ bhikkhūnaṃ nivāsanaṭṭhāne. Tassāti bhikkhuniyā vā sāmaṇeriyā vā sikkhamānāya vā parikkhārā bhikkhunīnaṃ santakā hontīti yojanā. Santakāti etthāpi bhikkhūsu vuttanayenevattho gahetabbo.

2741. Dehi netvāti ettha ‘‘imaṃ cīvara’’nti pakaraṇato labbhati. ‘‘Imaṃ cīvaraṃ netvā asukassa dehī’’ti yaṃ cīvaraṃ dinnaṃ, taṃ tassa purimasseva santakaṃ hoti. ‘‘Idaṃ cīvaraṃ asukassa dammī’’ti yaṃ cīvaraṃ dinnaṃ, taṃ yassa pahiyyati, tassa pacchimasseva santakaṃ hotīti yojanā.

2742. Yathāvuttavacanappakārānurūpena sāmike ñatvā sāmikesu vissāsena vā tesu matesu matakacīvarampi gaṇhituṃ vaṭṭatīti dassetuṃ āha ‘‘eva’’ntiādi. ‘‘Matassa vā amatassa vā’’ti padacchedo. Vissāsaṃ vāpi gaṇheyyāti jīvantassa santakaṃ vissāsaggāhaṃ gaṇheyya. Gaṇhe matakacīvaranti matassa cīvaraṃ matakaparikkhāranīhārena pāpetvā gaṇheyya.

2743. Rajate anenāti rajananti mūlādisabbamāha. Vantadosenāti savāsanasamucchinnarāgādidosena. Tādināti rūpādīsu chaḷārammaṇesu rāgādīnaṃ anuppattiyā aṭṭhasu lokadhammesu nibbikāratāya ekasadisena.

2744-5. ‘‘Mūle’’tiādīsu niddhāraṇe bhummaṃ. Mūlarajane haliddiṃ ṭhapetvā sabbaṃ mūlarajanaṃ vaṭṭati. Khandhesu rajanesu mañjeṭṭhañca tuṅgahārakañca ṭhapetvā sabbaṃ khandharajanaṃ vaṭṭati. Pattesu rajanesu alliyā pattaṃ tathā nīliyā pattañca ṭhapetvā sabbaṃ pattarajanaṃ vaṭṭati. Puppharajanesu kusumbhañca kiṃsukañca ṭhapetvā sabbaṃ puppharajanaṃ vaṭṭati. Tacarajane loddañca kaṇḍulañca ṭhapetvā sabbaṃ tacarajanaṃ vaṭṭati. Phalarajanaṃ sabbampi vaṭṭatīti yojanā.

Mañjeṭṭhanti eko sakaṇṭakarukkho, valliviseso ca, yassa rajanaṃ mañjeṭṭhabījavaṇṇaṃ hoti. Mañjeṭṭharukkhassa khandho setavaṇṇoti so idha na gahetabbo rajanādhikārattā. Tuṅgahārako nāma eko sakaṇṭakarukkho, yassa rajanaṃ haritālavaṇṇaṃ hoti. Allīti cullatāpiñcharukkho, yassa paṇṇarajanaṃ haliddivaṇṇaṃ hoti. Nīlīti gacchaviseso, yassa pana rajanaṃ nīlavaṇṇaṃ hoti. Kiṃsukaṃ nāma vallikiṃsukapupphaṃ, yassa rajanaṃ lohitavaṇṇaṃ hoti.

2746. Kiliṭṭhasāṭakanti malīnasāṭakaṃ. Dhovitunti ekavāraṃ dhovituṃ. Alliyā dhotaṃ kira sammadeva rajanaṃ paṭiggaṇhāti.

2747. Cīvarānaṃ kathā sesāti bhedakāraṇappakārakathādikā idha avuttakathā. Paṭhame kathine vuttāti seso. Vibhāvināti khandhakabhāṇakena.

Cīvarakkhandhakakathāvaṇṇanā.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Mahāvaggavinicchayavaṇṇanā niṭṭhitā.

Cūḷavaggo

Pārivāsikakkhandhakakathāvaṇṇanā

2748. Evaṃ mahāvaggavinicchayaṃ saṅkhepena dassetvā cūḷavaggāgatavinicchayaṃ dassetumāha ‘‘tajjanīya’’ntiādi. Tajjanīyanti kalahakārakānaṃ bhikkhūnaṃ tato viramanatthāya niggahavasena anuññātaṃ ñatticatutthaṃ tajjanīyakammañca. Niyassanti bālassa abyattassa āpattibahulassa anapadānassa ananulomikehi gihisaṃsaggehi saṃsaṭṭhassa viharato bhikkhuno niggahavasena nissāya vasanatthāya kātuṃ anuññātaṃ ñatticatutthaṃ niyassakammañca.

Pabbājanti kuladūsakassa bhikkhuno yattha tena kuladūsanaṃ kataṃ, tattha na labhitabbaāvāsatthāya niggahavasena anuññātaṃ ñatticatutthaṃ pabbājanīyakammañca. Paṭisāraṇanti saddhassa upāsakassa dāyakassa kārakassa saṅghupaṭṭhākassa jātiādīhi akkosavatthūhi akkosakassa bhikkhuno taṃkhamāpanatthāya niggahavasena anuññātaṃ ñatticatutthaṃ paṭisāraṇīyakammañca.

Tividhukkhepananti āpattiyā adassane, āpattiyā appaṭikamme, pāpikāya diṭṭhiyā appaṭinissagge ca tato oramituṃ niggahavasena anuññātaṃ ñatticatutthaṃ tividhaṃ ukkhepanīyakammañcāti. Dīpayeti pāḷiyā, aṭṭhakathāya ca vuttanayena pakāseyyāti attho.

Tajjanīyādikammānaṃ osāraṇanissāraṇavasena paccekaṃ duvidhattepi taṃ bhedaṃ anāmasitvā kevalaṃ jātivasena ‘‘satta kammānī’’ti vuttanti veditabbaṃ. Yathā dassito panetesaṃ viseso atthuppattivasenāti daṭṭhabbo. Vitthāro panesaṃ kammakkhandhakato veditabbo.

2749. Khandhake kammasaṅkhāte khandhake āgatāni tecattālīsa vattāni. Tadanantareti tassa kammakkhandhakassa anantare. Khandhaketi pārivāsikakkhandhake. Nava adhikāni yesaṃ te navādhikāni tiṃseva vattāni, ekūnacattālīsa vattānīti vuttaṃ hoti.

Kammakkhandhake tāva –

‘‘Āpattiyā adassane ukkhepanīyakammakatena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṃ kataṃ hoti, sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sāditabbaṃ, na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo, na ācāravipattiyā anuddhaṃsetabbo, na diṭṭhivipattiyā anuddhaṃsetabbo, na ājīvavipattiyā anuddhaṃsetabbo, na bhikkhu bhikkhūhi bhedetabbo, na gihiddhajo dhāretabbo, na titthiyaddhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaṃ, na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba’’nti (cūḷava. 51) –

Evaṃ cetāni tecattālīsa vattāni sandhāya vuttaṃ ‘‘tecattālīsa vattāni, khandhake kammasaññite’’ti.

Pārivāsikakkhandhake (cūḷava. 76-82) –

‘‘Pārivāsikena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena parivāso dinno hoti, sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto, so tassa padātabbo, tena ca so sāditabbo.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā pakatattassa bhikkhuno puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni, na āraññikaṅgaṃ samādātabbaṃ, na piṇḍapātikaṅgaṃ samādātabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo ‘mā maṃ jāniṃsū’ti.

‘‘Pārivāsikena, bhikkhave, bhikkhunā āgantukena ārocetabbaṃ, āgantukassa ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ, sace gilāno hoti, dūtenapi ārocetabbaṃ.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, pakatatto bhikkhu āsanena nimantetabbo, na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ, na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.

‘‘Na, bhikkhave, pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ…pe… mūlāyapaṭikassanārahena bhikkhunā saddhiṃ…pe… mānattārahena bhikkhunā saddhiṃ…pe… mānattacārikena bhikkhunā saddhiṃ…pe… abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, na ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ, na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.

‘‘Pārivāsikacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ na ca karaṇīya’’nti (cūḷava. 76-82) –

Evaṃ pārivāsikānaṃ catunavuti vattāni.

Sā ca nesaṃ catunavutisaṅkhā evaṃ veditabbā – naupasampādanādinakammikagarahapariyosānāni nava vattāni, tato pakatattassa uposathaṭṭhapanādibhikkhūhisampayojanapariyosānāni aṭṭha, tato napuratogamanādī pañca, napuregamanādī cattāri, āgantukena ārocanādī cattārīti tiṃsa, sabhikkhukāvāsādito abhikkhukāvāsādigamanapaasaṃyuttāni tīṇi navakāni cāti sattapaññāsa, tato napakatattena saddhiṃ ekacchannavāsādipaṭisaṃyuttāni ekādasa, tato napārivāsikavuḍḍhataramūlāyapaṭikassanārahamānattārahamānattacārikaabbhānārahehi saddhiṃ ekacchannavāsādipaṭisaṃyuttāni paccekaṃ ekādasa katvā pañcapaññāsāya vattesu pārivāsikavuḍḍhataramūlāyapaṭikassanārahamānattārahānaṃ tiṇṇaṃ samānattā tesu ekaṃ ekādasakaṃ, mānattacārikaabbhānārahānaṃ dvinnaṃ samānattā tesu ekaṃ ekādasakanti duve ekādasakāni, ante pārivāsikacatutthassa saṅghassa parivāsādidānacatukke gaṇapūraṇatthadosato nivattivasena cattāri cattārīti catunavuti vattāni. Tāni aggahitaggahaṇena ekūnacattālīsavattāni nāma. Ādito nava, uposathaṭṭhapanādīni aṭṭha, pakatattena ekacchannavāsādī cattāri cāti ekavīsati vattāni kammakkhandhake gahitattā idha gaṇanāya aggahetvā tato sesesu tesattatiyā vattesu pārivāsikavuḍḍhatarādīhi ekacchanne vāsādipaṭisaṃyuttāni dvāvīsati vattāni pakatattehi samānattā tāni ca ‘‘gantabbo bhikkhave’’tiādikaṃ navakaṃ tathā gacchantassa anāpattidassanaparaṃ, na āvāsato gacchantassa āpattidassanaparanti tañca aggahetvā avasesesu dvācattālīsavattesu pārivāsikacatautthādikammacatukkaṃ garukāpattivuṭṭhānāya gaṇapūraṇatthasāmaññena ekaṃ katvā tayo apanetvā gaṇitāni ekūnacattālīsāni hontīti vuttaṃ ‘‘navādhikāni tiṃseva, khandhake tadanantare’’ti.

2750. Imāni ekūnacattālīsa vattāni purimehi tecattālīsavattehi saddhiṃ dvāsīti hontīti āha ‘‘evaṃ sabbāni…pe… gahitāgahaṇena tū’’ti.

Evaṃ kammakkhandhakapārivāsikakkhandhakesu mahesinā vuttāni khandhakavattāni gahitāgahaṇena dvāsīti eva hontīti yojanā. Evamettha dvāsītikkhandhakavattāni dassitāni.

Āgamaṭṭhakathāvaṇṇanāyaṃ pana –

‘‘Pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmīti (cūḷava. 75) ārabhitvā ‘na upasampādetabbaṃ…pe… na chamāyaṃ caṅkamante caṅkame caṅkamitabba’nti (cūḷava. 76-81) vuttāvasānāni chasaṭṭhi, tato paraṃ ‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ, mūlāyapaṭikassanārahena, mānattārahena, mānattacārikena, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabba’ntiādīnaṃ (cūḷava. 82) pakatatte caritabbehi anaññattā visuṃ te agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitāni pañcāti ekasattati vattāni, ukkhepanīyakammakatavattesu vattapaññāpanavasena vuttaṃ ‘na pakatattassa bhikkhuno abhivādanaṃ …pe… nahāne piṭṭhiparikammaṃ sāditabba’nti (cūḷava. 51) idaṃ abhivādanādīnaṃ asādiyanaṃ ekaṃ, ‘na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo’tiādīni ca dasāti evametāni dvāsīti honti. Etesveva kānici tajjanīyakammādivattāni, kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsīti evā’’ti (ma. ni. ṭī. 2.25; sārattha. ṭī. 2.39; vi. vi. ṭī. 1.39) –

Vuttaṃ. Etāni pana vattāni kadāci tajjanīyakammakatādikāle, pārivāsikādikāle ca caritabbāni khuddakavattānīti gahetabbāni āgantukavattādīnaṃ cuddasamahāvattānaṃ vakkhamānattā.

2751. Idāni pārivāsikassa bhikkhuno ratticchedaṃ, vattabhedañca dassetumāha ‘‘parivāsañca vattañcā’’tiādi. Parivāsañca vattañca samādinnassāti ‘‘parivāsaṃ samādiyāmī’’ti parivāsañca ‘‘vattaṃ samādiyāmī’’ti vattañca pakatattassa bhikkhuno santike ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā vacībhedaṃ katvā samādinnassa. Bhikkhunoti pārivāsikassa bhikkhuno.

2752. Sahavāsādayo ‘‘ekacchanne’’tiādinā sayameva vakkhati. Sahavāso, vināvāso, anārocanameva cāti imehi tīhi pārivāsikabhikkhussa ratticchedo ca dukkaṭañca hotīti yojanā.

2753. Udakapātena samantā nibbakosassa udakapātaṭṭhānena. Ekacchanneti ekacchanne paricchanne vā aparicchanne vā āvāse. Pakatattena bhikkhunā saha ukkhittassa nivāso nivāritoti yojanā. ‘‘Nivārito’’ti iminā dukkaṭaṃ hotīti dīpeti.

2754. Antoyevāti ekacchannassa āvāsaparicchedassa antoyeva. ‘‘Na labbhatī’’ti iminā ratticchedo ca dukkaṭañca hotīti dīpeti.

2755. Mahāaṭṭhakathādisūti ādi-saddena kurundaṭṭhakathādiṃ saṅgaṇhāti. Ubhinnanti ukkhittakapārivāsikānaṃ. Iti avisesena niddiṭṭhanti yojanā.

2756. Iminā sahavāsena ratticchedañca dukkaṭañca dassetvā vināvāsena dassetumāha ‘‘abhikkhuke panāvāse’’ti. Āvāseti vasanatthāya katasenāsane. Anāvāseti vāsatthāya akate cetiyaghare vā bodhighare vā sammajjaniaṭṭake vā dāruaṭṭake vā pānīyamāḷe vā vaccakuṭiyaṃ vā dvārakoṭṭhake vā aññatra vā yattha katthaci evarūpe ṭhāne. Vippavāsaṃ vasantassāti pakatattena vinā vāsaṃ kappentassa. Ratticchedo ca dukkaṭanti ratticchedo ceva vattabhedadukkaṭañca hoti.

2757. Evaṃ vippavāsena ratticchedadukkaṭāni dassetvā anārocanena dassetumāha ‘‘pārivāsikabhikkhussā’’tiādi. Bhikkhuṃ disvānāti ākāsenāpi gacchantaṃ samānasaṃvāsakaṃ āgantukaṃ bhikkhuṃ disvā. Taṅkhaṇeti tasmiṃ diṭṭhakkhaṇeyeva. ‘‘Anārocentassa eva etassā’’ti padacchedo. Evakārena ratticchedo ca dukkaṭañcāti ubhayaṃ etassa hotīti dīpentena adiṭṭho ce, ratticchedova hotīti ñāpeti. Yathāha – ‘‘sopissa ratticchedaṃ karoti, aññātattā pana vattabhedadukkaṭaṃ natthī’’ti (cūḷava. aṭṭha. 75). Nānāsaṃvāsakena saha vinayakammaṃ kātuṃ na vaṭṭati, tassa anārocanepi ratticchedo na hoti.

2758-9. Pārivāsiko bhikkhu yattha saṅghanavakaṭṭhāne ṭhito, tattheva tasmiṃyeva ṭhāne ṭhatvā yathāvuḍḍhaṃ pakatattehipi saddhiṃ vuḍḍhapaṭipāṭiyā pañca kiccāni kātuṃ vaṭṭatīti yojanā.

Tāni sarūpato dassetumāha ‘‘uposathapavāraṇa’’ntiādi. Uposathapavāraṇaṃ yathāvuḍḍhaṃ kātuṃ labhatīti yojanā. Dentīti ettha ‘‘ghaṇṭiṃ paharitvā’’ti seso. Saṅghadāyakāti kammadhārayasamāso. Saṅghassa ekattepi garūsu bahuvacananiddeso. ‘‘Deti ce saṅghadāyako’’tipi pāṭho. Tattha ghaṇṭiṃ paharitvā bhājetvā dento saṅgho vassikasāṭikaṃ deti ce, pārivāsiko yathāvuḍḍhaṃ attano pattaṭṭhāne labhatīti yojanā.

Oṇojananti vissajjanaṃ, saṅghato attano pattānaṃ dvinnaṃ, tiṇṇaṃ vā uddesabhattādīnaṃ attano puggalikabhattapaccāsāya paṭiggahetvā ‘‘mayhaṃ ajja bhattapaccāsā atthi, sve gaṇhissāmī’’ti vatvā saṅghavissajjanaṃ labhatīti vuttaṃ hoti. Bhattanti āgatāgatehi vuḍḍhapaṭipāṭiyā gahetvā gantabbaṃ vihāre saṅghassa catussālabhattaṃ. Tathā pārivāsiko yathāvuḍḍhaṃ labhatīti yojanā. Ime pañcāti vuttamevatthaṃ nigamayati.

Tatrāyaṃ vinicchayo (cūḷava. aṭṭha. 75) – uposathapavāraṇe tāva pātimokkhe uddissamāne hatthapāse nisīdituṃ vaṭṭati. Mahāpaccariyaṃ pana ‘‘pāḷiyā anisīditvā pāḷiṃ vihāya hatthapāsaṃ amuñcantena nisīditabba’’nti vuttaṃ. Pārisuddhiuposathe kariyamāne saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāḷiyā pārisuddhiuposatho kātabbova. Pavāraṇāyapi saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāḷiyā pavāretabbaṃ. Saṅghena ghaṇṭiṃ paharitvā bhājiyamānaṃ vassikasāṭikampi attano pattaṭṭhāne gahetuṃ vaṭṭati.

Oṇojane sace pārivāsikassa dve tīṇi uddesabhattādīni pāpuṇanti, aññā cassa puggalikabhattapaccāsā hoti, tāni paṭipāṭiyā gahetvā ‘‘bhante, heṭṭhā gāhetha, ajja mayhaṃ bhattapaccāsā atthi, sveva gaṇhissāmī’’ti vatvā vissajjetabbāni, evaṃ tāni punadivasesu gaṇhituṃ labhati. ‘‘Punadivase sabbapaṭhamaṃ etassa dātabba’’nti kurundiyaṃ vuttaṃ. Yadi pana na gaṇhāti na vissajjeti, punadivase na labhati. Idaṃ oṇojanaṃ nāma pārivāsikasseva odissa anuññātaṃ. Kasmā? Tassa hi saṅghanavakaṭṭhāne nisinnassa bhattagge yāgukhajjakādīni pāpuṇanti vā na vā, tasmā ‘‘so bhikkhāhārena mā kilamitthā’’ti idamassa saṅgahakaraṇatthāya odissa anuññātaṃ.

Bhatte catussālabhattaṃ yathāvuḍḍhaṃ labhati, pāḷiyā pana gantuṃ vā ṭhātuṃ vā na labhati. Tasmā pāḷito osakkitvā hatthapāse ṭhitena hatthaṃ pasāretvā yathā seno nipatitvā gaṇhāti, evaṃ gaṇhitabbaṃ. Ārāmikasamaṇuddesehi āharāpetuṃ na labhati. Sace sayameva āharanti, vaṭṭati. Rañño mahāpeḷabhattepi eseva nayo. Catussālabhatte pana sace oṇojanaṃ kattukāmo hoti, attano atthāya ukkhitte piṇḍe ‘‘ajja me bhattaṃ atthi, sveva gaṇhissāmī’’ti vattabbaṃ. ‘‘Punadivase dve piṇḍe labhatī’’ti (cūḷava. aṭṭha. 75) mahāpaccariyaṃ vuttaṃ. Uddesabhattādīnipi pāḷito osakkitvāva gahetabbāni. Yattha pana nisīdāpetvā parivisanti, tattha sāmaṇerānaṃ jeṭṭhakena bhikkhūnaṃ saṅghanavakena hutvā nisīditabbanti.

Pārivāsikakkhandhakakathāvaṇṇanā.

Samathakkhandhakakathāvaṇṇanā

2760. Idāni samathavinicchayaṃ dassetuṃ yesu adhikaraṇesu santesu samathehi bhavitabbaṃ, tāni tāva dassento āha ‘‘vivādādhāratā’’tiādi. Vivādādhāratāti vivādādhikaraṇaṃ. Āpattādhāratāti etthāpi eseva nayo. Ādhāratāti adhikaraṇapariyāyo. Ādhārīyati abhibhuyyati vūpasammati samathehīti ādhāro, vivādo ca so ādhāro cāti vivādādhāro, so eva vivādādhāratā. Evamādhārādhikaraṇa-saddānaṃ vivādādisaddehi saha kammadhārayasamāso daṭṭhabbo. Adhikarīyati abhibhuyyati vūpasammati samathehīti adhikaraṇanti vivādādicatubbidhameva pāḷiyaṃ dassitaṃ. Ayamattho ‘‘etesaṃ tu catunnampi, samattā samathā matā’’ti vakkhamānena viññāyati.

2761. Etāni cattāri adhikaraṇāni ca ‘‘idha pana, bhikkhave, bhikkhū vivadanti ‘dhammo’ti vā ‘adhammo’ti vā’’ti (cūḷava. 215) aṭṭhārasa bhedakārakavatthūni ca mahesinā vuttāni. Tattha tesu catūsu adhikaraṇesu vivādo adhikaraṇasaṅkhāto etāni aṭṭhārasa bhedakaravatthūni nissito nissāya pavattoti yojanā.

2762. Vipattiyo catassovāti ‘‘idha pana, bhikkhave, bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā’’ti (cūḷava. 215) vuttā catasso vipattiyo. Diṭṭhādīnaṃ anugantvā sīlavipattiādīhi vadanaṃ codanā anuvādo. Upāgatoti nissito, anuvādo catasso vipattiyo nissāya pavattoti attho. ‘‘Tatthā’’ti paṭhamameva niddhāraṇassa vuttattā idha punavacane payojanaṃ na dissati, ‘‘sambhavā’’ti vacanassāpi na koci atthaviseso dissati. Tasmā ‘‘āpattādhāratā tattha, sattaāpattisambhavā’’ti pāṭho na yujjati, ‘‘āpattādhāratā nāma, satta āpattiyo matā’’ti pāṭho yuttataro, āpattādhāratā nāma āpattādhikaraṇaṃ nāma satta āpattiyo matā satta āpattiyova adhippetāti attho.

2763. Saṅghakiccāni nissāyāti apalokanakammādīni cattāri saṅghakammāni upādāya kiccādhikaraṇābhidhānaṃ siyā, kiccādhikaraṇaṃ nāma cattāri saṅghakammānīti attho. Etesaṃ tu catunnampīti etesaṃ pana catunnampi adhikaraṇānaṃ. Samattāti vūpasamahetuttā. Samathā matāti sammukhāvinayādayo satta adhikaraṇasamathāti adhippetā. Adhikaraṇāni samenti, sammanti vā etehīti ‘‘samathā’’ti vuccantīti ‘‘samattā samathā matā’’ti iminā samatha-saddassa anvatthaṃ dīpeti.

2764-5. Te sarūpato dassetumāha ‘‘sammukhā’’tiādi. ‘‘Vinayo’’ti idaṃ sammukhādipadehi paccekaṃ yojetabbaṃ ‘‘sammukhāvinayo sativinayo amūḷhavinayo’’ti. ‘‘Paṭiññāvinayo’’ti ca paṭiññātakaraṇaṃ vuttaṃ. Sattamo vinayoti samatho adhippeto. Tiṇavatthārakoti ime satta samathā buddhenādiccabandhunā vuttāti yojanā.

2766. Catūsu adhikaraṇesu yaṃ adhikaraṇaṃ yattakehi samathehi sammati, te saṅgahetvā dassento āha ‘‘vivādo’’tiādi.

2767-9. ‘‘Vivādo’’tiādinā uddiṭṭhamatthaṃ niddisanto āha ‘‘chaṭṭhenā’’tiādi. Ettha etesu catūsu adhikaraṇesu, samathesu ca kiṃ kena sammatīti ce? Vivādo vivādādhikaraṇaṃ chaṭṭhena yebhuyyasikāya, paṭhamena samathena sammukhāvinayena cāti dvīhi samathehi sammati. Yassā kiriyāya dhammavādino bahutarā, esā yebhuyyasikā. ‘‘Saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā’’ti (cūḷava. 229, 234, 236, 237, 242) vuttānaṃ saṅghādīnaṃ catunnaṃ sannidhānena vā gaṇapuggalehi samiyamānaṃ vivādādhikaraṇaṃ saṅghasammukhataṃ vinā itarehi tīhi vā sammatīti vuttaṃ hoti.

Ettha ca kārakasaṅghassa saṅghasāmaggivasena sammukhībhāvo saṅghasammukhatā, sametabbassa vatthuno bhūtatā dhammasammukhatā, yathā taṃ sametabbaṃ, tathevassa samanaṃ vinayasammukhatā, yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ atthapaccatthikānaṃ sammukhībhāvo puggalasammukhatā.

‘‘Anuvādo catūhipī’’ti uddiṭṭhaṃ niddisanto āha ‘‘sammukhā’’tiādi. Anupubbenāti anupaṭipāṭiyā. Sammukhāvinayādīhi tīhipīti sammukhāvinayasativinayaamūḷhavinayehi tīhipi. Tathevāti yathā tīhi, tathā pañcamena tassapāpiyasikāsamathenāpi anuvādo sammati, pageva catūhīti attho.

Yo pāpussannatāya pāpiyo puggalo, tassa kattabbato ‘‘tassapāpiyasikā’’ti kammaṃ vuccati. Āyasmato dabbassa mallaputtassa viya sativepullappattassa khīṇāsavassa katā amūlikā sīlavipatticodanā sammukhāvinayena, ñatticatutthāya kammavācāya dinnena sativinayena ca sammati. Ummattakassa bhikkhuno katā āpatticodanā sammukhāvinayena ca tatheva dinnena amūḷhavinayena ca sammati. Saṅghamajjhe āpattiyā codiyamānassa avajānitvā paṭijānanādiṃ karontassa pāpabhikkhuno bahulāpatticodanā sammukhāvinayena ceva tatheva pakatena tassapāpiyasikākammena ca vūpasammatīti vuttaṃ hoti.

‘‘Āpatti pana tīhevā’’ti uddesassa niddesamāha ‘‘sammukhenā’’tiādi. Sammukhena sammukhāvinayena, paṭiññāya paṭiññātakaraṇena, tiṇavatthārakena vā imehi tīhi eva samathehi sā āpatti āpattādhikaraṇaṃ upasamaṃ yātīti yojanā. Ettha paṭiññātakaraṇaṃ nāma āpattiṃ paṭiggaṇhantena ‘‘passasī’’ti vutte āpattiṃ desentena ‘‘āma passāmī’’ti sampaṭicchanaṃ. Tiṇavatthārakaṃ pana sayameva vakkhati.

Tīheva samathehīti ettha garukāpatti sammukhāvinayena, paṭiññātakaraṇena cāti dvīhi, lahukāpattiṃ āpajjitvā saṅghe vā gaṇe vā puggale vā desanāya sammukhāvinayena ceva paṭiññātakaraṇena ca, kosambakānaṃ viggahasadisaṃ mahāviggahaṃ karontehi āpannā anekavidhā āpattiyo sace honti, tāsu vakkhamānasarūpaṃ thullavajjādiṃ ṭhapetvā avasesā sabbā āpattiyo sammukhāvinayena, tiṇavatthārakena ca sammantīti attho.

Kiccaṃ kiccādhikaraṇaṃ ekena sammukhāvinayeneva sammatīti yojanā.

2770. Yebhuyyasikakammeti ettha nimittatthe bhummaṃ. Salākaṃ gāhayeti vinicchayakārake saṅghe dhammavādīnaṃ bahuttaṃ vā appatarattaṃ vā jānituṃ vakkhamānena nayena salākaṃ gāhāpeyya. Budhoti ‘‘na chandāgatiṃ gacchati…pe… gahitāgahitañca jānātī’’ti vuttaṃ pañcahi aṅgehi samannāgataṃ puggalaṃ dasseti. ‘‘Gūḷhenā’’tiādinā salākaggāhappakāro dassito. Kaṇṇajappenāti ettha kaṇṇe jappo yasmiṃ salākaggāhapayogeti viggaho. Ettha gūḷhasalākaggāho nāma dhammavādisalākā ca adhammavādisalākā ca visuṃ visuṃ cīvarakaṇṇe pakkhipitvā puggalānaṃ santikaṃ visuṃ visuṃ upasaṅkamitvā salākā visuṃ visuṃ dassetvā ‘‘ito tava ruccanakaṃ gaṇhāhī’’ti raho ṭhatvā gāhāpanaṃ. Vivaṭakaṃ nāma dhammavādīnaṃ bahubhāvaṃ ñatvā sabbesu jānantesu puggalānaṃ santikaṃ gāhāpanaṃ. Kaṇṇajappanaṃ nāma evameva kaṇṇamūle raho ṭhatvā gāhāpanaṃ.

2771. Alajjussadeti ettha ‘‘saṅghe’’ti seso. Lajjisu bālesūti etthāpi ‘‘ussadesū’’ti vattabbaṃ.

2772. Sakena kammunāyevāti attano yaṃ kiccaṃ, tenevāti.

2773-5. ‘‘Āpajjatī’’tiādi ‘‘alajjī, lajjī, bālo’’ti jānanassa hetubhūtakammadassanaṃ. Duccintitoti abhijjhāditividhamanoduccaritavasena duṭṭhu cintento. Dubbhāsīti musāvādādicatubbidhavacīduccaritavasena vacīdvāre paññattānaṃ sikkhāpadānaṃ vītikkamavasena duṭṭhu bhāsanasīlo. Dukkaṭakārikoti pāṇātipātāditividhakāyaduccaritavasena kāyadvāre paññattasikkhāpadānaṃ vītikkamavasena kucchitakammassa karaṇasīlo. Iti lakkhaṇenevāti yathāvuttaṃ alajjīlajjībālalakkhaṇaṃ nigameti.

2776. ‘‘Yebhuyyasikā’’tiādigāthāhi niddiṭṭhameva atthaṃ nigametumāha ‘‘tidhā’’tiādi. Tidhāsalākagāhenāti tividhassa salākagāhassa aññatarena. Bahukā dhammavādino yadi siyunti yojanā. Kātabbanti ettha ‘‘vivādādhikaraṇavūpasamana’’nti seso.

2777. Yo puggalo alajjī ca hoti sānuvādo ca kammato kāyakammato, vacīkammato ca asuci ca sambuddhajigucchanīyoti attho. So evaṃvidho pāpapuggalo tassa pāpiyasikakammassa yogo hotīti sambandho. Sānuvādoti ettha anuvādo nāma codanā, saha anuvādena vattatīti sānuvādo, pāpagarahitapuggalehi kātabbacodanāya anurūpoti attho.

2778-9. Bhaṇḍaneti kalahassa pubbabhāge. Kalaheti kāyavacīdvārappavatte hatthaparāmasādike kalahe ca. Vivādamhi anappaketi bahuvidhe vivāde jāte. Bahuassāmaṇe ciṇṇeti samaṇānaṃ ananucchavike nānappakāre kāyikavācasikavītikkame ca kate. Anaggeti anante. Bhassaketi kucchite amanāpavacane ciṇṇeti yojanā, bhāsiteti attho. Gavesantanti gavesiyamānaṃ, āpattādhikaraṇanti seso. Vāḷanti caṇḍaṃ. Kakkhaḷanti āsajjaṃ. Kātabbanti vūpasametabbaṃ.

2780-2. Yathā ca vūpasammati, tathā tiṇavatthārake suddho hotīti sambandho.

Thullavajjanti pārājikañceva saṅghādisesañca. Gihīhi paṭisaṃyutanti gihīnaṃ jātiādīhi pāḷiyā āgatehi dasahi akkosavatthūhi, aṭṭhakathāgatehi ca tadaññehi akkosavatthūhi khuṃsanavambhanapaccayā ca dhammikapaṭissavassa asaccāpanapaccayā ca āpannāpattiṃ. Esā eva hi āpatti gihipaṭisaṃyuttā nāma parivāre ‘‘atthi gihipaṭisaṃyuttā, atthi nagihipaṭisaṃyuttā’’ti dukaṃ nikkhipitvā ‘‘gihipaṭisaṃyuttāti sudhammattherassa āpatti, yā ca dhammikassa paṭissavassa asaccāpane āpatti. Avasesā nagihipaṭisaṃyuttā’’ti (pari. aṭṭha. 321) vacanato.

Sudhammattherassa āpattīti ca tena cittassa gahapatino jātiṃ paṭicca khuṃsanavambhanapaccayā āpannā omasavādasikkhāpadavibhāgagatā dukkaṭāpatti gahetabbā. Idañca upalakkhaṇamattaṃ, tasmā itarehipi akkosavatthūhi gihiṃ khuṃsentānaṃ vambhentānaṃ itaresaṃ bhikkhūnaṃ sā āpatti gihipaṭisaṃyuttāvāti veditabbaṃ. Tathā āpannaṃ āpattiṃ desāpentena dassanūpacāraṃ avijahāpetvā savanūpacāraṃ jahāpetvā ekaṃse uttarāsaṅgaṃ kārāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā sā āpatti desāpetabbā.

Diṭṭhāvikammikanti diṭṭhāvikamme niyutto diṭṭhāvikammiko, taṃ, aṭṭhakathāyaṃ ‘‘ye pana ‘na metaṃ khamatī’ti aññamaññaṃ diṭṭhāvikammaṃ karontī’’ti (cūḷava. aṭṭha. 214) ye puggalā dassitā, tesamaññatarasseva gahaṇaṃ.

Yoti bhaṇḍanakārakehi bhikkhūhi saddhiṃ mahantaṃ viggahaṃ katvā sambahulā āpattiyo āpanno yo bhikkhu. Tatthāti tasmiṃ tiṇavatthārakasamathakārake bhikkhusamūhe. Na hotīti chandaṃ datvā taṃ bhikkhuparisaṃ anāgatattā na saṃvijjati. Tañca ṭhapetvāti yojanā.

Tiṇavatthārake kate sati yāva upasampadamāḷato pabhuti āpannāya sesāya āpattiyā nirāpatti hutvā suddho hoti saṅghoti yojanā.

Samathakkhandhakakathāvaṇṇanā.

Khuddakavatthukkhandhakakathāvaṇṇanā

2783. Kuṭṭeti iṭṭhakāsilādārukuṭṭānaṃ aññatarasmiṃ. Aṭṭāneti ettha aṭṭānaṃ nāma rukkhe phalakaṃ viya tacchetvā aṭṭhapadākārena rājiyo chinditvā nahānatitthe nikhaṇanti, tattha cuṇṇāni ākiritvā manussā kāyaṃ ghaṃsanti.

2784. Gandhabbahatthenāti nahānatitthe ṭhapitena dārumayahatthena. Tena kira cuṇṇāni gahetvā manussā sarīraṃ ghaṃsanti. Kuruvindakasuttiyāti kuruvindakapāsāṇacuṇṇāni lākhāya bandhitvā kataguḷikakalāpako vuccati, taṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti. Mallakenāti makaradantakaṃ chinditvā mallakamūlasaṇṭhānena katena mallakena, idaṃ gilānassāpi na vaṭṭati. Aññamaññañca kāyatoti aññamaññaṃ sarīrena ghaṃseyya.

2785. Akataṃ mallakaṃ nāma makaradante acchinditvā kataṃ, idaṃ agilānassa na vaṭṭati.

2786. Kapāliṭṭhakakhaṇḍānīti kapālakhaṇḍaiṭṭhakakhaṇḍāni. Sabbassāti gilānāgilānassa sarīre ghaṃsitvā ubbaṭṭetuṃ vaṭṭati. ‘‘Puthupāṇika’’nti hatthaparikammaṃ vuccati, tasmā sabbassa hatthena piṭṭhiparikammaṃ kātuṃ vaṭṭati. ‘‘Vatthavaṭṭī’’ti idaṃ pāḷiyaṃ vuttaukkāsikassa pariyāyaṃ, tasmā nahāyantassa yassa kassaci nahānasāṭakavaṭṭiyāpi ghaṃsituṃ vaṭṭati.

2787. Pheṇakaṃ nāma samuddapheṇaṃ. Kathalanti kapālakhaṇḍaṃ. Pādaghaṃsane vuttā anuññātā. Katakaṃ nāma padumakaṇṇikākāraṃ pādaghaṃsanatthaṃ kaṇṭake uṭṭhāpetvā kataṃ, etaṃ neva paṭiggahetuṃ, na paribhuñjituṃ vaṭṭati.

2788. Yaṃ kiñcipi alaṅkāranti hatthūpagādialaṅkāresu yaṃ kiñci alaṅkāraṃ.

2789. Osaṇṭheyyāti alaṅkāratthaṃ saṅkharonto nameyya. Hatthaphaṇakenāti hattheneva phaṇakiccaṃ karontā aṅgulīhi osaṇṭhenti. Phaṇakenāti dantamayādīsu yena kenaci. Kocchenāti usiramayena vā muñjapabbajamayena vā kocchena.

2790. Sitthatelodatelehīti sitthatelañca udakatelañcāti viggaho, tehi. Tattha sitthatelaṃ nāma madhusitthakaniyyāsādi yaṃ kiñci cikkaṇaṃ. Cikkaṇaṃ nāma niyyāsaṃ. Udakatelaṃ nāma udakamissakaṃ telaṃ. Katthaci potthakesu ‘‘siṭṭhā’’ti pāṭho, soyevattho. Anulomanipātatthanti nalāṭābhimukhaṃ anulomena pātanatthaṃ. Uddhalomenāti uddhaggaṃ hutvā ṭhitalomena.

2791. Hatthaṃ telena temetvāti karatalaṃ telena makkhetvā. Siroruhā kesā. Uṇhābhitattassāti uṇhābhitattarajasirassa. Allahatthena siroruhe puñchituṃ vaṭṭatīti yojanā.

2792. Ādāse udapatte vāti ettha kaṃsapattādīnipi, yesu mukhanimittaṃ paññāyati, sabbāni ādāsasaṅkhameva gacchanti, kañjiyādīnipi ca udapattasaṅkhameva, tasmā yattha katthaci olokentassa dukkaṭaṃ.

2793. Yena hetunā mukhaṃ olokentassa anāpatti, taṃ dassetumāha ‘‘sañchavi’’ntiādi. Ābādhapaccayā ‘‘me mukhe vaṇo sañchavi nu kho, udāhu na sañchavī’’ti mukhaṃ daṭṭhuñca ‘‘ahaṃ jiṇṇo nu kho, udāhu no’’ti attano āyusaṅkhārajānanatthañca mukhaṃ daṭṭhuṃ vaṭṭatīti yojanā.

2794. Naccaṃ vāti yaṃ kiñci naccaṃ antamaso moranaccampi. Gītanti yaṃ kiñci naṭagītaṃ vā sādhugītaṃ vā antamaso dantagītampi, yaṃ ‘‘gāyissāmā’’ti pubbabhāge okūjantā karonti, etampi na vaṭṭati. Vāditanti yaṃ kiñci vāditaṃ. Daṭṭhuṃ vā pana sotuṃ vāti naccaṃ daṭṭhuṃ vā gītaṃ vāditaṃ sotuṃ vā.

2795. Sayaṃ naccantassa vā naccāpentassa vā gāyantassa vā gāyāpentassa vā vādentassa vā vādāpentassa vā dukkaṭameva aṭṭhakathāya (cūḷava. aṭṭha. 248) vuttanti tadekadesaṃ dassetumāha ‘‘daṭṭhumantamaso’’tiādi.

2796. Suṇātīti gītaṃ vā vāditaṃ vā. Passatīti naccaṃ passati.

2797. Passissāmīti ettha ‘‘suṇissāmī’’ti seso. ‘‘Naccaṃ passissāmi, gītaṃ, vāditaṃ vā suṇissāmī’’ti vihārato vihāraṃ gacchato vāpi dukkaṭaṃ hotīti yojanā.

2798. Uṭṭhahitvāna gacchatoti ‘‘naccaṃ passissāmī’’ti, ‘‘gītaṃ, vāditaṃ vā suṇissāmī’’ti nisinnaṭṭhānato uṭṭhahitvā antovihārepi taṃ taṃ disaṃ gacchato āpatti hotīti yojanā. Vīthiyaṃ ṭhatvā gīvaṃ pasāretvā passatopi ca āpattīti yojanā.

2799. Dīghāti dvaṅgulato dīghā. Na dhāreyyāti na dhāretabbā. Dvaṅgulaṃ vā dumāsaṃ vāti ettha dve aṅgulāni parimāṇaṃ etassāti dvaṅgulo, keso. Dve māsā ukkaṭṭhaparicchedo assāti dumāso. Kesaṃ dhārento dvaṅgulaṃ vā dhāreyya dumāsaṃ vā. Tato uddhaṃ na vaṭṭatīti tato dvaṅgulato vā dumāsato vā kesato uddhaṃ kesaṃ dhāretuṃ na vaṭṭati.

Atha vā dve aṅgulāni samāhaṭāni dvaṅgulaṃ, dve māsā samāhaṭā dumāsaṃ, ubhayattha accantasaṃyoge upayogavacanaṃ. Kese dhārento dvaṅgulamattaṃ vā dhāreyya dumāsamattaṃ vā, tato kālaparimāṇato uddhaṃ kese dhāretuṃ na vaṭṭatīti attho. Sace kese antodvemāse dvaṅgule pāpuṇanti, antodvemāseyeva chinditabbā. Dvaṅgule hi atikkametuṃ na vaṭṭati. Sacepi na dīghā, dvemāsato ekadivasampi atikkametuṃ na labhatiyeva. Evamayaṃ ubhayenapi ukkaṭṭhaparicchedeneva vutto, tato oraṃ pana navaṭṭanabhāvo nāma natthi.

2800. Dīghe nakhe, dīghāni nāsikalomāni ca na dhārayeti yojanā, na dhāreyya, chindeyyāti attho. Vīsatimaṭṭhanti vīsatiyā nakhānaṃ maṭṭhaṃ likhitamaṭṭhabhāvaṃ kātuṃ bhikkhuno na vaṭṭatīti yojanā. Satthakena tacchetvā cuṇṇakena pamajjitvā phalikamaṇīnaṃ viya ujjalakaraṇaṃ likhitamaṭṭhaṃ nāma. ‘‘Anujānāmi, bhikkhave, malamattaṃ apakaḍḍhitu’’nti (cūḷava. 274) anuññātattā muggaphalatacādīhi nakhamalaṃ apanetuṃ vaṭṭati.

2801. Kappāpeyya visuṃ massunti yo kesacchinno visuṃ massuṃ kappāpeyya. Dāṭhikaṃ ṭhapeyyāti kese chindāpetvā massuṃ akappāpetvā visuṃ ṭhapeyya. Sambādheti upakacchakamuttakaraṇasaṅkhāte sambādhaṭṭhāne. Lomaṃ saṃharāpeyyavāti satthena vā saṇḍāsena vā aññena yena kenaci parena chindāpeyya, sayaṃ vā chindeyya. ‘‘Anujānāmi, bhikkhave, ābādhapaccayā sambādhe lomaṃ saṃharāpetu’’nti (cūḷava. 275) anuññātattā yathāvuttasambādhe gaṇḍapiḷakavaṇādike ābādhe sati lomaṃ saṃharāpetuṃ vaṭṭati.

2802. Agilānassa chindato dukkaṭaṃ vuttaṃ. Aññena vā puggalena tathā kattariyā chindāpentassa dukkaṭaṃ vuttanti sambandho.

2803. Sesaṅgachedaneti aṅguliyādiavasesasarīrāvayavānaṃ chedane. Attavadheti attupakkamena vā āṇattiyā upakkamena vā attano jīvitanāse.

2804. Aṅganti aṅgajātato avasesaṃ sarīrāvayavaṃ. Ahikīṭādidaṭṭhassa tappaṭikāravasena aṅgaṃ chindato na doso. Tādisābādhapaccayā tappaṭikāravasena aṅgaṃ chindato na doso. Lohitaṃ mocentassāpi na dosoti yojanā.

2805. Aparissāvano bhikkhu sace maggaṃ gacchati, dukkaṭaṃ. Magge addhāne taṃ parissāvanaṃ yācamānassa yo na dadāti, tassa adadato adentassāpi tatheva dukkaṭamevāti yojanā. Yo pana attano hatthe parissāvane vijjamānepi yācati, tassa na akāmā dātabbaṃ.

2806. ‘‘Naggo’’ti padaṃ ‘‘na bhuñje’’tiādi kiriyāpadehi paccekaṃ yojetabbaṃ. Na bhuñjeti bhattādiṃ bhuñjitabbaṃ na bhuñjeyya. Na piveti yāguādiṃ pātabbaṃ na piveyya. Na ca khādeti mūlakhādanīyādikaṃ khādanīyaṃ na khādeyya. Na sāyayeti phāṇitādikaṃ sāyitabbañca na sāyeyya na liheyya. Na dadeti aññassa bhattādiṃ kiñci na dadeyya. Na gaṇheyyāti tathā sayaṃ naggo hutvā na paṭiggaṇheyya. Añjasaṃ maggaṃ.

2807. Parikammaṃ na kātabbanti piṭṭhiparikammādiparikammaṃ na kātabbaṃ. Kārayeti sayaṃ naggo hutvā aññena piṭṭhiparikammādiparikammaṃ na kārāpeyyāti attho.

2808. Piṭṭhikammādike parikamme jantāgharādikā tisso paṭicchādī vuttā ‘‘anujānāmi, bhikkhave, tisso paṭicchādiyo jantāgharapaṭicchādiṃ udakapaṭicchādiṃ vatthapaṭicchādi’’nti (cūḷava. 261) anuññātāti yojanā. Paṭicchādeti hirikopinanti paṭicchādi, jantāgharameva paṭicchādi jantāgharapaṭicchādi. Udakameva paṭicchādi udakapaṭicchādi. Vatthameva paṭicchādi vatthapaṭicchādi. ‘‘Sabbattha pana vaṭṭatī’’ti iminā itarapaṭicchādidvayaṃ parikammeyeva vaṭṭatīti dīpeti. Sabbatthāti bhojanādisabbakiccesu.

2809. Yattha katthaci peḷāyanti tambalohavaṭṭalohakaṃsalohakāḷalohasuvaṇṇarajatādīhi katāya vā dārumayāya vā yāya kāyaci peḷāya āsittakūpadhāne. Bhuñjituṃ na ca vaṭṭatīti bhājanaṃ ṭhapetvā bhuñjituṃ na vaṭṭati. Yathāha – ‘‘āsittakūpadhānaṃ nāma tambalohena vā rajatena vā katāya peḷāya etaṃ adhivacanaṃ, ‘na bhikkhave āsittakūpadhāne bhuñjitabba’nti sāmaññena paṭikkhittattā pana dārumayāpi na vaṭṭatī’’ti (cūḷava. aṭṭha. 264). ‘‘Anujānāmi bhikkhave maḷorika’’nti (cūḷava. 264) anuññātattā maḷorikāya ṭhapetvā bhuñjituṃ vaṭṭati. ‘‘Maḷorikā’’ti ca daṇḍādhārako vuccati, yaṃ tayo, cattāro, bahū vā daṇḍake upari ca heṭṭhā ca vitthataṃ majjhe saṅkucitaṃ katvā bandhitvā ādhārakaṃ karonti. Yaṭṭhiādhārakapaṇṇādhārakapacchikapiṭṭhaghaṭakakavāṭakādibhājanamukhaudukkhalādīnipi ettheva saṅgahaṃ gacchanti. Yaṭṭhiādhārakoti yaṭṭhiṃyeva ujukaṃ ṭhapetvā bandhīkataādhārako.

Ekabhājane visuṃ visuṃ bhojanassāpi sambhavato ‘‘bhuñjato ekabhājane’’ti ettakeyeva vutte tassāpi pasaṅgo siyāti tannivattanatthamāha ‘‘ekato’’ti. ‘‘Bhuñjato’’ti idaṃ upalakkhaṇaṃ. Ekato ekabhājane yāguādipānampi na vaṭṭati. Yathāha – ‘‘na, bhikkhave, ekathālake pātabba’’nti (cūḷava. 264). Atha vā bhuñjatoti ajjhohārasāmaññena pānampi saṅgahitanti veditabbaṃ. Ayamettha vinicchayo – sace eko bhikkhu bhājanato phalaṃ vā pūvaṃ vā gahetvā gacchati, tasmiṃ apagate itarassa sesakaṃ bhuñjituṃ vaṭṭati. Itarassāpi tasmiṃ khaṇe puna gahetuṃ vaṭṭatīti.

2810. Ye dve vā tayo vā bhikkhū ekapāvuraṇā vā ekattharaṇā vā ekattharaṇapāvuraṇā vā nipajjanti, tesañca, ye ekamañcepi ekato nipajjanti, tesañca āpatti dukkaṭaṃ hotīti yojanā.

2811. Saṅghāṭipallatthikamupāgatoti ettha saṅghāṭīti saṅghāṭināmena adhiṭṭhitacīvaramāha. Saṅghāṭipallatthikaṃ upagatena yutto hutvāti attho. Na nisīdeyyāti vihāre vā antaraghare vā yattha katthaci na nisīdeyya. ‘‘Saṅghāṭīti nāmena adhiṭṭhitacīvaravohārappattamadhiṭṭhitacīvaraṃ ‘saṅghāṭī’ti vutta’’nti nissandehe, khuddasikkhāvaṇṇanāyampi ‘‘saṅghāṭiyā na pallattheti adhiṭṭhitacīvarena vihāre vā antaraghare vā pallatthiko na kātabbo’’ti vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘antogāme vāsatthāya upagatena adhiṭṭhitaṃ saṅghāṭiṃ vinā sesacīvarehi pallatthikāya nisīdituṃ vaṭṭatī’’ti vuttaṃ.

Kiñci kīḷaṃ na kīḷeyyāti jutakīḷādikaṃ yaṃ kiñci kāyikavācasikakīḷikaṃ na kīḷeyya. Na ca gāhayeti na ca gāhāpeyya, na harāpeyyāti attho.

2812. Dāṭhikāyapīti massumhi. Uggatanti ettha ‘‘bībhaccha’’nti seso. Aññanti apalitaṃ. Tādisanti bībhacchaṃ.

2813. ‘‘Agilāno’’ti iminā gilānassa anāpattibhāvaṃ dīpeti. ‘‘Dhāreyyā’’ti iminā suddhakattuniddesena agilānassapi paraṃ dhārāpane, parassa dhāraṇasādiyane ca anāpattīti viññāyatīti. Attano guttatthaṃ, cīvarādīnaṃ guttatthañca vaṭṭatīti yojanā. Tatrāyaṃ vinicchayo (cūḷava. aṭṭha. 270) – yassa kāyadāho vā pittakopo vā hoti, cakkhu vā dubbalaṃ, añño vā koci ābādho vinā chattena uppajjati, tassa gāme vā araññe vā chattaṃ vaṭṭati. Vāḷamigacorabhayesu attaguttatthaṃ, vasse pana cīvaraguttatthampi vaṭṭati. Ekapaṇṇacchattaṃ pana sabbattheva vaṭṭati. ‘‘Ekapaṇṇacchattaṃ nāma tālapatta’’nti gaṇṭhipadesu vuttanti.

2814. Hatthisoṇḍākāro abhedopacārena ‘‘hatthisoṇḍa’’nti vutto. Evamuparipi. Cīvarassa nāmadheyyaṃ ‘‘vasana’’nti idaṃ. ‘‘Nivāsentassa dukkaṭa’’nti padadvayañca ‘‘hatthisoṇḍa’’ntiādīhi sabbapadehi paccekaṃ yojetabbaṃ. Velliyanti ettha gāthābandhavasena saṃ-saddalopo, saṃvelliyanti attho.

Ettha hatthisoṇḍaṃ (cūḷava. aṭṭha. 280) nāma nābhimūlato hatthisoṇḍasaṇṭhānaṃ olambakaṃ katvā nivatthaṃ coḷikitthīnaṃ nivāsanaṃ viya. Catukkaṇṇaṃ nāma uparito dve, heṭṭhato dveti evaṃ cattāro kaṇṇe dassetvā nivatthaṃ. Macchavāḷakaṃ nāma ekato dasantaṃ ekato pāsantaṃ olambetvā nivatthaṃ. Saṃvelliyanti mallakammakārādayo viya kacchaṃ bandhitvā nivāsanaṃ. Tālavaṇṭakaṃ nāma tālavaṇṭākārena sāṭakaṃ olambetvā nivāsanaṃ. Ca-saddena satavalikaṃ saṅgaṇhāti. Satavalikaṃ nāma dīghasāṭakaṃ anekakkhattuṃ obhañjitvā ovaṭṭikaṃ karontena nivatthaṃ, vāmadakkhiṇapassesu vā nirantaraṃ valiyo dassetvā nivatthaṃ. Sace pana jāṇuto paṭṭhāya ekā vā dve vā valiyo paññāyanti, vaṭṭati. Evaṃ nivāsetuṃ gilānassapi maggapaṭipannassapi na vaṭṭati.

Yampi maggaṃ gacchantā ekaṃ vā dve vā koṇe ukkhipitvā antaravāsakassa upari laggenti, anto vā ekaṃ kāsāvaṃ tathā nivāsetvā bahi aparaṃ nivāsenti, sabbaṃ na vaṭṭati. Gilāno pana antokāsāvassa ovaṭṭikaṃ dassetvā aparaṃ upari nivāsetuṃ labhati. Agilānena dve nivāsentena saguṇaṃ katvā nivāsetabbāni. Iti yañca idha paṭikkhittaṃ, yañca sekhiyavaṇṇanāyaṃ, taṃ sabbaṃ vajjetvā nibbikāraṃ timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetabbaṃ. Yaṃ kiñci vikāraṃ karonto dukkaṭā na muccati.

2815. Gihipārupananti ‘‘setapaṭapārutaṃ (cūḷava. aṭṭha. 280) paribbājakapārutaṃ ekasāṭakapārutaṃ soṇḍapārutaṃ antepurikapārutaṃ mahājeṭṭhakapārutaṃ kuṭipavesakapārutaṃ brāhmaṇapārutaṃ pāḷikārakapāruta’’nti evamādiparimaṇḍalalakkhaṇato aññathā pārutaṃ, sabbametaṃ gihipārutaṃ nāma. Tasmā yathā setapaṭā aḍḍhapālakanigaṇṭhā pārupanti, yathā ca ekacce paribbājakā uraṃ vivaritvā dvīsu aṃsakūṭesu pāvuraṇaṃ ṭhapenti, yathā ca ekasāṭakā manussā nivatthasāṭakassa ekenantena piṭṭhiṃ pārupitvā ubho kaṇṇe ubhosu aṃsakūṭesu ṭhapenti, yathā ca surāsoṇḍādayo sāṭakena gīvaṃ parikkhipantā ubho ante udare vā olambenti, piṭṭhiyaṃ vā khipanti, yathā ca antepurikāyo akkhitārakamattaṃ dassetvā oguṇṭhikaṃ pārupanti, yathā ca mahājeṭṭhā dīghasāṭakaṃ nivāsetvā tasseva ekenantena sakalasarīraṃ pārupanti, yathā ca kassakā khettakuṭiṃ pavisantā sāṭakaṃ paliveṭhetvā upakacchake pakkhipitvā tasseva ekenantena sarīraṃ pārupanti, yathā ca brāhmaṇā ubhinnaṃ upakacchakānaṃ antarena sāṭakaṃ pavesetvā aṃsakūṭesu pakkhipanti, yathā ca pāḷikārako bhikkhu ekaṃsapārupanena pārutaṃ vāmabāhaṃ vivaritvā cīvaraṃ aṃsakūṭaṃ āropeti, evaṃ apārupitvā sabbepi ete, aññe ca evarūpe pārupanadose vajjetvā nibbikāraṃ parimaṇḍalaṃ pārupitabbaṃ. Tathā apārupitvā ārāme vā antaraghare vā anādarena yaṃ kiñci vikāraṃ karontassa dukkaṭaṃ. Parimaṇḍalato vimuttalakkhaṇanivāsanapārupanadose vajjetvā parimaṇḍalabhāvoyeva vuttalakkhaṇo adhippetoti attho.

2816. Lokāyataṃ na vāceyyāti ‘‘sabbaṃ ucchiṭṭhaṃ, sabbaṃ anucchiṭṭhaṃ, seto kāko, kāḷo bako iminā ca iminā ca kāraṇenā’’ti evamādiniratthakakāraṇapaṭisaṃyuttaṃ titthiyasatthaṃ aññesaṃ na vāceyya. Na ca taṃ pariyāpuṇeti taṃ lokāyataṃ na ca pariyāpuṇeyya na uggaṇheyya. Tiracchānavijjāti hatthisippaassasippadhanusippādikā paropaghātakarā vijjā ca. Bhikkhunā na pariyāpuṇitabbā, na vācetabbāti yojanā.

2817. Sabbācāmaribījanīti setādivaṇṇehi sabbehi camaravālehi katā bījanī. Na cālimpeyya dāyaṃ vāti davaḍāhādiupaddavanivāraṇāya anuññātaṃ paṭaggidānakāraṇaṃ vinā araññaṃ agginā na ālimpeyya. Davaḍāhe pana āgacchante anupasampanne asati paṭaggiṃ dātuṃ, appaharitakaraṇena vā parikhākhaṇanena vā parittāṇaṃ kātuṃ, senāsanaṃ pattaṃ vā appattaṃ vā aggiṃ allasākhaṃ bhañjitvā nibbāpetuñca labhati. Udakena pana kappiyeneva labhati, netarena. Anupasampanne pana sati teneva kappiyavohārena kārāpetabbaṃ. Mukhaṃ na ca lañjeti manosilādinā mukhaṃ na limpeyya, tilakena aṅgaṃ na kareyyāti attho.

2818. Ubhatokājanti ubhatokoṭiyā bhāravahanakoṭikājaṃ. Antarakājakanti ubhayakoṭiyā ṭhitavāhakehi vahitabbaṃ majjhebhārayuttakājaṃ. Sīsakkhandhakaṭibhārādayo heṭṭhā vuttalakkhaṇāva.

2819. Yo bhikkhu vaḍḍhakiaṅgulena aṭṭhaṅgulādhikaṃ vā teneva aṅgulena caturaṅgulapacchimaṃ vā dantakaṭṭhaṃ khādati, evaṃ khādato tassa āpatti dukkaṭaṃ hotīti yojanā.

2820. Kicce satipīti sukkhakaṭṭhādiggahaṇakicce pana sati. Porisanti purisappamāṇaṃ, byāmamattanti vuttaṃ hoti. Āpadāsūti vāḷamigādayo vā disvā maggamūḷho vā disā oloketukāmo hutvā davaḍāhaṃ vā udakoghaṃ vā āgacchantaṃ disvā vā evarūpāsu āpadāsu. Vaṭṭatevābhirūhitunti atiuccampi rukkhaṃ ārohituṃ vaṭṭati eva.

2821. Sace akallako gilāno na siyā, lasuṇaṃ māgadhaṃ āmakaṃ bhaṇḍikalasuṇaṃ na ca khādeyya neva paribhuñjeyyāti yojanā. Bhaṇḍikalasuṇaṃ nāma catumiñjato paṭṭhāya bahumiñjaṃ. Palaṇḍukabhañjanakādilasuṇe magadhesu jātattepi na doso. Lasuṇavibhāgo heṭṭhā dassitoyeva. Gilānassa pana lasuṇaṃ khādituṃ vaṭṭati. Yathāha – ‘‘anujānāmi, bhikkhave, ābādhapaccayā lasuṇaṃ khāditu’’nti (cūḷava. 289). Ābādhapaccayāti yassa ābādhassa lasuṇaṃ bhesajjaṃ hoti, tappaccayāti attho. Buddhavacananti saṅgītittayāruḷhā piṭakattayapāḷi. Aññathāti sakkaṭādikhalitavacanamayaṃ vācanāmaggaṃ na ropetabbaṃ, tathā na ṭhapetabbanti vuttaṃ hoti.

2822. Khipiteti yena kenaci khipite. ‘‘Jīvā’’ti na vattabbanti yojanā. Bhikkhunā khipite gihinā ‘‘jīvathā’’ti vuttena puna ‘‘ciraṃ jīvā’’ti vattuṃ vaṭṭatīti yojanā. ‘‘Cira’’nti pade satipi vaṭṭati.

2823. Ākoṭentassāti kāyena vā kāyapaṭibaddhādīhi vā paharantassa. Pupphasaṃkiṇṇeti pupphasanthate.

2824. Nhāpitā pubbakā etassāti nhāpitapubbako, nhāpitajātikoti attho. Khurabhaṇḍanti nhāpitaparikkhāraṃ. Na gaṇheyyāti na parihareyya. Sace yo nhāpitajātiko hoti, so khurabhaṇḍaṃ gahetvā na hareyyāti attho. Aññassa hatthato gahetvā kesacchedādi kātuṃ vaṭṭati. Uṇṇīti kesakambalaṃ vinā uṇṇamayā pāvuraṇajāti. ‘‘Gonakaṃ kuttakaṃ cittaka’’miccādinā vuttabhedavantatāya āha ‘‘sabbā’’ti. Uṇṇamayaṃ antokaritvā pārupituṃ vaṭṭatīti āha ‘‘bāhiralomikā’’ti. Yathāha – ‘‘na, bhikkhave, bāhiralomī uṇṇīdhāretabbā’’ti (cūḷava. 249). Sikkhāpadaṭṭhakathāyaṃ ‘‘uṇṇalomāni bahi katvā uṇṇapāvāraṃ pārupanti, tathā dhārentassa dukkaṭaṃ. Lomāni anto katvā pārupituṃ vaṭṭatī’’ti (cūḷava. aṭṭha. 249).

2825. Aṅgarāgaṃ nāma kuṅkumādi. Karontassāti abbhañjantassa. Akāyabandhanassa gāmaṃ pavisatopi dukkaṭaṃ samudīritanti yojanā. Ettha ca asatiyā abandhitvā nikkhantena yattha sarati, tattha bandhitabbaṃ. ‘‘Āsanasālāya bandhissāmī’’ti gantuṃ vaṭṭati. Saritvā yāva na bandhati, na tāva piṇḍāya caritabbaṃ.

2826. Sabbaṃ āyudhaṃ vinā sabbaṃ lohajaṃ lohamayabhaṇḍañca pattaṃ, saṅkamanīyapādukaṃ, yathāvuttalakkhaṇaṃ pallaṅkaṃ, āsandiñca vinā sabbaṃ dārujaṃ dārumayabhaṇḍañca vuttalakkhaṇameva katakaṃ, kumbhakārikaṃ dhaniyasseva sabbamattikāmayaṃ kuṭiñca vinā sabbaṃ mattikāmayaṃ bhaṇḍañca kappiyanti yojanā.

Khuddakavatthukkhandhakakathāvaṇṇanā.

Senāsanakkhandhakakathāvaṇṇanā

2827. Āsandikoti caturassapīṭhaṃ. Atikkantapamāṇoti heṭṭhā aṭaniyā vaḍḍhakihatthato uccatarappamāṇapādako. Ekapassato dīgho pana uccapādako na vaṭṭati. Yathāha – ‘‘uccakampi āsandikanti vacanato ekatobhāgena dīghapīṭhameva hi aṭṭhaṅgulādhikapādakaṃ na vaṭṭati, caturassaāsandiko pana pamāṇātikkantopi vaṭṭatī’’ti (cūḷava. aṭṭha. 297).

Tathāti iminā ‘‘atikkantapamāṇo’’ti idaṃ paccāmasati. Pañcaṅgapīṭhanti cattāro pādā, apassenanti imehi pañcaṅgehi yuttapīṭhaṃ. Sattaṅganti tīsu disāsu apassaye yojetvā kataṃ. Tañhi catūhi pādehi, tīhi apassehi ca yuttattā ‘‘sattaṅgapīṭha’’nti vuttaṃ. Esa nayo mañcepi. Yathāha – ‘‘sattaṅgo nāma tīsu disāsu apassayaṃ katvā katamañco, ayampi pamāṇātikkanto vaṭṭatī’’ti (cūḷava. aṭṭha. 297).

2828. Tūlonaddhāti upari tūlaṃ pakkhipitvā baddhā. Ghareyevāti gihīnaṃ geheyeva nisīdituṃ vaṭṭatīti sambandho. ‘‘Nisīditu’’nti imināva sayanaṃ paṭikkhittaṃ. Sīsapādūpadhānanti sīsūpadhānañceva pādūpadhānañca. Ca-saddo pi-saddatthe so ‘‘agilānassā’’ti ettha ānetvā sambandhitabbo, tena agilānassāpi tāva vaṭṭati, pageva gilānassāti dīpeti.

2829. Na kevalaṃ gilānassa sīsapādūpadhānameva vaṭṭati, atha kho idampīti dassetumāha ‘‘santharitvā’’tiādi. Upadhānāni santharitvāti bahū upadhānāni attharitvā. Tattha cāti tasmiṃ upadhānasanthare. Paccattharaṇakaṃ datvāti upari paccattharaṇakaṃ attharitvā.

2830. Tiriyanti vitthārato. Muṭṭhiratananti pākatikamuṭṭhikaratanaṃ. Taṃ pana vaḍḍhakīnaṃ vidatthimattaṃ. Mitanti pākaṭitaṃ pamāṇayuttaṃ hotīti yojanā. Katthaci potthakesu ‘‘mata’’nti pāṭho dissati, so na gahetabbo. Dīghatoti bimbohanassa dīghato. Diyaḍḍhanti diyaḍḍhahatthaṃ vā dvihatthaṃ vā hotīti kurundiyaṃ vuttanti sambandho. Idameva hi ‘‘sīsappamāṇabimbohana’’nti adhippetaṃ. Yathāha –

‘‘Sīsappamāṇaṃ nāma yassa vitthārato tīsu kaṇṇesu dvinnaṃ kaṇṇānaṃ antaraṃ miniyamānaṃ vidatthi ceva caturaṅgulañca hoti, majjhaṭṭhānaṃ muṭṭhiratanaṃ hoti. Dīghato pana diyaḍḍharatanaṃ vā dviratanaṃ vāti kurundiyaṃ vuttaṃ. Ayaṃ sīsappamāṇassa ukkaṭṭhaparicchedo, ito uddhaṃ na vaṭṭati, heṭṭhā pana vaṭṭatī’’ti (cūḷava. aṭṭha. 297).

2831. Coḷanti pilotikā. Paṇṇanti rukkhalatānaṃ paṇṇaṃ. Uṇṇāti eḷakādīnaṃ lomaṃ. Tiṇanti dabbatiṇādi yaṃ kiñci tiṇaṃ. Vākanti kadaliakkamakacivākādikaṃ. Etehi pañcahi pūritā bhisiyo tūlānaṃ gaṇanāvasā hetugabbhānaṃ etesaṃ pañcannaṃ gabbhānaṃ gaṇanāvasena pañca bhāsitāti yojanā.

2832. Bimbohanagabbhaṃ dassetumāha ‘‘bhisī’’tiādi. Pañcevāti yathāvuttacoḷādipañceva. Tathā tūlāni tīṇipīti ‘‘anujānāmi, bhikkhave, tīṇi tūlāni rukkhatūlaṃ latātūlaṃ poṭakitūla’’nti (cūḷava. 297) anuññātāni tīṇipi tūlāni. Ettha ca rukkhatūlaṃ nāma simbalirukkhādīnaṃ yesaṃ kesañci rukkhānaṃ tūlaṃ. Latātūlaṃ nāma khīravalliādīnaṃ yāsaṃ kāsañci vallīnaṃ tūlaṃ. Poṭakitūlaṃ nāma poṭakitiṇādīnaṃ yesaṃ kesañci tiṇajātikānaṃ antamaso ucchunaḷādīnampi tūlaṃ. Lomāni migapakkhīnanti sīhādicatuppadānaṃ, morādipakkhīnaṃ lomāni. Imeti bhisigabbhādayo ime dasa bimbohanassa gabbhāti sambandho.

2833. Evaṃ kappiyaṃ bhisibimbohanagabbhaṃ dassetvā idāni akappiyaṃ dassetumāha ‘‘manussaloma’’ntiādi. Lomesu manussalomañca pupphesu bakulapiyaṅgupupphādikaṃ sabbaṃ pupphañca paṇṇesu ca suddhaṃ kevalaṃ tamālapattañca na vaṭṭatīti yojanā. ‘‘Suddha’’nti iminā tamālapattaṃ sesagabbhehi missaṃ vaṭṭatīti byatirekato dīpeti.

2834. Masūraketi cammachavibhisibimbohane.

2835. ‘‘Suddha’’nti iminā byatirekato dassitamevatthaṃ sarūpato vibhāvetumāha ‘‘missa’’ntiādi.

2836. Tiracchānagatassa vāti antamaso gaṇḍuppādassāpi. Kārentassāti cittakammakaṭṭhakammādivasena kārāpentassa vā karontassa vā.

2837. Jātakanti apaṇṇakajātakādijātakañca. Vatthunti vimānavatthuādikaṃ pasādajanakaṃ vā petavatthuādikaṃ saṃvegajanakaṃ vā vatthuṃ. -saddena aṭṭhakathāgataṃ idha dassitapakaraṇaṃ saṅgaṇhāti. Parehi vāti ettha -saddo avadhāraṇe, tena parehi kārāpetumeva vaṭṭati, na sayaṃ kātunti dīpeti. Sayaṃ kātumpīti ettha api-saddo pageva kārāpetunti dīpeti.

2838. Yo pana bhikkhu dvīhi vassehi vā ekena vā vassena yassa bhikkhuno vuḍḍhataro vā hoti daharataro vā, so tena bhikkhunā samānāsaniko nāma hotīti yojanā.

2839. ‘‘Sattavassena pañcavasso’’ti idaṃ dvīhi vassehi vuḍḍhanavakānaṃ samānāsanikatte udāharaṇaṃ. ‘‘Cha vassena pañcavasso’’ti idaṃ ekavassena vuḍḍhanavakānaṃ samānāsanikatte udāharaṇaṃ.

2840. Yaṃ tiṇṇaṃ nisīdituṃ pahoti, taṃ heṭṭhā dīghāsanaṃ nāmāti yojanā. ‘‘Samānāsanikā mañce nisīditvā mañcaṃ bhindiṃsu, pīṭhe nisīditvā pīṭhaṃ bhindiṃsū’’ti (cūḷava. 320) āropite vatthumhi ‘‘anujānāmi, bhikkhave, duvaggassa mañcaṃ duvaggassa pīṭha’’nti (cūḷava. 320) anuññātattā ‘‘dve’’ti samānāsanike dve sandhāya vuttaṃ.

2841. Ubhatobyañjanaṃ, itthiṃ, paṇḍakaṃ ṭhapetvā sabbehipi gahaṭṭhehi, pabbajitehi vā purisehi saha dīghāsane nisīdituṃ anuññātanti yojanā. Potthakesu pana katthaci ‘‘sabbesa’’nti sāmivacananto pāṭho dissati, tato ‘‘sabbehipī’’ti karaṇavacanantova pāṭho yuttataro. Karaṇavacanappasaṅge vā sāmivacananiddesoti veditabbaṃ. Yathāha ‘‘yaṃ tiṇṇaṃ pahoti, taṃ saṃhārimaṃ vā hotu asaṃhārimaṃ vā, tathārūpe api phalakakhaṇḍe anupasampannenāpi saddhiṃ nisīdituṃ vaṭṭatī’’ti (cūḷava. aṭṭha. 320).

2842. Purimikoti ñattidutiyāya kammavācāya sammatena ‘‘na chandāgatiṃ gaccheyya…pe… gahitāgahitañca jāneyyā’’ti (cūḷava. 317) vuttehi pañcahi aṅgehi samannāgatena bhikkhunā purimavassūpanāyikadivase ‘‘anujānāmi, bhikkhave, paṭhamaṃ bhikkhū gaṇetuṃ, paṭhamaṃ bhikkhū gaṇetvā seyyā gaṇetuṃ, seyyā gaṇetvā seyyaggena gāhetu’’ntiādinā (cūḷava. 318) nayena anuññātaniyāmeneva senāsanaggāhāpanaṃ purimiko nāma senāsanaggāho. Evameva pacchimikāya vassūpanāyikadivase senāsanaggāhāpanaṃ pacchimiko nāma. Evameva mahāpavāraṇādivasassa anantaradivase ‘‘bhante, antarāmuttakaṃ senāsanaṃ gaṇhathā’’ti vatvā vuḍḍhapaṭipāṭiyā senāsanaggāhāpanaṃ antarāmuttako nāma. Pakāsito ‘‘aparajjugatāya āsāḷhiyāpurimiko gāhāpetabbo, māsagatāya āsāḷhiyā pacchimiko gāhetabbo, aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo’’ti (cūḷava. 318) vutto.

2843. Vuttamevatthaṃ niyametvā dassetumāha ‘‘pubbāruṇā’’tiādi. Idha pāṭipadā nāma dve vassūpanāyikadivasā ceva mahāpavāraṇāya anantaradivaso ca. Imesaṃ tiṇṇaṃ pāṭipadadivasānaṃ aruṇo pubbāruṇo nāma. Te divase atikkamma dutiyatithipaṭibaddho aruṇo punāruṇo nāma. Idanti ubhayāruṇānantaraṃ. Senāsanagāhakassāti ettha sakatthe ka-paccayo, senāsanaggāhassāti attho. Yathāha – ‘‘idañhi senāsanaggāhassa khetta’’nti. Vassūpagate vassūpagame kātabbe sati, sādhetabbapayojane bhummaṃ. Vassūpagateti vā nimittatthe bhummaṃ. Purimikāya, hi pacchimikāya ca vassūpagamanassa taṃ tadahu senāsanaggāho nimittaṃ, antarāmuttako pana āgamino vassūpagamanassāti evaṃ tividhopi senāsanaggāho vassūpagamanassa nimittaṃ hoti.

2844. Pāṭipadadivasassa aruṇe uggateyeva senāsane pana gāhite añño bhikkhu āgantvā sace senāsanapaññāpakaṃ senāsanaṃ yācati, so bhikkhu senāsanapaññāpakena ‘‘senāsanaṃ gāhita’’nti vattabboti yojanā.

2845. Vassāvāsassa idaṃ vassāvāsikaṃ, vassaṃvutthānaṃ dātabbacīvaraṃ, gāthābandhavasena ‘‘vassavāsika’’nti rassattaṃ. Saṅghikaṃ apaloketvā gahitaṃ vassāvāsikaṃ cīvaraṃ sace tatrajaṃ tatruppādaṃ hoti, antovasse vibbhantopi labhateti yojanā. ‘‘Tatrajaṃ sace’’ti iminā cassa dāyakānaṃ vassāvāsikapaccayavasena gāhitaṃ pana na labhatīti dīpeti. Yathāha – ‘‘paccayavasena gāhitaṃ pana na labhatīti vadantī’’ti (cūḷava. aṭṭha. 318).

2846-8. Sace vutthavasso yo bhikkhu āvāsikahatthato kiñci ticīvarādikaṃ kappiyabhaṇḍaṃ attano gahetvā ‘‘asukasmiṃ kule mayhaṃ gahitaṃ vassāvāsikacīvaraṃ gaṇha’’ iti evaṃ vatvā tassa āvāsikassa datvā disaṃ gacchati pakkamati, so tattha gataṭṭhāne sace uppabbajati gihī hoti, tassa disaṃgatassa sampattaṃ taṃ vassāvāsikaṃ tena tathā dinnampi āvāsiko bhikkhu gahetuṃ na labhati, tassa pāpitaṃ vassāvāsikacīvaraṃ saṅghikaṃyeva siyāti yojanā. Yathāha – ‘‘idha, bhikkhave, vassaṃvuttho bhikkhu vibbhamati, saṅghasseveta’’nti.

2849. Tasmiṃ kule dāyake manusse sammukhā ce paṭicchāpeti, tassa disaṃgamissa sampattaṃ vassāvāsikacīvaraṃ āvāsiko labhatīti yojanā.

2850. Tattha ārāmo nāma pupphārāmo vā phalārāmo vā. Vihāro nāma yaṃ kiñci pāsādādisenāsanaṃ. Vatthūni duvidhassapīti ārāmavatthu, vihāravatthūti duvidhassa vatthūni ca. Ārāmavatthu nāma tesaṃyeva ārāmānaṃ atthāya paricchinditvā ṭhapitokāso, tesu vā ārāmesu vinaṭṭhesu tesaṃ porāṇakabhūmibhāgo. Vihāravatthu nāma tassa patiṭṭhānokāso. Bhisi nāma uṇṇabhisiādīnaṃ pañcannaṃ aññatarā. Bimbohanaṃ nāma vuttappakārānaṃ bimbohanānaṃ aññataraṃ. Mañcaṃ nāma masārako bundikābaddho, kuḷīrapādako, āhaccapādakoti imesaṃ pubbe vuttānaṃ catunnaṃ mañcānaṃ aññataraṃ. Pīṭhaṃ nāma masārakādīnaṃyeva catunnaṃ pīṭhānaṃ aññataraṃ.

2851. Lohakumbhī nāma kāḷalohena vā tambalohena vā yena kenaci lohena katā kumbhī. Kaṭāho pākaṭova. ‘‘Bhāṇaka’’nti alañjaro vuccati. Alañjaroti ca bahuudakagaṇhanikā mahācāṭi, jalaṃ gaṇhituṃ alanti alañjaro. ‘‘Vaṭṭacāṭi viya hutvā thokaṃ dīghamukho majjhe paricchedaṃ dassetvā kato’’ti gaṇṭhipade vuttaṃ. Vārakoti ghaṭo. Ku vuccati pathavī, tassā dālanato vidāraṇato ‘‘kudālo’’ti ayomayaupakaraṇaviseso vuccati.

2852. Valliveḷuādīsu veḷūti mahāveṇu. Tiṇanti gehacchādanaṃ tiṇaṃ. Paṇṇaṃ tālapaṇṇādikaṃ. Muñjanti muñjatiṇaṃ. Pabbajanti pabbajatiṇaṃ, mattikā pakatimattikā vā gerukādipañcavaṇṇā vā mattikā. Āha ca aṭṭhakathācariyo.

2853. Dveti paṭhamadutiyagarubhaṇḍāni. Dvīhi saṅgahitāni ‘‘āromo, ārāmavatthu, idaṃ paṭhamaṃ. Vihāro, vihāravatthu, idaṃ dutiya’’nti (cūḷava. 321-322) vuttattā. Catusaṅgahanti catūhi bhisiādīhi saṅgaho yassāti viggaho. Navakoṭṭhāsanti lohakumbhiādayo nava koṭṭhāsā assāti viggaho. Aṭṭhadhā valliādīhi aṭṭhahi pakārehi.

2854. Itīti nidassanatthe. Evaṃ vuttanayena pañcahi rāsīhi niddiṭṭhānaṃ garubhaṇḍagaṇanānaṃ piṇḍavasena pañcavīsatividhaṃ garubhaṇḍaṃ pañcanimmalalocano nātho pakāsayīti yojanā. Pañca nimmalāni locanāni yassāti viggaho, maṃsadibbadhammabuddhasamantacakkhuvasena pañcavidhavippasannalocanoti attho.

2855. Vissajjentoti issaravatāya parassa vissajjento. Vibhājentoti vassaggena pāpetvā vibhājento. Idañhi sabbampi garubhaṇḍaṃ senāsanakkhandhake (cūḷava. 321) ‘‘avissajjiyaṃ. Kiṭāgirivatthumhi (cūḷava. 322) avebhaṅgiya’’nti ca vuttaṃ. Ubhayattha āgatavohārabhedadassanamukhena tattha vippaṭipajjantassa āpattiṃ dassento āha ‘‘bhikkhu thullaccayaṃ phuse’’ti. Parivāre pana –

Avissajjiyaṃ avebhaṅgiyaṃ, pañca vuttā mahesinā;

Vissajjentassa paribhuñjantassa anāpatti;

Pañhā mesā kusalehi cintitāti. (pari. 479) –

Āgataṃ. Tasmā mūlacchejjavasena avissajjiyaṃ, avebhaṅgiyañca, parivattanavasena pana vissajjentassa, paribhuñjantassa ca anāpattīti evamettha adhippāyo.

2856. Bhikkhunā puggalena vā saṅghena vā gaṇena vā garubhaṇḍaṃ tu vissajjitaṃ avissaṭṭhameva hoti, vibhattañca avibhājitameva hotīti yojanā.

2857. Ettha etesu pañcasu garubhaṇḍesu purimesu tīsu agarubhaṇḍakaṃ kiñci na ca atthīti yojanā. Catutthe pana garubhaṇḍe aṭṭhakathāya ‘‘lohakumbhī, lohabhāṇakaṃ, lohakaṭāhanti imāni tīṇi mahantāni vā hontu khuddakāni vā, antamaso pasatamattaudakagaṇhanakānipi garubhaṇḍāniyevā’’ti vuttanayaṃ dassetumāha ‘‘lohakumbhī’’tiādi.

2858. Idaṃ tividhanti sambandho. Pādagaṇhanakoti ettha pādo nāma magadhanāḷiyā pañcanāḷimattagaṇhanako bhājanaviseso. Bhājanānaṃ pamāṇaṃ karontā sīhaḷadīpe yebhuyyena teneva pādena minanti. Tasmā aṭṭhakathāyaṃ ‘‘sīhaḷadīpe pādagaṇhanako bhājetabbo’’ti (cūḷava. aṭṭha. 321) vuttaṃ. Lohavārakoti kāḷalohatambalohavaṭṭalohakaṃsalohānaṃ yena kenaci kato. Bhājiyoti bhājetabbo.

2859. Tato uddhanti tato pādagaṇhanakavārakato uddhaṃ adhikaṃ gaṇhanako. Evaṃ pāḷiāgatānaṃ vinicchayaṃ dassetvā aṭṭhakathāgatānaṃ (cūḷava. aṭṭha. 321) dassetumāha ‘‘bhiṅgārādīnī’’tiādi. Bhiṅgāro nāma ukkhittahatthisoṇḍākārena katajalaniggamakaṇṇiko uccagīvo mahāmukhaudakabhājanaviseso. Ādi-saddena aṭṭhakathāgatāni ‘‘paṭiggahauḷuṅkadabbikaṭacchupātitaṭṭakasarakasamuggaaṅgārakapalladhūmakaṭacchuādīni khuddakāni vā mahantāni vā’’ti (cūḷava. aṭṭha. 321) vuttāni saṅgaṇhāti. Sabbānīti khuddakāni vā mahantāni vā.

2860. Tambathālakā ayathālakā bhājetabbāti yojanā. Ca-saddena aṭṭhakathāyaṃ vuttaṃ ‘‘ṭhapetvā pana bhājanavikatiṃ aññasmimpi kappiyalohabhaṇḍe añjanī añjanisalākā kaṇṇamalaharaṇī sūci paṇṇasūci khuddako pipphalako khuddakaṃ ārakaṇṭakaṃ kuñcikā tāḷaṃ kattarayaṭṭhivedhako natthudānaṃ bhindivālo lohakūṭo lohakuṭṭi lohaguḷo lohapiṇḍi lohaaraṇī cakkalikaṃ aññampi vippakataṃ lohabhaṇḍaṃ bhājiya’’nti (cūḷava. aṭṭha. 321) vacanaṃ saṅgaṇhāti. Dhūmanettanti dhūmanāḷikā. Ādi-saddena ‘‘phāladīparukkhadīpakapallakaolambakadīpakaitthipurisatiracchānagatarūpakāni pana aññāni vā bhitticchadanakavāṭādīsu upanetabbāni antamaso lohakhilakaṃ upādāya sabbāni lohabhaṇḍāni garubhaṇḍāniyeva hontī’’ti (cūḷava. aṭṭha. 321) vuttaṃ saṅgaṇhāti.

2861. Attanā paṭiladdhanti ettha pi-saddo luttaniddiṭṭho, attanā paṭiladdhampīti attho. Bhikkhunā attanā paṭiladdhampi taṃ lohabhaṇḍaṃ kiñcipi puggalikaparibhogena na bhuñjitabbanti yojanā.

2862. Kaṃsavaṭṭalohānaṃ vikārabhūtāni tambamayabhājanānipi puggalikaparibhogena sabbaso paribhuñjituṃ na vaṭṭantīti yojanā.

2863. Eseva nayoti ‘‘na puggalikabhogenā’’tiādinā dassitanayo. Saṅghikesu vā gihīnaṃ santakesu vā yathāvuttabhaṇḍesu paribhogapaccayā doso na atthīti yojanā. ‘‘Kaṃsalohādibhājanaṃ saṅghassa dinnampi pārihāriyaṃ na vaṭṭati, gihivikatanīhāreneva paribhuñjitabba’’nti (cūḷava. aṭṭha. 321) mahāpaccariyaṃ vuttaṃ. Ettha ca pārihāriyaṃ na vaṭṭati attano santakaṃ viya gahetvā paribhuñjituṃ na vaṭṭatīti. ‘‘Gihivikatanīhāreneva paribhuñjitabba’’nti iminā sace ārāmikādayo paṭisāmetvā paṭidenti, paribhuñjituṃ vaṭṭatīti dasseti.

2864. Khīrapāsāṇanti mudukā pāṇajāti. Vuttañhi mātikāṭṭhakathāgaṇṭhipade ‘‘khīrapāsāṇo nāma muduko pāsāṇo’’ti. Garukanti garubhaṇḍaṃ. Taṭṭakādikanti ādi-saddena sarakādīnaṃ saṅgaho. Ghaṭakoti khīrapāsāṇamayoyeva vārako. ‘‘Pādagaṇhanato uddha’’nti iminā pādagaṇhanako agarubhaṇḍanti dīpeti.

2865. ‘‘Suvaṇṇarajatahārakūṭajātiphalikabhājanāni gihivikatānipi na vaṭṭanti, pageva saṅghikaparibhogena vā puggalikaparibhogena vā’’ti (cūḷava. aṭṭha. 321) aṭṭhakathāyaṃ vuttanayaṃ dassetumāha ‘‘siṅgī’’tiādi. Siṅgīti suvaṇṇaṃ. Sajjhu rajataṃ. Hārakūṭaṃ nāma suvaṇṇavaṇṇaṃ lohajātaṃ. Phalikena ubbhavaṃ jātaṃ, phalikamayaṃ bhājananti attho. Gihīnaṃ santakānipīti api-saddena gihivikataparibhogenāpi tāva na vaṭṭanti, pageva saṅghikaparibhogena vā puggalikaparibhogena vāti dīpeti. Senāsanaparibhoge pana āmāsampi anāmāsampi sabbaṃ vaṭṭati.

2866. Khuddāti yāya vāsiyā ṭhapetvā dantakaṭṭhacchedanaṃ vā ucchutacchanaṃ vā aññaṃ mahākammaṃ kātuṃ na sakkā, evarūpā khuddakā vāsi bhājanīyā. Mahattarīti yathāvuttappamāṇāya vāsiyā mahantatarā yena kenaci ākārena katavāsi garubhaṇḍaṃ. Vejjānaṃ sirāvedhanakampi ca pharasu tathā garubhaṇḍanti yojanā.

2867. Kuṭhārīti ettha pharasusadisova vinicchayo. Yā pana āvudhasaṅkhepena katā, ayaṃ anāmāsā. Kudālo antamaso caturaṅgulamattopi. Sikharanti dhanurajjuto nāmetvā dāruādīnaṃ vijjhanakakaṇṭako. Tenevāti nikhādaneneva.

2868. Nikhādanassa bhedavantatāya taṃ vibhajitvā dassetumāha ‘‘caturassamukhaṃ doṇimukha’’nti. Doṇimukhanti doṇi viya ubhayapassena nāmitamukhaṃ. Vaṅkanti aggato nāmetvā katanikhādanaṃ. Pi-saddena ujukaṃ saṅgaṇhāti. Tattha cāti tasmiṃ nikhādane. Sadaṇḍaṃ khuddakañca nikhādanaṃ sabbaṃ garubhaṇḍanti yojanā. ‘‘Sadaṇḍaṃ khuddaka’’nti iminā visesanadvayena adaṇḍaṃ phalamattaṃ sipāṭikāya ṭhapetvā pariharaṇayoggaṃ sammajjanidaṇḍavedhanakaṃ nikhādanaṃ agarubhaṇḍaṃ, tato mahantaṃ nikhādanaṃ adaṇḍampi garubhaṇḍanti dīpeti. Yehi manussehi vihāre vāsiādīni dinnāni ca honti, te ce ghare daḍḍhe vā corehi vā vilutte ‘‘detha no, bhante, upakaraṇe puna pākatike karissāmā’’ti vadanti, dātabbā. Sace āharanti, na vāretabbā, anāharantāpi na codetabbā.

2869. ‘‘Kammārataṭṭakāracundakāranaḷakāramaṇikārapattabandhakānaṃ adhikaraṇimuṭṭhikasaṇḍāsatulādīni sabbāni lohamayaupakaraṇāni saṅghe dinnakālato paṭṭhāya garubhaṇḍāni. Tipukoṭṭakasuvaṇṇakāracammakāraupakaraṇesupi eseva nayo. Ayaṃ pana viseso – tipukoṭṭakaupakaraṇesupi tipucchedanasatthakaṃ, suvaṇṇakāraupakaraṇesu suvaṇṇacchedanasatthakaṃ, cammakāraupakaraṇesu kataparikammacammachindanakaṃ khuddakasatthanti imāni bhājanīyabhaṇḍānī’’ti (cūḷava. aṭṭha. 321) aṭṭhakathāgataṃ vinicchayekadesaṃ dassetumāha ‘‘muṭṭhika’’ntiādi. Tulādikanti ettha ādi-saddena kattariādiupakaraṇaṃ saṅgaṇhāti.

2870. ‘‘Nahāpitatunnakārānaṃ upakaraṇesupi ṭhapetvā mahākattariṃ, mahāsaṇḍāsaṃ, mahāpipphalakañca sabbaṃ bhājanīyaṃ. Mahākattariādīni garubhaṇḍānī’’ti (cūḷava. aṭṭha. 321) aṭṭhakathāgataṃ vinicchayaṃ dassetumāha ‘‘nhāpitakassā’’tiādi. Nhāpitakassa upakaraṇesu saṇḍāso, mahattarī kattarī ca tunnakārānañca upakaraṇesu mahattarī kattarī ca mahāpipphalakañca garubhaṇḍakanti yojanā.

2871. Ettāvatā catutthagarubhaṇḍe vinicchayaṃ dassetvā idāni pañcamagarubhaṇḍe vinicchayaṃ dassetumāha ‘‘vallī’’tiādi. Vettalatādikā valli dullabhaṭṭhāne saṅghassa dinnā vā tattha saṅghassa bhūmiyaṃ jātā, rakkhitā gopitā vā aḍḍhabāhuppamāṇā garubhaṇḍaṃ hotīti yojanā. ‘‘Aḍḍhabāhūti kapparato paṭṭhāya yāva aṃsakūṭa’’nti gaṇṭhipade vuttaṃ. ‘‘Aḍḍhabāhu nāma vidatthicaturaṅgula’’ntipi vadanti. Sace sā valli saṅghakamme, cetiyakamme ca kate atirekā hoti, puggalikakammepi upanetuṃ vaṭṭati. Arakkhitā pana garubhaṇḍameva na hoti.

2872. Aṭṭhakathāyaṃ ‘‘suttamakacivākanāḷikerahīracammamayā rajjukā vā yottāni vā vāke ca nāḷikerahīre ca vaṭṭetvā katā ekavaṭṭā vā dvivaṭṭā vā saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ. Suttaṃ pana avaṭṭetvā dinnaṃ, makacivākanāḷikerahīrā ca bhājanīyā’’ti (cūḷava. aṭṭha. 321) āgatavinicchayaṃ dassetumāha ‘‘suttavākādinibbattā’’tiādi. Vākādīti ādi-saddena makacivākanāḷikerahīracammānaṃ gahaṇaṃ. Nātidīghā rajjukā. Atidīghaṃ yottakaṃ.

2873. Nāḷikerassa hīre vā makacivāke vā vaṭṭetvā katā ekavaṭṭāpi garubhaṇḍakanti yojanā. Yehi panetāni rajjukayottādīni dinnāni honti, te attano karaṇīyena harantā na vāretabbā.

2874. Vaḍḍhakiaṅgulena aṭṭhaṅgulāyato sūcidaṇḍamatto pariṇāhato sīhaḷadīpe lekhakānaṃ lekhanisūcidaṇḍamatto saṅghassa dinno vā tatthajātako vā rakkhito gopito veḷu garubhaṇḍaṃ siyāti yojanā. ‘‘Yaṃ majjhimapurisassa kaniṭṭhaṅguliyā aggappamāṇaṃ, idaṃ sīhaḷadīpe lekhakānaṃ lekhanisūciyā pamāṇa’’nti vadanti. So ca saṅghakamme ca cetiyakamme ca kate atireko puggalikakamme dātuṃ vaṭṭati.

2875. Daṇḍo ca salākā ca daṇḍasalākā, chattassa daṇḍasalākāti viggaho. Chattadaṇḍo nāma chattapiṇḍi. Chattasalākāti chattapañjarasalākā. Daṇḍoti upāhanadaṇḍako. ‘‘Daṇḍo’’ti sāmaññena vuttepi aṭṭhakathāgatesu sarūpena idhāvutto upāhanadaṇḍoyeva sāmaññavacanena pārisesato gahetabboti. Daḍḍhagehamanussā gaṇhitvā gacchantā na vāretabbā.

2876. Muñjādīsu gehacchadanārahesu tiṇesu yaṃ kiñci muṭṭhimattaṃ tiṇaṃ vā gehacchadanārahaṃ tālapaṇṇādi ekampi saṅghassa dinnaṃ vā tattha saṅghikabhūmiyaṃ jātaṃ vā garubhaṇḍaṃ siyāti yojetabbā. Tattha muṭṭhimattaṃ nāma karaḷamattaṃ. Idañca karaḷaṃ katvā chādentānaṃ chadanakaraḷavasena gahetabbaṃ. Tālapaṇṇādīti ādi-saddena nāḷikerapaṇṇādigehacchadanapaṇṇānaṃ gahaṇaṃ. Tampi muñjādi saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati. Daḍḍhagehamanussā gahetvā gacchanti, na vāretabbāti.

2877-8. Aṭṭhaṅgulappamāṇoti dīghato aṭṭhaṅgulamatto. Keci ‘‘puthulato’’ti vadanti. Rittapotthakoti lekhāhi suññapotthako, na likhitapotthakoti vuttaṃ hoti. ‘‘Aṭṭhaṅgulappamāṇo’’ti iminā aṭṭhaṅgulato ūnappamāṇo bhājiyo, ‘‘rittapotthako’’ti iminā aṭṭhaṅgulato atirekappamāṇopi likhitapotthako bhājiyoti dasseti.

‘‘Mattikā pakatimattikā vā hotu pañcavaṇṇā vā sudhā vā sajjurasakaṅguṭṭhasilesādīsu vā yaṃ kiñci dullabhaṭṭhāne ānetvā vā dinnaṃ tatthajātakaṃ vā rakkhitagopitaṃ tālaphalapakkamattaṃ garubhaṇḍaṃ hotī’’ti (cūḷava. aṭṭha. 321) aṭṭhakathāgatavinicchayaṃ dassetumāha ‘‘mattikā’’tiādi. Pākatikā vā setagerukādipañcavaṇṇā vāpi mattikāti yojanā. Sileso nāma kabiṭṭhādisileso. Ādi-saddena sajjurasakaṅguṭṭhādīnaṃ gahaṇaṃ. Tālapakkapamāṇanti ekaṭṭhitālaphalapamāṇāpi. Tampi mattikādi saṅghakamme, cetiyakamme ca niṭṭhite atirekaṃ puggalikakamme dātuṃ vaṭṭati.

2879-80. ‘‘Veḷuādika’’nti padacchedo. Rakkhitaṃ gopitaṃ vāpi gaṇhatā samakaṃ vā atirekaṃ vā thāvaraṃ antamaso taṃagghanakaṃ vālikameva vā datvā gahetabbanti yojanā.

Aṭṭhakathāyaṃ pana ‘‘rakkhitagopitaṃ veḷuṃ gaṇhantena samakaṃ vā atirekaṃ vā thāvaraṃ antamaso taṃagghanakavālikāyapi phātikammaṃ katvā gahetabbo. Phātikammaṃ akatvā gaṇhantena tattheva vaḷañjetabbo, gamanakāle saṅghike āvāse ṭhapetvā gantabbaṃ. Asatiyā gahetvā gatena pana pahiṇitvā dātabbo. Desantaragatena sampattavihāre saṅghikāvāse ṭhapetabbo’’ti (cūḷava. aṭṭha. 321) veḷumhiyeva ayaṃ vinicchayo vutto, idha pana ‘‘valliveḷādikaṃ kiñcī’’ti valliādīnampi sāmaññena vuttattā taṃ upalakkhaṇamattaṃ valliādīsupi yathārahaṃ labbhatīti veditabbaṃ.

2881. Añjananti silāmayo. Evaṃ haritālamanosilāpi.

2882. Dārubhaṇḍe ayaṃ vinicchayo – pariṇāhato yathāvutta sūcidaṇḍappamāṇako aṭṭhaṅguladīgho yo koci dārubhaṇḍako dārudullabhaṭṭhāne saṅghassa dinno vā tatthajātako vā rakkhitagopito garubhaṇḍaṃ hotīti yojanā.

2883. Evaṃ kurundaṭṭhakathāya āgatavinicchayaṃ dassetvā mahāaṭṭhakathāya (cūḷava. aṭṭha. 321) āgataṃ dassetumāha ‘‘mahāaṭṭhakathāya’’ntiādi. Tattha āsandikasattaṅgā vuttalakkhaṇāva. ‘‘Bhaddapīṭha’’nti vettamayaṃ pīṭhaṃ vuccati. Pīṭhikāti pilotikābaddhapīṭhameva.

2884. Eḷakapādapīṭhaṃ nāma dārupaṭṭikāya upari pāde ṭhapetvā bhojanapallaṅkaṃ viya katapīṭhaṃ vuccati. ‘‘Āmalakavaṭṭakapīṭha’’nti etassa ‘‘āmaṇḍakavaṭṭaka’’nti pariyāyo, tasmā ubhayenāpi āmalakākārena yojitaṃ bahupādakapīṭhaṃ vuccati. Kesuci potthakesu ‘‘tathāmaṇḍakapīṭhaka’’nti pāṭho. Gāthābandhavasena maṇḍaka-saddapayogo. Kocchaṃ bhūtagāmavagge catutthasikkhāpade vuttasarūpaṃ. Palālapīṭhanti nipajjanatthāya katā palālabhisi, iminā kadalipattādimayapīṭhampi upalakkhaṇato dassitaṃ. Yathāha – ‘‘palālapīṭhena cettha kadalipattādipīṭhānipi saṅgahitānī’’ti (cūḷava. aṭṭha. 321). Dhovane phalakanti cīvaradhovanaphalakaṃ, dhovanādisaddānaṃ viyettha vibhattialopo. Imesu tāva yaṃ kiñci khuddakaṃ vā hotu mahantaṃ vā, saṅghassa dinnaṃ garubhaṇḍaṃ hoti. Byagghacammaonaddhampi vāḷarūpaparikkhittaṃ ratanaparisibbitaṃ kocchaṃ garubhaṇḍameva.

2885. Bhaṇḍikāti daṇḍakaṭṭhacchedanabhaṇḍikā. Muggaroti daṇḍamuggaro. Daṇḍamuggaro nāma yena rajitacīvaraṃ pothenti. Vatthaghaṭṭanamuggaroti cīvaraghaṭṭanamuggaro, yena anuvātādiṃ ghaṭṭenti. Ambaṇanti phalakehi pokkharaṇisadisaṃ katapānīyabhājanaṃ. Mañjūsā nāma doṇipeḷā. Nāvā poto. Rajanadoṇikā nāma yattha cīvaraṃ rajanti, pakkarajanaṃ vā ākiranti.

2886. Uḷuṅkoti nāḷikeraphalakaṭāhādimayo uḷuṅko. Ubhayaṃ pidhānasamako samuggo. ‘‘Khuddako parividhano karaṇḍa’’nti vadanti. Karaṇḍo ca pādagaṇhanakato atirekappamāṇo idha adhippeto. Kaṭacchūti dabbi. Ādi-saddena pānīyasarāvapānīyasaṅkhādīnaṃ gahaṇaṃ.

2887. Gehasambhāranti gehopakaraṇaṃ. Thambhatulāsopānaphalakādi dārumayaṃ, pāsāṇamayampi imināva gahitaṃ. Kappiyacammanti ‘‘eḷakājamigāna’’ntiādinā (vi. vi. 2650) heṭṭhā dassitaṃ kappiyacammaṃ. Tabbipariyāyaṃ akappiyaṃ. Abhājiyaṃ garubhaṇḍattā. Bhūmattharaṇaṃ katvā paribhuñjituṃ vaṭṭati.

2888. Aṭṭhakathāyaṃ ‘‘eḷakacammaṃ pana paccattharaṇagatikameva hoti, tampi garubhaṇḍamevā’’ti (cūḷava. aṭṭha. 321) vuttattā āha ‘‘eḷacammaṃ garuṃ vutta’’nti. Kurundiyaṃ pana ‘‘sabbaṃ mañcappamāṇaṃ cammaṃ garubhaṇḍa’’nti (cūḷava. aṭṭha. 321) vuttaṃ. Ettha ca ‘‘paccattharaṇagatikamevā’’ti iminā mañcapīṭhepi attharituṃ vaṭṭatīti dīpeti. ‘‘Pāvārādipaccattharaṇampi garubhaṇḍa’’nti eke, ‘‘no’’ti apare, vīmaṃsitvā gahetabbaṃ. Mañcappamāṇanti ca pamāṇayuttaṃ mañcaṃ. Pamāṇayuttamañco nāma yassa dīghaso nava vidatthiyo tiriyañca tadupaḍḍhaṃ. Uddhaṃ mukhamassāti udukkhalaṃ. Ādi-saddena musalaṃ, suppaṃ, nisadaṃ, nisadapoto, pāsāṇadoṇi, pāsāṇakaṭāhañca saṅgahitaṃ. Pesakārādīti ādi-saddena cammakārādīnaṃ gahaṇaṃ. Turivemādi pesakārabhaṇḍañca bhastādi cammakārabhaṇḍañca kasibhaṇḍañca yuganaṅgalādi saṅghikaṃ saṅghasantakaṃ garubhaṇḍanti yojanā.

2889. ‘‘Tathevā’’ti iminā ‘‘saṅghika’’nti idaṃ paccāmasati. Ādhārakoti pattādhāro. Tālavaṇṭanti tālavaṇṭehi kataṃ. Veḷudantavilīvehi vā morapiñchehi vā cammavikatīhi vā katampi taṃsadisaṃ ‘‘tālavaṇṭa’’nteva vuccati. Vaṭṭavidhūpanānaṃ tālavaṇṭeyeva antogadhattā ‘‘bījanī’’ti caturassavidhūpanañca ketakapārohakuntālapaṇṇādimayadantamayavisāṇamayadaṇḍakamakasabījanī ca vuccati. Pacchi pākaṭāyeva. Pacchito khuddako tālapaṇṇādimayo bhājanaviseso caṅkoṭakaṃ. Sabbā sammajjanīti nāḷikerahīrādīhi baddhā yaṭṭhisammajjanī, muṭṭhisammajjanīti duvidhā pariveṇaṅgaṇādisammajjanī ca tatheva duvidhā khajjūrināḷikerapaṇṇādīhi baddhā gehasammajjanī cāti sabbāpi sammajjanī garubhaṇḍaṃ hoti.

2890. Cakkayuttakayānanti hatthavaṭṭakasakaṭādiyuttayānañca.

2891. Chattanti paṇṇakilañjasetacchattavasena tividhaṃ chattaṃ. Muṭṭhipaṇṇanti tālapaṇṇaṃ sandhāya vuttaṃ. Visāṇabhājanañca tumbabhājanañcāti viggaho, ekadesasarūpekaseso, gāthābandhavasena niggahitāgamo ca. Visāṇamayaṃ, bhājanaṃ tumbamayaṃ bhājanañcāti attho. Idha ‘‘pādagaṇhanakato atirittappamāṇa’’nti seso. Araṇī araṇisahitaṃ. Ādi-saddena āmalakatumbaṃ anuññātavāsiyā daṇḍañca saṅgaṇhāti. Lahu agarubhaṇḍaṃ, bhājanīyanti attho. Pādagaṇhanakato atirittappamāṇaṃ garubhaṇḍaṃ.

2892. Visāṇanti govisāṇādi yaṃ kiñci visāṇaṃ. Atacchitaṃ yathāgatameva bhājanīyaṃ. Aniṭṭhitaṃ mañcapādādi yaṃ kiñci bhājanīyanti yojanā. Yathāha – ‘‘mañcapādo mañcaaṭanī pīṭhapādo pīṭhaaṭanī vāsipharasuādīnaṃ daṇḍoti etesu yaṃ kiñci vippakatatacchanakammaṃ aniṭṭhitameva bhājanīyaṃ, tacchitamaṭṭhaṃ pana garubhaṇḍaṃ hotī’’ti (cūḷava. aṭṭha. 321).

2893. Niṭṭhito tacchito vāpīti tacchitaniṭṭhitopi. Vidhoti kāyabandhane anuññātavidho. Hiṅgukaraṇḍakoti hiṅgumayo vā tadādhāro vā karaṇḍako. Añjanīti añjananāḷikā ca añjanakaraṇḍako ca. Salākāyoti añjanisalākā. Udapuñchanīti hatthidantavisāṇādimayā udakapuñchanī. Idaṃ sabbaṃ bhājanīyameva.

2894. Paribhogārahanti manussānaṃ upabhogaparibhogayoggaṃ. Kulālabhaṇḍanti ghaṭapiṭharādikumbhakārabhaṇḍampi. Pattaṅgārakaṭāhanti pattakaṭāhaṃ, aṅgārakaṭāhañca. Dhūmadānaṃ nāḷikā. Kapallikāti dīpakapallikā.

2895. Thupikāti pāsādādithupikā. Dīparukkhoti padīpādhāro. Cayanacchadaniṭṭhakāti pākāracetiyādīnaṃ cayaniṭṭhakā ca gehādīnaṃ chadaniṭṭhakā ca. Sabbampīti yathāvuttaṃ sabbampi anavasesaṃ parikkhāraṃ.

2896. Kañcanakoti sarako. Ghaṭakoti pādagaṇhanakato anatirittappamāṇo ghaṭako. ‘‘Yathā ca mattikābhaṇḍe, evaṃ lohabhaṇḍepi kuṇḍikā bhājanīyakoṭṭhāsameva bhajatī’’ti (cūḷava. aṭṭha. 321) aṭṭhakathānayaṃ saṅgahetumāha ‘‘lohabhaṇḍepi kuṇḍikāpi ca bhājiyā’’ti.

2897. Garu nāma pacchimaṃ garubhaṇḍattayaṃ. Thāvaraṃ nāma purimadvayaṃ. Saṅghassāti saṅghena. Parivattetvāti puggalikādīhi tādisehi tehi parivattetvā. Tatrāyaṃ parivattananayo (cūḷava. aṭṭha. 321) – saṅghassa nāḷikerārāmo dūre hoti, kappiyakārakā taṃ bahutaraṃ khādanti, tato sakaṭavetanaṃ datvā appameva āharanti, aññesaṃ pana tassa ārāmassa avidūragāmavāsīnaṃ manussānaṃ vihārassa samīpe ārāmo hoti, te saṅghaṃ upasaṅkamitvā sakena ārāmena taṃ ārāmaṃ yācanti, saṅghena ‘‘ruccati saṅghassā’’ti apaloketvā sampaṭicchitabbo. Sacepi bhikkhūnaṃ rukkhasahassaṃ hoti, manussānaṃ pañcasatāni, ‘‘nanu tumhākaṃ ārāmo khuddako’’ti na vattabbaṃ. Kiñcāpi hi ayaṃ khuddako, atha kho itarato bahutaraṃ āyaṃ deti. Sacepi samakameva deti, evampi icchiticchitakkhaṇe paribhuñjituṃ sakkāti gahetabbameva.

Sace pana manussānaṃ bahutarā rukkhā honti, ‘‘nanu tumhākaṃ bahutarā rukkhā’’ti vattabbaṃ. Sace ‘‘atirekaṃ amhākaṃ puññaṃ hotu, saṅghassa demā’’ti vadanti, jānāpetvā sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ rukkhā phaladhārino, manussānaṃ rukkhā na tāva phalaṃ gaṇhanti. Kiñcāpi na gaṇhanti, na cirasseva gaṇhissantīti sampaṭicchitabbameva. Manussānaṃ rukkhā phaladhārino, bhikkhūnaṃ na tāva phalaṃ gaṇhanti. ‘‘Nanu tumhākaṃ rukkhā phaladhārino’’ti vattabbaṃ. Sace ‘‘gaṇhatha, bhante, amhākaṃ puññaṃ bhavissatī’’ti vadanti, jānāpetvā sampaṭicchituṃ vaṭṭati. Evaṃ ārāmena ārāmo parivattetabbo. Eteneva nayena ārāmavatthupi vihāropi vihāravatthupi ārāmena parivattetabbaṃ. Ārāmavatthunā ca mahantena vā khuddakena vā ārāmaārāmavatthuvihāravihāravatthūni.

Kathaṃ vihārena vihāro parivattetabbo? Saṅghassa antogāme gehaṃ hoti, manussānaṃ vihāramajjhe pāsādo, ubhopi agghena samakā, sace manussā tena pāsādena taṃ gehaṃ yācanti, sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ ce mahagghataraṃ gehaṃ hoti, ‘‘mahagghataraṃ amhākaṃ geha’’nti vutte ca ‘‘kiñcāpi mahagghataraṃ, pabbajitānaṃ pana asāruppaṃ, na sakkā tattha pabbajitehi vasituṃ, idaṃ pana sāruppaṃ, gaṇhathā’’ti vadanti, evampi sampaṭicchituṃ vaṭṭati. Sace pana manussānaṃ mahagghaṃ hoti, ‘‘nanu tumhākaṃ gehaṃ mahaggha’’nti vattabbaṃ. ‘‘Hotu, bhante, amhākaṃ puññaṃ bhavissati, gaṇhathā’’ti vutte pana sampaṭicchituṃ vaṭṭati. Evaṃ vihārena vihāro parivattetabbo. Eteneva nayena vihāravatthupi ārāmopi ārāmavatthupi vihārena parivattetabbaṃ. Vihāravatthunā ca mahagghena vā appagghena vā vihāravihāravatthuārāmaārāmavatthūni. Evaṃ tāva thāvarena thāvaraparivattanaṃ veditabbaṃ.

Garubhaṇḍena garubhaṇḍaparivattane pana mañcapīṭhaṃ mahantaṃ vā hotu khuddakaṃ vā, antamaso caturaṅgulapādakaṃ gāmadārakehi paṃsvāgārakesu kīḷantehi katampi saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ hoti. Sacepi rājarājamahāmattādayo ekappahāreneva mañcasataṃ vā mañcasahassaṃ vā denti, sabbe kappiyamañcā sampaṭicchitabbā, sampaṭicchitvā vuḍḍhapaṭipāṭiyā ‘‘saṅghikaparibhogena paribhuñjathā’’ti dātabbā, puggalikavasena na dātabbā. Atirekamañce bhaṇḍāgārādīsu paññapetvā pattacīvaraṃ nikkhipitumpi vaṭṭati.

Bahisīmāya ‘‘saṅghassa demā’’ti dinnamañco saṅghattherassa vasanaṭṭhāne dātabbo. Tattha ce bahū mañcā honti, mañcena kammaṃ natthi, yassa vasanaṭṭhāne kammaṃ atthi, tattha ‘‘saṅghikaparibhogena paribhuñjathā’’ti dātabbo. Mahagghena satagghanakena, sahassagghanakena vā mañcena aññaṃ mañcasataṃ labhati, parivattetvā gahetabbaṃ. Na kevalaṃ mañcena mañcoyeva, ārāmaārāmavatthuvihāravihāravatthupīṭhabhisibimbohanānipi parivattetuṃ vaṭṭanti. Esa nayo pīṭhabhisibimbohanesupi etesu hi kappiyākappiyaṃ vuttanayameva. Tattha akappiyaṃ na paribhuñjitabbaṃ, kappiyaṃ saṅghikaparibhogena paribhuñjitabbaṃ. Akappiyaṃ vā mahagghaṃ kappiyaṃ vā parivattetvā vuttavatthūni gahetabbāni, agarubhaṇḍupagaṃ pana bhisibimbohanaṃ nāma natthīti.

2898. Bhikkhu adhotena pādena, allapādena vā senāsanaṃ nakkameti sambandho. Sayanti ettha, āsanti cāti sayanāsanaṃ, parikammakatabhūmattharaṇādi. Allapādena vāti yena akkantaṭṭhāne udakaṃ paññāyati, evarūpena tintapādena. Yathāha – ‘‘allehi pādehīti yehi akkantaṭṭhāne udakaṃ paññāyati, evarūpehi pādehi paribhaṇḍakatabhūmi vā senāsanaṃ vā na akkamitabbaṃ. Sace pana udakasinehamattameva paññāyati, na udakaṃ, vaṭṭatī’’ti (cūḷava. aṭṭha. 324). Saupāhanoti ettha ‘‘dhotapādaka’’nti vattabbaṃ. Pāde paṭimukkāhi upāhanāhi saupāhano bhikkhu dhotapādakaṃ dhotapādehi akkamitabbaṭṭhānaṃ tatheva na akkameti yojanā.

2899. Parikammakatāyāti sudhādiparikammakatāya. Niṭṭhubhantassāti kheḷaṃ pātentassa. Parikammakataṃ bhittinti setabhittiṃ vā cittakammakataṃ vā bhittiṃ. Na kevalañca bhittimeva, dvārampi vātapānampi apassenaphalakampi pāsāṇatthambhampi rukkhatthambhampi cīvarena vā kenaci vā appaṭicchādetvā apassayituṃ na labhatiyeva. ‘‘Dvāravātapānādayo pana aparikammakatāpi apaṭicchādetvā na apassayitabbā’’ti gaṇṭhipade vuttaṃ.

2901. Niddāyato tassa koci sarīrāvayavo paccattharaṇe saṅkuṭite sahasā yadi mañcaṃ phusati, dukkaṭanti yojanā.

2902. Lomesu mañcaṃ phusantesu. Hatthapādānaṃ talena akkamituṃ vaṭṭatīti yojanā. Mañcapīṭhaṃ nīharantassa kāye paṭihaññati, anāpatti.

‘‘Dāyakehi ‘kāyena phusitvā yathāsukhaṃ paribhuñjathā’ti dinnasenāsanaṃ, mañcapīṭhādiñca dāyakena vuttaniyāmena paribhuñjantassa doso natthī’’ti mātikaṭṭhakathāya sīhaḷagaṇṭhipade vuttattā tathā paribhuñjantassa anāpatti. ‘‘Imaṃ mañcapīṭhādiṃ saṅghassa dammī’’ti vutte garubhaṇḍaṃ hoti, na bhājetabbaṃ saṅghassa parāmaṭṭhattā. ‘‘Imaṃ mañcapīṭhādiṃ bhadantānaṃ vassaggena gaṇhituṃ dammī’’ti vutte satipi garubhaṇḍabhāve kappiyavatthuṃ bhājetvā gaṇhituṃ vaṭṭati, akappiyabhaṇḍameva bhājetvā gahetuṃ na labbhati. ‘‘Imaṃ mañcapīṭhaṃ vassaggena gahetuṃ saṅghassa dammī’’ti vutte vassaggena bhājetvā gahetabbaṃ vassaggena bhājanaṃ paṭhamaṃ vatvā pacchā saṅghassa parāmaṭṭhattā. ‘‘Saṅghassa imaṃ mañcapīṭhaṃ vassaggena gaṇhituṃ dammī’’ti vutte pana garubhaṇḍaṃ hoti paṭhamaṃ saṅghassa parāmaṭṭhattāti ayampi viseso mātikaṭṭhakathā gaṇṭhipadeyeva vutto.

2903-4. Uddesabhattavinicchayekadesaṃ dassetumāha ‘‘sahassagghanako’’tiādi. Sahassagghanako sacīvaro piṇḍapāto avassikaṃ bhikkhuṃ patto, tasmiṃ vihāre ca ‘‘evarūpo piṇḍapāto avassikaṃ bhikkhuṃ patto’’ti likhitvā ṭhapitopi ca hoti, tato saṭṭhivassānamaccaye tādiso sahassagghanako sacīvaro koci piṇḍapāto sace uppanno hoti, taṃ piṇḍapātaṃ budho vinicchayakusalo bhikkhu avassikaṭṭhitikāya adatvā saṭṭhivassikaṭṭhitikāya dadeyyāti yojanā.

2905. Uddesabhattaṃ bhuñjitvāti upasampannakāle attano vassaggena pattaṃ uddesabhattaṃ paribhuñjitvā. Jāto ce sāmaṇerakoti sikkhāpaccakkhānādivasena sace sāmaṇero jāto. Tanti upasampannakāle gahitaṃ tadeva uddesabhattaṃ. Sāmaṇerassa pāḷiyāti sāmaṇerapaṭipāṭiyā attano pattaṃ pacchā gahetuṃ labhati.

2906. Yo sāmaṇero sampuṇṇavīsativasso ‘‘sve uddesaṃ labhissatī’’ti vattabbo, ajja so upasampanno hoti, ṭhitikā atītā siyāti yojanā, sve pāpetabbā sāmaṇeraṭṭhitikā ajja upasampannattā atikkantā hotīti attho, taṃ bhattaṃ na labhatīti vuttaṃ hoti.

2907. Uddesabhattānantaraṃ salākabhattaṃ dassetumāha ‘‘sace panā’’tiādi. Sace salākā laddhā, taṃdine bhattaṃ na laddhaṃ, punadine tassa bhattaṃ gahetabbaṃ, na saṃsayo ‘‘gahetabbaṃ nu kho, na gahetabba’’nti evaṃ saṃsayo na kātabboti yojanā.

2908. Uttari uttaraṃ atirekaṃ bhaṅgaṃ byañjanaṃ etassāti uttaribhaṅgaṃ, tassa, atirekabyañjanassāti attho. Ekacarassāti ekacārikassa. Salākāyeva salākikā.

2909. Uttaribhaṅgameva uttaribhaṅgakaṃ.

2910. Yena yena hīti gāhitasalākena yena yena bhikkhunā. Yaṃ yanti bhattabyañjanesu yaṃ yaṃ bhattaṃ vā yaṃ yaṃ byañjanaṃ vā.

2911. Saṅghuddesādikanti saṅghabhattauddesabhattādikaṃ. Ādi-saddena nimantanaṃ, salākaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikanti pañca bhattāni gahitāni.

Tattha sabbasaṅghassa dinnaṃ saṅghabhattaṃ nāma. ‘‘Saṅghato ettake bhikkhū uddisitvā dethā’’tiādinā vatvā dinnaṃ uddesabhattaṃ. ‘‘Saṅghato ettakānaṃ bhikkhūnaṃ bhattaṃ gaṇhathā’’tiādinā vatvā dinnaṃ nimantanaṃ nāma. Attano attano nāmena salākagāhakānaṃ bhikkhūnaṃ dinnaṃ salākabhattaṃ nāma. Cātuddasiyaṃ dinnaṃ pakkhikaṃ. Uposathe dinnaṃ uposathikaṃ. Pāṭipade dinnaṃ pāṭipadikaṃ. Taṃtaṃnāmena dinnameva tathā tathā voharīyati. Etesaṃ pana vitthārakathā ‘‘abhilakkhitesū’’tiādinā (cūḷava. aṭṭha. 325 pakkhikabhattādikathā) aṭṭhakathāyaṃ vuttanayena veditabbā. Āgantukādīti ettha ādi-saddena gamikabhattaṃ, gilānabhattaṃ, gilānupaṭṭhākabhattanti tīṇi gahitāni. Āgantukānaṃ dinnaṃ bhattaṃ āgantukabhattaṃ. Eseva nayo sesesu.

2912. Vihāranti vihārabhattaṃ uttarapadalopena, vihāre tatruppādabhattassetaṃ adhivacanaṃ. Vārabhattanti dubbhikkhasamaye ‘‘vārena bhikkhū jaggissāmā’’ti dhuragehato paṭṭhāya dinnaṃ. Niccanti niccabhattaṃ uttarapadalopena, tañca tathā vatvāva dinnaṃ. Kuṭibhattaṃ nāma saṅghassa āvāsaṃ katvā ‘‘amhākaṃ senāsanavāsino amhākaṃ bhattaṃ gaṇhantū’’ti dinnaṃ. Pannarasavidhaṃ sabbameva bhattaṃ idha imasmiṃ senāsanakkhandhake uddiṭṭhaṃ kathitaṃ. Etesaṃ vitthāravinicchayo atthikehi samantapāsādikāya gahetabbo.

2913. Paccayabhājane micchāpaṭipattiyā mahādīnavattā appamatteneva paṭipajjitabbanti paccayabhājanakaṃ anusāsanto āha ‘‘pāḷi’’ntiādi.

Senāsanakkhandhakakathāvaṇṇanā.

Vattakkhandhakakathāvaṇṇanā

2914-5. Āgantuko ca āvāsiko ca piṇḍacāriko ca senāsanañca āraññako ca anumodanā cāti viggaho, tāsu vattāni, itarītarayogadvandasamāsassa uttarapadaliṅgattā itthi liṅganiddeso. Bhatte bhattagge, uttarapadalopo. ‘‘Bhatte’’tiādīhi padehi ‘‘vattānī’’ti paccekaṃ yojetabbaṃ.

Ācariyo ca upajjhāyako ca sisso ca saddhivihāriko ca, tesaṃ vattānīti viggaho. Sabbasoti sabbāvayavabhedehi. Catuddasevāti avayavabhedehi bahuvidhānipi vattāni visayabhedena cuddasa eva vuttāni. Visuddhacittenāti savāsanasakalasaṃkilesappahānato accantaparisuddhacittasantānena. Vināyakenāti satte vinetīti vināyako, anuttarapurisadammasārathibhāvena dammadevabrahmanāgādike satte nānāvidhena vinayanupāyena dametīti attho. Atha vā vigato nāyako assāti vināyako, tena.

2916. Ārāmanti ettha taṃsamīpe tabbohāro. Yathāha ‘‘idāni ‘ārāmaṃ pavisissāmī’ti iminā upacārasīmasamīpaṃ dasseti, tasmā upacārasīmaṃ patvā upāhanāomuñcanādi sabbaṃ kātabba’’nti (cūḷava. aṭṭha. 357). ‘‘Pana apanetabba’’nti padacchedo. Muñcitabbāti upāhanā pādato apanetabbā.

2917. Oguṇṭhananti sasīsapārupanaṃ. Sīse cīvarameva vā na kātabbanti sambandho. Tenāti āgantukena. Pānīyavārināti pātabbajalena.

2918. Pucchitvāti vassagaṇanaṃ pucchitvā. Vihāre vuḍḍhabhikkhuno āgantukena bhikkhunā vanditabbāva. Kāleti kālasseva. Tena āgantukena bhikkhunā senāsanaṃ ‘‘mayhaṃ kataraṃ senāsanaṃ pāpuṇātī’’ti pucchitabbañcāti yojanā.

2919. ‘‘Pucchitabba’’nti idaṃ ‘‘vaccaṭṭhāna’’ntiādikehi sabbehi upayogantapadehi paccekaṃ yojetabbaṃ. Pānīyameva cāti ‘‘kiṃ imissā pokkharaṇiyā pānīyameva pivanti, udāhu nahānādiparibhogampi karontī’’ti (cūḷava. aṭṭha. 357) aṭṭhakathāgatanayena pānīyañca. Tathā paribhojanīyañca. Saṅghakatikanti ‘‘kesuci ṭhānesu vāḷamigā vā amanussā vā honti, tasmā kaṃ kālaṃ pavisitabbaṃ, kaṃ kālaṃ nikkhamitabba’’nti aṭṭhakathāgatanayena saṅghassa katikasaṇṭhānañca. Gocarādikanti ettha ca ‘‘gocaro pucchitabboti ‘gocaragāmo āsanne, udāhu dūre, kālasseva ca piṇḍāya caritabbaṃ, udāhu no’ti evaṃ bhikkhācāro pucchitabbo’’ti (cūḷava. aṭṭha. 357) vuttanayena gocarañca. Ādi-saddena agocaraṃ gahitaṃ. ‘‘Agocaro nāma micchādiṭṭhikānaṃ vā gāmo paricchinnabhikkho vā gāmo, yattha ekassa vā dvinnaṃ vā bhikkhā diyyati, sopi pucchitabbo’’ti (cūḷava. aṭṭha. 357) vuttanayena agocarañca.

2920. Evaṃ āgantukavattaṃ dassetvā idāni āvāsikavattaṃ dassetumāha ‘‘vuḍḍha’’ntiādi. Paccuggantvā pattañca cīvarañca paṭiggahetabbanti yojanā. Ca-saddo luttaniddiṭṭho.

2921. Tassāti āgantukassa. Pādodakañcāti ca-saddena dhotādhotapādā yattha ṭhapīyanti, taṃ pādapīṭhaṃ, pādakathalikañca upanikkhipitabbanti etaṃ gahitaṃ. Pucchitabbañca vārināti ‘‘pānīyena pucchantena sace sakiṃ ānītaṃ pānīyaṃ sabbaṃ pivati, ‘puna ānemī’ti pucchitabboyevā’’ti vuttanayena pānīyena pucchitabbo. Idha ca-saddena –

‘‘Apica bījanenapi bījitabbo, bījantena sakiṃ pādapiṭṭhiyaṃ bījitvā sakiṃ majjhe, sakiṃ sīse bījitabbaṃ, ‘alaṃ hotū’ti vuttena tato mandataraṃ bījitabbaṃ. Puna ‘ala’nti vuttena tato mandataraṃ bījitabbaṃ. Tatiyavāraṃ vuttena bījanī ṭhapetabbā. Pādāpissa dhovitabbā, dhovitvā sace attano telaṃ atthi, tena makkhetabbā. No ce atthi, tassa santakena makkhetabbā’’ti (cūḷava. aṭṭha. 359) –

Vuttavattāni saṅgaṇhāti.

2922-3. Vandeyyoti vuḍḍhāgantuko vanditabbo. Paññapetabbanti ‘‘kattha mayhaṃ senāsanaṃ pāpuṇātī’’ti pucchitena senāsanaṃ paññapetabbaṃ, ‘‘etaṃ senāsanaṃ tumhākaṃ pāpuṇātī’’ti evaṃ ācikkhitabbanti attho. ‘‘Vattabbo’’ti idaṃ ‘‘ajjhāvutthamavuttha’’ntiādīhi padehi taṃtaṃliṅgavacanānurūpena parivattetvā paccekaṃ yojetabbaṃ. Ajjhāvutthanti paññattasenāsanassa bhikkhūhi paṭhamaṃ vutthabhāvaṃ. Avutthaṃ vāti cīvarakālaṃ tasmiṃ bhikkhūhi anajjhāvutthabhāvaṃ vā. Gocarāgocaraṃ vuttameva.

Sekkhakulāni cāti laddhasekkhasammutikāni kulāni ca vattabbāni. ‘‘Pavese nikkhame kālo’’ti idaṃ ‘‘saṅghakatika’’nti ettha vuttatthameva. Pānīyādikanti ādi-saddena paribhojanīyakattarayaṭṭhīnaṃ ācikkhanaṃ saṅgaṇhāti.

2924. Yathānisinnenevāti attanā nisinnaṭṭhāneyeva nisinnena. Assāti navakassa.

2925. ‘‘Atra pattaṃ ṭhapehi, idamāsanaṃ nisīdāhī’’ti iccevaṃ iminā pakārena sabbaṃ vattabbanti yojanā. Deyyaṃ senāsanampi cāti senāsanañca dātabbaṃ. Ca-saddena ‘‘avutthaṃ vā ajjhāvutthaṃ vā ācikkhitabba’’ntiādinā vuttaṃ sampiṇḍeti. Mahāāvāsepi attano santikaṃ sampattassa āgantukassa vattaṃ akātuṃ na labbhati.

2926. ‘‘Mātikāya niddiṭṭhakkameneva vattāni kātabbāni, udāhu yathānuppattivasenā’’ti koci maññeyyāti mātikākkameneva kātabbanti niyamo natthi, yathānuppattavaseneva kātabbanti viññāpetuṃ mātikākkamamanādiyitvā gamikavattaṃ āraddhaṃ. Atha vā vatticchānupubbakattā saddapayogassa mātikākkamamanādiyitvā yathicchaṃ niddeso katoti veditabboti. Dārumattikabhaṇḍānīti mañcapīṭhādīni ceva rajanabhājanāni ca. Paṭisāmetvāti guttaṭṭhāne ṭhapetvā. Āvasathampi thaketvāti āvasathe dvārakavāṭādīni ca thaketvā.

2927. Āpucchitvāpīti bhikkhussa vā sāmaṇerassa vā ārāmikassa vā ‘‘imaṃ paṭijaggāhī’’ti niyyādetvā vā. Pucchitabbe asantepīti ettha pi-saddo pana-saddattho. Gopetvā vāpi sādhukanti ‘‘catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcaṃ āropetvā’’tiādinā (cūḷava. 360) vuttanayena sammā paṭisāmetvā gantabbanti yojanā.

2928. Piṇḍacārikavattaṃ dassetumāha ‘‘sahasā’’tiādi. Piṇḍacāriko bhikkhu antaragharaṃ pavisanto sahasā na pavise sīghaṃ na paviseyya, nikkhamanto sahasā na nikkhame sīghaṃ na nikkhameyya, bhikkhusāruppena paviseyya, nikkhameyya ca. Piṇḍacārinā bhikkhunā gehadvāraṃ sampattena atidūre na ṭhātabbaṃ nibbakosato atidūraṭṭhāne na ṭhātabbaṃ. Accāsanne na ṭhātabbaṃ nibbakosato āsannatare ṭhāne na ṭhātabbaṃ.

2929. Uccāretvāti upanāmetvā. Bhājananti pattaṃ. Dakkhiṇena paṇāmetvāti dakkhiṇena hatthena upanāmetvā. Bhikkhaṃ gaṇheyyāti ettha ‘‘ubhohi hatthehi paṭiggahetvā’’ti seso. Yathāha – ‘‘ubhohi hatthehi pattaṃ paṭiggahetvā bhikkhā gahetabbā’’ti (cūḷava. 366).

2930. Sūpaṃ dātukāmā vā adātukāmā vā iti muhuttakaṃ sallakkheyya tiṭṭheyya. Antarāti bhikkhādānasamaye. Na bhikkhādāyikāti itthī vā hotu puriso vā, bhikkhādānasamaye mukhaṃ na oloketabbanti.

2931. Piṇḍacārikavattaṃ dassetvā āraññikavattaṃ dassetumāha ‘‘pānīyādī’’tiādi. Pānīyādīti ādi-saddena paribhojanīyaaggiaraṇisahitakattarayaṭṭhīnaṃ gahaṇaṃ. Tatrāyaṃ vinicchayo – pānīyaṃ upaṭṭhāpetabbanti sace bhājanāni nappahonti, pānīyameva paribhojanīyampi katvā upaṭṭhāpetabbaṃ. Bhājanaṃ alabhantena veḷunāḷikāyapi upaṭṭhāpetabbaṃ. Tampi alabhantassa yathā samīpe khuddakaāvāṭo hoti, evaṃ kātabbaṃ. Araṇisahite asati aggiṃ akātumpi ca vaṭṭati. Yathā ca āraññikassa, evaṃ kantārapaṭipannassāpi araṇisahitaṃ icchitabbaṃ. Gaṇavāsino pana tena vināpi vaṭṭatīti.

Nakkhattanti assayujādisattavīsatividhaṃ nakkhattaṃ jānitabbanti sambandho. Kathaṃ jānitabbanti āha ‘‘tena yogo cā’’ti, tena nakkhattena candassa yogo ñātabboti attho. Jānitabbā disāpi cāti araññe viharantena aṭṭhapi disā asammohato jānitabbā.

2932. Aññavattaṃ dassetumāha ‘‘vaccapassāvatitthānī’’tiādi. Paṭipāṭiyā bhavantīti gatānukkamena sevitabbā bhavanti. Yathāha – ‘‘vaccakuṭiyaṃ, passāvaṭṭhāne, nhānatittheti tīsupi āgatapaṭipāṭiyeva pamāṇa’’nti (cūḷava. aṭṭha. 373). Yathāvuḍḍhaṃ karontassāti gatapaṭipāṭiṃ vinā vuḍḍhapaṭipāṭiyā karontassa.

2933. Vaccakuṭiṃ pavisanto sahasā na paviseyya. Ubbhajitvāti cīvaraṃ ukkhipitvā.

2934. Nitthunantena bhikkhunā vaccaṃ na kātabbanti yojanā. ‘‘Vaccassa dunniggamanena upahato hutvā nitthunati ce, na doso’’ti sikkhābhājanavinicchaye vuttaṃ. Daṇḍakaṭṭhaṃ khādato vaccaṃ karoto bhikkhuno dukkaṭaṃ hotīti yojanā.

2936. Kharenāti pharusena vā phālitakaṭṭhena vā gaṇṭhikena vā kaṇṭakena vā susirena vā pūtinā vā daṇḍena na avalekheyya na puñcheyya. Na kaṭṭhaṃ vaccakūpake chaḍḍeyyāti taṃ kaṭṭhaṃ vaccakūpe na chaḍḍeyya. Passāvadoṇiyā kheḷaṃ na pāteyyāti yojanā.

2937. Pādukāsūti vaccapassāvapādukāsu. Nikkhamane nikkhamanakāle. Tatthevāti vaccapassāvapādukāsveva. Paṭicchādeyyāti ukkhittaṃ cīvaraṃ otāretvā sarīraṃ paṭicchādeyya.

2938. Yo vaccaṃ katvā salile sati sace nācameyya udakakiccaṃ na kareyya, tassa dukkaṭaṃ uddiṭṭhanti yojanā. Mohanāsināti savāsanassa mohassa, tena sahajekaṭṭhapahānekaṭṭhānaṃ sakalasaṃkilesānañca pahāyinā āsavakkhayañāṇena samucchindatā muninā sabbaññunā sammāsambuddhena. ‘‘Salile satī’’ti iminā asati niddosataṃ dīpeti. Yathāha –

‘‘Sati udaketi ettha sace udakaṃ atthi, paṭicchannaṭṭhānaṃ pana natthi, bhājanena nīharitvā ācamitabbaṃ. Bhājane asati pattena nīharitabbaṃ. Pattepi asati asantaṃ nāma hoti. ‘Idaṃ ativivaṭaṃ, purato aññaṃ udakaṃ bhavissatī’ti gatassa udakaṃ alabhantasseva bhikkhācāravelā hoti, kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ, bhuñjitumpi anumodanampi kātuṃ vaṭṭatī’’ti (cūḷava. aṭṭha. 373).

2939. Sasaddanti udakasaddaṃ katvā. ‘‘Pāsāṇādiṭṭhāne paharitvā udakaṃ saddāyati ce, na doso’’ti sikkhābhājanavinicchaye vuttaṃ. Capu capūti cāti tādisaṃ anukaraṇaṃ katvā nācametabbanti yojanā. Ācamitvāti udakakiccaṃ katvā. Sarāve ācamanabhājane udakaṃ na sesetabbanti yojanā, idaṃ pana sabbasādhāraṇaṭṭhānaṃ sandhāya vuttaṃ. Yathāha aṭṭhakathāyaṃ

‘‘Ācamanasarāvaketi sabbasādhāraṇaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Tatra hi aññe aññe āgacchanti, tasmā udakaṃ na sesetabbaṃ. Yaṃ pana saṅghikepi vihāre ekadese nibaddhagamanatthāya kataṃ ṭhānaṃ hoti puggalikaṭṭhānaṃ vā, tasmiṃ vaṭṭati. Virecanaṃ pivitvā punappunaṃ pavisantassāpi vaṭṭatiyevā’’ti (cūḷava. aṭṭha. 374).

2940. Ūhatampīti aññena vā attanā vā asañcicca ūhataṃ malena dūsitaṭṭhānaṃ. Adhovitvāti jale sati asodhetvā jale asati kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ. Yathāha – ‘‘udakaṃ atthi bhājanaṃ natthi, asantaṃ nāma hoti, bhājanaṃ atthi udakaṃ natthi, etampi asantaṃ, ubhaye pana asati asantameva, kaṭṭhena vā kenaci vā puñchitvā gantabba’’nti (cūḷava. aṭṭha. 374). Uklāpāpi sace hontīti vaccapassāvaṭṭhānāni sace kacavarākiṇṇāni honti. ‘‘Asesato sodhetabba’’nti iminā tato kassaci kacavarassa apanayanaṃ sodhanaṃ nāma na hoti, nissesakacavarāpanayanameva sodhananti dīpeti.

2941. Piṭharoti avalekhanakaṭṭhanikkhepanabhājanaṃ. Kumbhī ce rittāti ācamanakumbhī sace tucchā.

2942. Evaṃ vaccakuṭivattaṃ dassetvā senāsanavattaṃ dassetumāha ‘‘anajjhiṭṭho’’tiādi. Anajjhiṭṭhoti ananuññāto.

2943. Vuḍḍhaṃ āpucchitvā kathentassāti yojanā. Vuḍḍhatarāgameti yaṃ āpucchitvā kathetumāraddho, tatopi vuḍḍhatarassa bhikkhuno āgame sati.

2944. Ekavihārasminti ekasmiṃ gehe. ‘‘Anāpucchā’’ti idaṃ vakkhamānehi yathārahaṃ yojetabbaṃ.

2945. Paṭhamaṃ yattha katthaci vuḍḍhānaṃ sannidhāne kattabbavattaṃ niddiṭṭhanti idāni ekavihāre vasantenāpi tassa kātabbataṃ dassetuṃ punapi ‘‘na ca dhammo kathetabbo’’ti āha. Dhammacakkhunāti dhammalocanena dhammagarukena, iminā atādisassa kato vāro niratthakoti dīpeti.

2946. Kātabboti jāletabbo. Soti dīpo. ‘‘Dvāraṃ nāma yasmā mahāvaḷañjaṃ, tasmā tattha āpucchanakiccaṃ natthī’’ti (cūḷava. aṭṭha. 369) vacanato taṃ avatvā āpattikkhettameva dassetumāha ‘‘vātapānakavāṭāni, thakeyya vivareyya no’’ti.

2947. Vuḍḍhato parivattayeti yena vuḍḍho, tato parivattaye, piṭṭhiṃ adassetvā vuḍḍhābhimukho tena parivattayeti attho. Cīvarakaṇṇena vā kāyena vā taṃ vuḍḍhaṃ na ca ghaṭṭaye.

2948. Evaṃ senāsanavattaṃ dassetvā jantāgharavattaṃ dassetumāha ‘‘purato’’tiādi. Therānaṃ purato neva nhāyeyya, upari paṭisote na ca nhāyeyya, otarantānaṃ vuḍḍhānaṃ uttaraṃ uttaranto maggaṃ dadeyya, na ghaṭṭaye kāyena vā cīvarena vā na ghaṭṭayeyyāti yojanā.

‘‘Timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā’’tiādinā (cūḷava. 364) nayena vuttānaṃ bhattaggavattānaṃ sekhiyakathāya vuttattā ca upajjhāyavattādīnaṃ mahākhandhakakathāya vuttattā ca anumodanavattānaṃ ‘‘anujānāmi, bhikkhave, bhattagge catūhi pañcahi therānutherehi bhikkhūhi āgametu’’ntiādinā (cūḷava. 362) nayena bhattaggavatteyeva antogadhabhāvena vuttattā ca niddese tāni na vuttāni, tathāpi tesu anumodanavattaṃ evaṃ veditabbaṃ (cūḷava. aṭṭha. 362) – saṅghatthere anumodanatthāya nisinne heṭṭhā paṭipāṭiyā catūhi nisīditabbaṃ. Anuthere nisinne mahātherena ca heṭṭhā ca tīhi nisīditabbaṃ. Pañcame nisinne upari catūhi nisīditabbaṃ. Saṅghattherena heṭṭhā daharabhikkhusmiṃ ajjhiṭṭhepi saṅghattherato paṭṭhāya catūhi nisīditabbameva. Sace pana anumodako bhikkhu ‘‘gacchatha, bhante, āgametabbakiccaṃ natthī’’ti vadati, gantuṃ vaṭṭati. Mahātherena ‘‘gacchāma, āvuso’’ti vutte ‘‘gacchathā’’ti vadati, evampi vaṭṭati. ‘‘Bahigāme āgamessāmā’’ti ābhogaṃ katvāpi bahigāmaṃ gantvā attano nissitake ‘‘tumhe tassa āgamanaṃ āgamethā’’ti vatvāpi gantuṃ vaṭṭatiyeva. Sace pana manussā attano rucitena ekena anumodanaṃ kārenti, neva tassa anumodato āpatti, na ca mahātherassa bhāro hoti. Upanisinnakathāyameva hi manussesu kathāpentesu mahāthero āpucchitabbo, mahātherena ca anumodanāya ajjhiṭṭhova āgametabboti idamettha lakkhaṇanti.

2949. Vattanti yathāvuttaṃ ābhisamācārikavattaṃ. Yathāha – ‘‘ābhisamācārikaṃ aparipūretvā sīlaṃ paripūressatīti netaṃ ṭhānaṃ vijjatī’’ti. Na vindatīti na labhati.

2950. Anekaggoti vikkhittattāyeva asamāhitacitto. Na ca passatīti ñāṇacakkhunā na passati, daṭṭhuṃ samattho na hotīti attho. Dukkhāti jātidukkhādidukkhato.

2951. Tasmāti yasmā dukkhā na parimuccati, tasmā. Ovādaṃ katvā kiṃ visesaṃ pāpuṇātīti āha ‘‘ovādaṃ buddhaseṭṭhassa, katvā nibbānamehitī’’ti. Ehiti pāpuṇissati.

Vattakkhandhakakathāvaṇṇanā.

Bhikkhunikkhandhakakathāvaṇṇanā

2952. Vivaritvāna cīvaraṃ apanetvā.

2953. Yaṃ kiñci sampayojentiyāti yaṃ kiñci anācāraṃ karontiyā. Tatoti tena anācārasaṅkhātena asaddhammena. Bhāsantiyāti vācāya bhāsantiyā.

2954-6. Dīghanti ekaparikkhepato dīghaṃ. Vilīvena ca paṭṭenāti saṇhehipi vilīvehi katapaṭṭena. Cammapaṭṭenāti cammamayapaṭṭena. Dussapaṭṭenāti setavatthena. Dussaveṇiyāti dussena gaṇṭhitaveṇiyā. Dussavaṭṭiyāti dussena katavaṭṭiyā. Na phāsukā nametabbāti majjhimassa tanubhāvatthāya gāmadārikā viya phāsulikā na nāmetabbā. Jaghananti muttakaraṇappadesaṃ. Aṭṭhikādināti gojāṇuṭṭhikādinā. Na ghaṃsāpeyyāti na ghaṭṭāpeyya. ‘‘Aṭṭhikādinā’’ti idaṃ ‘‘na ghaṃsāpeyyā’’ti iminā ca ‘‘koṭṭāpetī’’ti iminā kiriyāpadena ca sambandhitabbaṃ.

2957. ‘‘Koṭṭāpetī’’ti idaṃ ‘‘hatthaṃ vā’’tiādīhi upayogantapadehi paccekaṃ yojetabbaṃ. Hatthanti aggabāhaṃ. Hatthakocchanti piṭṭhihatthaṃ. Pādanti jaṅghaṃ.

2958. Na mukhaṃ limpitabbanti chavipasādakarena tilasāsapakakkādinā anekavidhena limpanena na limpitabbaṃ. Na cuṇṇetabbanti mukhacuṇṇalepanaṃ na kātabbaṃ. Manosilāya mukhaṃ lañjantiyā āpatti siyāti yojanā.

2959. Aṅgarāgo na kātabboti haliddikuṅkumādīhi sarīracchavirāgo na kātabbo. Avaṅgaṃ na ca kātabbanti añjanaṃ bahi akkhikoṭiyā lekhaṃ ṭhapetvā na añjitabbaṃ. Na kātabbaṃ visesakanti gaṇḍapadese vicitrasaṇṭhānaṃ visesakaṃ vattabhaṅgaṃ na kātabbaṃ.

2960. Olokanakatoti vātapānato. Rāgāti kāmarāgena. Oloketunti antaravīthiṃ viloketuṃ, sāloke na ca ṭhātabbanti yojanā. Sāloke dvāraṃ vivaritvā upaḍḍhakāyaṃ dassentīhi na ṭhātabbaṃ. Sanaccanti naṭasamajjaṃ.

2961. Gaṇikaṃ vuṭṭhāpentiyā vesiṃ vuṭṭhāpentiyā. ‘‘Vikkiṇantiyā’’ti idaṃ ‘‘sura’’ntiādīhi upayogantapadehi paccekaṃ yojetabbaṃ.

2963. Na cevupaṭṭhāpetabboti attano veyyāvaccaṃ neva kārāpetabbo. Tiracchānagatopi dāso vā dāsī vā tiracchānagatopi kammakaro vā na ceva upaṭṭhāpetabbo neva attano veyyāvaccaṃ kārāpetabbo. Api-saddena pageva manussabhūtoti dīpeti.

2964. ‘‘Sabbanīlādi’’nti iminā –

‘‘Sabbanīlakamañjeṭṭha-kaṇhalohitapītake;

Mahānāmamahāraṅga-rattesū’’ti. (vi. vi. 598) –

Vuttāni akappiyacīvarāni saṅgahitāni. ‘‘Namatakaṃ nāma eḷakalomehi kataṃ avāyimaṃ cammakhaṇḍaparibhogena paribhuñjitabba’’nti (cūḷava. aṭṭha. 264) aṭṭhakathāya vuttattā, gaṇṭhipade ca ‘‘santharaṇasadiso pilotikāhi kato parikkhāraviseso’’ti vuttattā ca nipajjāya paribhuñjitabbo parikkhāraviseso namatakaṃ nāma.

2965. Channampi purisabyañjanaṃ ‘‘etthā’’ti cintetvā rāgacittena olokentiyā dukkaṭaṃ hoti. Sabbanti vuttappakāraṃ sabbaṃ.

2966. Bhikkhuṃ dūratova passitvā tassa bhikkhuno dūrato okkamitvāna maggo dātabboti yojanā.

2967. Bhikkhaṃ carantiyā bhikkhuniyā bhikkhuṃ passitvā pana yena bhikkhāya carati, taṃ pattaṃ nīharitvā upari chādetvā ṭhitaṃ saṅghāṭicīvaraṃ apanetvā ukkujjaṃ uddhaṃmukhaṃ katvā bhikkhuno dassetabbanti yojanā.

2968. Utunīnaṃ bhikkhunīnaṃ utukāle sañjātapupphe kāle saṃvellikaṃ kātuṃ kacchaṃ bandhituṃ mahesinā kaṭisuttakaṃ anuññātanti yojanā, iminā aññasmiṃ kāle kaṭisuttakaṃ bandhituṃ na vaṭṭatīti dīpeti. Yathāha – ‘‘na, bhikkhave, bhikkhuniyā sabbakālaṃ kaṭisuttakaṃ dhāretabbaṃ, yā dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, utuniyā kaṭisuttaka’’nti (cūḷava. 422).

2969. Itthiposayutanti itthīhi vā purisehi vā itthipurisehi vā yuttaṃ. Itthiposayuttaṃ hatthavaṭṭakameva vā. Pāṭaṅkīti paṭapoṭṭalikaṃ.

2970. Garudhammeti saṅghādisese. Mānattanti pakkhamānattaṃ. Sammannitvāti ñattidutiyāya kammavācāya sammannitvā.

2971. Yassā itthiyā pabbajitakāle gabbho vuṭṭhāti vijāyati yadi, putto ce, tassāpi dārakamātu yāva so dārako viññutaṃ pāpuṇāti, yāva khādituṃ, bhuñjituṃ, nahāyituñca attano dhammatāya sakkoti, tāva dutiyā bhikkhunī tathā sammannitvā dātabbāti yojanā.

2972. pana mātā bhikkhunī attano puttaṃ pāyetuṃ, bhojetuṃ, maṇḍetuṃ, ure katvā sayituñca labhatīti yojanā.

2973. Dutiyikāya bhikkhuniyā dārakena sahaseyyaṃ ṭhapetvā yathā aññesu purisesu vattitabbaṃ paṭipajjitabbaṃ, tathā eva tasmiṃ dārake vattitabbanti yojanā.

2974. Vibbhamenevāti attano ruciyā setavatthānaṃ gahaṇeneva. Yathāha – ‘‘yasmā sā vibbhantā attano ruciyā khantiyā odātāni vatthāni nivatthā, tasmāyeva sā abhikkhunī, na sikkhāpaccakkhānenā’’ti (cūḷava. aṭṭha. 434). Idhāti imasmiṃ sāsane.

2975. Gatāyāti ettha ‘‘sakāvāsā’’ti seso. Yathāha – ‘‘yā sā, bhikkhave, bhikkhunī sakāvāsā titthāyatanaṃ saṅkantā, sā āgatā na upasampādetabbā’’ti. Na kevalaṃ na upasampādetabbā, pabbajjampi na labhati. Odātāni gahetvā vibbhantā pana pabbajjāmattaṃ labhati.

2976. Vandananti pāde sambāhetvā vandanaṃ. Sādituṃ vaṭṭatīti ‘‘anujānāmi, bhikkhave, sāditu’’nti (cūḷava. 434) anuññātattā vaṭṭati. Tatreke ācariyā ‘‘sace ekato vā ubhato vā avassutā honti sārattā, yathāvatthukamevā’’ti vadanti. Eke ācariyā ‘‘natthi ettha āpattī’’ti vadantīti evaṃ ācariyavādaṃ dassetvā ‘‘idaṃ odissa anuññātaṃ vaṭṭatī’’ti aṭṭhakathāsu vuttaṃ, taṃ pamāṇaṃ. ‘‘Anujānāmi, bhikkhave, sāditu’’nti (cūḷava. 434) hi vacaneneva kappiyaṃ.

2977. Yāya kāyaci vaccakuṭiyā vacco na kātabbo, heṭṭhā vivaṭe uddhaṃ paṭicchanne pana vaccaṃ kātuṃ vaṭṭati. Heṭṭhā vivaṭe upari paṭicchanneti aṭṭhakathāyaṃ ‘‘sace kūpo khato hoti, upari pana padaramattameva sabbadisāsu paññāyati, evarūpepi vaṭṭatī’’ti (cūḷava. aṭṭha. 435) vuttaṃ.

2978. Sabbatthāti bhikkhuniupassayaantaragharādisabbaṭṭhānesu. Gilānāyāti yassā vinā pallaṅkaṃ na phāsu hoti. Aḍḍhapallaṅkanti ekapādaṃ ābhujitvā katapallaṅkaṃ. So ekaṃ paṇhiṃ ūrumūlāsannaṃ katvā itaraṃ dūre katvā ābhujitapallaṅko nāma.

2979. Naratittheti purisānaṃ nahānatitthe. Yathāha – ‘‘na, bhikkhave, bhikkhuniyā purisatitthe nahāyitabbaṃ, yā nahāyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, mahilātitthe nahāyitu’’nti (cūḷava. 436).

2980. Yā samaṇī gandhacuṇṇena vā vāsitamattiyā vāsitakāya mattikāya vā paṭisote vā nhāyeyya, tassā āpatti dukkaṭanti yojanā. Vāsitavisesanena avāsitā vaṭṭatīti dīpeti. Yathāha – ‘‘anujānāmi, bhikkhave, pakatimattika’’nti (cūḷava. 436).

2981. Abhutvāti ettha āmisaaggaṃ gahaṇamattampi akatvā, pattacīvaraṃ katipayadivasānipi aparibhuñjitvāti attho. Sace asappāyaṃ, sabbampi apanetuṃ vaṭṭati.

2982. Anupasampanne asante sabbaṃ bhikkhūhi paṭiggahitaṃ vā appaṭiggahitaṃ vā sannidhikataṃ vā sabbaṃ ajjhoharaṇīyaṃ bhikkhūhi paṭiggahāpetvā paribhuñjituṃ bhikkhunīnaṃ vaṭṭatīti yojanā. ‘‘Bhikkhunīnaṃ vaṭṭatī’’ti idaṃ pakaraṇavasena vuttaṃ. Bhikkhunīhipi paṭiggahāpetvā bhikkhūnampi tathāvidhaṃ paribhuñjituṃ vaṭṭati. Yathāha – ‘‘anujānāmi, bhikkhave, bhikkhūnaṃ sannidhiṃ bhikkhunīhi paṭiggāhāpetvā paribhuñjitu’’nti (cūḷava. 421).

Bhikkhunikkhandhakakathāvaṇṇanā.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Khandhakakathāvaṇṇanā niṭṭhitā.

Catubbidhakammakathāvaṇṇanā

2983. Apalokanasaññitaṃ kammaṃ, ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammanti imāni cattāri kammānīti yojanā. Tattha cattārīti gaṇanaparicchedo. Imānīti anantarameva vakkhamānattā āsannapaccakkhavacanaṃ. Kammānīti paricchinnakammanidassanaṃ. ‘‘Apalokanasaañata’’ntiādi tesaṃ sarūpadassanaṃ.

Tatrāyaṃ saṅkhepato vinicchayo (cūḷava. aṭṭha. 215; pari. aṭṭha. 482) – apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā taṃ taṃ vatthuṃ kittetvā ‘‘ruccati saṅghassā’’ti tikkhattuṃ sāvetvā kattabbaṃ kammaṃ vuccati. Ñattikammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā kattabbaṃ kammaṃ. Ñattidutiyakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā, ekāya ca anussāvanāyāti evaṃ ñattidutiyāya anussāvanāya kattabbaṃ kammaṃ. Ñatticatutthakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā, tīhi ca anussāvanāhīti evaṃ ñatticatutthāhi tīhi anussāvanāhi kattabbaṃ kammaṃ. Ñatti dutiyā yassa anussāvanassa taṃ ñattidutiyaṃ, tena kattabbaṃ kammaṃ ñattidutiyakammaṃ. Ñatti catutthā yassa anussāvanattayassa taṃ ñatticatutthaṃ, tena kātabbaṃ kammaṃ ñatticatutthakammaṃ.

2984-7. Tesaṃ ṭhānavasena bhedaṃ dassetumāha ‘‘apalokanakamma’’ntiādi. Navannaṃ ṭhānānaṃ samāhāro navaṭṭhānaṃ, ‘‘gacchatī’’ti iminā sambandho. Ñattikammanti gamanakiriyākattunidassanaṃ. Navaṭṭhānanti kammanidassanaṃ. Dutiyanti ñattidutiyakammaṃ. Satta ṭhānāni gacchatīti yojanā.

Idāni taṃ ṭhānabhedaṃ sarūpato dassetumāha ‘‘nissāraṇañcā’’tiādi. Nissāraṇādi kammavisesānaṃ saññā. Apalokanakammañhi nissāraṇaṃ…pe… pañcamaṃ kammalakkhaṇanti imāni pañca ṭhānāni gacchatīti yojanā.

Evaṃ nāmavasena dassitāni nissāraṇādīni atthato vibhajitvā dassetumāha ‘‘nissāraṇañcā’’tiādi. Samaṇuddesatoti kaṇṭakasāmaṇerato nissāraṇañca osāraṇañca vadeti yojanā. Tattha kaṇṭakasāmaṇerassa nissāraṇā tādisānaṃyeva sammāvattaṃ disvā pavesanā ‘‘osāraṇā’’ti veditabbā.

Pabbajantena hetubhūtena bhaṇḍukaṃ bhaṇḍukammapucchanaṃ vadeyyāti attho. Pabbajjāpekkhassa kesacchedanapucchanaṃ bhaṇḍukammaṃ nāma. Channena hetubhūtena brahmadaṇḍakaṃ kammaṃ vadeti yojanā. Tathārūpassāti channasadisassa mukharassa bhikkhū duruttavacanena ghaṭṭentassa. Kātabboti ‘‘bhante, itthannāmo bhikkhu mukharo bhikkhū duruttavacanehi ghaṭṭento viharati, so bhikkhu yaṃ iccheyya, taṃ vadeyya. Bhikkhūhi itthannāmo bhikkhu neva vattabbo, na ovaditabbo, na anusāsitabbo. Saṅghaṃ, bhante, pucchāmi ‘itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā’ti. Dutiyampi pucchāmi… tatiyampi pucchāmi ‘itthannāmassa, bhante, bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā’’ti (pari. aṭṭha. 495-496) evaṃ brahmadaṇḍo kātabbo.

2988-9. ‘‘Āpucchitvānā’’ti pubbakiriyāya ‘‘gahitāyā’’ti aparakiriyā ajjhāharitabbā, ‘‘ruciyā’’ti etassa visesanaṃ. Detīti ettha ‘‘acchinnacīvarādīna’’nti seso. Sabbo saṅgho sannipatitvāna sabbaso sabbe sīmaṭṭhe āgatāgate bhikkhū āpucchitvāna ‘‘itthannāmena parikkhārena bhavitabbaṃ, ruccati tassa dāna’’nti visuṃ pucchitvā gahitāya bhikkhūnaṃ ruciyā tikkhattuṃ apaloketvā cīvarādiparikkhāraṃ acchinnacīvarādīnaṃ deti, yaṃ evaṃbhūtaṃ saṅghassa dānaṃ, taṃ tassa apalokanakammassa kammalakkhaṇaṃ hotīti yojanā. Lakkhīyatīti lakkhaṇaṃ, kammameva lakkhaṇaṃ, na nissāraṇādīnīti kammalakkhaṇaṃ.

2990-1. Evaṃ apalokanakammassa pañca ṭhānāni uddesaniddesavasena dassetvā idāni ñattikammassa kammalakkhaṇaṃ tāva dassetumāha ‘‘nissāraṇa’’ntiādi. Iti ‘‘ñattiyā nava ṭhānānī’’ti ayamuddeso vakkhamānena ‘‘vinicchaye’’tiādiniddeseneva vibhāvīyati.

2992. Vinicchayeti ubbāhikavinicchaye. Asampatteti niṭṭhaṃ agate. Therassāti dhammakathikassa. Tenevāha ‘‘avinayaññuno’’ti. Tassa ‘‘suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu dhammakathiko, imassa neva suttaṃ āgacchati, no suttavibhaṅgo, so atthaṃ asallakkhetvā byañjanacchāyāya atthaṃ paṭibāhati, yadāyasmantānaṃ pattakallaṃ, itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmā’’ti (cūḷava. 233) evaṃ ubbāhikavinicchaye dhammakathikassa bhikkhuno yā nissaraṇā vuttā, sā ñattikamme ‘‘nissāraṇā’’ti vuttāti yojanā.

2993-4. Upasampadāpekkhassa ‘‘suṇātu me, bhante saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho, anusiṭṭho so mayā, yadi saṅghassa pattakallaṃ, itthannāmo āgaccheyyāti. Āgacchāhī’’ti (mahāva. 126) vacanapaṭisaṃyuttassa saṅghassa sammukhānayanaṃ, sā osāraṇā nāma. ‘‘Āgaccha osāraṇā’’ti padacchedo.

Uposathavasenāpi, pavāraṇāvasenāpi. Ñattiyā ṭhapitattāti ‘‘suṇātu me, bhante saṅgho, ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya’’ (mahāva. 134), ‘‘suṇātu me, bhante saṅgho, ajja pavāraṇā pannarasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’’ti (mahāva. 210) uposathapavāraṇāvasena ñattiyā ṭhapitattā uposatho, pavāraṇā vāti imāni dve ñattikammāni.

‘‘Upasampadāpekkhañhi, anusāseyyahanti cā’’ti iminā ‘‘suṇātu me, bhante saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyya’’nti (mahāva. 126) ayaṃ ekā ñatti gahitā.

2995. ‘‘Itthannāmamahaṃ bhikkhuṃ, puccheyyaṃ vinayanti cā’’ti iminā ‘‘suṇātu me, bhante saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ vinayaṃ puccheyya’’nti (mahāva. 151) ayaṃ ekā ñatti gahitā. Evamādīti ādi-saddena ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ anusāseyyā’’ti, ‘‘yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyya’’nti (mahāva. 126), ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ antarāyike dhamme puccheyyā’’ti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ vinayaṃ puccheyyā’’ti (mahāva. 151), ‘‘yadi saṅghassa pattakallaṃ, ahaṃ itthannāmena vinayaṃ puṭṭho vissajjeyya’’nti (mahāva. 152), ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmena vinayaṃ puṭṭho vissajjeyyā’’ti – (mahāva. 152) imā cha ñattiyo gahitā. Evaṃ purimā dve, imā ca chāti edisā imā aṭṭha ñattiyo ‘‘sammutī’’ti vuttā.

2996. Nissaṭṭhacīvarādīnaṃ dānanti ‘‘suṇātu me, bhante saṅgho, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā’’ti (pārā. 464) evaṃ nissaṭṭhacīvarapattādīnaṃ dānaṃ ‘‘dāna’’nti vuccati. Āpattīnaṃ paṭiggāhoti ‘‘suṇātu me, bhante saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’’nti (cūḷava. 239), ‘‘yadāyasmantānaṃ pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’’nti (cūḷava. 239). Tena vattabbo ‘‘passasī’’ti. ‘‘Āma passāmī’’ti. ‘‘Āyatiṃ saṃvareyyāsī’’ti. Evaṃ āpattīnaṃ paṭiggāho ‘‘paṭiggāho’’ti vuccati.

2997. Pavārukkaḍḍhanāti pavāraṇukkaḍḍhanā. Gāthābandhavasena ṇa-kāralopo. Atha vā pavāraṇaṃ pavāroti pavāraṇa-saddapariyāyo pavāra-saddo. ‘‘Imaṃ uposathaṃ katvā, kāḷe pavārayāmī’’ti iminā ‘‘suṇantu me āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame kāḷe pavāreyyāmā’’ti (mahāva. 240) ayaṃ ñatti upalakkhaṇato dassitā. Evaṃ katapavāraṇā ‘‘paccukkaḍḍhanā’’ti matā. Ettha ca kāḷeti pubbakattikamāsassa kāḷapakkhuposathe. Iminā ca ‘‘āgame juṇhe pavāreyyāmā’’ti ayaṃ ñatti ca upalakkhitā. Juṇheti aparakattikajuṇhapakkhauposathe.

2998. Tiṇavatthāraketi tiṇavatthārakasamathe. Sabbapaṭhamā ñattīti sabbasaṅgāhikā ñatti vuccati. Itarā cāti ubhayapakkhe paccekaṃ ṭhapitā dve ñattiyo cāti evaṃ tidhā pavattaṃ etaṃ ñattikammaṃ kammalakkhaṇaṃ iti evaṃ vuttanayena ‘‘vinicchaye’’tiādinā ñattiyā nava ṭhānāni veditabbānīti yojanā.

2999-3000. Evaṃ ñattikamme nava ṭhānāni dassetvā idāni ñattidutiyakamme satta ṭhānāni dassetumāha ‘‘ñattidutiyakammampī’’tiādi. ‘‘Ñattidutiyakamma’’ntiādikā uddesagāthā uttānatthāva.

Niddese pattanikkujjanādīti ādi-saddena pattukkujjanaṃ gahitaṃ. Nissārosāraṇā matāti ‘‘nissāraṇā, osāraṇā’’ti ca matā. Tattha bhikkhūnaṃ alābhāya parisakkanādikehi aṭṭhahi aṅgehi samannāgatassa upāsakassa saṅghena asambhogakaraṇatthaṃ pattanikkujjanavasena nissāraṇā ca tasseva sammā vattantassa pattukkujjanavasena osāraṇā ca veditabbā. Sā khuddakavatthukkhandhake vaḍḍhalicchavivatthusmiṃ (cūḷava. 265) vuttā.

3001. Sīmādisammuti sammuti nāma. Sā pañcadasadhā matāti sīmāsammuti ticīvarenaavippavāsasammuti santhatasammuti bhattuddesaka senāsanaggāhāpaka bhaṇḍāgārika cīvarapaṭiggāhaka yāgubhājaka phalabhājaka khajjabhājaka appamattakavissajjaka sāṭiyaggāhāpaka pattaggāhāpaka ārāmikapesaka sāmaṇerapesakasammutīti evaṃ sā sammuti pañcadasavidhā matāti attho. Kathinassa vatthaṃ, tassa. Matoyeva matako, matakassa vāso matakavāso, tassa matakavāsaso, matakacīvarassa.

3002. Ānisaṃsakhettabhūtapañcamāsabbhantareyeva ubbhāro antarubbhāro. Kuṭivatthussa, vihārassa vatthuno ca desanā desanā nāmāti yojanā.

3003. Tiṇavatthārake dvinnaṃ pakkhānaṃ sādhāraṇavasena ṭhapetabbañatti ca pacchā pakkhadvaye visuṃ visuṃ ṭhapetabbā dve ñattiyo cāti tisso ñattiyo kammavācāya abhāvena ñattikamme ‘‘kammalakkhaṇa’’nti dassitā, pacchā visuṃ visuṃ dvīsu pakkhesu vattabbā dve ñattidutiyakammavācā ñattidutiyakamme ‘‘kammalakkhaṇa’’nti dassitāti taṃ dassetumāha ‘‘tiṇavatthārake kamme’’ti. ‘‘Mohāropanatādisū’’ti iminā pācittiyesu dassitamohāropanakammañca aññavādakavihesakāropanakammādiñca saṅgaṇhāti. Etthāti imasmiṃ ñattidutiyakamme. Kammalakkhaṇameva kammalakkhaṇatā.

3004-5. Iti evaṃ yathāvuttanayena ime satta ṭhānabhedā ñattidutiyakammassa. Evaṃ ñattidutiyakamme satta ṭhānāni dassetvā ñatticatutthakamme ṭhānabhedaṃ dassetumāha ‘‘tathā’’tiādi.

3006. Tajjanādīnanti ādi-saddena niyassādīnaṃ gahaṇaṃ. Tesaṃ sattannaṃ kammānaṃ. Passaddhi vūpasamo.

3007. ‘‘Bhikkhunīnaṃ ovādo’’ti bhikkhunovādakasammuti phalūpacārena vuttā.

3008-9. Mūlapaṭikkasso mūlāya paṭikassanā, gāthābandhavasena ka-kārassa dvebhāvo. Ukkhittassānuvattikāti ukkhittānuvattikā ekā yāvatatiyakā, aṭṭha saṅghādisesā, ariṭṭho caṇḍakāḷī ca dve, ime ekādasa yāvatatiyakā bhavanti. Imesaṃ vasāti ukkhittānuvattikādīni puggalādhiṭṭhānena vuttāni, imesaṃ samanubhāsanakammānaṃ vasena. Dasekāti ekādasa.

3011. Evaṃ catunnampi kammānaṃ ṭhānabhedaṃ dassetvā anvayato, byatirekato ca kātabbappakāraṃ dassetumāha ‘‘apalokanakammañcā’’tiādi. Ñattiyāpi na kāraye, ñattidutiyenapi na kārayeti yojanā.

3012. Apalokanakamme vuttalakkhaṇena ñattikammādīnampi kātabbappakāro sakkā viññātunti taṃ adassetvā ñattidutiyakamme labbhamānavisesaṃ dassetumāha ‘‘ñattidutiyakammānī’’tiādi. Apaloketvā kātabbāni lahukānipi ñattidutiyakammāni atthīti yojanā. Tāni pana katamānīti āha ‘‘sabbā sammutiyo siyu’’nti. Ettha sīmāsammutiṃ vinā sesā ticīvarenaavippavāsasammutiādayo sabbāpi sammutiyoti attho.

3013. Sesānīti yathāvuttehi sesāni sīmāsammutiādīni cha kammāni. Na vaṭṭatīti na vaṭṭanti, gāthābandhavasena na-kāralopo. Yathāha ‘‘sīmāsammuti, sīmāsamūhananaṃ, kathinadānaṃ, kathinuddhāro, kuṭivatthudesanā, vihāravatthudesanāti imāni cha kammāni garukāni apaloketvā kātuṃ na vaṭṭanti, ñattidutiyakammavācaṃ sāvetvāva kātabbānī’’ti (pari. aṭṭha. 482). ‘‘Apaloketvā kātuṃ pana na vaṭṭatī’’ti idaṃ nidassanamattaṃ, ñatticatutthakammavasenāpi kātuṃ na vaṭṭanteva. Tenevāha ‘‘yathāvuttanayeneva, tena teneva kāraye’’ti, yo yo nayo taṃ taṃ kammaṃ kātuṃ vutto, teneva teneva nayenāti attho.

Catubbidhakammakathāvaṇṇanā.

Kammavipattikathāvaṇṇanā

3014. Kammānaṃ vipattiyā dassitāya sampattipi byatirekato viññāyatīti kammavipattiṃ tāva dassetumāha ‘‘vatthuto’’tiādi. Vasati ettha kammasaṅkhātaṃ phalaṃ tadāyattavuttitāyāti vatthu, kammassa padhānakāraṇaṃ, tato vatthuto ca. Anussāvanasīmatoti anussāvanato, sīmato ca. Pañcevāti evakārena kammadosānaṃ etaṃparamataṃ dasseti.

3015. Yathānikkhittakammadosamātikānukkame kammavipattiṃ vibhajitvā dassetumāha ‘‘sammukhā’’tiādi. Saṅghadhammavinayapuggalasammukhāsaṅkhātaṃ catubbidhaṃ sammukhāvinayaṃ upanetvā kātabbaṃ kammaṃ sammukhākaraṇīyaṃ nāma.

Tattha yāvatikā bhikkhū kammapattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ saṅghasammukhatā. Yena dhammena yena vinayena yena satthusāsanena saṅgho taṃ kammaṃ karoti, ayaṃ dhammasammukhatā, vinayasammukhatā. Tattha dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsanaṃ nāma ñattisampadā ceva anussāvanasampadā ca. Yassa saṅgho taṃ kammaṃ karoti, tassa sammukhabhāvo puggalasammukhatā. Evaṃ catubbidhena sammukhāvinayena yaṃ saṅghakammaṃ ‘‘karaṇīya’’nti vuttaṃ, taṃ asammukhā karoti catubbidhalakkhaṇato ekampi parihāpetvā karoti, taṃ kammaṃ vatthuvipannaṃ sammukhāvinayasaṅkhātena vatthunā vekallaṃ ‘‘adhammakamma’’nti pavuccatīti yojanā.

3016-8. Evaṃ sammukhākaraṇīye vatthuto kammavipattiṃ dassetvā asammukhākaraṇīyaṃ vibhajitvā dassetumāha ‘‘asammukhā’’tiādi.

Devadattassa kataṃ pakāsanīyakammañca. Sekkhasammuti ummattakasammutīti yojanā. Avandiyakammaṃ puggalasīsena ‘‘avandiyo’’ti vuttaṃ. Aḍḍhakāsiyā gaṇikāya anuññātā dūtena upasampadā dūtūpasampadā. Iti imāni aṭṭha kammāni ṭhapetvāna sesāni pana sabbaso sabbāni kammāni ‘‘sammukhākaraṇīyānī’’ti sobhanagamanādīhi sugato satthā abrvi kathesīti yojanā.

3019-20. Evaṃ vatthuto kammavipattiṃ dassetvā ñattito dassetumāha ‘‘ñattito’’tiādi. Vipajjananayāti vinayavipajjanakkamā. Vatthuṃ na parāmasatīti yassa upasampadādikammaṃ karoti, taṃ na parāmasati tassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me, bhante saṅgho, āyasmato buddharakkhitassa upasampadāpekkho’’ti vadati. Evaṃ vatthuṃ na parāmasati.

Saṅghaṃ na parāmasatīti saṅghassa nāmaṃ na parāmasati tassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito’’ti vattabbe ‘‘suṇātu me, bhante, ayaṃ dhammarakkhito’’ti vadati. Evaṃ saṅghaṃ na parāmasati.

Puggalaṃ na parāmasatīti yo upasampadāpekkhassa upajjhāyo, taṃ na parāmasati tassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito upasampadāpekkho’’ti vadati. Evaṃ puggalaṃ na parāmasati.

Ñattiṃ na parāmasatīti sabbena sabbaṃ ñattiṃ na parāmasati, ñattidutiyakamme ñattiṃ aṭṭhapetvā dvikkhattuṃ kammavācāya eva anussāvanakammaṃ karoti, ñatticatutthakammepi ñattiṃ aṭṭhapetvā catukkhattuṃ kammavācāya eva anussāvanakammaṃ karoti. Evaṃ ñattiṃ na parāmasati.

Pacchā vā ñattiṃ ṭhapetīti paṭhamaṃ kammavācāya anussāvanakammaṃ katvā ‘‘esā ñattī’’ti vatvā ‘‘khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti vadati. Evaṃ pacchā ñattiṃ ṭhapeti. Pañcahetehīti etehi pañcahi kāraṇehi.

3021-2. Evaṃ ñattito kammavipattiṃ dassetvā idāni anussāvanato dassetumāha ‘‘anussāvanato’’tiādi. Anussāvanato kammadosā pañca pakāsitāti yojanā. ‘‘Na parāmasati vatthuṃ vā’’tiādīsu vatthuādīni vuttanayeneva veditabbāni. Evaṃ pana nesaṃ aparāmasanaṃ hoti (pari. aṭṭha. 485) – ‘‘suṇātu me, bhante saṅgho’’ti paṭhamānussāvane vā ‘‘dutiyampi etamatthaṃ vadāmi… tatiyampi etamatthaṃ vadāmi, ‘‘suṇātu me bhante saṅgho’’ti dutiyatatiyānussāvanesu vā ‘‘ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me, bhante saṅgho, āyasmato buddharakkhitassā’’ti vadanto vatthuṃ na parāmasati nāma.

‘‘Suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito’’ti vattabbe ‘‘suṇātu me, bhante, ayaṃ dhammarakkhito’’ti vadanto saṅghaṃ na parāmasati nāma.

‘‘Suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassā’’ti vattabbe ‘‘suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito upasampadāpekkho’’ti vadanto puggalaṃ na parāmasati nāma.

Sāvanaṃ hāpetīti sabbena sabbaṃ kammavācāya anussāvanaṃ na karoti, ñattidutiyakamme dvikkhattuṃ ñattimeva ṭhapeti, ñatticatutthakamme catukkhattuṃ ñattimeva ṭhapeti. Evaṃ anussāvanaṃ hāpeti. Yopi ñattidutiyakamme ekaṃ ñattiṃ ṭhapetvā ekaṃ kammavācaṃ anussāvento akkharaṃ vā chaḍḍeti, padaṃ vā duruttaṃ karoti, ayampi anussāvanaṃ hāpetiyeva. Ñatticatutthakamme pana ekaṃ ñattiṃ ṭhapetvā sakimeva vā dvikkhattuṃ vā kammavācāya anussāvanaṃ karontopi akkharaṃ vā padaṃ vā chaḍḍentopi duruttaṃ karontopi anussāvanaṃ hāpetiyevāti veditabbo.

Duruttaṃ karotīti ettha pana ayaṃ vinicchayo (pari. aṭṭha. 485) – yo hi aññasmiṃ akkhare vattabbe aññaṃ vadati, ayaṃ duruttaṃ karoti nāma. Tasmā kammavācaṃ karontena bhikkhunā yvāyaṃ –

‘‘Sithilaṃ dhanitañca dīgharassaṃ;

Garukaṃ lahukañca niggahitaṃ;

Sambandhaṃ vavatthitaṃ vimuttaṃ;

Dasadhā byañjanabuddhiyā pabhedo’’ti. (pari. aṭṭha. 485) –

Vutto, ayaṃ suṭṭhu upalakkhetabbo.

Ettha hi sithilaṃ nāma pañcasu vaggesu paṭhamatatiyaṃ. Dhanitaṃ nāma tesveva dutiyacatutthaṃ. Dīghanti dīghena kālena vattabbaṃ ākārādi. Rassanti tato upaḍḍhakālena vattabbaṃ akārādi. Garukanti dīghameva, yaṃ vā ‘‘āyasmato buddharakkhitattherassa, yassa nakkhamatī’’ti evaṃ saṃyogaparaṃ katvā vuccati. Lahukanti rassameva, yaṃ vā ‘‘āyasmato buddharakkhitatherassa, yassa na khamatī’’ti evaṃ asaṃyogaparaṃ katvā vuccati. Niggahitanti yaṃ karaṇāni niggahetvā avissajjetvā avivaṭena mukhena anunāsikaṃ katvā vattabbaṃ. Sambandhanti yaṃ parapadena sambandhitvā ‘‘tuṇhassā’’ti vā ‘‘tuṇhissā’’ti vā vuccati. Vavatthitanti yaṃ parapadena asambandhaṃ katvā vicchinditvā ‘‘tuṇhī assā’’ti vā ‘‘tuṇha assā’’ti vā vuccati. Vimuttanti yaṃ karaṇāni aniggahetvā vissajjetvā vivaṭena mukhena anunāsikaṃ akatvā vuccati.

Tattha ‘‘suṇātu me’’ti vattabbe ta-kārassa tha-kāraṃ katvā ‘‘suṇāthu me’’ti vacanaṃ sithilassa dhanitakaraṇaṃ nāma, tathā ‘‘pattakallaṃ, esā ñattī’’ti vattabbe ‘‘patthakallaṃ, esā ñatthī’’tiādivacanañca. ‘‘Bhante saṅgho’’ti vattabbe bhakāraghakārānaṃ bakāragakāre katvā ‘‘bante saṃgo’’ti vacanaṃ dhanitassa sithilakaraṇaṃ nāma. ‘‘Suṇātu me’’ti vivaṭena mukhena vattabbe pana ‘‘suṇaṃtu me’’ti vā ‘‘esā ñattī’’ti vattabbe ‘‘esaṃ ñattī’’ti vā avivaṭena mukhena anunāsikaṃ katvā vacanaṃ vimuttassa niggahitavacanaṃ nāma. ‘‘Pattakalla’’nti avivaṭena mukhena anunāsikaṃ katvā vattabbe ‘‘pattakallā’’ti vivaṭena mukhena anunāsikaṃ akatvā vacanaṃ niggahitassa vimuttavacanaṃ nāma. Iti sithile kattabbe dhanitaṃ, dhanite kattabbe sithilaṃ, vimutte kattabbe niggahitaṃ, niggahite kattabbe vimuttanti imāni cattāri byañjanāni antokammavācāya kammaṃ dūsenti. Evaṃ vadanto hi aññasmiṃ akkhare vattabbe aññaṃ vadati, duruttaṃ karotīti vuccati.

Itaresu pana dīgharassādīsu chasu byañjanesu dīghaṭṭhāne dīghameva, rassaṭṭhāne ca rassamevāti evaṃ yathāṭhāne taṃ tadeva akkharaṃ bhāsantena anukkamāgataṃ paveṇiṃ avināsentena kammavācā kātabbā. Sace pana evaṃ akatvā dīghe vattabbe rassaṃ, rasse vā vattabbe dīghaṃ vadati, tathā garuke vattabbe lahukaṃ, lahuke vā vattabbe garukaṃ vadati, sambandhe vā pana vattabbe vavatthitaṃ, vavatthite vā vattabbe sambandhaṃ vadati, evaṃ vuttepi kammavācā na kuppati. Imāni hi cha byañjanāni kammaṃ na kopenti.

Yaṃ pana suttantikattherā ‘‘da-kāro ta-kāramāpajjati, ta-kāro da-kāramāpajjati, ca-kāro ja-kāramāpajjati, ja-kāro ca-kāramāpajjati, ya-kāro ka-kāramāpajjati, ka-kāro ya-kāramāpajjati, tasmā da-kārādīsu vattabbesu ta-kārādivacanaṃ na virujjhatī’’ti vadanti, taṃ kammavācaṃ patvā na vaṭṭati. Tasmā vinayadharena neva da-kāro ta-kāro kātabbo…pe… na ka-kāro ya-kāro. Yathāpāḷiyā niruttiṃ sodhetvā dasavidhāya byañjananiruttiyā vuttadose pariharantena kammavācā kātabbā. Itarathā hi sāvanaṃ hāpeti nāma.

Asamaye sāvetīti sāvanāya akāle anavakāse ñattiṃ aṭṭhapetvā paṭhamaṃyeva anussāvanakammaṃ katvā pacchā ñattiṃ ṭhapeti. Iti imehi pañcahākārehi anussāvanato kammāni vipajjanti. Tenāha – ‘‘evaṃ pana vipajjanti, anussāvanatopi cā’’ti.

3023. Evaṃ anussāvanato kammavipattiṃ dassetvā sīmato kammavipatti uposathakkhandhakakathāya vuttanayā evāti tameva atidisanto āha ‘‘ekādasahi…pe… mayā’’ti. Kammadosoyeva kammadosatā. Tāva paṭhamaṃ.

3024-7. Evaṃ sīmato kammavipattiṃ atidesato dassetvā idāni parisavasena dassetumāha ‘‘catuvaggenā’’tiādi. Kammapattāti ettha ‘‘cattāro pakatattā’’ti seso. Yathāha – ‘‘catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammapattā’’ti (pari. 497). Ettha ca pakatattā nāma anukkhittā anissāritā parisuddhasīlā cattāro bhikkhū. Kammapattā kammassa arahā anucchavikā sāmino. Na tehi vinā taṃ kammaṃ karīyati, na tesaṃ chando vā pārisuddhi vā eti. Anāgatāti parisāya hatthapāsaṃ anāgatā. Chandoti ettha ‘‘chandārahāna’’nti seso. Yathāha ‘‘avasesā pakatattā chandārahā’’ti. Iminā ayamattho dīpito hoti – ‘‘avasesā pana sacepi sahassamattā honti, sace samānasaṃvāsakā, sabbe chandārahāva honti, chandapārisuddhiṃ datvā āgacchantu vā mā vā, kammaṃ pana tiṭṭhatī’’ti. Sammukhāti sammukhībhūtā.

Tivaṅgikoti kammapattānāgamanachandānāharaṇapaṭikkosanasaṅkhātaaṅgattayayutto. Doso kammavipattilakkhaṇo. Parisāya vasā siyāti parisavasena hoti.

Paṭisedhentīti paṭikkosanti. Dutiye catuvaggike kamme duvaṅgiko doso parisāya vasā siyāti yojanā.

Ettha etasmiṃ tatiye catuvaggike paṭikkosova atthi, na itare parisadosāti ekaṅgiko doso parisāya vasā siyāti yojanā. Duvaṅga yuttaparisādosassa dutiyaṃ desitattā duvaṅga yuttaparisādoso ‘‘dutiyo’’ti vutto. Tathā tatiyaṃ desitattā ekaṅgayutto tatiyo veditabbo. Imameva nayaṃ pañcavaggādisaṅghattayassa atidisanto āha ‘‘evaṃ…pe… tividhesupī’’ti. Ādi-saddena dasavaggavīsativaggasaṅghānaṃ gahaṇaṃ.

3028. Evaṃ catūsu saṅghesu catunnaṃ tikānaṃ vasena parisato kammavipattiyā dvādasavidhataṃ dassetumāha ‘‘catutthikā’’ti. Anuvādena ‘‘dasa dve siyu’’nti vidhīyati. Parisāvasā catutthikā dosā dasa dve dvādasa siyunti yojanā. Etthāti etesu ‘‘vatthuto’’tiādinā vuttesu pañcasu kammadosesu, niddhāraṇe bhummaṃ. ‘‘Parisāvasā’’ti idaṃ niddhāretabbaṃ. Kammānīti apalokanādīni cattāri. Ettha ca catuvaggādikaraṇīyesu kammesu pakatattena kammavācaṃ sāvetvā katameva kammaṃ kammapattena kataṃ hoti. Kammapatte pakatatte ṭhapetvā apakatattena kenaci, kevaleneva kammavācaṃ sāvetvā kataṃ apakatattakammapattalakkhaṇābhāvā, kammapattena ca kammavācāya assāvitattā anussāvanadosena vipannaṃ hotīti veditabbaṃ. Teneva porāṇakavinayadharattherā kammavipattisaṅkāparihāratthaṃ dvīhi tīhi ekato kammavācaṃ sāvayanti. Ayamettha saṅkhepo, vitthāro pana parivārāvasāne pāḷiyā (pari. 482 ādayo) vā aṭṭhakathāya (pari. aṭṭha. 482 ādayo) ca gahetabbo.

Kammavipattikathāvaṇṇanā.

Pakiṇṇakavinicchayakathāvaṇṇanā

3029. Chattaṃ paṇṇamayaṃ kiñcīti tālapaṇṇādipaṇṇacchadanaṃ yaṃ kiñci chattaṃ. Bahīti upari. Antoti heṭṭhā. Sibbitunti rūpaṃ dassetvā sūcikammaṃ kātuṃ.

3030. Paṇṇeti chadanapaṇṇe. Aḍḍhacandanti aḍḍhacandākāraṃ. Makaradantakanti makaradantākāraṃ, yaṃ ‘‘girikūṭa’’nti vuccati. Chindituṃ na vaṭṭatīti sambandho. Mukhavaṭṭiyā nāmetvā baddhapaṇṇakoṭiyā vā matthakimaṇḍalakoṭiyā vā girikūṭādiṃ karonti, iminā taṃ paṭikkhittaṃ. Daṇḍeti chattadaṇḍe. Ghaṭakanti ghaṭākāro. Vāḷarūpaṃ vāti byagghādivāḷānaṃ rūpakaṃ vā. Lekhāti ukkiritvā vā chinditvā vā cittakammavasena vā katarāji.

3031. Pañcavaṇṇānaṃ suttānaṃ antare nīlādiekavaṇṇena suttena thiratthaṃ chattaṃ anto ca bahi ca sibbituṃ vā chattadaṇḍaggāhakasalākapañjaraṃ thiratthaṃ vinandhituṃ vā vaṭṭatīti yojanā. ‘‘Pañcavaṇṇānaṃ ekavaṇṇena thirattha’’nti iminā anekavaṇṇehi suttehi vaṇṇamaṭṭhatthāya sibbituñca vinandhituñca na vaṭṭatīti dīpeti.

Potthakesu pana ‘‘pañcavaṇṇenā’’ti pāṭho dissati, tassa ekavaṇṇena, pañcavaṇṇena vā suttena thiratthaṃ sibbituṃ, vinandhituṃ vā vaṭṭatīti yojanā kātabbā hoti, so ettheva heṭṭhā vuttena –

‘‘Pañcavaṇṇena suttena, sibbituṃ na ca vaṭṭatī’’ti –

Pāṭhena ca ‘‘keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena sibbantā vaṇṇamaṭṭhaṃ karonti, taṃ na vaṭṭati. Ekavaṇṇena pana nīlena vā pītakena vā yena kenaci suttena anto vā bahi vā sibbituṃ chattadaṇḍaggāhakaṃ salākapañjaraṃ vā vinandhituṃ vaṭṭati, tañca kho thirakaraṇatthaṃ, na vaṇṇamaṭṭhatthāyā’’ti (pārā. aṭṭha. 1.85 pāḷimuttakavinicchaya) aṭṭhakathāpāṭhena ca virujjhati, tasmā so na gahetabbo.

3032. Lekhā vā pana kevalāti yathāvuttappakārā salākalekhā vā. Chinditvāti ukkiritvā kataṃ chinditvā. Ghaṃsitvāti cittakammādivasena kataṃ ghaṃsitvā.

3033. Daṇḍabundamhīti chattadaṇḍassa pañjare gāhaṇatthāya phālitabundamhi, mūleti attho. Ayamettha nissandehe vuttanayo. Khuddasikkhāgaṇṭhipade pana ‘‘chattapiṇḍiyā mūle’’ti vuttaṃ. Ahichattakasaṇṭhānanti phullaahichattākāraṃ. Rajjukehi gāhāpetvā daṇḍe bandhanti, tasmiṃ bandhaṭṭhāne valayamiva ukkiritvā uṭṭhāpetvā. Bandhanatthāyāti vātena yathā na calati, evaṃ rajjūhi daṇḍe pañjarassa bandhanatthāya. Ukkiritvā katā lekhā vaṭṭatīti yojanā. Yathāha – ‘‘vātappahārena acalanatthaṃ chattamaṇḍalikaṃ rajjukehi gāhāpetvā daṇḍe bandhanti, tasmiṃ bandhanaṭṭhāne valayamiva ukkiritvā lekhaṃ ṭhapenti, sā vaṭṭatī’’ti. ‘‘Sacepi na bandhanti, bandhanārahaṭṭhānattā valayaṃ ukkirituṃ vaṭṭatī’’ti gaṇṭhipade vuttaṃ.

3034. Samaṃ satapadādīnanti satapadādīhi sadisaṃ, tulyatthe karaṇavacanappasaṅge sāmivacanaṃ.

3035. Pattassa pariyante vāti anuvātassa ubhayapariyante vā. Pattamukhepi vāti dvinnaṃ ārāmavitthārapattānaṃ saṅghaṭitaṭṭhāne kaṇṇepi vā, ekasseva vā pattassa ūnapūraṇatthaṃ saṅghaṭitaṭṭhānepi vā. Veṇinti kudrūsasīsākārena sibbanaṃ. Keci ‘‘varakasīsākārenā’’ti vadanti. Saṅkhalikanti biḷāladāmasadisaṃ sibbanaṃ. Keci ‘‘satapadisama’’nti vadanti.

3036. Paṭṭanti paṭṭampi. Aṭṭhakoṇādiko vidhi pakāro etassāti aṭṭhakoṇādikavidhi, taṃ. ‘‘Aṭṭhakoṇādika’’nti gāthābandhavasena niggahitāgamo. ‘‘Aṭṭhakoṇādikaṃ vidhi’’nti etaṃ ‘‘paṭṭa’’nti etassa samānādhikaraṇavisesanaṃ, kiriyāvisesanaṃ vā, ‘‘karontī’’ti iminā sambandho. Atha vā paṭṭanti ettha bhummatthe upayogavacanaṃ, paṭṭeti attho. Imasmiṃ pakkhe ‘‘aṭṭhakoṇādika’’nti upayogavacanaṃ. ‘‘Vidhi’’nti etassa visesanaṃ. Idha vakkhamānacatukoṇasaṇṭhānato aññaṃ aṭṭhakoṇādikaṃ nāmaṃ. Tatthāti tasmiṃ paṭṭadvaye. Agghiyagadārūpanti agghiyasaṇṭhānañceva gadāsaṇṭhānañca sibbanaṃ. Muggaranti laguḷasaṇṭhānasibbanaṃ. Ādi-saddena cetiyādisaṇṭhānānaṃ gahaṇaṃ.

3037. Tatthāti paṭṭadvaye tasmiṃ ṭhāne. Kakkaṭakakkhīnīti kuḷīraacchisadisāni sibbanavikārāni. Uṭṭhāpentīti karonti. Tatthāti tasmiṃ gaṇṭhikapāsakapaṭṭake. Suttāti koṇato koṇaṃ sibbitasuttā ceva caturasse sibbitasuttā ca. Piḷakāti tesameva suttānaṃ nivattetvā sibbitakoṭiyo ca. Duviññeyyāvāti rajanakāle duviññeyyarūpā anoḷārikā dīpitā vaṭṭantīti. Yathāha – ‘‘koṇasuttapiḷakā ca cīvare ratte duviññeyyarūpā vaṭṭantī’’ti.

3038. Gaṇṭhipāsakapaṭṭakāti gaṇṭhikapaṭṭakapāsakapaṭṭakāti yojanā. Kaṇṇakoṇesu suttānīti cīvarakaṇṇesu suttāni ceva gaṇṭhikapāsakapaṭṭānaṃ koṇesu suttāni ca chindeyya. Ettha ca cīvare āyāmato, vitthārato ca sibbitvā anuvātato bahi nikkhantasuttaṃ cīvaraṃ rajitvā sukkhāpanakāle rajjuyā vā cīvaravaṃse vā bandhitvā olambituṃ anuvāte baddhasuttāni ca kaṇṇasuttāni nāma. Yathāha – ‘‘cīvarassa kaṇṇasuttakaṃ na vaṭṭati, rajitakāle chinditabbaṃ. Yaṃ pana ‘anujānāmi, bhikkhave, kaṇṇasuttaka’nti (mahāva. 344) evaṃ anuññātaṃ, taṃ anuvāte pāsakaṃ katvā bandhitabbaṃ, rajanakāle lagganatthāyā’’ti (pārā. aṭṭha. 1.85 pāḷimuttakavinicchaya).

3039. Sūcikammavikāraṃ vāti cīvaramaṇḍanatthāya nānāsuttakehi satapadisadisaṃ sibbantā āgantukapaṭṭaṃ ṭhapenti, evarūpaṃ sūcikammavikāraṃ vā. Aññaṃ vā pana kiñcipīti aññampi yaṃ kiñci mālākammamigapakkhipādādikaṃ sibbanavikāraṃ. Kātunti sayaṃ kātuṃ. Kārāpetunti aññena vā kārāpetuṃ.

3040. Yo bhikkhu paraṃ uttamaṃ vaṇṇamaṭṭhaṃ abhipatthayaṃ patthayanto kañjipiṭṭhakhaliallikādīsu cīvaraṃ pakkhipati, tassa pana bhikkhuno dukkaṭā mokkho na vijjatīti yojanā. Kañjīti vāyanatantamakkhanakañjisadisā thūlākañji. Piṭṭhanti taṇḍulapiṭṭhaṃ. Taṇḍulapiṭṭhehi pakkā khali. Allikāti niyyāso. Ādi-saddena lākhādīnaṃ gahaṇaṃ.

3041. Cīvarassa karaṇe karaṇakāle samuṭṭhitānaṃ sūcihatthamalādīnaṃ dhovanatthaṃ, kiliṭṭhakāle ca dhovanatthaṃ kañjipiṭṭhikhaliallikādīsu pakkhipati, vaṭṭatīti yojanā.

3042. Tatthāti yena kasāvena cīvaraṃ rajati, tasmiṃ rajane cīvarassa sugandhabhāvatthāya gandhaṃ vā ujjalabhāvatthāya telaṃ vā vaṇṇatthāya lākhaṃ vā. Kiñcīti evarūpaṃ yaṃ kiñci.

3043. Maṇināti pāsāṇena. Aññenapi ca kenacīti yena ujjalaṃ hoti, evarūpena muggarādinā aññenāpi kenaci vatthunā. Doṇiyāti rajanambaṇe. Na ghaṃsitabbaṃ hatthena gāhetvā na ghaṭṭetabbaṃ.

3044. Rattaṃ cīvaraṃ hatthehi kiñci thokaṃ paharituṃ vaṭṭatīti yojanā. ‘‘Yattha pakkarajanaṃ pakkhipanti, sā rajanadoṇi, tattha aṃsabaddhakakāyabandhanādiṃ ghaṭṭetuṃ vaṭṭatī’’ti gaṇṭhipade vuttaṃ.

3045. Gaṇṭhiketi veḷudantavisāṇādimayagaṇṭhike. Lekhā vāti vaṭṭādibhedā lekhā vā. Piḷakā vāti sāsapabījasadisā khuddakapubbuḷā vā. Pāḷikaṇṇikabhedakoti maṇikāvaḷirūpapupphakaṇṇikarūpabhedako. Kappabinduvikāro vā na vaṭṭatīti yojanā.

3046. Āraggenāti ārakaṇṭakaggena, sūcimukhena vā. Kācipi lekhāti vaṭṭakagomuttādisaṇṭhānā yā kācipi rāji.

3047. Bhamaṃ āropetvāti bhame alliyāpetvā.

3048. Pattamaṇḍalaketi patte chavirakkhanatthāya tipusīsādīhi kate pattassa heṭṭhā ādhārādīnaṃ upari kātabbe pattamaṇḍalake. Bhittikammanti vibhattaṃ katvā nānākārarūpakakammacittaṃ. Yathāha ‘‘na bhikkhave citrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatānī’’ti (cūḷava. 253). Tatthāti tasmiṃ pattamaṇḍale. Assāti bhikkhussa. Makaradantakanti girikūṭākāraṃ.

3049. Mukhavaṭṭiyaṃ yā lekhā parissāvanabandhanatthāya anuññātā, taṃ lekhaṃ ṭhapetvā dhammakaraṇacchatte vā kucchiyaṃ vā kācipi lekhā na vaṭṭatīti yojanā.

3050. Tahiṃ tahinti mattikāya tattha tattha. Tanti tathākoṭṭitadiguṇasuttakāyabandhanaṃ.

3051. Antesu daḷhatthāya dasāmukhe diguṇaṃ katvā koṭṭenti, vaṭṭatīti yojanā. Cittikampīti mālākammalatākammacittayuttampi kāyabandhanaṃ.

3052. Akkhīnīti kuñjarakkhīni. Tatthāti kāyabandhane vaṭṭatīti kā kathā. Uṭṭhāpetunti ukkirituṃ.

3053. Ghaṭanti ghaṭasaṇṭhānaṃ. Deḍḍubhasīsaṃ vāti udakasappasīsamukhasaṇṭhānaṃ vā. Yaṃ kiñci vikārarūpaṃ dasāmukhe na vaṭṭatīti yojanā.

3054. Macchakaṇṭanti macchakaṇṭakākāraṃ. Khajjūripattakākāranti khajjūripattasaṇṭhānaṃ. Macchakaṇṭaṃ vā maṭṭhaṃ paṭṭikaṃ vā khajjūripattakākāraṃ vā ujukaṃ katvā koṭṭitaṃ vaṭṭatīti yojanā. Ettha ca ubhayapassesu macchakaṇṭakayuttaṃ macchassa piṭṭhikaṇṭakaṃ viya yassa paṭṭikāya vāyanaṃ hoti, idaṃ kāyabandhanaṃ macchakaṇṭakaṃ nāma. Yassa khajjūripattasaṇṭhānamiva vāyanaṃ hoti, taṃ khajjūripattakākāraṃ nāma.

3055. Pakativītā paṭṭikā. Sūkarantaṃnāma kuñcikākosakasaṇṭhānaṃ. Tassa duvidhassa kāyabandhanassa. Tattha rajjukā sūkarantānulomikā, dussapaṭṭaṃ paṭṭikānulomikaṃ. Ādi-saddena muddikakāyabandhanaṃ gahitaṃ, tañca sūkarantānulomikaṃ. Yathāha – ‘‘ekarajjukaṃ, pana muddikakāyabandhanañca sūkarantakaṃ anulometī’’ti (cūḷava. aṭṭha. 278). Tattha ekarajjukā nāma ekavaṭṭā. Bahurajjukassa akappiyabhāvaṃ vakkhati. ‘‘Muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjita’’nti gaṇṭhipade vuttaṃ.

3056. Murajaṃ nāma murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ. Veṭhetvāti nānāsuttehi veṭhetvā. Sikkhābhājanavinicchaye pana ‘‘bahukā rajjuyo ekato katvā ekāya rajjuyā veṭhitaṃ murajaṃ nāmā’’ti vuttaṃ. Maddavīṇaṃ nāma pāmaṅgasaṇṭhānaṃ. Deḍḍubhakaṃ nāma udakasappasīsasadisaṃ. Kalābukaṃ nāma bahurajjukaṃ. Rajjuyoti ubhayakoṭiyaṃ ekato abaddhā bahū rajjuyo, tathā baddhā kalābukaṃ nāma hotīti. Na vaṭṭantīti murajādīni imāni sabbāni kāyabandhanāni na vaṭṭanti. Purimā dveti murajaṃ, maddavīṇañcāti dve. ‘‘Dasāsu siyu’’nti vattabbe gāthābandhavasena vaṇṇalopena ‘‘dasā siyu’’nti vuttaṃ. Yathāha – ‘‘murajaṃ maddavīṇa’nti idaṃ dasāsuyeva anuññāta’’nti (cūḷava. aṭṭha. 278).

3057. Pāmaṅgasaṇṭhānāti pāmaṅgadāmaṃ viya caturassasaṇṭhānā.

3058. Ekarajjumayanti nānāvaṭṭe ekato vaṭṭetvā katarajjumayaṃ kāyabandhanaṃ. Vaṭṭaṃ vaṭṭatīti ‘‘rajjukā dussapaṭṭādī’’ti ettha ekavaṭṭarajjukā gahitā, idha pana nānāvaṭṭe ekato vaṭṭetvā katāva ekarajjukā gahitā. Tañcāti tampi ekarajjukakāyabandhanaṃ. Pāmaṅgasaṇṭhānaṃ ekampi na ca vaṭṭatīti kevalampi na vaṭṭati.

3059. Bahū rajjuke ekato katvāti yojanā. Vaṭṭati bandhitunti murajaṃ, kalābukaṃ vā na hoti, rajjukakāyabandhanameva hotīti adhippāyo. Ayaṃ pana vinicchayo ‘‘bahū rajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ ‘bahurajjuka’nti na vattabbaṃ, taṃ vaṭṭatī’’ti (pārā. aṭṭha. 1.85 pāḷimuttakavinicchaya) aṭṭhakathāgatova idha vutto. Sikkhābhājanavinicchaye ‘‘bahukā rajjuyo ekato katvā ekāya rajjuyā veṭhitaṃ murajaṃ nāmā’’ti yaṃ vuttaṃ, taṃ iminā virujjhanato na gahetabbaṃ.

3060. Danta-saddena hatthidantā vuttā. Jatūti lākhā. Saṅkhamayanti saṅkhanābhimayaṃ. Vidhakā matāti ettha ‘‘veṭhakā’’tipi pāṭho vidhapariyāyo.

3061. Kāyabandhanavidheti kāyabandhanassa dasāya thirabhāvatthaṃ kaṭṭhadantādīhi kate vidhe. Vikāro aṭṭhamaṅgalādiko. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne, ubhayakoṭiyanti attho. Tu-saddena ghaṭākāropi vaṭṭatīti dīpeti.

3062. Mālā …pe… vicittitāti mālākammalatākammehi ca migapakkhirūpādinānārūpehi ca vicittitā. Janarañjanīti bālajanapalobhinī.

3064. Aṭṭhaṃsā vāpīti ettha api-saddena soḷasaṃsādīnaṃ gahaṇaṃ. Vaṇṇamaṭṭhāti mālākammādivaṇṇamaṭṭhā.

3065. Añjanisalākāpi tathā vaṇṇamaṭṭhā na vaṭṭatīti yojanā. ‘‘Añjanitthavikāya ca, nānāvaṇṇehi suttehi, cittakammaṃ na vaṭṭatī’’ti pāṭho yujjati. ‘‘Thavikāpi cā’’ti pāṭho dissati, so na gahetabbo.

3066. Rattādinā yena kenaci ekavaṇṇena suttena pilotikādimayaṃ yaṃ kiñci sipāṭikaṃ sibbetvā vaḷañjantassa vaṭṭatīti yojanā.

3067. Maṇikanti thūlapubbuḷaṃ. Piḷakanti sukhumapubbuḷaṃ. Pipphaleti vatthacchedanasatthe. Ārakaṇṭaketi pattādhāravalayānaṃ vijjhanakaṇṭake. Ṭhapetunti uṭṭhāpetuṃ. Yaṃ kiñcīti sesaṃ vaṇṇamaṭṭhampi ca.

3068. Daṇḍaketi pipphaladaṇḍake. Yathāha – ‘‘pipphalakepi maṇikaṃ vā piḷakaṃ vā yaṃ kiñci uṭṭhāpetuṃ na vaṭṭati, daṇḍake pana paricchedalekhā vaṭṭatī’’ti. Paricchedalekhāmattanti āṇibandhanaṭṭhānaṃ patvā paricchindanatthaṃ ekāva lekhā vaṭṭati. Valitvāti ubhayakoṭiyā mukhaṃ katvā majjhe valiyo gāhetvā. Nakhacchedanaṃ yasmā karonti, tasmā vaṭṭatīti yojanā.

3069. Araṇisahite kantakiccakaro daṇḍo uttarāraṇī nāma. Vāpīti pi-saddena adharāraṇiṃ saṅgaṇhāti, udukkhaladaṇḍassetaṃ adhivacanaṃ. Añchanakayantadhanu dhanukaṃ nāma. Musalamatthakapīḷanadaṇḍako pelladaṇḍako nāma.

3070. Saṇḍāseti aggisaṇḍāsaṃ vadanti. Kaṭṭhacchedanavāsiyā tathā yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭatīti sambandho. Dvīsu passesūti vāsiyā ubhosu passesu. Lohenāti kappiyalohena. Bandhituṃ vaṭṭatīti ujukameva caturassaṃ vā aṭṭhaṃsaṃ vā bandhituṃ vaṭṭati. ‘‘Saṇḍāseti aggisaṇḍāse’’ti nissandehe vuttaṃ. Aṭṭhakathāyaṃ panettha sūcisaṇḍāso dassito.

3071. Heṭṭhatoti heṭṭhā ayopaṭṭavalayassa. ‘‘Upari ahicchattamakulamatta’’nti aṭṭhakathāyaṃ vuttaṃ.

3072. Visāṇeti telāsiñcanakagavayamahiṃsādisiṅge. Nāḷiyaṃ vāpīti veḷunāḷikādināḷiyaṃ. Api-saddena alābuṃ saṅgaṇhāti. Āmaṇḍasāraketi āmalakacuṇṇamayatelaghaṭe. Telabhājanaketi vuttappakāreyeva telabhājane. Sabbaṃ vaṇṇamaṭṭhaṃ vaṭṭatīti pumitthirūparahitaṃ mālākammādi sabbaṃ vaṇṇamaṭṭhaṃ vaṭṭati.

3073-5. Pānīyassa uḷuṅketi pānīyauḷuṅke. Doṇiyaṃ rajanassapīti rajanadoṇiyampi. Phalakapīṭheti phalakamaye pīṭhe. Valayādhārakādiketi dantavalayādiādhārake. Ādi-saddena daṇḍādhārako saṅgahito. Pādapuñchaniyanti coḷādimayapādapuñchaniyaṃ. Pīṭheti pādapīṭhe. Sahacariyena pādakathalikāyañca. Cittaṃ sabbameva ca vaṭṭatīti yathāvutte bhikkhuparikkhāre mātugāmarūparahitaṃ, bhikkhuniparikkhāre purisarūparahitaṃ avasesaṃ sabbaṃ cittakammaṃ.

3076. Nānā ca te maṇayo cāti nānāmaṇī, indanīlādayo, nānāmaṇīhi katā nānāmaṇimayā, thambhā ca kavāṭā ca dvārā ca bhittiyo ca thambhakavāṭadvārabhittiyo, nānāmaṇimayā thambhakavāṭadvārabhittiyo yasmiṃ taṃ tathā vuttaṃ. Kā kathā vaṇṇamaṭṭhaketi mālākammalatākammacittakammādivaṇṇamaṭṭhake vattabbameva natthīti attho.

3077. Thāvarassa ratanamayapāsādassa kappiyabhāvaṃ dassetvā suvaṇṇādimayassāpi sabbapāsādaparibhogassa kappiyabhāvaṃ dassetumāha ‘‘sovaṇṇaya’’ntiādi. Sovaṇṇayanti suvaṇṇamayaṃ. Dvārakavāṭānaṃ anantaragāthāya dassitattā ‘‘dvārakavāṭabandha’’nti iminā dvārakavāṭabāhāsaṅkhātaṃ piṭṭhasaṅghāṭaṃ gahitaṃ. Dvārañca kavāṭañca dvārakavāṭāni, dvārakavāṭānaṃ bandhaṃ dvārakavāṭabandhaṃ, uttarapāsakummārasaṅkhātaṃ piṭṭhasaṅghāṭanti attho. Nānā ca te maṇayo cāti nānāmaṇī, suvaṇṇañca nānāmaṇī ca suvaṇṇanānāmaṇī, bhitti ca bhūmi ca bhittibhūmi suvaṇṇanānāmaṇīhi katā bhittibhūmi suvaṇṇanānāmaṇibhittibhūmi. Iti imesu senāsanāvayavesu. Na kiñci ekampi nisedhanīyanti ekampi senāsanaparikkhāraṃ kiñci na nisedhanīyaṃ, senāsanampi na paṭikkhipitabbanti attho. Senāsanaṃ vaṭṭati sabbamevāti sabbameva senāsanaparibhogaṃ vaṭṭati. Yathāha –

‘‘Sabbaṃ pāsādaparibhoganti suvaṇṇarajatādivicitrāni kavāṭāni mañcapīṭhāni tālavaṇṭāni suvaṇṇarajatamayāni pānīyaghaṭapānīyasarāvāni yaṃ kiñci cittakammakataṃ, sabbaṃ vaṭṭati. ‘Pāsādassa dāsidāsaṃ khettavatthuṃ gomahiṃsaṃ demā’ti vadanti, pāṭekkaṃ gahaṇakiccaṃ natthi, pāsāde paṭiggahite paṭiggahitameva hoti. Gonakādīni saṅghikavihāre vā puggalikavihāre vā mañcapīṭhakesu attharitvā paribhuñjituṃ na vaṭṭanti. Dhammāsane pana gihivikatanīhārena labbhanti, tatrāpi nipajjituṃ na vaṭṭatī’’ti (cūḷava. aṭṭha. 320).

‘‘Sovaṇṇadvārakavāṭabandha’’nti vā pāṭho, bahubbīhisamāso. Iminā ca dutiyapadena ca senāsanaṃ visesīyati.

3078. Na davaṃ kareti ‘‘kiṃ buddho silakabuddho? Kiṃ dhammo godhammo ajadhammo? Kiṃ saṅgho gosaṅgho ajasaṅgho migasaṅgho’’ti parihāsaṃ na kareyya. Titthiyabbataṃ mūgabbatādikaṃ neva gaṇheyyāti yojanā.

3079. bhikkhuniyo udakādinā vāpi na siñceyyāti yojanā.

3080. Aññattha aññasmiṃ vihāre vassaṃvuttho aññattha aññasmiṃ vihāre bhāgaṃ vassāvāsikabhāgaṃ gaṇhāti ce, dukkaṭaṃ. Tasmiṃ cīvare naṭṭhe vā jajjare jiṇṇe vā gīvā puna dātabbanti yojanā.

3081. Soti aññattha bhāgaṃ gaṇhanako bhikkhu. Tehīti cīvarasāmikehi. Tanti tathā gahitaṃ vassāvāsikabhāgaṃ. Tesanti cīvarasāmikānaṃ.

3082. Karototi kārāpayato. Davā silaṃ pavijjhantoti pantikīḷāya kīḷatthikānaṃ sippadassanavasena sakkharaṃ vā ninnaṭṭhānaṃ pavaṭṭanavasena pāsāṇaṃ vā pavijjhanto. Na kevalañca pāsāṇaṃ, aññampi yaṃ kiñci dārukhaṇḍaṃ vā iṭṭhakakhaṇḍaṃ vā hatthena vā yantena vā pavijjhituṃ na vaṭṭati. Cetiyādīnaṃ atthāya pāsāṇādayo hasantā hasantā pavaṭṭentipi khipantipi ukkhipantipi, kammasamayoti vaṭṭati.

3083. Gihigopakadānasminti gihīnaṃ uyyānagopakādīhi attanā gopitauyyānādito phalādīnaṃ dāne yāvadatthaṃ diyyamānepi. Na doso koci gaṇhatoti paṭiggaṇhato bhikkhuno koci doso natthi. Saṅghacetiyasantake tālaphalādimhi uyyānagopakādīhi diyyamāne paricchedanayo tesaṃ vetanavasena paricchinnānaṃyeva gahaṇe anāpattinayo vuttoti yojanā.

3084. Purisasaṃyuttanti parivisakehi purisehi vuyhamānaṃ. Hatthavaṭṭakanti hattheneva pavaṭṭetabbasakaṭaṃ.

3085. Bhikkhuniyā saddhiṃ kiñcipi anācāraṃ na sampayojeyya na kāreyyāti yojanā. ‘‘Kiñcī’’tipi pāṭho, gahaṭṭhaṃ vā pabbajitaṃ vā kiñci bhikkhuniyā saddhiṃ anācāravasena na sampayojeyyāti attho. Obhāsentassāti kāmādhippāyaṃ pakāsentassa.

3086. Haveti ekaṃsatthe nipāto.

3087. Attano paribhogatthaṃ dinnanti ‘‘tumheyeva paribhuñjathā’’ti vatvā dinnaṃ ticīvarādiṃ.

3088. Asappāyanti pittādidosānaṃ kopanavasena aphāsukāraṇaṃ. Apanetumpi jahitumpi, pageva dātunti adhippāyo. Aggaṃ gahetvā dātuṃ vāti tathā gahaṇārahaṃ annādiṃ sandhāya vuttaṃ. ‘‘Katipāhaṃ bhutvā’’ti seso. Piṇḍapātādito aggaṃ gahetvā pattādiṃ katipāhaṃ bhutvā dātuṃ vaṭṭatīti attho.

3089. Pañcavaggūpasampadāti vinayadharapañcamena saṅghena kātabbaupasampadā. Navāti aññehi ekavārampi aparibhuttā. Guṇaṅguṇaupāhanā catupaṭalato paṭṭhāya bahupaṭalaupāhanā. Cammatthāroti kappiyacammattharaṇañca. Dhuvanhānanti pakatinahānaṃ.

3090. Sambādhassāti vaccamaggapassāvamaggadvayassa sāmantā dvaṅgulā anto satthavatthikammaṃ vāritanti yojanā. Satthena antamaso nakhenāpi chedanaphālanādivasena satthakammañca vatthīhi bhesajjatelassa anto pavisanavasena kātabbaṃ vatthikammañca thullaccayāpattividhānena vāritanti attho. Passāvamaggassa sāmantā dvaṅgulaṃ aṅgajātassa aggato paṭṭhāya gahetabbaṃ.

3091. ‘‘Pākattha’’nti iminā nibbāpetuṃ calane niddosabhāvaṃ dīpeti.

3092. Upaḷāletīti ‘‘pattacīvarādiparikkhāraṃ te dammī’’ti vatvā palobhetvā gaṇhāti. Tatthāti tasmiṃ puggale. Ādīnavanti alajjitādibhāvaṃ dassetvā tena saha sambhogādikaraṇe alajjibhāvāpajjanādiādīnavaṃ. Tassāti tato viyojetabbassa tassa.

3093. Ādīnavadassanappakāraṃ dassetumāha ‘‘makkhana’’ntiādi. ‘‘Nahāyituṃ gatena gūthamuttehi makkhanaṃ viya dussīlaṃ nissāya viharatā tayā kata’’nti evaṃ tattha ādīnavaṃ vattuṃ vaṭṭatīti yojanā.

3094-5. Bhattagge bhojanasālāya bhuñjamāno. Yāgupāneti yāguṃ pivanakāle. Antogāmeti antaraghare. Vīthiyanti nigamanagaragāmādīnaṃ rathikāya. Andhakāreti andhakāre vattamāne, andhakāragatoti attho. Tañhi vandantassa mañcapādādīsupi nalāṭaṃ paṭihaññeyya. Anāvajjoti kiccapasutattā vandanaṃ asamannāharanto. Ekāvattoti ekato āvatto sapattapakkhe ṭhito verī visabhāgapuggalo. Ayañhi vandiyamāno pādenapi pahareyya. Vāvaṭoti sibbanakammādikiccantarapasuto.

Suttoti niddaṃ okkanto. Khādanti piṭṭhakakhajjakādīni khādanto. Bhuñjantoti odanādīni bhuñjanto. Vaccaṃ muttampi vā karanti uccāraṃ vā passāvaṃ vā karonto iti imesaṃ terasannaṃ vandanā ayuttatthena vāritāti sambandho.

3096-7. Kammaladdhisīmāvasena tīsu nānāsaṃvāsakesu kammanānāsaṃvāsakassa ukkhittaggahaṇena gahitattā, sīmānānāsaṃvāsakavuḍḍhatarapakatattassa vandiyattā, pārisesañāyena ‘‘nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo’’ti (pari. 467) vacanato ca laddhinānāsaṃvāsako idha ‘‘nānāsaṃvāsako’’ti gahitoti veditabbo. Ukkhittoti tividhenāpi ukkhepanīyakammena ukkhittako. Garukaṭṭhā ca pañcāti pārivāsikamūlāyapaṭikassanārahamānattārahamānattacārikaabbhānārahasaṅkhātā pañca garukaṭṭhā ca. Ime pana aññamaññassa yathāvuḍḍhaṃ vandanādīni labhanti, pakatattena avandiyattāva avandiyesu gahitā. Ime bāvīsati puggaleti naggādayo yathāvutte.

3098. ‘‘Dhammavādī’’ti idaṃ ‘‘nānāsaṃvāsavuḍḍhako’’ti etassa visesanaṃ. Yathāha ‘‘tayome, bhikkhave, vandiyā. Pacchā upasampannena pureupasampanno vandiyo, nānāsaṃvāsako vuḍḍhataro dhammavādī vandiyo, sadevake loke, bhikkhave, samārake…pe… tathāgato arahaṃ sammāsambuddho vandiyo’’ti (cūḷava. 312).

3099. ‘‘Eteyeva vandiyā, na aññe’’ti niyāmassa akatattā aññesampi vandiyānaṃ sabbhāvaṃ dassetumāha ‘‘tajjanādī’’tiādi. Ettha ādi-saddena niyassapabbājanīyapaasāraṇīyakamme saṅgaṇhāti. Etthāti etasmiṃ vandanīyādhikāre. Kammanti apalokanādi catubbidhaṃ kammaṃ.

3100. Saṅghena adhammakamme kariyamāne taṃ vāretuṃ asakkontena, asakkontehi ca paṭipajjitabbavidhiṃ dassetumāha ‘‘adhiṭṭhāna’’ntiādi. Adhiṭṭhānaṃ panekassa uddiṭṭhanti yojanā, adhammakammaṃ karontānaṃ bhikkhūnamantare nisīditvā taṃ ‘‘adhamma’’nti jānitvāpi taṃ vāretuṃ asakkontassa ekassa ‘‘na metaṃ khamatī’’ti cittena adhiṭṭhānamuddiṭṭhanti vuttaṃ hoti. Dvinnaṃ vā tiṇṇameva cāti tameva vāretuṃ asakkontānaṃ dvinnaṃ vā tiṇṇaṃ vā bhikkhūnaṃ aññamaññaṃ ‘‘na metaṃ khamatī’’ti diṭṭhāvikammaṃ sakasakadiṭṭhiyā pakāsanaṃ uddiṭṭhanti attho. Tato uddhaṃ tīhi uddhaṃ catunnaṃ kammassa paṭikkosanaṃ ‘‘idaṃ adhammakammaṃ mā karothā’’ti paṭikkhipanaṃ uddiṭṭhanti attho.

3101. Vissāsaggāhalakkhaṇaṃ aggahitaggahaṇena pañcavidhanti dassetumāha ‘‘sandiṭṭho’’tiādi. Yojanā panettha evaṃ veditabbā – sandiṭṭho ca hoti, jīvati ca, gahite ca attamano hoti, sambhatto ca hoti, jīvati ca, gahite ca attamano hoti, ālapito ca hoti, jīvati ca, gahite ca attamano hotīti evaṃ sandiṭṭhasambhattaālapitānaṃ tiṇṇamekekassa tīṇi tīṇi vissāsaggāhalakkhaṇāni katvā navavidhaṃ hotīti veditabbaṃ. Vacanattho, panettha vinicchayo ca heṭṭhā vuttova.

3102. Sīlavipatti, diṭṭhivipatti ca ācārājīvasambhavā dve vipattiyo cāti yojanā, ācāravipatti, ājīvavipatti cāti vuttaṃ hoti.

3103. Tatthāti tesu catūsu vipattīsu. Appaṭikammā pārājikā vuṭṭhānagāminī saṅghādisesāpattikā duve āpattiyo sīlavipattīti pakāsitāti yojanā.

3104. Yā ca antaggāhikā diṭṭhi, yā dasavatthukā diṭṭhi, ayaṃ duvidhā diṭṭhi diṭṭhivipattīti dīpitāti yojanā. Tattha antaggāhikadiṭṭhi nāma ucchedantasassatantagāhavasena pavattā diṭṭhi. ‘‘Natthi dinna’’ntiādinayappavattā dasavatthukā diṭṭhi.

3105. Thullaccayādikā desanāgāminikā yā pañca āpattiyo, ācārakusalena bhagavatā sā ācāravipattīti vuttāti yojanā. Ādi-saddena pācittiyapāṭidesanīyadukkaṭadubbhāsitānaṃ gahaṇaṃ. ti pañcāpattiyo apekkhitvā bahuttaṃ. ti ācāravipatti sāmaññamapekkhitvā ekattaṃ.

3106. Kuhanādīti ādi-saddena lapanā nemittikatā nippesikatā lābhena lābhaṃ nijigīsanatā gahitā, kuhanādīnaṃ vitthāro visuddhimagge (visuddhi. 1.16) vuttanayena veditabbo. Ājīvo paccayo hetu yassā āpattiyāti viggaho. Chabbidhāti catutthapārājikasañcarittathullaccayapācittiyapāṭidesanīyadukkaṭāpattīnaṃ vasena chabbidhā. Pakāsitā

‘‘Ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa. Ājīvahetu…pe… sañcarittaṃ samāpajjati, āpatti saṅghādisesassa. Ājīvahetu…pe… ‘yo te vihāre vasati, so bhikkhu arahā’ti bhaṇati, paṭijānantassa āpatti thullaccayassa. Ājīvahetu…pe… bhikkhu paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Ājīvahetu…pe… bhikkhunī paṇītabhojanāni agilānā attano atthāya viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Ājīvahetu ājīvakāraṇā sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassā’’ti (pari. 287) –

Desitā. Iminā ājīvavipatti dīpitā.

3107. ‘‘Ukkhitto’’tiādi yathākkamena tesaṃ tiṇṇaṃ nānāsaṃvāsakānaṃ sarūpadassanaṃ. Tattha tayo ukkhittakā vuttāyeva.

3108-9. ‘‘Yo saṅghena ukkhepanīyakammakatānaṃ adhammavādīnaṃ pakkhe nisinno ‘tumhe kiṃ bhaṇathā’ti tesañca itaresañca laddhiṃ sutvā ‘ime adhammavādino, itare dhammavādino’ti cittaṃ uppādeti, ayaṃ tesaṃ majjhe nisinnova tesaṃ nānāsaṃvāsako hoti, kammaṃ kopeti. Itaresampi hatthapāsaṃ anāgatattā kopetī’’ti (mahāva. aṭṭha. 455) āgata aṭṭhakathāvinicchayaṃ dassetumāha ‘‘adhammavādipakkhasmi’’ntiādi.

Adhammavādipakkhasminti ukkhepanīyakammena nissāritānaṃ adhammavādīnaṃ pakkhasmiṃ. Nisinnovāti hatthapāsaṃ avijahitvā gaṇapūrako hutvā nisinnova. Vicintayanti ‘‘ime nu kho dhammavādino, udāhu ete’’ti vividhenākārena cintayanto. ‘‘Ete pana dhammavādī’’ti mānasaṃ uppādeti, evaṃ uppanne pana mānase. Adhammavādipakkhasmiṃ nisinnova evaṃ mānasaṃ uppādento ayaṃ bhikkhu. Laddhiyāti evaṃ uppāditamānasasaṅkhātāya laddhiyā. Tesaṃ adhammavādīnaṃ nānāsaṃvāsako nāma hotīti pakāsito.

Tatraṭṭho pana soti tasmiṃ adhammavādipakkhasmiṃ nisinnova so. Sada-dhātuyā gatinivāraṇatthattā tatra nisinno ‘‘tatraṭṭho’’ti vuccati. Dvinnanti dhammavādiadhammavādipakkhānaṃ dvinnaṃ saṅghānaṃ. Kammanti catuvaggādisaṅghena karaṇīyakammaṃ. Kopetīti adhammavādīnaṃ asaṃvāsabhāvaṃ gantvā tesaṃ gaṇapūraṇattā, itaresaṃ ekasīmāyaṃ ṭhatvā hatthapāsaṃ anupagatattā, chandassa ca adinnattā kammaṃ kopeti. Yo pana adhammavādīnaṃ pakkhe nisinno ‘‘adhammavādino ime, itare dhammavādino’’ti tesaṃ majjhe pavisati, yattha vā tattha vā pakkhe nisinno ‘‘ime dhammavādino’’ti gaṇhāti, ayaṃ attanāva attānaṃ samānasaṃvāsakaṃ karotīti veditabbo.

3110. Bahisīmāgato pakatatto bhikkhu sace hatthapāse ṭhito hoti, so sīmāya nānāsaṃvāsako matoti yojanā. Taṃ gaṇapūraṇaṃ katvā katakammampi kuppati. Evaṃ yathāvuttaniyāmena tayo nānāsaṃvāsakā mahesinā vuttāti yojanā.

3111. Cutoti pārājikāpanno sāsanato cutattā ‘‘cuto’’ti gahito. ‘‘Bhikkhunī ekādasa abhabbā’’ti padacchedo. Imeti bhedamanapekkhitvā sāmaññena sattarasa janā. Asaṃvāsāti na saṃvasitabbā, natthi vā etehi pakatattānaṃ ekakammādiko saṃvāsoti asaṃvāsā nāma siyuṃ.

3112. Asaṃvāsassa sabbassāti yathāvuttassa sattarasavidhassa sabbassa asaṃvāsassa. Tathā kammārahassa cāti ‘‘yassa saṅgho kammaṃ karoti, so neva kammapatto, nāpi chandāraho, apica kammāraho’’ti (pari. 488) evaṃ parivāre vuttakammārahassa ca. Ummattakādīnanti ādi-saddena khittacittādīnaṃ gahaṇaṃ. Saṅghe tajjanīyādīni karonte. Paṭikkhepoti paṭikkosanā. Na rūhatīti paṭikkosaṭṭhāne na tiṭṭhati, kammaṃ na kopetīti adhippāyo.

3113. Sasaṃvāseka…pe… bhikkhunoti vuttanayena kammena vā laddhiyā vā asaṃvāsikabhāvaṃ anupagatattā samānasaṃvāsakassa sīmāya asaṃvāsikabhāvaṃ anupagantvā ekasīmāya ṭhitassa antimavatthuṃ anajjhāpannattā pakatattassa bhikkhuno. Anantarassapi hatthapāse vacanena vacībhedakaraṇena paṭikkhepo paṭikkoso ruhati paṭikkosanaṭṭhāneyeva tiṭṭhati, kammaṃ kopetīti adhippāyo.

3114. Chahi ākārehīti (pāci. aṭṭha. 438; kaṅkhā. aṭṭha. nidānavaṇṇanā) lajjitāya, aññāṇatāya, kukkuccapakatatāya, satisammosāya, akappiyekappiyasaññitāya, kappiyeakappiyasaññitāyāti imehi chahi ākārehi. Pañca samaṇakappā ca vuttā, pañca visuddhiyo ca vuttāti yojanā.

‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjituṃ, aggiparijitaṃ satthaparijitaṃ nakhaparijitaṃ abījaṃ nibbaṭṭabījaññeva pañcama’’nti (cūḷava. 250) khuddakavatthuke anuññātā pañca samaṇakappā nāma. Pañca visuddhiyoti parivāre ekuttare ‘‘pañca visuddhiyo’’ti imassa niddese ‘‘nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamā visuddhī’’tiādinā (pari. 325) nayena dassitā pañca pātimokkhuddesasaṅkhātā pañca visuddhiyo ca ‘‘suttuddeso pārisuddhiuposatho adhiṭṭhānuposatho pavāraṇā sāmaggiuposathoyeva pañcamo’’ti (pari. 325) evaṃ vuttā pañca visuddhiyo cāti dvepañcavisuddhiyo ‘‘dvipañcaviññāṇānī’’tiādīsu viya sāmaññavacanena saṅgahitā.

3115-7. Nissesena dīyati paññapīyati ettha sikkhāpadanti nidānaṃ, tesaṃ tesaṃ sikkhāpadānaṃ paññattiyā ṭhānabhūtaṃ vesālīādi. Puṃ vuccati nirayo, taṃ galati maddati nerayikadukkhaṃ anubhavatīti puggalo, satto. Ariyapuggalā taṃsadisattā, bhūtapubbagatiyā vā ‘‘puggalā’’ti veditabbā. Idha panete sikkhāpadavītikkamassa ādikammikā adhippetā. Idāni puggalaniddesaṃ vakkhati. Vasati ettha bhagavato āṇāsaṅkhātā sikkhāpadapaññatti taṃ paṭicca pavattatīti vatthu, tassa tassa puggalassa sikkhāpadapaññattihetubhūto ajjhācāro.

Vidhānaṃ vibhajanaṃ vidhi, pabhedo. Paññāpīyati bhagavato āṇā pakārena ñāpīyati etāyāti paññatti, paññattiyā vidhi pabhedo ‘‘paññattividhi’’nti vattabbe ‘‘vidhiṃ paññattiyā’’ti gāthābandhavasena asamatthaniddeso. Sā pana paññattividhi paññattianupaññatti anuppannapaññatti sabbatthapaññatti padesapaññatti sādhāraṇapaññatti asādhāraṇapaññatti ekatopaññatti ubhatopaññattivasena navavidhā hoti.

‘‘Vipatti āpatti anāpattī’’ti padacchedo, vipajjanti etāya sīlādayoti vipatti. Sā pana sīlaācāradiṭṭhiājīvānaṃ vasena catubbidhā. Sā pana uddesavasena heṭṭhā dassitāva. Āpajjanti etāya akusalābyākatabhūtāya bhagavato āṇāvītikkamanti āpatti. Sā pubbapayogādivasena anekappabhedā āpatti. Anāpatti ajānanādivasena āṇāya anatikkamanaṃ. Samuṭṭhāti etehi āpattīti samuṭṭhānāni, kāyādivasena chabbidhāni āpattikāraṇāni. Samuṭṭhānānaṃ nayo samuṭṭhānanayo, taṃ.

Vajjañca kammañca kiriyā ca saññā ca cittañca āṇatti ca vajjakammakriyāsaññācittāṇattiyo, tāsaṃ vidhi tathā vuccati, taṃ. Vajjavidhinti ‘‘yassā sacittakapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā, sesā paṇṇattivajjā’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttaṃ vajjavidhiṃ. Kammavidhinti ‘‘sabbā ca kāyakammavacīkammatadubhayavasena tividhā hontī’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) dassitaṃ kammavidhiṃ. Kriyāvidhinti ‘‘atthāpatti kiriyato samuṭṭhāti, atthi akiriyato, atthi kiriyākiriyato, atthi siyā kiriyato siyā akiriyato’’tiādinā (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) nayena dassitaṃ kiriyāvidhiṃ. Saññāvidhinti ‘‘saññāvimokkhā’’tiādinā (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) nayena dassitaṃ saññāvidhiṃ.

Cittavidhinti ‘‘sabbāpi cittavasena duvidhā honti sacittakā, acittakā cā’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttaṃ cittavidhiṃ. Āṇattividhinti ‘‘sāṇattikaṃ anāṇattika’’nti vuttaṃ āṇattividhiṃ. Aṅgavidhānanti sabbasikkhāpadesu āpattīnaṃ vuttaṃ aṅgavidhānañca. Vedanāttikaṃ, kusalattikañcāti yojanā. Taṃ pana ‘‘akusalacittaṃ, dvicittaṃ, ticittaṃ, dukkhavedanaṃ, dvivedanaṃ, tivedana’’nti tattha tattha dassitameva.

Sattarasavidhaṃ etaṃ lakkhaṇanti yathāvuttanidānādisattarasappabhedaṃ sabbasikkhāpadānaṃ sādhāraṇalakkhaṇaṃ. Dassetvāti pakāsetvā. Budho vinayakusalo. Tattha tattha sikkhāpadesu yathārahaṃ yojeyyāti sambandho.

3118. Imesu sattarasasu lakkhaṇesu nidānapuggale tāva niddisitumāha ‘‘nidāna’’ntiādi. Tatthāti tesu sattarasasu sādhāraṇalakkhaṇesu, niddhāraṇe cetaṃ bhummaṃ. Nidānanti niddhāritabbadassanaṃ. ‘‘Pura’’nti idaṃ ‘‘vesālī’’tiādipadehi paccekaṃ yojetabbaṃ. Sakkabhaggāti etehi janapadavācīhi saddehi ṭhānanissitā nāgarāva gahetabbā. Tāni ca ‘‘sakkesu viharati kapilavatthusmiṃ, bhaggesu viharati susumāragire’’ti tattha tattha sikkhāpadanidāne nidassitāneva.

3119. ‘‘Dasa vesāliyā’’tiādīnaṃ atthavinicchayo uttare āvi bhavissati. Giribbajeti rājagahanagare. Tañhi samantā ṭhitehi isigiliādīhi pañcahi pabbatehi vajasadisanti ‘‘giribbaja’’nti vuccati.

3121. Bhikkhūnaṃ pātimokkhasmiṃ sudinnadhaniyādayo tevīsatividhā ādikammikapuggalā vuttāti yojanā.

3122. Ubhayapātimokkhe āgatā te sabbe ādikammikapuggalā paripiṇḍitā tiṃsa bhavantīti yojanā. Vatthuādīnaṃ vinicchayo uttare vakkhamānattā idha na vutto. Nanu ca nidānapuggalavinicchayampi tattha vakkhatīti so idha kasmā vuttoti? Nāyaṃ doso, imassa pakaraṇattā idhāpi vattabboti. Yadi evaṃ vatthuādivinicchayopi idha vattabbo siyā, so kasmā na vuttoti? Ekayoganiddiṭṭhassa imassa vacanena sopi vuttoyeva hotīti ekadesadassanavasena saṃkhittoti daṭṭhabbo.

3123. Yo enaṃ taruṃ jānāti, so paññattiṃ asesato jānātīti sambandho. Ettha ‘‘enaṃ taru’’nti iminā nidānādisattarasappakāraṃ sabbasikkhāpadasādhāraṇalakkhaṇasamudāyaṃ rūpakena dasseti. Kiṃ visiṭṭhaṃ tarunti āha ‘‘timūla’’ntiādi.

Tattha timūlanti nidānapuggalavatthusaṅkhātāni tīṇi mūlāni etassāti timūlaṃ. Navapattanti navavidhapaṇṇattisaṅkhātāni pattāni etassāti navapattaṃ. Dvayaṅkuranti lokavajjapaṇṇattivajjasaṅkhātā dve aṅkurā etassāti dvayaṅkuraṃ. ‘‘Dviaṅkura’’nti vattabbe i-kārassa ayādesaṃ katvā ‘‘dvayaṅkura’’nti vuttaṃ. Sattaphalanti āṇattiāpattianāpattivipattisaññāvedanākusalattikasaṅkhātāni satta phalāni etassāti sattaphalaṃ. Chapupphanti chasamuṭṭhānasaṅkhātāni pupphāni etassāti chapupphaṃ. Dvippabhavanti cittakammasaṅkhātā dve pabhavā etassāti dvippabhavaṃ. Dvisākhanti kiriyaaṅgasaṅkhātā dve sākhā etassāti dvisākhaṃ. Enaṃ taruṃ yo jānātīti yo vutto bhikkhu vuttasarūpasādhāraṇasattarasalakkhaṇarāsivinicchayasaṅkhātataruṃ jānāti. Soti so bhikkhu. Paññattinti vinayapiṭakaṃ. Asesatoti sabbaso.

3124. Iti evaṃ madhurapadatthaṃ anākulaṃ paramaṃ uttamaṃ imaṃ vinicchayaṃ yo paṭhati vācuggataṃ karonto pariyāpuṇāti, garusantike sādhukaṃ suṇāti, paripucchate ca atthaṃ paripucchati ca, so bhikkhu vinaya vinicchaye upālisamo bhavati vinayadharānaṃ etadaggaṭṭhāne nikkhittena upālimahātherena sadiso bhavatīti yojanā.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Pakiṇṇakavinicchayakathāvaṇṇanā niṭṭhitā.

Kammaṭṭhānavibhāvanāvidhānakathāvaṇṇanā

3125. ‘‘Ādimhi sīlaṃ dasseyya.

Majjhe maggaṃ vibhāvaye;

Pariyosāne ca nibbānaṃ;

Esā kathikasaṇṭhitī’’ti. (dī. ni. aṭṭha. 1.190; ma. ni. aṭṭha. 1.291; a. ni. aṭṭha. 2.3.64) –

Vuttaṃ dhammakathikalakkhaṇaṃ samanussarantoyamācariyo pātimokkhasaṃvarasīlaparidīpakaṃ vinicchayaṃ nātisaṅkhepavitthāramukhena dassetvā taṃmūlakānaṃ itaresañca tiṇṇaṃ sīlānaṃ taṃdassaneneva dassitabhāvañca sīlavisuddhimūlikā cittavisuddhiādiyo pañcavisuddhiyo ca taṃmūlikañca ariyamaggasaṅkhātaṃ ñāṇadassanavisuddhiṃ tadadhigamanīyaṃ nibbānañca dassetvā yathāraddhaṃ vinayakathaṃ pariyosāpetukāmo āha ‘‘pāmokkhe’’tiādi. Tattha pāmokkheti samādhiādīnaṃ anavajjadhammānaṃ patiṭṭhābhāvena uttame. Mokkhappavesaneti amatamahānibbānanagarassa pavesananimitte. Mukhe asahāyadvārabhūte. Yathāha –

‘‘Saggārohaṇasopānaṃ, aññaṃ sīlasamaṃ kuto;

Dvāraṃ vā pana nibbāna-nagarassa pavesane’’ti. (visuddhi. 1.9; bu. baṃ. aṭṭha. 3.dīpaṅkarabuddhavaṃsavaṇṇanā);

Sabbadukkhakkhayeti jātidukkhādisabbadukkhānaṃ khayassa ariyamaggassa adhigamūpāyattā phalūpacārena sabbadukkhakkhayasaṅkhāte. ‘‘Pāmokkhe’’ti ca ‘‘mokkhappavesane mukhe’’ti ca ‘‘sabbadukkhakkhaye’’ti ca ‘‘pātimokkhasmi’’nti etassa visesanaṃ. Vutteti pārājikato paṭṭhāya nānappakārato niddiṭṭhe sati. Itarattayaṃ vuttamevāti sambandho. Indriyasaṃvarasīlaājīvapārisuddhisīlapaccayasannissitasīlasaṅkhātaṃ itaraṃ sīlattayaṃ vuttameva hoti ‘‘rājā āgato’’ti vutte parisāya āgamanaṃ viya, tasmā taṃ na vakkhāmāti adhippāyo.

3126. Idaṃ catubbidhaṃ sīlanti pātimokkhasaṃvarasīlādiṃ catupārisuddhisīlaṃ. Ñatvāti lakkhaṇādito, vodānato, hānabhāgiyaṭṭhitibhāgiyavisesabhāgiyanibbedhabhāgiyādippakārato ca jānitvā. Tatthāti catubbidhasīle. Patiṭṭhitoti acchiddādiaṅgasamannāgatabhāvamāpādanena patiṭṭhito. Samādhinti upacārappanābhedalokiyasamādhiṃ. Bhāvetvāti samacattālīsāya kammaṭṭhānesu punappunaṃ anuyogavasena vaḍḍhetvā. Paññāyāti tilakkhaṇākārādiparicchedikāya lokuttarāya paññāya hetubhūtāya, karaṇabhūtāya ca. Parimuccatīti sabbakilesabandhanaṃ chetvā saṃsāracārakā samantato muccati, anupādisesāya nibbānadhātuyā parinibbāyatīti adhippāyo.

3127. Evaṃ samāsato vuttamevatthaṃ niddisanto āha ‘‘dasānussatiyo’’tiādi. Dasa anussatiyo ca dasa kasiṇā ca dasa asubhā ca catasso appamaññāyo ca tathā cattāro āruppā ca vuttā. Aparaṃ kammaṭṭhānadvayañca vuttanti sambandho.

Tattha dasānussatiyo nāma ‘‘buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati, kāyagatāsati, maraṇānussati, ānāpānasati, upasamānussatī’’ti (visuddhi. 1.47) evaṃ vuttā dasa anussatiyo.

Dasa kasiṇā nāma ‘‘pathavīkasiṇaṃ, āpokasiṇaṃ, tejokasiṇaṃ, vāyokasiṇaṃ, nīlakasiṇaṃ, pītakasiṇaṃ, lohitakasiṇaṃ, odātakasiṇaṃ, ālokakasiṇaṃ, paricchinnākāsakasiṇa’’nti (visuddhi. 1.47) vuttā ime dasa kasiṇā.

Dasa asubhā nāma ‘‘uddhumātakaṃ, vinīlakaṃ, vipubbakaṃ, vicchiddakaṃ, vikkhāyitakaṃ, vikkhittakaṃ, hatavikkhittakaṃ, lohitakaṃ, puḷuvakaṃ, aṭṭhika’’nti (visuddhi. 1.47) vuttā ime dasa asubhā.

Catasso appamaññāyo nāma ‘‘mettā, karuṇā, muditā, upekkhā’’ti (visuddhi. 1.47) vuttā ime appamaññāyo.

Cattāro āruppā nāma ‘‘ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ, nevasaññānāsaññāyatana’’nti (visuddhi. 1.47) vuttā ime āruppā. Aparaṃ kammaṭṭhānadvayaṃ nāma ‘‘āhārepaṭikkūlasaññā, catudhātuvavatthāna’’nti vuttaṃ ṭṭhānaubhayaṃ.

3128. Iccevaṃ cattālīsavidhaṃ manobhuno kammaṭṭhānaṃ sabbampi kammaṭṭhānaṃ samuddiṭṭhaṃ siyāti yojanā. Kammassa yogasaṅkhātassa ṭhānaṃ ārammaṇabhāvena pavattiṭṭhānanti kammaṭṭhānaṃ. Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, kāraṇaṃ, kammassa vipassanāya ṭhānaṃ kāraṇaṃ kammaṭṭhānaṃ, kassāti āha ‘‘manobhuno’’ti. Mano abhibhavatīti manobhū, tassa manobhuno, kusalacittappavattinivāraṇena tathāladdhanāmassa kāmadevassāti attho. Iminā kammaṭṭhānagaṇanāparicchedo dassito.

3129-30. Imesaṃ kammaṭṭhānānaṃ bhāvanāmayaṃ bhinditvā dassetuṃ mātikaṃ tāva dassento āha ‘‘upacārappanāto’’tiādi. Tattha upacārappanātoti ‘‘ettakāni kammaṭṭhānāni upacārāvahāni, ettakāni appanāvahānī’’ti evaṃ upacārappanāvasena ca. Jhānabhedāti ‘‘ettakāni paṭhamajjhānikāni, ettakāni tikacatukkajjhānikāni, ettakāni pañcakajjhānikānī’’tiādinā jhānabhedā ca. Atikkamāti aṅgānaṃ, ārammaṇānañca atikkamato. Vaḍḍhanāvaḍḍhanā cāpīti aṅguladvaṅgulādivasena vaḍḍhetabbā, avaḍḍhetabbā ca. Ārammaṇabhūmitoti nimittārammaṇādiārammaṇato ceva labbhamānālabbhamānabhūmito ca.

Gahaṇāti diṭṭhādivasena gahetabbato. Paccayāti taṃtaṃṭhānānaṃ paccayabhāvato ca. Bhiyyoti puna-saddatthanīhārattho. Cariyānukūlatoti rāgacariyādīnaṃ anukūlabhāvatoti ayaṃ viseso ayaṃ bhedo. Etesu cattālīsāya kammaṭṭhānesu.

3131. Evaṃ mātikaṃ niddisitvā yathākkamaṃ niddisanto paṭhamaṃ tāva upacārāvahādayo dassetumāha ‘‘aṭṭhānussatiyo’’tiādi. Tatthāti tissaṃ mātikāyaṃ, tesu vā cattālīsāya kammaṭṭhānesu. Aṭṭhānussatiyoti kāyagatāsatiānāpānasatidvayavajjitā buddhānussatiādikā aṭṭha anussatiyo ca. Saññā āhārepaṭikkūlasaññā ca. Vavatthānañca catudhātuvavatthānañcāti ime dasa. Upacārāvahāti buddhaguṇādīnaṃ paramatthabhāvato, anekavidhattā, ekassāpi gambhīrabhāvato ca etesu dasasu kammaṭṭhānesu appanāvasena samādhissa patiṭṭhātumasakkuṇeyyattā appanābhāvanāppatto samādhi upacārabhāveyeva patiṭṭhāti, tasmā ete upacārāvahā.

Nanu cettha dutiyacatutthāruppasamādhi, lokuttaro ca samādhi paramatthadhamme appanaṃ pāpuṇāti, tasmā ‘‘paramatthabhāvato’’ti hetu appanamapāpuṇane kāraṇabhāvena na vuccatīti? Na, tassa bhāvanāvisesena paramatthadhamme pavattisambhavato, imassa ca rūpāvacaracatutthabhāvanāvisesasambhavato ca. Tathā hi dutiyacatutthāruppasamādhi appanāpattassa arūpāvacarasamādhissa catutthajjhānassa ārammaṇasamatikkamamattabhāvanāvasena sabhāvārammaṇepi appanaṃ pāpuṇāti. Visuddhibhāvanānukkamabalena lokuttaro samādhi appanaṃ pāpuṇātīti.

3132. Tatthāti tesu jhānāvahesu tiṃsakammaṭṭhānesu. Asubhāti uddhumātakādayo dasa asubhā. Kāyagatāsatīti kāyagatāsati cāti ime ekādasa. Paṭhamajjhānikāti imesaṃ paṭikkūlārammaṇattā, paṭikkūlārammaṇe ca cittassa caṇḍasotāya nadiyā arittabalena nāvāṭṭhānaṃ viya vitakkabaleneva pavattisambhavato avitakkānaṃ dutiyajjhānādīnaṃ asambhavoti savitakkassa paṭhamajjhānasseva sambhavato paṭhamajjhānikā. Ānāpānañca kasiṇā cāti ime ekādasa catukkajjhānikā rūpāvacaracatukkajjhānikā ca catukkanayena, pañcakajjhānikā ca.

3133. Tissova appamaññāti mettā, karuṇā, muditāti appamaññā tissova. Sāmaññaniddese etāsameva gahaṇaṃ kathaṃ viññāyatīti? ‘‘Atha pacchimā’’tiādinā catutthāya appamaññāya catutthajjhānikabhāvassa vakkhamānattā pārisesato taṃ viññāyati. Tikajjhānānīti tikajjhānikā. ‘‘Tikajjhānā’’ti vattabbe liṅgavipallāsena evaṃ vuttanti daṭṭhabbaṃ. Mettādīnaṃ domanassasahagatabyāpādavihiṃsānabhiratīnaṃ pahāyakattā domanassapaṭipakkhena somanasseneva sahagatatā vuttāti catukkanayena tikajjhānikatā vuttā, pañcakanayena catukkajjhānikatā ca.

‘‘Athā’’ti idaṃ ‘‘pacchimā’’ti padassa ‘‘tisso’’ti iminā purimapadena sambandhanivattanatthaṃ. Pacchimā appamaññā, cattāro āruppā ca catutthajjhānikā matā catukkanayena, pañcamajjhānikā ca. ‘‘Sabbe sattā sukhitā hontu, dukkhā muccantu, laddhasukhasampattito mā vigacchantū’’ti mettāditividhavasappavattaṃ byāpārattayaṃ pahāya kammassakatādassanena sattesu majjhattākārappattabhāvanānibbattāya tatramajjhattopekkhāya balavatarattā appanāppattassa upekkhābrahmavihārassa sukhasahagatatāsambhavato upekkhāsahagatatā vuttā.

3134. Aṅgārammaṇato atikkamo dvidhā vuttoti yojanā. Catukkatikajjhānesūti dasakasiṇā, ānāpānasatīti ekādasasu catukkajjhānikesu ceva mettādipurimabrahmavihārattayasaṅkhātesu tikajjhānikesu ca kammaṭṭhānesu. Aṅgātikkamatāti ekasmiṃyeva ārammaṇe vitakkādijhānaṅga samatikkamena paṭhamajjhānādīnaṃ ārammaṇeyeva dutiyajjhānādīnaṃ uppattito aṅgātikkamo adhippetoti attho. Aṅgātikkamoyeva aṅgātikkamatā.

3135. Aṅgātikkamatoti tatiyajjhānasampayuttasomanassātikkamanato. Ārammaṇamatikkammāti paṭibhāganimittakasiṇugghāṭimākāsatabbisayapaṭhamāruppaviññāṇatadabhāvasaṅkhātāni cattāri ārammaṇāni yathākkamaṃ atikkamitvā. Kasiṇugghāṭimākāsatabbisayapaṭhamāruppaviññāṇatadabhāvatabbisayatatiyāruppaviññāṇasaṅkhātesu catūsu ārammaṇesu āruppā ākāsānañcāyatanādīni cattāri arūpāvacarajjhānāni jāyare uppajjanti.

3136. Etthāti etesu ārammaṇesu. Vaḍḍhetabbānīti ‘‘yattakaṃ okāsaṃ kasiṇena pharati, tadabbhantare dibbāya sotadhātuyā saddaṃ sotuṃ, dibbena cakkhunā rūpaṃ passituṃ, parasattānañca cetasā cittaṃ aññātuṃ samattho hotī’’ti vuttappayojanaṃ sandhāya aṅgagaṇanādivasena paricchinditvā yattakaṃ icchati, tattakaṃ vaḍḍhetabbāni. Sesaṃ asubhādi sabbaṃ taṃ kammaṭṭhānaṃ payojanābhāvā na vaḍḍhetabbamevāti yojanā.

3137. Tattha tesu kammaṭṭhānesu dasa kasiṇā ca dasa asubhā ca kāyagatāsati, ānāpānasatīti ime bāvīsati kammaṭṭhānāni paṭibhāgārammaṇānīti yojanā. Ettha ‘‘kasiṇā’’tiādinā tadārammaṇāni jhānāni gahitāni.

3138. Dhātuvavatthananti catudhātuvavatthānaṃ, gāthābandhavasena rassattaṃ. Viññāṇañcāti viññāṇañcāyatanaṃ. Nevasaññāti nevasaññānāsaññāyatanaṃ. Dasa dveti dvādasa. Bhāvagocarāti sabhāvadhammagocarā, paramatthadhammālambaṇāti vuttaṃ hoti.

3139. Dve ca āruppamānasāti ākāsānañcāyatanaākiñcaññāyatanasaṅkhātā arūpāvacaracittuppādā dve ca. Cha ime dhammā navattabbagocarā niddiṭṭhāti yojanā catunnaṃ appamaññānaṃ sattapaññattiyā, paṭhamāruppassa kasiṇugghāṭimākāsapaññattiyā, tatiyāruppassa paṭhamāruppaviññāṇābhāvapaññattiyā ca ārammaṇattā.

3140. Paṭikkūlasaññāti āhārepaṭikkūlasaññā. Kāyagatāsatīti dvādaseva bhūmito devesu kāmāvacaradevesu kuṇapānaṃ, paṭikkūlārahassa ca asambhavā na pavattantīti yojanā.

3141. Tāni dvādasa ca. Bhiyyoti adhikatthe nipāto, tato adhikaṃ ānāpānasati cāti terasa rūpārūpaloke assāsapassāsānañca abhāvā sabbaso na jāyareti yojanā.

3142. Arūpāvacare arūpabhave caturo āruppe ṭhapetvā aññe chattiṃsa dhammā rūpasamatikkamābhāvā na jāyantīti yojanā. Sabbe samacattālīsa dhammā mānuse manussaloke sabbesameva labbhamānattā jāyanti.

3143. Catutthakasiṇaṃ hitvāti vāyokasiṇaṃ diṭṭhaphuṭṭhena gahetabbattā taṃ vajjetvā nava kasiṇā ca dasa asubhā cāti te ekūnavīsati dhammā diṭṭheneva cakkhuviññāṇena pubbabhāge parikammakāle gahetabbā bhavantīti yojanā. Pubbabhāge cakkhunā oloketvā parikammaṃ kataṃ, tena uggahitanimittaṃ tesaṃ gahetabbanti vuttaṃ hoti.

3144. Phuṭṭhenāti nāsikagge, uttaroṭṭhe vā phuṭṭhavasena. Kāyagatāsatiyaṃ tacapañcakaṃ diṭṭhena gahetabbaṃ. Mālutoti vāyokasiṇaṃ diṭṭhaphuṭṭhena gahetabbaṃ ucchusassādīnaṃ pattesu calamānavaṇṇaggahaṇamukhena, kāyappasādaghaṭṭanena ca gahetabbattā. Ettha etesu kammaṭṭhānesu. Sesakanti vuttāvasesaṃ. Buddhānussatiādikā aṭṭhānussatiyo, cattāro brahmavihārā, cattāro āruppā, āhārepaṭikkūlasaññā, catudhātuvavatthānaṃ, kāyagatāsatiyaṃ vakkapañcakādīni cāti sabbametaṃ parato sutvā gahetabbattā suteneva gahetabbanti vuttaṃ.

3145. Ettha etesu kammaṭṭhānesu ākāsakasiṇaṃ ṭhapetvā nava kasiṇā paṭhamāruppacittassa ārammaṇabhūtakasiṇugghāṭimākāsassa hetubhāvato paccayā jāyare paccayā bhavantīti yojanā.

3146. Dasapi kasiṇā abhiññānaṃ dibbacakkhuñāṇādīnaṃ paccayā bhavantīti yojanā. Catutthassāti catutthassa brahmavihārassa.

3147. Heṭṭhimaheṭṭhimāruppanti ākāsānañcāyatanādikaṃ. Parassa ca parassa cāti viññāṇañcāyatanādiuttarajjhānassa paccayoti pakāsitanti yojanā. Nevasaññāti nevasaññānāsaññāyatanaṃ. Nirodhassāti saññāvedayitanirodhassa, tāya nirodhasamāpattiyā.

3148. Sabbeti samacattālīsakammaṭṭhānadhammā. Sukhavihārassāti diṭṭhadhammasukhavihārassa. Bhavanissaraṇassa ti vibhavūpanissayatāya vipassanāpādakattena āsavakkhayañāṇena adhigantabbassa nibbānassa ca. Bhavasukhānañcāti parikammopacārabhāvanāvasappavattāni kāmāvacarakusalacittāni kāmasugatibhavasukhānaṃ, rūpāvacarappanāvasapavattāni rūpāvacaracittāni rūpāvacarabhavasukhānaṃ, itarāni arūpāvacarabhūtāni arūpāvacarabhavasukhānañca paccayāti dīpitā.

3149. Dasa asubhā, kāyagatāsatīti ime ekādasa rāgacaritassa visesato anukūlā viññeyyāti yojanā. ‘‘Visesato’’ti iminā rāgassa ujuvipaccanīkabhāvena ca atisappāyato ca vutto, itare ca apaṭikkhittāti dīpeti. Vuttañhetaṃ visuddhimagge ‘‘sabbañcetaṃ ujuvipaccanīkavasena ca atisappāyavasena ca vuttaṃ, rāgādīnaṃ pana avikkhambhikā, saddhādīnaṃ vā anupakārā kusalabhāvanā nāma natthī’’ti (visuddhi. 1.47).

3150. Savaṇṇakasiṇāti catūhi vaṇṇakehi kasiṇehi sahitā. Catasso appamaññāyoti ime aṭṭha dosacaritassa anukūlāti pakāsitāti yojanā.

3151. Mohappakatinoti mohacaritassa. ‘‘Ānāpānasati ekāvā’’ti padacchedo.

3152. Maraṇūpasameti maraṇañca upasamo ca maraṇūpasamaṃ, tasmiṃ maraṇūpasame. Satīti maraṇānussati, upasamānussati cāti ete cattāro dhammā. Paññāpakatinoti buddhicaritassa.

3153. Ādianussaticchakkanti buddhadhammasaṅghasīlacāgadevatānussatisaṅkhātaṃ chakkaṃ. Saddhācaritavaṇṇitanti saddhācaritassa anukūlanti kathitaṃ. Āruppāti cattāro āruppā. Sesā kasiṇāti bhūtakasiṇaālokākāsakasiṇānaṃ vasena cha kasiṇāti sesā dasa dhammā. Sabbānurūpakāti sabbesaṃ channaṃ cariyānaṃ anukūlāti attho.

3154-8. Evaṃ yathānikkhittamātikānukkamena kammaṭṭhānappabhedaṃ vibhāvetvā idāni bhāvanānayaṃ dassetumāha ‘‘eva’’ntiādi. Evaṃ pabhedato ñatvā kammaṭṭhānānīti yathāvuttabhedanayamukhena bhāvanāmayārambhadassanaṃ. Paṇḍitoti tihetukapaṭisandhipaññāya paññavā bhabbapuggalo. Tesūti niddhāraṇe bhummaṃ. Medhāvīti pārihāriyapaññāya samannāgato. Daḷhaṃ gahetvānātiādimajjhapariyosāne suṭṭhu sallakkhantena daḷhaṃ aṭṭhiṃ katvā sakkaccaṃ uggahetvā. Kalyāṇamittakoti –

‘‘Piyo garu bhāvanīyo;

Vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā;

No caṭṭhāne niyojako’’ti. (visuddhi. 1.37; netti. 113) –

Vuttalakkhaṇako sīlasutapaññādiguṇasamannāgatakalyāṇamittako.

Paṭhamameva palibodhānaṃ ucchedaṃ katvāti yojanā. Paṭhamanti bhāvanārambhato paṭhamameva. Palibodhānaṃ ucchedaṃ katvāti –

‘‘Āvāso ca kulaṃ lābho;

Gaṇo kammañca pañcamaṃ;

Addhānaṃ ñāti ābādho;

Gantho iddhīti te dasā’’ti. (visuddhi. 1.41) –

Vuttānaṃ dasamahāpalibodhānaṃ, dīghakesanakhalomacchedanacīvararajanapattapacanādīnaṃ khuddakapaabodhānañcāti ubhayesaṃ palibodhānaṃ ucchedaṃ katvā niṭṭhāpanena vā ālayapariccāgena vā ucchedaṃ katvā. Iddhi panettha vipassanāya palibodho hoti, na samādhibhāvanāya. Vuttañhetaṃ visuddhimagge ‘‘iddhīti pothujjanikā iddhi. Sā hi uttānaseyyakadārako viya, taruṇasassaṃ viya ca dupparihārā hoti, appamattakeneva bhijjati. Sā pana vipassanāya palibodho hoti, na samādhissa samādhiṃ patvā pattabbattā’’ti (visuddhi. 1.41).

Dosavajjite, anurūpe ca vihāre vasantenāti yojanā. Dosavajjiteti –

‘‘Mahāvāsaṃ navāvāsaṃ, jarāvāsañca panthaniṃ;

Soṇḍiṃ paṇṇañca pupphañca, phalaṃ patthitameva ca.

‘‘Nagaraṃ dārunā khettaṃ, visabhāgena paṭṭanaṃ;

Paccantasīmāsappāyaṃ, yattha mitto na labbhati.

‘‘Aṭṭhārasetāni ṭhānāni, iti viññāya paṇḍito;

Ārakā parivajjeyya, maggaṃ paṭibhayaṃ yathā’’ti. (visuddhi. 1.52) –

Aṭṭhakathāsu vuttehi imehi aṭṭhārasahi dosehi gajjite.

Anurūpe vasantenāti –

‘‘Idha, bhikkhave, senāsanaṃ nātidūraṃ hoti naccāsannaṃ gamanāgamanasampannaṃ, divā appākiṇṇaṃ, rattiṃ appasaddaṃ appanigghosaṃ, appaḍaṃsamakasavātātapasarīsapasamphassaṃ, tasmiṃ kho pana senāsane viharantassa appakasireneva uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, tasmiṃ kho pana senāsane ye te bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati ‘idaṃ, bhante, kathaṃ, imassa ko attho’ti, tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttāniṃ karonti, anekavihitesu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hotī’’ti (a. ni. 10.11) –

Evaṃ bhagavatā vaṇṇitehi pañcahi guṇehi samannāgatattā anurūpe bhāvanākammānuguṇe vihāre viharantenāti attho. Paṭhamādīnīti paṭhamadutiyādīni rūpāvacarajjhānāni. Sabbaso bhāvetvāti visuddhimagge ‘‘sabbaṃ bhāvanāvidhānaṃ aparihāpentena bhāvetabbo’’ti (visuddhi. 1.41) nikkhittassa mātikāpadassa vitthārakkamena bhāvetvā, cittavisuddhiṃ sampādetvāti vuttaṃ hoti.

Sappaññoti kammajatihetukapaṭisandhipaññāya ceva kammaṭṭhānamanasikārasappāyāni pariggahetvā asappāyaṃ parivajjetvā sappāyasevanopakārāya pārihāriyapaññāya ca samannāgato yogāvacaro. Tatoti nevasaññānāsaññāyatanavajjitarūpārūpajjhānaṃ vipassanāpādakabhāvena samāpajjitvā aṭṭhannaṃ vipassanāpādakajjhānānamaññatarato jhānā vuṭṭhāya. Tenāha visuddhimagge ‘‘ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpāvacarajjhānānaṃ aññatarato vuṭṭhāyā’’ti (visuddhi. 2.663).

Nāmarūpavavatthānaṃ katvāti visuddhimagge diṭṭhivisuddhiniddese vuttanayena pañcakkhandhādimukhesu yathicchitena mukhena pavisitvā nāmarūpaṃ vavatthapetvā ‘‘idaṃ nāmaṃ, idaṃ rūpaṃ, imamhā nāmarūpato byatirittaṃ attādi kiñci vattabbaṃ natthī’’ti niṭṭhaṃ gantvā, iminā diṭṭhivisuddhi dassitā.

Kaṅkhaṃ vitīriyāti yathādiṭṭhanāmarūpadhammānaṃ visuddhimagge kaṅkhāvitaraṇavisuddhiniddese (visuddhi. 2.678 ādayo) vuttanayena pañcadhā pariggahetvā ‘‘na tāvidaṃ nāmarūpaṃ ahetukaṃ, na attādihetuka’’nti yāthāvato nāmarūpassa pañcadhā dassanena addhattayagataṃ ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādinayappavattaṃ (ma. ni. 1.18; saṃ. ni. 2.20; mahāni. 174) soḷasavidhaṃ kaṅkhaṃ, ‘‘satthari kaṅkhatī’’tiādinayappavattaṃ (dha. sa. 1008) aṭṭhavidhañca kaṅkhaṃ vīriyena taritvā pajahitvā, iminā kaṅkhāvitaraṇavisuddhi dassitā hoti.

Evaṃ kaṅkhāvitaraṇavisuddhinipphādanena ñātapariññāya ṭhito yogāvacaro sappāyaṃ nāmarūpaṃ lakkhaṇattayaṃ āropetvā kaṅkhāvūpasamañāṇena maggāmaggañāṇadassanavisuddhiniddese (visuddhi. 2.692 ādayo) vuttanayena saṅkhāre sammasanto obhāso, ñāṇaṃ, pīti, passaddhi, sukhaṃ, adhimokkho, paggaho, upaṭṭhānaṃ, upekkhā, nikantīti dasasu upakkilesesu pātubhūtesu tathā pātubhūte obhāsādayo dasa upakkilese ‘‘amaggo’’ti maggavīthipaṭipannaṃ vipassanāñāṇameva ‘‘maggo’’ti paṇḍito paññavā yogāvacaro jānātīti attho, iminā maggāmaggañāṇadassanavisuddhi saṅkhepato dassitā hoti.

3159. Ettāvatā tesaṃ tiṇṇaṃ vavatthāneti yojanā. Ettāvatāti ‘‘nāmarūpavavatthānaṃ katvā’’tiādinā saṅkhepato dassitanayena. Tesaṃ tiṇṇanti diṭṭhivisuddhi, kaṅkhāvitaraṇavisuddhi, maggāmaggañāṇadassanavisuddhīti tīhi visuddhīhi sakasakavipassanānaṃ nāmarūpatappaccayamaggāmaggānaṃ tiṇṇaṃ. Vavatthāne kate niyame kate. Tiṇṇaṃ saccānanti dukkhasamudayamaggasaṅkhaātānaṃ tiṇṇaṃ saccānaṃ. Vavatthānaṃ kataṃ siyāti ñātatīraṇapariññāsaṅkhātena lokiyeneva ñāṇena anubodhavasena nicchayo kato hotīti attho. Kathaṃ? Nāmarūpavavatthānasaṅkhātena diṭṭhivisuddhiñāṇena dukkhasaccavavatthānaṃ kataṃ hoti, paccayapariggahasaṅkhātena kaṅkhāvitaraṇavisuddhiñāṇena samudayasaccavavatthānaṃ, maggāmaggavavatthānasaṅkhātena maggāmaggañāṇadassanena maggasaccavavatthānaṃ.

3160-1. Evaṃ ñātatīraṇapariññādvayaṃ saṅkhepato dassetvā pahānapariññāya sarīrabhūtāni nava ñāṇāni dassetumāha ‘‘udayabbayā’’tiādi. Tattha udayabbayāti uppādabhaṅgānupassanāvasappavattā uttarapadalopena ‘‘udayabbayā’’ti vuttā. Tattha udayaṃ muñcitvā vaye vā pavattā bhaṅgānupassanā ‘‘bhaṅgā’’ti vuttā. Bhayañca ādīnavo ca nibbidā ca bhayādīnavanibbidā, saṅkhārānaṃ bhayato anupassanavasena pavattā bhayānupassanā ca diṭṭhabhayānaṃ ādīnavato pekkhanavasena pavattā ādīnavānupassanā ca diṭṭhādīnavesu nibbedavasena pavattā nibbidānupassanā ca tathā vuttā. Nibbinditvā saṅkhārehi muccitukāmatāvaseneva pavattaṃ ñāṇaṃ muccitukāmatāñāṇaṃ. Muccanassa upāyasampaṭipādanatthaṃ puna saṅkhārattayapaṭiggahavasapavattaṃ ñāṇaṃ paṭisaṅkhānupassanā.

Saṅkhāradhamme bhayanandivivajjanavasena ajjhupekkhitvā pavattañāṇaṃ saṅkhārupekkhāñāṇaṃ, saccānulomo tadadhigamāya ekantapaccayo hotīti ‘‘saccānulomika’’nti ca kalāpasammasanañāṇādīnaṃ purimānaṃ navannaṃ kiccanipphattiyā, upari ca sattatiṃsāya bodhipakkhiyadhammānañca anulomanato ‘‘anulomañāṇa’’nti ca vuttaṃ navamaṃ ñāṇañcāti yā navānupubbavipassanāsaṅkhātā pahānapariññā dassitā, ayaṃ ‘‘paṭipadāñāṇadassana’’nti pakāsitāti yojanā.

3162. Tato anulomañāṇato paraṃ maggassa āvajjanaṭṭhāniyaṃ hutvā nibbānamālambitvā uppannassa puthujjanagottassa abhibhavanato, ariyagottassa bhāvanato vaḍḍhanato ca ‘‘gotrabhū’’ti saṅkhaṃ gatassa cittassa samanantarameva ca. Santimārammaṇaṃ katvāti sabbakilesadarathānañca saṅkhāradukkhaggino ca vūpasamanimittattā ‘‘santi’’nti saṅkhātaṃ nirodhamālambitvā. Ñāṇadassananti catunnaṃ ariyasaccānaṃ pariññābhisamayādivasena jānanaṭṭhena ñāṇaṃ, cakkhunā viya paccakkhato dassanaṭṭhena dassananti saṅkhaṃ gataṃ sotāpattimaggañāṇasaṅkhātaṃ sattamavisuddhiñāṇaṃ jāyate uppajjatīti attho.

3163. Paccavekkhaṇapariyantanti paccavekkhaṇajavanapariyosānaṃ. Tassāti ñāṇadassanasaṅkhātassa sotāpattimaggassa. Phalanti phalacittaṃ anu pacchā maggānantaraṃ hutvā jāyate.

Ettha ‘‘paccavekkhaṇapariyanta’’nti idaṃ ‘‘phala’’nti etassa visesanaṃ, kiriyāvisesanaṃ vā, paccavekkhaṇajavanaṃ mariyādaṃ katvāti attho. Maggānantaraṃ phale dvikkhattuṃ, tikkhattuṃ vā uppajjitvā niruddhe tadanantarameva bhavaṅgaṃ hoti, bhavaṅgaṃ āvaṭṭetvā paccavekkhitabbaṃ maggamālambitvā manodvārāvajjanaṃ uppajjati, tato paccavekkhaṇajavanāni. Evaṃ phalacittaṃ bhavaṅgapariyantameva hoti, na paccavekkhaṇapariyantaṃ. Tathāpi aññena javanena anantarikaṃ hutvā phalajavanānamanantaraṃ paccavekkhaṇajavanameva pavattatīti dassanatthaṃ phalapaccavekkhaṇajavanānantare uppannāni bhavaṅgāvajjanāni abbohārikāni katvā ‘‘paccavekkhaṇapariyantaṃ, phalaṃ tassānujāyate’’ti vuttanti gahetabbaṃ.

Paccavekkhaṇañca maggaphalanibbānapahīnakilesaavasiṭṭhakilesānaṃ paccavekkhaṇavasena pañcavidhaṃ hoti. Tesu ekekaṃ ekekena javanavārena paccavekkhatīti pañca paccavekkhaṇajavanavārāni honti. Tāni paccavekkhaṇaggahaṇena sāmaññato dassitānīti daṭṭhabbāni.

3164. Teneva ca upāyenāti udayabbayānupassanādivipassanānaṃ paṭhamaṃ maggo adhigato, teneva upāyena. So bhikkhūti so yogāvacaro bhikkhu. Punappunaṃ bhāventoti punappunaṃ vipassanaṃ vaḍḍhetvā. Yathā paṭhamamaggaphalāni patto, tathā. Sesamaggaphalāni cāti dutiyādimaggaphalāni ca pāpuṇāti.

3165. Iccevaṃ yathāvuttanayena uppādavayantātītakattā accantaṃ amataṃ dhammaṃ avecca paṭivijjhitvā asesaṃ akusalaṃ viddhaṃsayitvā samucchedappahānena pajahitvā tayo bhave kāmabhavādīsu tīsu bhavesu nikantiyā sosanavasena tayo bhave visesena sosayitvā so aggadakkhiṇeyyo khīṇāsavo bhikkhu paṭhamaṃ kilesaparinibbāne sositavipākakkhandhakaṭattārūpasaṅkhātaupādisesarahitattā nirupādisesaṃ nibbānadhātuṃ upeti adhigacchatīti yojanā.

Iccevaṃ saṅkhepato kammaṭṭhānabhāvanānayo ācariyena dassitoti ganthabhīrujanānuggahavasena vitthāravaṇṇanaṃ anāmasitvā anupadavaṇṇanāmattamevettha kataṃ. Vitthāravaṇṇanā panassa visuddhimaggato, tabbaṇṇanato ca gahetabbā.

3166-7. Viññāsakkamato vāpīti akkharapadavākyasaṅkhātagantharacanakkamato vā. Pubbāparavasena vāti vattabbānamatthavisesānaṃ paṭipāṭivasena vā. Akkharabandhe vāti saddasatthaalaṅkārasatthachandovicitisatthānupātena kātabbāya akkharapadaracanāya, gāthābandheti attho. Ayuttaṃ viya yadi dissatīti yojanā.

Tanti taṃ ‘‘ayutta’’nti dissamānaṭṭhānaṃ. Tathā na gahetabbanti dissamānākāreneva ayuttanti na gahetabbaṃ. Kathaṃ gahetabbanti āha ‘‘gahetabbamadosato’’ti. Tassa kāraṇamāha ‘‘mayā upaparikkhitvā, katattā pana sabbaso’’ti. Yo yo panettha doso dissati khittadoso vā hotu vipallāsaggahaṇadoso vā, nāparaṃ dosoti dīpeti. Tenetaṃ pakaraṇaṃ sabbesaṃ tipiṭakapariyattippabhedāyatanabahussutānaṃ sikkhākāmānaṃ therānaṃ attano pamāṇabhūtataṃ sūceti. Attano pamāṇasūcanena attanā viracitassa vinayavinicchayassāpi pamāṇataṃ vibhāvento tassa savanuggahadhāraṇādīsu sotujanaṃ niyojetīti daṭṭhabbaṃ.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Kammaṭṭhānabhāvanāvidhānakathāvaṇṇanā niṭṭhitā.

Nigamanakathāvaṇṇanā

3168-78. Evaṃ ‘‘vinayo saṃvaratthāya, saṃvaro avippaṭisāratthāya, avippaṭisāro pāmojjatthāya, pāmojjaṃ pītatthāya, pīti passaddhatthāya, passaddhi sukhatthāya, sukhaṃ samādhatthāya, samādhi yathābhūtañāṇadassanatthāya, yathābhūtañāṇadassanaṃ nibbidatthāya, nibbidā virāgatthāya, virāgo vimuttatthāya, vimutti vimuttiñāṇadassanatthāya, vimuttiñāṇadassanaṃ anupādāpaanibbānatthāyā’’ti (pari. 365) dassitānisaṃsaparamparāniddhāraṇamukhena anupādisesanibbānadhātupariyantaṃ sānisaṃsaṃ vinayakathaṃ kathetvā tassā pamāṇatañca vibhāvetvā attano sutabuddhattā ‘‘sanidānaṃ, bhikkhave, dhammaṃ desemī’’ti (a. ni. 3.126; kathā. 806) vacanato bhagavato caritamanuvattanto tassa desakālādivasena nidānaṃ dassetumāha ‘‘seṭṭhassā’’tiādi.

Tattha seṭṭhassāti dhanadhaññavatthālaṅkārādiupabhogaparibhogasampattiyā ceva gāmarājadhānikhettavatthunaditaḷākārāmādisampattiyā ca pasatthatarassa. Nābhibhūteti majjhavattitāya nābhisadise. Nirākuleti majjhavattitāyeva parimaṇḍalādisambhavato vilopādiākularahite. Sabbassa pana lokassa rāmaṇīyake sampiṇḍite viya ramaṇīyatare bhūtamaṅgale gāmeti sambandho.

Punapi kiṃvisiṭṭheti āha ‘‘kadalī’’tiādi. Kadalī ca sālañca tālañca ucchu ca nāḷikerā ca kadalī…pe… nāḷikerā, tesaṃ vanāni kadalī…pe… nāḷikeravanāni, tehi ākule ākiṇṇeti attho. Kamalāni ca uppalāni ca kamaluppalāni, tehi sañchannā kamaluppalasañchannā, salilassa āsayā salilāsayā, kamaluppalasañchannā ca te salilāsayā cāti kamala…pe… salilāsayā, tehi sobhito kamaluppalasañchannasalilāsayasobhito, tasmiṃ.

Kāveriyā jalaṃ kāverijalaṃ, kāverijalassa sampāto pavattanaṃ kāverijalasampāto, tena pari samantato bhūtaṃ pavattitaṃ mahītalaṃ etassāti kāverijalasampātaparibhūtamahītalo, tasmiṃ. Iddheti nānāsampattiyā samiddhe. Sabbaṅgasampanneti sabbasukhopakaraṇasampanne. Maṅgaleti janānaṃ iddhivuddhikāraṇabhūte. Bhūtamaṅgaleti evaṃnāmake gāme.

Pavaro tiratārīṇatalādigaṇehi kulācalacakkabhoginā bhogavalayasīdantarasāgarādi ākāro etāsanti pavarākārā, pākārā ca parikhā ca pākāraparikhā, pavarākārā ca tā pākāraparikhā cāti pavarākārapākāraparikhā, tāhi parivārito pavarākārapākāraparikhāparivārito, tasmiṃ. Dassanīyeti dassanārahe. Mano ramati etthāti manoramo, tasmiṃ.

Tīrassa anto tīranto, tīrameva vā anto tīranto, pokkharaṇisobbhaudakavāhakaparikhādīnaṃ kūlappadeso, tīrante ruhiṃsu jāyiṃsūti tīrantaruhā, tīrantaruhā ca te bahuttā atīrā aparicchedā cāti tīrantaruhavātīrā. Va-kāro sandhijo, tarūnaṃ rājāno tarurājāno, tīrantaruhavātīrā ca te tarurājāno cāti tīrantaruhavātīratarurājāno, tehi virājito tīranta…pe… virājito, tasmiṃ, pupphūpagaphalūpagachāyūpagehi mahārukkhehi paṭimaṇḍiteti attho. ‘‘Tīrantaruhavānatarurājivirājite’’ti vā pāṭho, tīrantaruhānaṃ vānatarūnaṃ vetarūparukkhānaṃ rājīhi pantīhi paṭimaṇḍiteti attho. Dijānaṃ gaṇā dijagaṇā, nānā ca te dijagaṇā cāti nānādijagaṇā, te tato tato āgantvā ramanti etthāti nānādijagaṇārāmo, tasmiṃ, sukakokilamayūrādisakuṇānaṃ āgantvā ramanaṭṭhānabhūteti attho. Nānārāmamanorameti nānā aneke ārāmā pupphaphalārāmā nānārāmā, tehi manoramoti nānārāmamanoramo, tasmiṃ.

Cārū ca te paṅkajā cāti cārupaṅkajā, kamaluppalakumudādayo, cārupaṅkajehi saṃkiṇṇā sañchannā cārupaṅkajasaṃkiṇṇā, cārupaṅkajasaṃkiṇṇā ca te taḷākā ceti cārupaṅkajasaṃkiṇṇataḷākā, tehi samalaṅkato vibhūsito cāru…pe… samalaṅkato, tasmiṃ. Sundaro madhuro raso assāti surasaṃ, surasañca taṃ udakañcāti surasodakaṃ, surasodakena sampuṇṇā surasodakasampuṇṇā, varā ca te kūpā cāti varakūpā, surasodakasampuṇṇā ca te varakūpā ceti surasodakasampuṇṇavarakūpā, tehi upasobhito suraso…pe… kūpasobhito, tasmiṃ.

Visesena citrāti vicitrā, vicitrā ca te vipulā cāti vicitravipulā, vicitravipulā ca te maṇḍapā cāti…pe… maṇḍapā, atisayena uggatā accuggatā, accuggatā ca te varamaṇḍapā cāti accuggavaramaṇḍapā, gāthābandhavasena vaṇṇalopo, vicitravipulā ca te accuggavaramaṇḍapā cāti vicitravipulaaccuggavaramaṇḍapā, tehi maṇḍito vibhūsito vicitra…pe… maṇḍito, tasmiṃ. Maṇḍaṃ sūriyarasmiṃ pāti rakkhatīti maṇḍapo. Tato tato āgamma vasanti etthāti āvāso, pāsādahammiyamāḷādayo. Anekehīti bahūhi. Accantanti atisayena.

Dharaṇītalaṃ bhetvā uggatena viya, kharaṃ pharusaṃ kelāsasikharaṃ jitvā avahasantena viya thūpena ca upasobhite vihāreti yojanā.

Ambuṃ dadātīti ambudo, sarade ambudo saradambudo, thullanatamahantabhāvasāmaññena saradambudena saṅkāso saradambudasaṅkāso, tasmiṃ. Sammā ussito uggatoti samussito, tasmiṃ. Olokentānaṃ, vasantānañca pasādaṃ cittassa tosaṃ janetīti pasādajananaṃ, tasmiṃ. Ettāvatā vinayavinicchayakathāya pavattitadesaṃ dasseti, ‘‘vasatā mayā’’ti kattāraṃ.

Devadattaciñcamāṇavikādīhi katāparādhassa, sītuṇhādiparissayassa ca sahanato, sasantānagatakilesādīnaṃ hananato ca sīho viyāti sīho, buddho ca so sīho cāti buddhasīho. Seṭṭhapariyāyo vā sīha-saddo, buddhaseṭṭhenāti attho. Vuttassāti desitassa. Vinayassa vinayapiṭakassa. Vinicchayoti pāṭhāgato ceva aṭṭhakathāgato ca ācariyaparamparābhato ca vinicchayo. Buddhasīhanti evaṃnāmakaṃ mahātheraṃ. Samuddissāti uddisitvā, tena kataāyācanaṃ paṭiccāti vuttaṃ hoti. Iminā bāhiranimittaṃ dassitaṃ.

Ayaṃ vinicchayo mama saddhivihārikaṃ buddhasīhaṃ samuddissa bhikkhūnaṃ hitatthāya samāsato varapāsāde vasatā mayā katoti yojanā.

Kimatthāyāti āha ‘‘vinayassāvabodhatthaṃ, sukhenevācirena cā’’ti, anupādisesena nibbānapariyantānisaṃsassa vinayapiṭakassa pakaraṇassa ganthavasena samāsetvā atthavasena suṭṭhu vinicchitattā sukhena ceva acirena ca avabodhanatthanti vuttaṃ hoti. Bhikkhūnanti padhānanidassanaṃ, ekasesaniddeso vā heṭṭhā –

‘‘Bhikkhūnaṃ bhikkhunīnañca hitatthāya samāhito. Pavakkhāmī’’ti (vi. vi. ganthārambhakathā 2) –

Āraddhattā. Iminā payojanaṃ dassitaṃ.

3179. Evaṃ desakattunimittapayojanāni dassetvā kālaniyamaṃ dassetumāha ‘‘accutā’’tiādi. Vikkamanaṃ vikkanto, vikkamoti attho. Accutaṃ kenaci anabhibhūtaṃ, tañca taṃ vikkantañcāti accutavikkantaṃ, accutassa nārāyanassa viya accutavikkantaṃ etassāti accutaccutavikkanto. Ko so? Rājā, tasmiṃ. Kalambhakulaṃ nandayatīti kalambhakulanandano, tasmiṃ. Iminā tassa kulavaṃso nidassito. Kalambhakulavaṃsajāte accutaccutavikkantanāme coḷarājini mahiṃ coḷaraṭṭhaṃ samanusāsante sammā anusāsante sati tasmiṃ coḷarājini rajjaṃ kārente sati ayaṃ vinicchayo mayā āraddho ceva samāpito cāti. Iminā kālaṃ nidasseti.

3180. Idāni imaṃ vinayavinicchayappakaraṇaṃ karontena attano puññasampadaṃ sakalalokahitatthāya pariṇāmento āha ‘‘yathā’’tiādi. Ayaṃ vinayavinicchayo antarāyaṃ vinā yathā siddhiṃ nipphattiṃ patto, tathā sattānaṃ dhammasaṃyutā kusalanissitā saṅkappā cittuppādā, adhippetatthā vā sabbe antarāyaṃ vinā sijjhantu nippajjantūti yojanā.

3181. Teneva puññapphalabhāvena sakalalokahitekahetuno bhagavato sāsanassa ciraṭṭhitimāsīsanto āha ‘‘yāva tiṭṭhatī’’tiādi. ‘‘Mandāro’’ti vuccati sītasiniddhaekapabbatarājā. Kaṃ vuccati udakaṃ, tena dārito niggamappadeso ‘‘kandaro’’ti vuccati. Sītasiniddhavipulapulinatalehi, sandamānasātasītalapasannasalilehi, kīḷamānanānappakāramacchagumbehi, ubhayatīrapupphaphalapallavālaṅkatatarulatāvanehi, kūjamānasukasālikakaokilamayūrahaṃsādisakuntābhirutehi, tattha tattha paribhamantabhamarāmavajjāhi ca cāru manuññā kandarā etassāti cārukandaro. Kali vuccati aparādho, taṃ sāsati hiṃsati apanetīti kalisāsanaṃ. ‘‘Kalusāsana’’nti vā pāṭho. Kalusaṃ vuccati pāpaṃ, taṃ asati vikkhipati dūramussārayatīti kalusāsanaṃ, pariyattipaṭipattipaṭivedhasaṅkhātaṃ tividhasāsanaṃ.

3182. Evaṃ okassa diṭṭhadhammikasamparāyikaparamatthahitasādhakassa sāsanassa ciraṭṭhitiṃ patthetvā teneva puññakammānubhāvena lokassa diṭṭhadhammikatthahetumāsīsanto āha ‘‘kāle’’tiādi. Kāleti sassasamiddhīnaṃ anurūpe kāle. Sammā pavassantūti avuṭṭhiativuṭṭhidosarahitā yathā sassādīni sampajjanti, tathā vassaṃ vuṭṭhidhāraṃ pavassantūti attho. Vassavalāhakāti vassavalāhakādhiṭṭhitā pajjunnadevaputtā. Mahīpālāti rājāno. Dhammatoti dasarājadhammato. Sakalaṃ mahinti pathavinissitasabbajanakāyaṃ.

3183. Evaṃ sabbalokassa lokiyalokuttarasampattisādhanatthāya attano puññapariṇāmaṃ katvā idāni viditalokuttarasampattinipphādanavaseneva puññapariṇāmaṃ karonto āha ‘‘ima’’ntiādi. Iminā attano viracitaṃ paccakkhaṃ vinicchayamāha. Sārabhūtanti sīlasārāditividhasikkhāsārassa pakāsanato hatthasāramiva bhūtaṃ. Hitanti tadatthe paṭipajjantānaṃ anupādisesanibbānāvasānassa hitassa āvahanato, saṃsāradukkhassa ca vūpasamanato amatosadhaṃ viya hitaṃ. Atthayuttanti diṭṭhadhammikasamparāyikaparamatthānaṃ vinayanādīhi yuttattā atthayuttaṃ. Karontenāti racayantena mayā. Yaṃ puññaṃ pattanti kārakaṃ punātīti puññaṃ, pujjabhavaphalanipphādanato vā ‘‘puñña’’nti saṅkhaṃ gataṃ yaṃ kusalakammaṃ aparimeyyabhavapariyantaṃ pasutaṃ adhigataṃ. Tena puññena hetubhūtena. Ayaṃ lokoti ayaṃ sakalopi sattaloko. Munindappayātanti munindena sammāsambuddhena sampattaṃ. Vītasokanti vigatasokaṃ. Sokaparidevadukkhadomanassaupāyāsādīhi vigatattā, tesaṃ nikkamananimittattā ca apagatasokādisaṃsāradukkhaṃ. Sivaṃ puraṃ nibbānapuraṃ pāpuṇātu sacchikarotu, kilesaparinibbānena, anupādisesāya nibbānadhātuyā ca parinibbātūti vuttaṃ hoti.

Iti tambapaṇṇiyenātiādi pakaraṇakārakassa pabhavasuddhibāhusaccādiguṇamukhena pakaraṇe gāravaṃ janetukāmena etassa sissena ṭhapitaṃ vākyaṃ.

Tattha tambapaṇṇiyenāti tambapaṇṇimhi jāto, tattha vidito, tato āgatoti vā tambapaṇṇiyo, tena. Byākaraṇamavecca adhītavāti veyyākaraṇo, paramo ca uttamo ca so veyyākaraṇo cāti paramaveyyākaraṇo, tena. Tīṇi piṭakāni samāhaṭāni, tiṇṇaṃ piṭakānaṃ samāhāro vā tipiṭakaṃ, nīyanti bujjhīyanti seyyatthikehīti nayā, nayanti vā etehi lokiyalokuttarasampattiṃ visesenāti nayā, pāḷinayaatthanayaekattanayādayova, tipiṭake āgatā nayā tipiṭakanayā, vidhānaṃ pasāsanaṃ, pavattanaṃ vā vidhi, tipiṭakanayānaṃ vidhi tipiṭakanayavidhi, tipiṭakanayavidhimhi kusalo tipiṭakanayavidhikusalo, tena.

Paramā ca te kavijanā cāti paramakavijanā, paramakavijanānaṃ hadayāni paramakavijanahadayāni, padumānaṃ vanāni padumavanāni, paramakavijanahadayāni ca tāni padumavanāni cāti paramakavijanahadayapadumavanāni, tesaṃ vikasanaṃ bodhaṃ sūriyo viya karotīti paramakavijanahadayapadumavanavikasanakaro, tena. Kavī ca te varā cāti kavivarā, kavīnaṃ varāti vā kavivarā, kavivarānaṃ vasabho uttamo kavivaravasabho, tena, kavirājarājenāti attho.

Paramā ca sā rati cāti paramarati, paramaratiṃ karontīti paramaratikarāni, varāni ca tāni madhurāni cāti varamadhurāni, varamadhurāni ca tāni vacanāni cāti varamadhuravacanāni, paramaratikarāni ca tāni varamadhuravacanāni cāti paramaratikaravaramadhuravacanāni, uggiraṇaṃ kathanaṃ uggāro, paramaratikaravaramadhuravacanānaṃ uggāro etassāti parama…pe… vacanuggāro, tena. Uragapuraṃ paramapaveṇigāmo assa nivāsoti uragapuro, tena. Buddhadattenāti evaṃnāmakena therena, ācariyabuddhadattattherenāti attho. Ayaṃ vinayavinicchayo racitoti sambandho.

Niṭṭhitā cāyaṃ vinayatthasārasandīpanī nāma

Vinayavinicchayavaṇṇanā.

Vinayavinicchaya-ṭīkā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Uttaravinicchaya-ṭīkā

Ganthārambhakathāvaṇṇanā

(Ka)

Devātidevaṃ sugataṃ, devabrhmindavanditaṃ;

Dhammañca vaṭṭupacchedaṃ, natvā vaṭṭātitaṃ gaṇaṃ.

(Kha)

Vandanāmayapuññena, kammena ratanattaye;

Chetvā upaddave sabbe, ārabhissaṃ samāhito.

(Ga)

Therena buddhadattena, racitassa samāsato;

Saṃvaṇṇanamasaṃkiṇṇaṃ, uttarassa yathābalaṃ.

1. Athāyamācariyo attano viracite vinaye tassupanissaye vinayapiṭake ca bhikkhūnaṃ nānappakārakosallajananatthaṃ parivāraṭṭhakathāyañca āgatavinicchayaṃ saṅgahetvā uttarapakaraṇaṃ vaṇṇayitukāmo paṭhamaṃ tāva antarāyanivāraṇena yathādhippetasādhanatthaṃ ratanattayaṃ vandanto āha ‘‘sabbasattuttama’’ntiādi.

Pakaraṇārambhe ratanattayavandanāpayojanaṃ tattha tatthācariyehi bahudhā papañcitaṃ, amhehi ca vinayavinicchayavaṇṇanāyaṃ samāsato dassitanti na taṃ idha vaṇṇayissāma. Pakaraṇābhidheyya karaṇappakārapayojanānipi tattha dassitanayānusārena idhāpi veditabbāni. Sambandhādidassanamukhena anuttānapadavaṇṇanamevettha karissāmi.

Jinaṃ, dhammañca, gaṇañca vanditvā uttaraṃ dāni karissāmīti sambandho. Kiṃvisiṭṭhaṃ jinaṃ, dhammaṃ, gaṇañca vanditvāti āha ‘‘sabbasattuttama’’ntiādi. Tattha sabbasattuttamanti pañcasu kāmaguṇesu sattā āsattā visattā laggitāti sattā, paramatthato sattapaññattiyā upādānabhūtā upādānakkhandhā vohārato khandhasantatiṃ upādāya paññattā sammuti ‘‘sattā’’ti vuccanti. Te pana kāmāvacarādibhūmivasena, nirayādipadesavasena, ahetukādipaṭisandhivasenāti evamādīhi anantapabhedā. Tesu khīṇāsavānaṃ yathāvuttanibbacanatthena sattavohāro na labbhati. Tathāpi te bhūtapubbagatiyā vā taṃsadisattā vā ‘‘sattā’’ti vuccanti. Sabbe ca te sattā cā ti sabbasattā. Uddhaṭatamattā, uggatatamattā, seṭṭhattā ca uttamo, sabbasattānaṃ lokiyalokuttarehi rūpārūpaguṇehi uttamo, sabbasattesu vā uttamo pavaro seṭṭhoti sabbasattuttamo. ‘‘Jina’’nti etassa visesanaṃ.

Punapi kiṃvisiṭṭhanti āha ‘‘dhīra’’nti. Dhī vuccati paññā, tāya īrati vattatīti dhīro, taṃ. Tādibhāvena indakhīlasineruādayo viya aṭṭhalokadhammasaṅkhātena bhusavātena akampiyaṭṭhena, catuvesārajjavasena sadevake loke kenaci akampanīyaṭṭhena ca dhīraṃ, dhitisampannanti attho. Idampi tasseva visesanaṃ.

Vanditvāti kāyavacīmanodvārehi abhivādetvāti attho, yathābhuccaguṇasaṃkittanena thometvā. Sirasāti bhattibhāvanatuttamaṅgena karaṇabhūtena. Iminā visesato kāyapaṇāmo dassito, guṇasaṃkittanena vacīpaṇāmo, ubhayapaṇāmehi nānantariyakatāya manopaṇāmopi dassito ca hoti.

Jinanti devaputtakilesābhisaṅkhāramaccukhandhamārasaṅkhāte pañcavidhe māre balavidhamanasamaucchedapahānasahāyavekallanidānopacchedavisayātikkamavasena pañcahi ākārehi jitavāti jino, taṃ.

‘‘Dhamma’’nti etassa nibbacanādivasena atthavinicchayo heṭṭhā dassitova. Adhammaviddhaṃsanti dhammasaṅkhātassa kusalassa paṭipakkhattā adhammo vuccati akusaladhammo, taṃ akusalasaṅkhātaṃ adhammaṃ viddhaṃseti vināseti pajahati tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇappahānenāti adhammaviddhaṃso, sapariyattiko navalokuttaro dhammo. Pariyatti hi pañcannaṃ pahānānaṃ mūlakāraṇattā phalūpacārena tathā vuccati, taṃ adhammaviddhaṃsaṃ. ‘‘Dhamma’’nti etassa visesanaṃ.

Gaṇanti aṭṭhannaṃ ariyapuggalānaṃ samūhaṃ, saṅghanti attho. Aṅgaṇanāsananti attano nissayaṃ aṅganti matthentīti aṅgaṇā, kilesā rāgadosamohā, te aṅgaṇe nāseti yathāyogaṃ tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇappahānehi pajahatīti aṅgaṇanāsano, taṃ. ‘‘Gaṇa’’nti etassa visesanaṃ.

2. Mayā vinayassa yo sāro vinicchayo racito, tassa vinicchayassāti yojanā. Natthi tassa uttaroti anuttaro, sabbesu vinicchayesu, sabbesaṃ vā vinicchayānaṃ anuttaro uttamo vinicchayoti sabbānuttaro, taṃ. Uttaraṃ pakaraṇaṃ idāni karissāmīti yojanā.

3. Bhaṇatoti bhaṇantassa paguṇaṃ vācuggataṃ karontassa. Paṭhatoti paṭhantassa vācuggataṃ sajjhāyantassa. Payuñjatoti tattha pakārena yuñjantassa, taṃ aññesaṃ vācentassa vā. Suṇatoti parehi vuccamānaṃ suṇantassa. Cintayatoti yathāsutaṃ atthato, saddato ca cintentassa. ‘‘Abuddhassa buddhivaḍḍhana’’nti vattabbe gāthābandhavasena vibhattilopo. Abuddhassa bālassa vinaye appakataññuno bhikkhubhikkhunijanassa. Buddhivaḍḍhanaṃ vinayavinicchaye paññāvuddhinipphādakaṃ. Atha vā buddhassa vinicchaye kataparicayattā paññavato janassa buddhivaḍḍhanaṃ buddhiyā paññāya tikkhavisadabhāvāpādanena bhiyyobhāvasādhakaṃ. Paramaṃ uttamaṃ uttaraṃ nāma pakaraṇaṃ vadato kathentassa me mama santikā niratā vinicchaye, tīsu sikkhāsu vā visesena ratā nibodhatha jānātha sutamayañāṇaṃ abhinipphādethāti sotujanaṃ savane niyojeti.

Mahāvibhaṅgasaṅgahakathāvaṇṇanā

4. Evaṃ sotujanaṃ savane niyojetvā yathāpaṭiññātaṃ uttaravinicchayaṃ dassetumāha ‘‘methuna’’ntiādi. ‘‘Kati āpattiyo’’ti ayaṃ diṭṭhasaṃsandanā, adiṭṭhajotanā, vimaticchedanā, anumati, kathetukamyatāpucchāti pañcannaṃ pucchānaṃ kathetukamyatāpucchā. Tisso āpattiyo phuseti tassā saṅkhepato vissajjanaṃ.

5. Evaṃ gaṇanāvasena dassitānaṃ ‘‘bhave’’tiādi sarūpato dassanaṃ. Khetteti tiṇṇaṃ maggānaṃ aññatarasmiṃ allokāse tilabījamattepi padese. Methunaṃ paṭisevantassa pārājikaṃ bhaveti sambandho. ‘‘Thullaccaya’’nti vuttanti yojanā. ‘‘Yebhuyyakkhāyite’’ti idaṃ nidassanamattaṃ, upaḍḍhakkhāyitepi thullaccayassa heṭṭhā vuttattā. Vaṭṭakate mukhe aphusantaṃ aṅgajātaṃ pavesentassa dukkaṭaṃ vuttanti yojanā.

6. ‘‘Adinnaṃ ādiyanto’’tiādayopi vuttanayāyeva.

7. Pañcamāsagghane vāpīti porāṇakassa nīlakahāpaṇassa catutthabhāgasaṅkhāte pañcamāse, tadagghanake vā. Adhike vāti atirekapañcamāsake vā tadagghanake vā. Adinne pañcavīsatiyā avahārānaṃ aññatarena avahaṭe parājayo hotīti attho. Māse vā ūnamāse vā tadagghanake vā dukkaṭaṃ. Tato majjheti pañcamāsakato majjhe. Pañca māsā samāhaṭā, pañcannaṃ māsānaṃ samāhāroti vā pañcamāsaṃ, pañcamāsaṃ agghatīti pañcamāsagghanaṃ, pañcamāsañca pañcamāsagghanañca pañcamāsagghanaṃ, ekadesasarūpekasesoyaṃ, tasmiṃ. Māse vāti etthāpi māso ca māsagghanakañca māsamāsagghanakoti vattabbe ‘‘māse’’ti ekadesasarūpekaseso, uttarapadalopo ca daṭṭhabbo.

‘‘Pañcamāsagghane’’ti sāmaññena vuttepi porāṇakassa nīlakahāpaṇasseva catutthabhāgavasena pañcamāsaniyamo kātabbo. Tathā hi bhagavatā dutiyapārājikaṃ paññāpentena bhikkhūsu pabbajitaṃ purāṇavohārikamahāmattaṃ bhikkhuṃ ‘‘kittakena vatthunā rājā māgadho seniyo bimbisāro coraṃ gahetvā hanati vā bandhati vā pabbājeti vā’’ti pucchitvā tena ‘‘pādena vā pādārahena vā’’ti vutte teneva pamāṇena adinnaṃ ādiyantassa paññattaṃ. Aṭṭhakathāyañca

‘‘Pañcamāsako pādoti pāḷiṃ ulliṅgitvā ‘tadā rājagahe vīsatimāsako kahāpaṇo hoti, tasmā pañcamāsako pādo’. Etena lakkhaṇena sabbajanapadesu kahāpaṇassa catuttho bhāgo ‘pādo’ti veditabbo. So ca kho porāṇakassa nīlakahāpaṇassa vasena, na itaresaṃ dudradāmakādīnaṃ. Tena hi pādena atītā buddhāpi pārājikaṃ paññapesuṃ, anāgatāpi paññapessanti. Sabbabuddhānañhi pārājikavatthumhi vā pārājike vā nānattaṃ natthi, imāneva cattāri pārājikavatthūni, imāneva cattāri pārājikāni, ito ūnaṃ vā atirekaṃ vā natthi. Tasmā bhagavāpi dhaniyaṃ vigarahitvā pādeneva dutiyapārājikaṃ paññapento ‘yo pana bhikkhu adinnaṃ theyyasaṅkhāta’ntiādimāhā’’ti (pārā. aṭṭha. 1.88) vuttaṃ.

Sāratthadīpaniyañca

‘‘Catuttho bhāgo pādoti veditabboti imināva sabbajanapadesu kahāpaṇasseva vīsatimo bhāgomāsakoti idañca vuttameva hotīti daṭṭhabbaṃ. Porāṇasatthānurūpaṃ lakkhaṇasampannā uppāditā nīlakahāpaṇāti veditabbā. Dudradāmena uppādito dudradāmako. So kira nīlakahāpaṇassa tibhāgaṃ agghatī’ti vatvā ‘yasmiṃ padese nīlakahāpaṇā na santi, tatthāpi nīlakahāpaṇavaseneva paricchedo kātabbo. Kathaṃ? Nīlakahāpaṇānaṃ vaḷañjanaṭṭhāne ca avaḷañjanaṭṭhāne ca samānaagghavasena pavattamānaṃ bhaṇḍaṃ nīlakahāpaṇena samānagghaṃ gahetvā tassa catutthabhāgagghanakaṃ nīlakahāpaṇassa pādagghanakanti paricchinditvā vinicchayo kātabbo’’ti (sārattha. ṭī. 2.88) ayamatthova vutto.

Ettha kahāpaṇaṃ nāma karontā suvaṇṇenapi karonti rajatenapi tambenapi suvaṇṇarajatatambamissakenapi. Tesu kataraṃ kahāpaṇaṃ nīlakahāpaṇanti? Keci tāva ‘‘suvaṇṇakahāpaṇa’’nti. Keci ‘‘missakakahāpaṇa’’nti. Tattha ‘‘suvaṇṇakahāpaṇa’’nti vadantānaṃ ayamadhippāyo – pārājikavatthunā pādena sabbattha ekalakkhaṇena bhavitabbaṃ, kāladesaparibhogādivasena agghanānattaṃ pādasseva bhavitabbaṃ. Bhagavatā hi dhammikarājūhi hananabandhanapabbājanānurūpeneva adinnādāne pārājikaṃ paññattaṃ, na itarathā. Tasmā esā sabbadā sabbattha abyabhicārīti suvaṇṇamayassa kahāpaṇassa catutthena pādena bhavitabbanti.

‘‘Missakakahāpaṇa’’nti vadantānaṃ pana ayamadhippāyo –

Aṭṭhakathāyaṃ

‘‘Tadā rājagahe vīsatimāsako kahāpaṇo hoti, tasmā pañcamāsako pādo. Etena lakkhaṇena sabbajanapadesu kahāpaṇassa catuttho bhāgo ‘pādo’ti veditabbo. So ca kho porāṇakassa nīlakahāpaṇassa vasena, na itaresaṃ dudradāmakādīna’’nti (pārā. aṭṭha. 1.88) –

Vuttattā, sāratthadīpaniyañca

‘‘Porāṇasatthānurūpaṃ lakkhaṇasampannā uppāditā nīlakahāpaṇāti veditabbā’’ti (sārattha. ṭī. 2.88) –

Vuttattā ca ‘‘vinayavinicchayaṃ patvā garuke ṭhātabba’’nti vacanato ca missakakahāpaṇoyeva nīlakahāpaṇo. Tattheva hi porāṇasatthavihitaṃ lakkhaṇaṃ dissati. Kathaṃ? Pañca māsā suvaṇṇassa, tathā rajatassa, dasa māsā tambassāti ete vīsati māse missetvā bandhanatthāya vīhimattaṃ lohaṃ pakkhipitvā akkharāni ca hatthiādīnamaññatarañca rūpaṃ dassetvā kato niddosattā nīlakahāpaṇo nāma hotīti.

Sikkhābhājanavinicchaye ca kesuci potthakesu ‘‘pādo nāma pañca māsā suvaṇṇassā’’ti purimapakkhavādīnaṃ matena pāṭho likhito. Kesuci potthakesu dutiyapakkhavādīnaṃ matena ‘‘pañca māsā hiraññassā’’ti pāṭho likhito. Sīhaḷabhāsāya porāṇakehi likhitāya sāmaṇerasikkhāya pana –

‘‘Porāṇakassa nīlakahāpaṇassāti vuttaaṭṭhakathāvacanassa, porāṇake ratanasuttābhidhānakasutte vuttakahāpaṇalakkhaṇassa ca anurūpato ‘suvaṇṇarajatatambāni missetvā uṭṭhāpetvā katakahāpaṇaṃ kahāpaṇaṃ nāmā’ti ca ‘sāmaṇerānamupasampannānañca adinnādānapārājikavatthumhi ko viseso’ti pucchaṃ katvā ‘sāmaṇerānaṃ dasikasuttenāpi pārājiko hoti, upasampannānaṃ pana suvaṇṇassa vīsativīhimattenā’’ti –

Ca viseso dassito.

Taṃ pana suvaṇṇamāsakavasena aḍḍhatiyamāsakaṃ hoti, pañcamāsakena ca bhagavatā pārājikaṃ paññattaṃ. Tasmā tassa yathāvuttalakkhaṇassa kahāpaṇassa sabbadesesu alabbhamānattā sabbadesasādhāraṇena tassa missakakahāpaṇassa pañcamāsapādagghanakena suvaṇṇeneva pārājikavatthumhi niyamite sabbadesavāsīnaṃ upakārāya hotīti evaṃ suvaṇṇeneva pārājikavatthuparicchedo kato. Ayameva niyamo sīhaḷācariyavādehi sāroti gahito. Tasmā sikkhāgarukehi sabbattha pesalehi vinayadharehi ayameva vinicchayo sārato paccetabbo. Honti cettha –

‘‘Hemarajatatambehi, satthe niddiṭṭhalakkhaṇaṃ;

Ahāpetvā kato vīsa-māso nīlakahāpaṇo.

Hemapādaṃ sajjhupādaṃ, tambapādadvayañhi so;

Missetvā rūpamappetvā, kātuṃ satthesu dassito.

‘Elā’ti vuccate doso, niddosattā tathīrito;

Tassa pādo suvaṇṇassa, vīsavīhagghano mato.

Yasmiṃ pana padese so, na vattati kahāpaṇo;

Vīsasovaṇṇavīhagghaṃ, tappādagghanti vediyaṃ.

Vīsasovaṇṇavīhagghaṃ, thenentā bhikkhavo tato;

Cavanti sāmaññaguṇā, iccāhu vinayaññuno’’ti.

9. Opātanti āvāṭaṃ. Dukkhe jāteti yojanā.

10. Uttariṃ dhammanti ettha ‘‘uttarimanussadhamma’’nti vattabbe niruttinayena majjhapadalopaṃ, niggahītāgamañca katvā ‘‘uttariṃ dhamma’’nti vuttaṃ. Uttarimanussānaṃ jhāyīnañceva ariyānañca dhammaṃ uttarimanussadhammaṃ. Attupanāyikanti attani taṃ upaneti ‘‘mayi atthī’’ti samudācaranto, attānaṃ vā tattha upaneti ‘‘ahaṃ ettha sandissāmī’’ti samudācarantoti attupanāyiko, taṃ attupanāyikaṃ, evaṃ katvā vadantoti sambandho.

11. Pariyāyeti ‘‘yo te vihāre vasati, so bhikkhu arahā’’tiādinā (pari. 287) pariyāyabhaṇane. Ñāteti yaṃ uddissa bhaṇati, tasmiṃ viññumhi manussajātike acirena ñāte. No ceti no ce jānāti.

Iti uttare līnatthapakāsaniyā

Pārājikakathāvaṇṇanā niṭṭhitā.

13. Ceteti, upakkamati, muccati, evaṃ aṅgattaye puṇṇe garukaṃ vuttaṃ. Dvaṅge ceteti, upakkamati yadi na muccati, evaṃ aṅgadvaye thullaccayanti yojanā. Payogeti payojetvā upakkamituṃ aṅgajātāmasanaṃ, parassa āṇāpananti evarūpe sāhatthikāṇattikapayoge.

14. Vuttanayeneva uparūpari pañhāpucchanaṃ ñātuṃ sakkāti taṃ avattukāmo āha ‘‘ito paṭṭhāyā’’tiādi. Mayampi yadettha pubbe avuttamanuttānatthañca, tadeva vaṇṇayissāma.

15. Kāyenāti attano kāyena. Kāyanti itthiyā kāyaṃ. Esa nayo ‘‘kāyabaddha’’nti etthāpi.

16. Attano kāyena paṭibaddhena itthiyā kāyapaṭibaddhe phuṭṭhe tu dukkaṭanti yojanā.

17. Tisso āpattiyo siyunti yojanā. Dvinnaṃ maggānanti vaccamaggapassāvamaggānaṃ.

18. Vaṇṇādibhaññeti vaṇṇādinā bhaṇane. Kāyapaṭibaddhe vaṇṇādinā bhaññe dukkaṭanti yojanā.

19. Attakāmacariyāyāti attakāmapāricariyāya.

20. Paṇḍakassa santikepi attakāmapāricariyāya vaṇṇaṃ vadato tassa bhikkhunoti yojanā. Tiracchānagatassāpi santiketi etthāpi eseva nayo.

21. Itthipurisānamantare sañcarittaṃ sañcaraṇabhāvaṃ samāpanne bhikkhumhi paṭiggaṇhanavīmaṃsāpaccāharaṇakattike sampanne tassa budho garukaṃ niddiseti yojanā.

22. Dvaṅgasamāyogeti tīsvetesu dvinnaṃ aṅgānaṃ yathākathañci samāyoge. Aṅge sati panekasminti tiṇṇamekasmiṃ pana aṅge sati.

24. Payogeti ‘‘adesitavatthukaṃ pamāṇātikkantaṃ kuṭiṃ, adesitavatthukaṃ mahallakavihārañca kāressāmī’’ti upakaraṇatthaṃ araññagamanato paṭṭhāya sabbapayoge. Ekapiṇḍe anāgateti sabbapariyantimaṃ piṇḍaṃ sandhāya vuttaṃ.

25. Idha yo bhikkhu amūlakena pārājikena dhammena anuddhaṃsetīti yojanā.

26. Okāsaṃ na ca kāretvāti ‘‘karotu me, āyasmā, okāsaṃ, ahaṃ te vattukāmo’’ti evaṃ tena bhikkhunā okāsaṃ akārāpetvā.

28. Aññabhāgiyeti aññabhāgiyapadena upalakkhitasikkhāpade. Evaṃ aññatrapi īdisesu ṭhānesu attho veditabbo.

29. ‘‘Samanubhāsanāya evā’’ti padacchedo. Na paṭinissajanti appaṭinissajanto.

30. Ñattiyā dukkaṭaṃ āpanno siyā, dvīhi kammavācāhi thullataṃ āpanno siyā, kammavācāya osāne garukaṃ āpanno siyāti yojanā. ‘‘Thullata’’nti idaṃ thullaccayāpattiupalakkhaṇavacanaṃ.

31. Catūsu yāvatatiyakesu paṭhame āpattiparicchedaṃ dassetvā itaresaṃ tiṇṇaṃ tenapi ekaparicchedattā tattha vuttanayameva tesu atidisanto āha ‘‘bhedānuvattake’’tiādi.

Iti uttare līnatthapakāsaniyā

Saṅghādisesakathāvaṇṇanā niṭṭhitā.

32. Atirekacīvaranti anadhiṭṭhitaṃ, avikappitaṃ vikappanupagapamāṇaṃ cīvaraṃ laddhā dasāhaṃ atikkamanto ekameva nissaggiyaṃ pācittiyaṃ āpajjati. Ticīvarena ekarattimpi vinā vasanto ekameva nissaggiyaṃ pācittiyaṃ āpajjati. Idañca jātivasena ekattaṃ sandhāya vuttaṃ vatthugaṇanāya āpattīnaṃ paricchinditabbattā.

33. Gahetvākālacīvaranti akālacīvaraṃ paṭiggahetvā. Māsanti satiyā paccāsāya nikkhipituṃ anuññātaṃ māsaṃ. Atikkamantoti satiyāpi paccāsāya vītikkamanto antomāse anadhiṭṭhahitvā, avikappetvā vā tiṃsadivasāni atikkamanto, cīvaruppādadivasaṃ aruṇaṃ ādiṃ katvā ekatiṃsamaṃ aruṇaṃ uṭṭhāpentoti attho. Ekaṃ nissaggiyaṃ āpattiṃ āpajjatīti udīritanti yojanā.

34. Aññātikāya bhikkhuniyā. Yaṃkiñci purāṇacīvaranti ekavārampi paribhuttaṃ saṅghāṭiādīnamaññataraṃ cīvaraṃ.

35. Payogasminti ‘‘dhovā’’tiādike bhikkhuno āṇattikapayoge, evaṃ āṇattāya ca bhikkhuniyā uddhanādike sabbasmiṃ payoge ca. ‘‘Nissaggiyāva pācitti hotīti nissaggiyā pācitti ca hotīti yojanā.

36. Paṭigaṇhatoti ettha ‘‘aññatra pārivattakā’’ti yojanā.

38. Payogasminti viññāpanapayoge. Viññāpiteti viññāpitacīvare paṭiladdhe.

39. Bhikkhūti acchinnacīvaro vā naṭṭhacīvaro vā bhikkhu. Taduttarinti santaruttaraparamato uttariṃ.

41. Payogeti vikappanāpajjanapayoge.

42. Duveti dukkaṭapācittiyavasena duve āpattiyo phuseti yojetabbaṃ.

44. Payogeti anuññātapayogato atirekābhinipphādanapayoge. Lābheti cīvarassa paṭilābhe.

Kathinavaggavaṇṇanā paṭhamā.

45. Kosiyavaggassa ādīsu pañcasu sikkhāpadesu dve dve āpattiyoti yojanā. Payogeti karaṇakārāpanapayoge. Lābheti katvā vā kāretvā vā pariniṭṭhāpane.

46. ‘‘Gahetvā eḷakalomānī’’ti padacchedo. Atikkamanti atikkamanto.

47. Aññāyāti aññātikāya bhikkhuniyā. ‘‘Dhovāpeti eḷalomaka’’nti padacchedo. Eḷalomakanti eḷakalomāni. Niruttinayena ka-kārassa vipariyāyo. Payogeti dhovāpanapayoge.

48. Payogeti paṭiggaṇhanapayoge.

49. Nānākāranti nānappakāraṃ. Samāpajjanti samāpajjanto bhikkhu. Samāpanneti saṃvohāre samāpanne sati. Payogeti samāpajjanapayoge.

50. Payogeti kayavikkayāpajjanapayoge. Tasmiṃ kateti tasmiṃ bhaṇḍe attano santakabhāvaṃ nīte.

Kosiyavaggavaṇṇanā dutiyā.

51. Atirekakanti anadhiṭṭhitaṃ, avikappitaṃ vā pattaṃ. Dasāhaṃ atikkamentassa tassa bhikkhuno ekāva nissaggiyāpatti hotīti yojanā.

52-3. Natthi etassa pañca bandhanānīti apañcabandhano, tasmiṃ, ūnapañcabandhane patteti attho. Payogeti viññāpanapayoge. Tassa pattassa lābhe paṭilābhe.

54. Bhesajjanti sappiādikaṃ.

55. Payogeti pariyesanapayoge.

56. Payogeti acchindanaacchindāpanapayoge. Haṭeti acchinditvā gahite.

57. Dve panāpattiyo phuseti vāyāpanapayoge dukkaṭaṃ, vikappanupagapacchimacīvarapamāṇena vīte nissaggiyanti dve āpattiyo āpajjatīti attho.

58-9. Yo pana bhikkhu appavārito aññātakasseva tantavāye samecca upasaṅkamitvā cīvare vikappaṃ āpajjanto hoti. Soti so bhikkhu. Dve āpattiyo āpajjati, na saṃsayoti yojanā. Payogeti vikappāpajjanapayoge.

60. Accekasaññitaṃ cīvaraṃ paṭiggahetvāti yojanā. Kālanti cīvarakālaṃ.

61. Tiṇṇamaññataraṃ vatthanti tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ. Ghareti antaraghare. Nidahitvāti nikkhipitvā. Tena cīvarena vinā chārattato adhikaṃ divasaṃ yassa āraññakassa vihārassa gocaragāme taṃ cīvaraṃ nikkhittaṃ, tamhā vihārā aññatra vasanto nissaggiyaṃ phuseti yojanā.

62. Saṅghikaṃ lābhaṃ pariṇataṃ jānaṃ jānanto.

63. Payogeti pariṇāmanapayoge. Sabbatthāti pārājikādīsu sabbasikkhāpadesu. Appanāvāraparihānīti parivāre paṭhamaṃ vuttakatthapaññattivārassa parihāpanaṃ, idha avacananti attho, tassa vārassa parivāre sabbapaṭhamattā paṭhamaṃ vattabbabhāvepi tattha vattabbaṃ pacchā gaṇhitukāmena mayā taṃ ṭhapetvā paṭhamaṃ āpattidassanatthaṃ tadanantaro katāpattivāro paṭhamaṃ vuttoti adhippāyo.

Pattavaggavaṇṇanā tatiyā.

Iti uttare līnatthapakāsaniyā

Tiṃsanissaggiyakathāvaṇṇanā niṭṭhitā.

64. Manussuttaridhammeti uttarimanussadhamme. Abhūtasmiṃ uttarimanussadhamme samullapite parājayo pārājikāpatti.

65. Amūlantimavatthunā amūlakena pārājikena dhammena bhikkhuṃ codanāya garu saṅghādiseso hotīti yojanā. Pariyāyavacaneti ‘‘yo te vihāre vasatī’’tiādinā (pari. 287) pariyāyena kathane. Ñāteti yassa katheti, tasmiṃ vacanānantarameva ñāte.

66. No ce pana vijānātīti atha taṃ pariyāyena vuttaṃ vacanānantarameva sace na jānāti. Samudāhaṭanti kathitaṃ.

67. Omasato bhikkhussa duve āpattiyo vuttā. Upasampannaṃ omasato pācitti siyā. Itaraṃ anupasampannaṃ omasato dukkaṭaṃ siyāti yojanā.

68. Pesuññaharaṇepi dve āpattiyo honti.

69. Payogeti padaso dhammaṃ vācentassa vacanakiriyārambhato paṭṭhāya yāva padādīnaṃ parisamāpanaṃ, etthantare akkharuccāraṇapayoge dukkaṭaṃ. Padānaṃ parisamattiyaṃ pācittiyaṃ.

70. ‘‘Tirattā anupasampannasahaseyyāyā’’ti padacchedo. Anupasampannena sahaseyyā anupasampannasahaseyyā, tāya. Tirattā uttariṃ anupasampannasahaseyyāyāti yojanā. Payogeti sayanatthāya seyyāpaññāpanakāyāvajjanādipubbapayoge. Panneti kāyapasāraṇalakkhaṇena sayanena nipanne.

71. Yo pana bhikkhu ekarattiyaṃ mātugāmena sahaseyyaṃ kappeti. Dukkaṭādayoti ‘‘payoge dukkaṭaṃ, nipanne pācittiya’’nti yathāvuttadveāpattiyo āpajjatīti yojanā.

72. Payogeti yathāvuttalakkhaṇapayoge.

73. Anupasampanneti samīpatthe cetaṃ bhummaṃ. Anupasampannassa santike bhūtaṃ uttarimanussadhammaṃ yo sace ārocetīti yojanā. Dukkaṭādayoti yassa āroceti, so nappaṭivijānāti, dukkaṭaṃ, paṭivijānāti, pācittiyanti evaṃ dve āpattiyo tassa honti.

74. Aññato aññassa upasampannassa duṭṭhullassa āpattiṃ anupasampanne anupasampannassa santike vadaṃ vadantoti yojanā. Payogeti ārambhato paṭṭhāya pubbapayoge dukkaṭaṃ āgacchati dukkaṭaṃ āpajjati. Ārocite pācitti siyāti yojanā.

75. Payogeti ‘‘akappiyapathaviṃ khaṇissāmī’’ti kudāla pariyesanādisabbapayogeti.

Musāvādavaggavaṇṇanā paṭhamā.

76. Pātentoti vikopento. Tassāti bhūtagāmassa. Pāteti vikopane.

77. Aññavādakavihesakānaṃ ekayoganiddiṭṭhattā tattha vuttanayeneva vihesake ca ñātuṃ sakkāti tattha visuṃ āpattibhedo na vutto.

78. Paranti aññaṃ saṅghena sammatasenāsanapaññāpakādikaṃ upasampannaṃ. Ujjhāpentoti tassa ayasaṃ uppādetukāmatāya bhikkhūhi avajānāpetuṃ ‘‘chandāya itthannāmo idaṃ nāma karotī’’tiādīni vatvā avaññāya olokāpento, lāmakato vā cintāpento. Payogeti ujjhāpanatthāya tassa avaṇṇabhaṇanādike pubbapayoge.

83. Saṅghike vihāre pubbūpagataṃ bhikkhuṃ jānaṃ jānanto anupakhajja seyyaṃ kappeti, tassevaṃ seyyaṃ kappayatoti yojanā. Payogedukkaṭādayoti ettha aluttasamāso. Ādi-saddena seyyākappane pācittiyaṃ saṅgaṇhāti.

84. Payogeti ‘‘nikkaḍḍhatha ima’’ntiādike āṇattike vā ‘‘yāhi yāhī’’tiādike vācasike vā hatthena tassa aṅgaparāmasanādivasena kate kāyike vā nikkaḍḍhanapayoge. Sesanti pācittiyaṃ.

85. ‘‘Vehāsakuṭiyā uparī’’ti padacchedo. Āhaccapādaketi ettha ‘‘mañce vā pīṭhe vā’’ti seso. Sīdanti nisīdanto. Dukkaṭādayoti payoge dukkaṭaṃ, nipajjāya pācittiyanti imā āpattiyo phuseti attho.

86. Assa pajjassa paṭhamapādaṃ dasakkharapādakaṃ chandovicitiyaṃ vuttagāthā, ‘‘gāthāchando atītadvaya’’nti iminā chandovicitilakkhaṇena gāthāchandattā adhiṭṭhitvā dvattipariyāyeti ettha akkharadvayaṃ adhikaṃ vuttanti daṭṭhabbaṃ. Payogeti adhiṭṭhānapayoge. Adhiṭṭhiteti dvattipariyāyānaṃ upari adhiṭṭhāne kate.

87. Payogeti siñcanasiñcāpanapayoge. Sitteti siñcanakiriyapariyosāne.

Bhūtagāmavaggavaṇṇanā dutiyā.

88. Dukkaṭaṃ phuseti yojanā. Ovadite pācitti siyāti yojanā.

89. Vibhāgoyeva vibhāgatā.

90. Aññātikāya bhikkhuniyā aññatra pārivattakā cīvaraṃ dento bhikkhu duve āpattiyo phuseti yojanā. Payogeti dānapayoge.

93. ‘‘Nāvaṃ eka’’nti padacchedo. Payogeti abhiruhaṇapayoge. Dukkaṭādayoti ādi-saddena abhiruḷhe pācittiyaṃ saṅgaṇhāti.

94. ‘‘Duvidhaṃ āpatti’’nti padacchedo.

96. Bhikkhuniyā saddhiṃ raho nisajjaṃ kappento bhikkhu payogedukkaṭādayo dvepi āpattiyo phuseti yojanā.

Ovādavaggavaṇṇanā tatiyā.

97. Taduttarinti tato bhuñjituṃ anuññātaekadivasato uttariṃ dutiyadivasato paṭṭhāya. Anantarassa vaggassāti ovādavaggassa. Navamenāti bhikkhuniyā paripācitapiṇḍapātasikkhāpadena.

99. Dvattipatteti dvattipattapūre. Taduttarinti dvattipattapūrato uttariṃ. Payogeti paṭiggahaṇapayoge.

101. Abhihaṭṭhunti abhiharitvā.

102. Tassāti abhiharantassa. Piṭaketi vinayapiṭake.

103. Dasamepīti ettha ‘‘dasame apī’’ti padacchedo.

Bhojanavaggavaṇṇanā catutthā.

104. Acelakādinoti ādi-saddena ‘‘paribbājakassa vā paribbājikāya vā’’ti (pāci. 270) vutte saṅgaṇhāti. Bhojanādikanti ādi-saddena khādanīyaṃ saṅgaṇhāti. Payogeti sahatthā dānapayoge.

105. Dāpetvā vā adāpetvā vā kiñci āmisaṃ. Payogeti uyyojanapayoge. Tasminti tasmiṃ bhikkhumhi. Uyyojite pācitti siyāti yojanā.

109. Ummārātikkameti indakhīlātikkame.

110. Taduttarinti tato paricchinnarattipariyantato vā paricchinnabhesajjapariyantato vā uttariṃ.

111. Uyyuttaṃ dassanatthāya gacchanto dve āpattiyo phuseti yojanā.

Acelakavaggavaṇṇanā pañcamā.

114. Mereyyanti merayaṃ. Niruttinayena a-kārassa e-kāro, ya-kārassa ca dvittaṃ. Meraya-saddapariyāyo vā mereyya-saddo. Munīti bhikkhu.

115. ‘‘Bhikkhu aṅgulipatodenā’’ti padacchedo. Payogeti hāsāpanapayoge. Tassāti hāsāpentassa.

116. Gopphakā heṭṭhā udake dukkaṭaṃ. Gopphakato upari uparigopphakaṃ, udakaṃ, tasmiṃ, gopphakato adhikappamāṇe udaketi attho.

117. Anādariyanti puggalānādariyaṃ, dhammānādariyaṃ vā. Payogeti anādariyavasena pavatte kāyapayoge vā vacīpayoge vā. Kate anādariye.

118. Payogeti bhiṃsāpanapayoge.

119. Jotinti aggiṃ. Samādahitvānāti jāletvā. ‘‘Visibbento’’ti iminā phalūpacārena kāraṇaṃ vuttaṃ. Visibbanakiriyā hi samādahanakiriyāya phalanti visibbanakiriyāvohārena samādahanakiriyāva. Tasmā visibbentoti ettha samādahantoti attho. Payogeti samādahanasamādahāpanapayoge. Visīviteti vuttanayena samādahiteti attho.

120. Payogeti cuṇṇamattikābhisaṅkharaṇādisabbapayoge. Itaranti pācittiyaṃ.

121. Tiṇṇaṃ dubbaṇṇakaraṇānanti kaṃsanīlapattanīlakaddamasaṅkhātānaṃ tiṇṇaṃ dubbaṇṇakaraṇānaṃ. Ekaṃ aññataraṃ anādiya adatvā. Cīvaranti navacīvaraṃ.

122. Natthi etassa uddhāranti anuddhāro, taṃ anuddhāranti vattabbe gāthābandhavasena rassattaṃ, akatapaccuddhāranti attho.

123. Apanidhentoti apanetvā nidhento nikkhipento. Pattādikanti ādi-saddena cīvaranisīdanasūcigharakāyabandhanānaṃ gahaṇaṃ. Payogeti apanidhānapayoge. Tasmiṃ pattādike pañcavidhe parikkhāre. Apanihite sesā pācittiyāpatti siyāti yojanā.

Surāpānavaggavaṇṇanā chaṭṭhā.

124. Tapodhanoti pātimokkhasaṃvarasīlasaṅkhātaṃ tapodhanamassāti tapodhano, bhikkhu.

125. Tasmiṃ opāte.

126. Manussaviggaho manussasarīro. Tiracchānagato nāgo vā supaṇṇo vā. Tassa opātakhaṇakassa.

127. Paṭubuddhināti sabbesu ñeyyadhammesu nipunañāṇena bhagavatā.

128. Payogeti paribhogatthāya gahaṇādike payoge. Tassāti bhikkhussa.

129. Ukkoṭentoti uccālento yathāṭhāne ṭhātuṃ adento. Payogeti ukkoṭanapayoge. Ukkoṭite pācittiyaṃ siyāti yojanā.

130. Duṭṭhullaṃ vajjakanti saṅghādisesādike. Ekaṃ pācittiyaṃ āpattiṃ āpajjati iti dīpitanti yojanā.

131. Payogeti gaṇapariyesanādipayoge. Dukkaṭaṃ patto siyā dukkaṭāpattiṃ āpanno bhaveyyāti attho. Sesāti pācittiyāpatti upasampādite siyā. Gāthābandhavasena upasaggalopo.

132-3. Jānaṃ theyyasatthena saha saṃvidhāya maggaṃ paṭipajjato ca tatheva mātugāmena saha saṃvidhāya maggaṃ paṭipajjato cāti yojanā. Payogeti saṃvidhāya gantuṃ paṭipucchādikaraṇapayoge. Paṭipanneti maggapaṭipanne. Anantaranti addhayojanagāmantarātikkamanānantaraṃ.

134. Ñattiyā osāne dukkaṭaṃ phuseti yojanā.

135. Akatānudhammenāti anudhammo vuccati āpattiyā adassane vā appaṭikamme vā pāpikāya diṭṭhiyā appaṭinissagge vā dhammena vinayena satthusāsanena ukkhittakassa anulomavattaṃ disvā katvā osāraṇā, so osāraṇasaṅkhāto anudhammo yassa na kato, ayaṃ akatānudhammo nāma, tādisena bhikkhunā saddhinti attho. Sambhuñjantoti āmisasambhogaṃ karonto bhikkhu. Payogeti bhuñjituṃ āmisapaṭiggahaṇādipayoge. Bhutteti sambhutte, ubhayasambhoge, tadaññatare vā kateti attho.

136. Upalāpentoti pattacīvarauddesaparipucchanādivasena saṅgaṇhanto. Payogeti upalāpanapayoge.

Sappāṇakavaggavaṇṇanā sattamā.

137. Sahadhammikanti karaṇatthe upayogavacanaṃ, pañcahi sahadhammikehi sikkhitabbattā, tesaṃ vā santakattā ‘‘sahadhammika’’nti laddhanāmena buddhapaññattena sikkhāpadena vuccamānassāti attho. Bhaṇatoti ‘‘bhikkhussā’’ti iminā samānādhikaraṇaṃ.

138. Vivaṇṇentoti ‘‘kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehī’’tiādinā garahanto. Payogeti ‘‘kiṃ imehī’’tiādinā garahaṇavasena pavatte vacīpayoge. Vivaṇṇite garahite.

139. Mohentoti ‘‘idāneva kho ahaṃ, āvuso, jānāmī’’tiādinā attano ajānanattena āpannabhāvaṃ dīpetvā bhikkhuṃ mohento, vañcentoti attho. Moheti mohāropanakamme. Aropite kate.

140. Bhikkhussa kupito pahāraṃ dento phuseti yojanā. Payogeti daṇḍādānādipayoge.

141. Payogeti uggiraṇapayoge. Uggiriteti uccārite.

142. Amūlenevāti diṭṭhādimūlavirahiteneva. Yogeti okāsakārāpanādipayoge. Uddhaṃsiteti codite.

143. Kukkuccaṃ janayantoti ‘‘ūnavīsativasso tvaṃ maññe upasampanno’’tiādinā kukkuccaṃ upadahanto. Yogeti kukkuccuppādanapayoge. Uppāditeti kukkucce uppādite.

144. ‘‘Tiṭṭhanto upassuti’’nti padacchedo. Sutiyā samīpaṃ upassuti, savanūpacāreti attho.

145. Dhammikānaṃ tu kammānanti dhammena vinayena satthusāsanena katānaṃ apalokanādīnaṃ catunnaṃ kammānaṃ. Tato punāti chandadānato pacchā. Khīyanadhammanti attano adhippetabhāvavibhāvanamantanaṃ. Dve phuse dukkaṭādayoti khīyanadhammāpajjanapayoge dukkaṭaṃ, khīyanadhamme āpanne pācittiyanti evaṃ dukkaṭādayo dve āpattiyo āpajjeyyāti attho.

146. Saṅghe saṅghamajjhe. Vinicchayeti vatthuto otiṇṇavinicchaye. Niṭṭhaṃ agateti vatthumhi avinicchite, ñattiṃ ṭhapetvā kammavācāya vā apariyositāya.

148. Samaggena saṅghenāti samānasaṃvāsakena samānasīmāyaṃ ṭhitena saṅghena.

Sahadhammikavaggavaṇṇanā aṭṭhamā.

150. Avidito hutvāti rañño aviditāgamano hutvā.

152. Ratananti muttādidasavidhaṃ ratanaṃ. Payogeti ratanaggahaṇapayoge.

153. Vikāleti majjhantikātikkamato paṭṭhāya aruṇe.

155. Aṭṭhidantavisāṇābhinibbattanti aṭṭhidantavisāṇamayaṃ. Payogeti kārāpanapayoge.

156. Tasmiṃ mañcādimhi kārāpite sesā pācittiyāpatti siyāti yojanā.

Ratanavaggavaṇṇanā navamā.

Iti uttare līnatthapakāsaniyā

Pācittiyakathāvaṇṇanā niṭṭhitā.

159. Catūsu pāṭidesanīyesupi avisesena ādiccabandhunā buddhena dvidhā āpatti niddiṭṭhāti yojanā.

160. Sabbatthāti sabbesu catūsu.

Pāṭidesanīyakathāvaṇṇanā.

161. Sekhiyakathā uttānatthāyeva.

Sekhiyakathāvaṇṇanā.

162. Parivāre paṭhamaṃ dassitasoḷasavārappabhede mahāvibhaṅge ‘‘paṭhamaṃ pārājikaṃ kattha paññatta’’ntiādippabhedo (pari. 1) katthapaññattivāro, ‘‘methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjatī’’tiādippabhedo (pari. 157) katāpattivāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajantī’’tiādippabhedo (pari. 182) vipattivāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā’’tiādippabhedo (pari. 182) saṅgahavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhahantī’’tiādippabhedo (pari. 184) samuṭṭhānavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇa’’ntiādippabhedo (pari. 185) adhikaraṇavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ samathānaṃ katihi samathehi sammantī’’tiādippabhedo (pari. 186) samathavāro, tadanantaro imehi sattahi vārehi misso aṭṭhamo samuccayavāroti imesu aṭṭhasu vāresu ādibhūte katthapaññattināmadheyye appanāvāre saṅgahetabbānaṃ nidānādisattarasalakkhaṇānaṃ ubhayavibhaṅgasādhāraṇato upari vakkhamānattā taṃ vāraṃ ṭhapetvā tadanantaraṃ asādhāraṇaṃ katāpattivāraṃ sekhiyāvasānaṃ pāḷikkamānurūpaṃ dassetvā tadanantarā vipattivārādayo cha vārā ubhayavibhaṅgasādhāraṇato vakkhamānāti katvā tepi ṭhapetvā ime paccayasaddena ayojetvā dassitā aṭṭheva vārā, puna ‘‘methunaṃ dhammaṃ paṭisevanapaccayā pārājikaṃ kattha paññatta’’ntiādinā (pari. 188) paccaya-saddaṃ yojetvā dassitā apare aṭṭha vārā yojitāti tatthāpi dutiyaṃ katāpattipaccayavāraṃ iminā katāpattivārena ekaparicchedaṃ katvā dassetumāha ‘‘paññattā’’tiādi. Paṭisevanapaccayāti paṭisevanahetunā.

163. Allokāsappavesaneti jīvamānasarīre tiṇṇaṃ maggānaṃ aññatarasmiṃ magge allokāsappavesane. Mate akkhāyite vā pi-saddena yebhuyyaakkhāyite pavesane pavesananimittaṃ methunaṃ dhammaṃ paṭisevanto bhikkhu pārājikaṃ phuseti sambandho.

164. Tathā yebhuyyakkhāyite, upaḍḍhakkhāyite ca methunaṃ dhammaṃ paṭisevanto bhikkhu thullaccayaṃ phuseti yojanā. Vaṭṭakate mukhe dukkaṭaṃ vuttanti sambandho. Jatumaṭṭhaketi bhikkhuniyā jatumaṭṭhake dinne pācitti vuttāti sambandho.

166. Avassutassāti kāyasaṃsaggarāgena tintassa. Posassāti gahaṇakiriyāsambandhe sāmivacanaṃ. Bhikkhuniyāti attasambandhe sāmivacanaṃ. ‘‘Attano’’ti seso. Avassutena posena attano adhakkhakādigahaṇaṃ sādiyantiyā tathā avassutāya bhikkhuniyā pārājikanti yojanā.

167. Kāyenāti attano kāyena. Kāyanti mātugāmassa kāyaṃ. Phusatoti kāyasaṃsaggarāgena phusato. Kāyena kāyabaddhanti etthāpi eseva nayo.

168. Kāyena paṭibaddhenāti attano kāyapaṭibaddhena. Paṭibaddhanti itthiyā kāyapaṭibaddhaṃ phusantassa dukkaṭaṃ. Tassa bhikkhussa.

‘‘Mahāvibhaṅgasaṅgaho niṭṭhito’’ti kasmā vuttaṃ, nanu soḷasavārasaṅgahe mahāvibhaṅge katāpattivāroyevettha vutto, na itare vārāti? Saccaṃ, avayave pana samudāyopacārena vuttaṃ. Sādhāraṇāsādhāraṇānaṃ mahāvibhaṅge gatānaṃ sabbāpattipabhedānaṃ dassanopacārabhūto katāpattivāro dassitoti taṃdassanena appadhānā itarepi vārā upacārato dassitā hontīti ca tathā vuttanti veditabbaṃ.

Iti uttare līnatthapakāsaniyā

Mahāvibhaṅgasaṅgahavaṇṇanā niṭṭhitā.

Bhikkhunivibhaṅgo

170. Vinayassa vinicchaye bhikkhūnaṃ pāṭavatthāyāti bhikkhunīnaṃ pāṭavassāpi tadadhīnattā padhānadassanavasena vuttaṃ. Atha vā dassanaliṅgantarasādhāraṇatte icchite pulliṅgena, napuṃsakaliṅgena vā niddeso saddasatthānuyogatoti ‘‘bhikkhūna’’nti pulliṅgena vuttaṃ.

171. Nandantī sādiyantī.

172. Tisso āpattiyo phuseti yojanā. Jāṇussa uddhaṃ, akkhakassa adho gahaṇaṃ sādiyantiyā tassā pārājikanti yojanā.

173. Kāyapaṭibaddhe vā gahaṇaṃ sādiyantiyā dukkaṭaṃ.

174. Vajjanti aññissā bhikkhuniyā pārājikāpattiṃ.

176. Taṃ laddhinti ukkhittassa yaṃ laddhiṃ attano rocesi, taṃ laddhiṃ na nissajjantīti yojanā.

178. ‘‘Idha āgacchā’’ti padacchedo. ‘‘Vuttā āgacchatī’’ti padacchedo.

179. Hatthapāsappavesaneti hatthapāsūpagamane. ‘‘Hatthagatappavesane’’ti vā pāṭho, soyeva attho.

Iti uttare līnatthapakāsaniyā bhikkhunivibhaṅge

Pārājikakathāvaṇṇanā niṭṭhitā.

180. Ekassāti attano attano aṭṭakārassa vā. Ārocaneti vattabbassa vohārikānaṃ nivedane.

181. Dutiyārocaneti dutiyassa, dutiyaṃ evaṃ ārocane.

182. Dvīhīti dvīhi kammavācāhi. Kammavācosāneti kammavācāosāne.

183. Parikkhepe atikkanteti attano gāmato gantvā itaraṃ gāmaṃ pavisantiyā paṭhamena pādena tassa gāmassa parikkhepe atikkante, paṭhamapāde parikkhepaṃ atikkametvā antogāmasaṅkhepaṃ gateti attho.

184. Dutiyenāti gāmaparikkhepato bahi ṭhitena dutiyapādena. Atikkanteti tasmiṃ gāmaparikkhepe atikkante, tasmiṃ pāde antogāmaṃ pavesiteti attho. Sesaṃ uttānatthameva.

Iti uttare līnatthapakāsaniyā bhikkhunivibhaṅge

Saṅghādisesakathāvaṇṇanā niṭṭhitā.

193. Iha bhikkhunī pattasannicayaṃ karontī hoti, sā ekaṃ nissaggiyaṃ pācittiyaṃyeva phuseti yojanā.

194. Akālacīvaraṃ kālacīvaraṃ katvā bhājāpentiyāti yojanā. Payogeti bhājanapayoge.

195. Chinneti acchinne.

196. Tato paranti tato paṭhamato aññaṃ.

Iti uttare līnatthapakāsaniyā bhikkhunivibhaṅge

Nissaggiyakathāvaṇṇanā niṭṭhitā.

199. Lasuṇaṃ khādati ce, dve āpattiyo phuṭāti yojanā.

200. Payogeti saṃhārāpanapayoge. Saṃhaṭeti attanā saṃhaṭe, parena saṃharāpite ca āpatti pācitti hoti.

201. Kateti talaghāte kate.

202. Jatunā maṭṭhakanti jatunā kataṃ maṭṭhadaṇḍakaṃ. ‘‘Dukkaṭaṃ ādinne’’ti padacchedo.

204. Bhuñjamānassa bhikkhussa hatthapāseti yojanā. Hitvā hatthapāsaṃ.

205. Viññāpetvāti antamaso mātarampi yācitvā. Ajjhohāre pācittiṃ dīpayeti yojanā.

206. Uccārādinti ādi-saddena vighāsasaṅkāramuttānaṃ gahaṇaṃ.

Lasuṇavaggavaṇṇanā paṭhamā.

209. Idha imasmiṃ rattandhakāravagge. Paṭhame, dutiye, tatiye, catutthepi vinicchayo lasuṇavaggassa chaṭṭhena sikkhāpadena tulyo sadisoti yojanā.

210. Āsaneti pallaṅke tassokāsabhūte. Sāmike anāpucchāti tasmiṃ kule yaṃ kiñci viññumanussaṃ anāpucchā.

211. Anovassanti bhittiyā bahi nibbakosabbhantaraṃ. Dutiyātikkameti dutiyena pādena nibbakosassa udakapātaṭṭhānātikkame.

212. Nisīditeti nisinne.

213. Payogeti ujjhāpanapayoge.

214. Nirayādinā attānaṃ vā paraṃ vā abhisappentī sapathaṃ karontī dve phuseti yojanā. Abhisappiteti abhisapite.

215. Vadhitvāti hatthādīhi paharitvā. ‘‘Karoti eka’’nti padacchedo.

Rattandhakāravaggavaṇṇanā dutiyā.

216. Naggāti anivatthā vā apārutā vā. Payogeti cuṇṇamattikāabhisaṅkharaṇādipayoge.

217. Pamāṇātikkantanti ‘‘dīghasocatasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo’’ti (pāci. 888) vuttapamāṇamatikkantaṃ. Payogeti kārāpanapayoge.

218. Visibbetvāti dussibbitaṃ puna sibbanatthāya visibbetvā.

219. Pañca ahāni pañcāhaṃ, pañcāhameva pañcāhikaṃ. Saṅghāṭīnaṃ cāro saṅghāṭicāro, paribhogavasena vā otāpanavasena vā saṅghaṭitaṭṭhena ‘‘saṅghāṭī’’ti laddhanāmānaṃ ‘‘ticīvaraṃ, udakasāṭikā, saṃkaccikā’’ti imesaṃ pañcannaṃ cīvarānaṃ parivattanaṃ. Atikkameti bhikkhunī atikkameyya. Assā pana ekāva pācitti paridīpitāti yojanā.

220. Saṅkamanīyanti saṅkametabbaṃ. Aññissā santakaṃ anāpucchā gahitaṃ puna dātabbaṃ pañcannaṃ aññataraṃ.

221. Gaṇacīvaralābhassāti bhikkhunisaṅghena labhitabbacīvarassa. Antarāyaṃ karotīti yathā te dātukāmā na denti, evaṃ parakkamati.

222. Dhammikanti samaggena saṅghena sannipatitvā kariyamānaṃ. Paṭibāhantīti paṭisedhentī. Paṭibāhite paṭisedhite.

223. Agārikādinoti ādi-saddena ‘‘paribbājakassa vā paribbājikāya vā’’ti (pārā. 917) vutte saṅgaṇhāti. Samaṇacīvaranti kappakataṃ nivāsanapārupanupagaṃ. Payogeti dānapayoge.

224. Cīvare dubbalāsāyāti dubbalacīvarapaccāsāya ‘‘sace sakkoma, dassāmā’’ti ettakamattaṃ sutvā uppāditāya āsāyāti attho. Kālanti cīvarakālasamayaṃ. Samatikkameti bhikkhunīhi kālacīvare bhājiyamāne ‘‘āgametha, ayye, atthi saṅghassa cīvarapaccāsā’’ti vatvā taṃ cīvaravibhaṅgaṃ samatikkameyya.

225. Dhammikaṃ kathinuddhāranti samaggena saṅghena kariyamānaṃ kathinassa antarubbhāraṃ. Paṭibāhantiyāti nivārentiyā.

Nhānavaggavaṇṇanā tatiyā.

226. Tuvaṭṭeyyunti nipajjeyyuṃ. Itaraṃ pācittiyaṃ.

227. Payogeti bhikkhuniyā aphāsukakaraṇapayoge kariyamāne.

228. Dukkhitanti gilānaṃ. Nupaṭṭhāpentiyā vāpīti tassā upaṭṭhānaṃ parehi akārāpentiyā, sayaṃ vā akarontiyā.

229. Upassayaṃ datvāti kavāṭabandhaṃ attano puggalikavihāraṃ datvā. Kaḍḍhiteti nikkaḍḍhite.

230. Saṃsaṭṭhāti gahapatinā vā gahapatiputtena vā saṃsaṭṭhavihārī bhikkhunī saṅghena saṃsaṭṭhavihārato nivattiyamānā. Ñattiyā dukkaṭaṃ phuseti samanubhāsanakammañattiyā dukkaṭaṃ āpajjeyya.

231. Antoraṭṭheti yassa vijite viharati, tassa raṭṭhe. Paṭipannāyāti cārikaṃ kappentiyā. Sesakanti pācittiyaṃ.

Tuvaṭṭavaggavaṇṇanā catutthā.

233. Rājāgārādikanti ādi-saddena cittāgārādīnaṃ gahaṇaṃ.

235. Payogeti kappāsavicāraṇaṃ ādiṃ katvā sabbapayoge. Ujjavujjavaneti yattakaṃ hatthena añchitaṃ hoti, tasmiṃ takkamhi veṭhite.

237. Payogeti agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyādīnaṃ dānapayoge.

238. ‘‘Samaṃ āpattipabhedato’’ti padacchedo.

239. Tiracchānagataṃ vijjanti yaṃ kiñci bāhirakaṃ anatthasaṃhitaṃ parūpaghātakaraṃ hatthisikkhādisippaṃ. Paṭhantiyāti sikkhantiyā. Payogeti durupasaṅkamanādipayoge. Pade padeti padādivasena pariyāpuṇantiyā pade pade akkharapadānaṃ vasena.

240. Navame ‘‘pariyāpuṇātī’’ti padaṃ, dasame ‘‘vācetī’’ti padanti evaṃ padamattameva ubhinnaṃ visesakaṃ bhedakaṃ.

Cittāgāravaggavaṇṇanā pañcamā.

241. Tamārāmanti yattha bhikkhū rukkhamūlepi vasanti, taṃ sabhikkhukaṃ padesaṃ.

243. Akkosatīti dasannaṃ akkosavatthūnaṃ aññatarena sammukhā vā parammukhā vā akkosati. Paribhāsatīti bhayadassanena tajjeti. ‘‘Pācitti akkosite’’ti padacchedo.

244. Caṇḍikabhāvenāti kodhena. Gaṇanti bhikkhunisaṅghaṃ. Paribhāsatīti ‘‘bālā etā’’tiādīhi vacanehi akkosati. Payogeti paribhāsanapayoge. Paribhaṭṭheti akkosite. Itaraṃ pācittiyaṃ.

245. Nimantitāti gaṇabhojane vuttanayena nimantitā. Pavāritāti pavāraṇasikkhāpade vuttanayena vāritā. Khādanaṃ bhojanampi vāti yāgupūvakhajjakaṃ, yāvakālikaṃ mūlakhādanīyādikhādanīyaṃ, odanādibhojanampi vā yā bhikkhunī bhuñjantī hoti, sā pana dveyeva āpattiyo phuseti yojanā.

247. Maccharāyantīti maccharaṃ karontī, attano paccayadāyakakulassa aññehi sādhāraṇabhāvaṃ asahantīti attho. Payogeti tadanurūpe kāyavacīpayoge. Macchariteti maccharavasena katapayoge nipphanne.

248. Abhikkhuke panāvāseti yato bhikkhunupassayato addhayojanabbhantare ovādadāyakā bhikkhū na vasanti, maggo vā akhemo hoti, na sakkā anantarāyena gantuṃ, evarūpe āvāse. Pubbakiccesūti ‘‘vassaṃ vasissāmī’’ti senāsanapaññāpanapānīyaupaṭṭhāpanādipubbakicce pana kariyamāne dukkaṭaṃ bhaveti yojanā.

249. Vassaṃvutthāti purimaṃ vā pacchimaṃ vā temāsaṃ vutthā. Ubhatosaṅgheti bhikkhunisaṅghe, bhikkhusaṅghe ca. Tīhipi ṭhānehīti ‘‘diṭṭhena vā’’tiādinā vuttehi tīhi kāraṇehi.

250. Ovādatthāyāti garudhammovādanatthāya. Saṃvāsatthāyāti uposathapucchanatthāya ceva pavāraṇatthāya ca. Na gacchatīti bhikkhuṃ na upagacchati.

251. Ovādampi na yācantīti uposathādivasena ovādūpasaṅkamanaṃ bhikkhuṃ na yācantī na pucchantī. Uposathanti uposathadivasato purimadivase terasiyaṃ vā cātuddasiyaṃ vā uposathaṃ na pucchantī.

252. Apucchitvāva saṅghaṃ vāti saṅghaṃ vā gaṇaṃ vā anapaloketvāva. ‘‘Bhedāpetī’’ti idaṃ nidassanamattaṃ ‘‘phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā’’ti imesampi kiriyāvikappānaṃ saṅgahetabbattā. Pasākhajanti nābhiyā heṭṭhā, jāṇumaṇḍalānaṃ upari padese jātaṃ gaṇḍaṃ vā rudhitaṃ vā. Payogeti bhedāpanādipayoge.

Ārāmavaggavaṇṇanā chaṭṭhā.

253. Gabbhininti āpannasattaṃ sikkhamānaṃ. Vuṭṭhāpentīti upajjhāyā hutvā upasampādentī. Payogeti gaṇapariyesanādipayoge. Vuṭṭhāpiteti upasampādite, kammavācāpariyosāneti attho.

255. Sahajīvininti saddhivihāriniṃ. Nānuggaṇhantīti uddesadānādīhi na saṅgaṇhantī.

Gabbhinivaggavaṇṇanā sattamā.

258. ‘‘Alaṃ vuṭṭhāpitenā’’ti vuccamānā bhikkhunīhi nivāriyamānā. Khīyatīti aññāsaṃ byattānaṃ lajjīnaṃ vuṭṭhānasammutiṃ dīyamānaṃ disvā ‘‘ahameva nūna bālā’’tiādinā bhaṇamānā khīyati. Payogeti khīyamānapayoge. Khīyiteti khīyanapayoge niṭṭhite.

Kumāribhūtavaggavaṇṇanā aṭṭhamā.

260. Chattupāhananti vuttalakkhaṇaṃ chattañca upāhanāyo ca. Payogeti dhāraṇapayoge.

261. Yānenāti vayhādinā. Yāyantīti sace yānena gatā hoti.

262. Saṅghāṇinti yaṃ kiñci kaṭūpagaṃ. Dhārentiyāti kaṭiyaṃ paṭimuccantiyā.

263. Gandhavaṇṇenāti yena kenaci vaṇṇena ca yena kenaci gandhena ca. Gandho nāma candanālepādi. Vaṇṇo nāma kuṅkumahaliddādi. Payogeti gandhādipayoge racanato paṭṭhāya pubbapayoge.

266. Anāpucchāti ‘‘nisīdāmi, ayyā’’ti anāpucchitvā. Nisīdite bhikkhussa upacāre antamaso chamāya nisinne.

267. Anokāsakatanti ‘‘asukasmiṃ nāma ṭhāne pucchissāmī’’ti evaṃ akataokāsaṃ.

268. Pavisantiyāti vinicchayaṃ ārāmavaggassa paṭhameneva sikkhāpadena sadisaṃ katvā vadeyyāti yojanā.

Chattupāhanavaggavaṇṇanā navamā.

Iti uttare līnatthapakāsaniyā bhikkhunivibhaṅge

Pācittiyakathāvaṇṇanā niṭṭhitā.

269-70. Aṭṭhasu pāṭidesanīyasikkhāpadesupi dvidhā āpatti hotīti yojanā. Tatoti gahaṇahetu. Sabbesūti pāṭidesanīyasikkhāpadesu.

Pāṭidesanīyakathāvaṇṇanā.

271-2. Imaṃ paramaṃ uttamaṃ niruttaraṃ kenaci vā vattabbena uttarena rahitaṃ niddosaṃ uttaraṃ evaṃnāmakaṃ dhīro paññavā bhikkhu atthavasena viditvā duruttaraṃ kicchena uttaritabbaṃ paññattamahāsamuddaṃ vinayamahāsāgaraṃ sukheneva yasmā uttarati, tasmā kaṅkhacchede vinayavicikicchāya chindane satthe satthasadise asmiṃ satthe imasmiṃ uttarapakaraṇe usmāyutto kammajatejodhātuyā samannāgato jīvamāno bhikkhu niccaṃ nirantaraṃ satto abhirato niccaṃ yogaṃ satatābhiyogaṃ kātuṃ yutto anurūpoti yojanā.

Bhikkhunivibhaṅgo niṭṭhitoti etthāpi uppatti vuttanayeneva veditabbā.

Iti uttare līnatthapakāsaniyā

Bhikkhunivibhaṅgavaṇṇanā niṭṭhitā.

Catuvipattikathāvaṇṇanā

273. Idāni ubhayasādhāraṇaṃ katvā vipattivārādīnaṃ visiṭṭhavārānaṃ saṅgahaṃ kātumāha ‘‘kati āpattiyo’’tiādi.

274. Bhikkhunī sace chādeti, cutā hoti. Sace vematikā chādeti, thullaccayaṃ siyāti yojanā.

275. Saṅghādisesanti parassa saṅghādisesaṃ.

276. ‘‘Kati ācāravipattipaccayā’’ti padacchedo.

277. Ācāravipattinti attano vā parassa vā ācāravipattiṃ.

279. Pāpikaṃ diṭṭhinti ahetukaakiriyanatthikadiṭṭhiādiṃ lāmikaṃ diṭṭhiṃ.

281. Manussuttaridhammanti uttarimanussadhammaṃ.

282. Ājīvahetu sañcarittaṃ samāpannoti yojanā. Pariyāyavacaneti ‘‘yo te vihāre vasati, so bhikkhu arahā’’tiādike lesavacane. Ñāteti yaṃ uddissa vadati, tasmiṃ manussajātike vacanasamanantarameva ñāte.

283. Vatvāti agilāno attano atthāya viññāpetvā. Bhikkhunī pana sace evaṃ hoti, bhikkhunī agilānā attano atthāya paṇītabhojanaṃ viññāpetvā bhuttāvinī sace hotīti adhippāyo. Tassā pāṭidesanīyaṃ siyāti yojanā.

284. ‘‘Attano atthāya viññāpetvānā’’ti iminā parassa ñātakapavārite tassevatthāya viññāpetvā tena dinnaṃ vā tassa vissāsena vā paribhuñjantassa tesaṃ attano aññātakaappavārite suddhacittatāya anāpattīti dīpeti.

Iti uttare līnatthapakāsaniyā

Catuvipattikathāvaṇṇanā niṭṭhitā.

Adhikaraṇapaccayakathāvaṇṇanā

285. Vivādādhikaraṇamhāti ‘‘adhammaṃ ‘dhammo’ti dīpetī’’tiādinayappavattā aṭṭhārasabhedakaravatthunissitā vivādādhikaraṇamhā.

286. Upasampannaṃ omasato bhikkhussa pācitti hotīti yojanā.

287. Anuvādādhikaraṇapaccayāti codanāparanāmadheyyaṃ anuvādādhikaraṇameva paccayo, tasmā, anuvādanādhikaraṇahetūti attho.

289. ‘‘Tathā’’ti iminā amūlakattaṃ atidisati.

290. Āpattipaccayāti āpattādhikaraṇapaccayā.

293. Kiccādhikaraṇapaccayāti apalokanādicatubbidhakammasaṅkhātakiccādhikaraṇahetu.

294. Accajantīvāti attano laddhiṃ apariccajantī eva.

297. Pāpikāya diṭṭhiyā pariccajanatthāya katāya yāvatatiyakaṃ samanubhāsanāya taṃ diṭṭhiṃ accajantiyā tassā bhikkhuniyā, tassa bhikkhussa ca accajato pācitti hotīti yojanā.

Iti uttare līnatthapakāsaniyā

Adhikaraṇapaccayakathāvaṇṇanā niṭṭhitā.

Khandhakapucchākathāvaṇṇanā

300. Sesesūti abhabbapuggalaparidīpakesu sabbapadesu.

302. ‘‘Nassantu ete’’ti padacchedo. Purakkhakāti ettha sāmiatthe paccattavacanaṃ, bhedapurekkhakassa, bhedapurekkhakāyāti attho.

303. Sesesūti avasesesu asaṃvāsakādidīpakesu paṭikkhepapadesu.

304. Ekāva dukkaṭāpatti vuttāti vassaṃ anupagamanādipaccayā jātito ekāva dukkaṭāpatti vuttā.

305. Uposathasamā matāti uposathakkhandhake vuttasadisā jātā āpattiyo matā adhippetā.

306. Cammeti cammakkhandhake. Vacchatariṃ gahetvā mārentānaṃ chabbaggiyānaṃ pācitti vuttāti sambandho. Vacchatarinti balasampannaṃ taruṇagāviṃ. Sā hi vacchakabhāvaṃ taritvā atikkamitvā ṭhitattā ‘‘vacchatarī’’ti vuccati.

307. Aṅgajātaṃ chupantassāti gāvīnaṃ aṅgajātaṃ attano aṅgajātena bahi chupantassa. Sesesūti gāvīnaṃ visāṇādīsu gahaṇe, piṭṭhiabhiruhaṇe ca. Yathāha ‘‘chabbaggiyā bhikkhū aciravatiyā nadiyā gāvīnaṃ tarantīnaṃ visāṇesupi gaṇhantī’’tiādi (mahāva. 252).

309. Tattha bhesajjakkhandhake. Sāmantā dvaṅguleti vaccamaggapassāvamaggānaṃ sāmantā dvaṅgulamatte padese. Satthakammaṃ karontassa thullaccayamudīritanti yojanā. Yathāha – ‘‘na, bhikkhave, sambādhassa sāmantā dvaṅgule satthakammaṃ vā vatthikammaṃ vā kāretabbaṃ, yo kāreyya, āpatti thullaccayassā’’ti (mahāva. 279). Ettha ca ‘‘sāmantā dvaṅgule’’ti idaṃ satthakammaṃyeva sandhāya vuttaṃ. Vatthikammaṃ pana sambādheyeva paṭikkhittaṃ.

‘‘Na, bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā, yo paribhuñjeyya, yathādhammo kāretabbo’’ti (mahāva. 283) vuttattā āha ‘‘bhojjayāgūsu pācittī’’ti. Ettha ca bhojjayāgu nāma bahalayāgu. ‘‘Piṇḍaṃ vaṭṭetvā pātabbayāgū’’ti gaṇṭhipade vuttaṃ. Pācittīti paramparabhojanapavāraṇasikkhāpadehi pācitti. Sesesūti antovutthaantopakkasayaṃpakkaparibhogādīsu. Yathāha ‘‘na, bhikkhave, antovutthaṃ antopakkaṃ sāmaṃpakkaṃ paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti dukkaṭassā’’tiādi (mahāva. 274).

310. Cīvarasaṃyutteti cīvarakkhandhake.

313. Campeyyake ca kosambeti campeyyakkhandhake ceva kosambakakkhandhake ca. ‘‘Kammasmi’’ntiādīsupi eseva nayo.

317. Romantheti bhuttassa lahuṃ pākattāya kucchigataṃ mukhaṃ āropetvā saṇhakaraṇavasena anucālane.

318. Senāsanasminti senāsanakkhandhake. Garunoti garubhaṇḍassa.

320. Saṅghabhedeti saṅghabhedakakkhandhake.

321. Bhedānuvattakānanti saṅghabhedānuvattakānaṃ. Gaṇabhogeti gaṇabhojane.

322. ti ettha sabbavattesu anādariyena hotīti seso. Sesaṃ uttānatthameva.

Iti uttare līnatthapakāsaniyā

Khandhakapucchākathāvaṇṇanā niṭṭhitā.

Samuṭṭhānasīsakathāvaṇṇanā

325-6. Mahesinā dvīsu vibhaṅgesu paññattāni yāni pārājikādīni sikkhāpadāni uposathe uddisanti, tesaṃ sikkhāpadānaṃ samuṭṭhānaṃ bhikkhūnaṃ pāṭavatthāya ito paraṃ pavakkhāmi, taṃ samāhitā suṇāthāti yojanā.

327. Kāyo ca vācā ca kāyavācā cāti acittakāni yāni tīṇi samuṭṭhānāni, tāneva cittena paccekaṃ yojitāni sacittakāni tīṇi samuṭṭhānāni hontīti evameva samuṭṭhānaṃ purimānaṃ dvinnaṃ vasena ekaṅgikaṃ, tatiyacatutthapañcamānaṃ vasena dvaṅgikaṃ, chaṭṭhassa vasena tivaṅgikañcāti evaṃ chadhā samuṭṭhānavidhiṃ vadantīti yojanā. Kāyo, vācāti ekaṅgikaṃ dvayaṃ, kāyavācā, kāyacittaṃ, vācācittanti duvaṅgikattayaṃ, kāyavācācittanti aṅgabhedena tividhampi avayavabhedena samuṭṭhānabhedavidhiṃ chappakāraṃ vadantīti adhippāyo.

328. Tesu chasu samuṭṭhānesu ekena vā samuṭṭhānena dvīhi vā tīhi vā catūhi vā chahi vā samuṭṭhānehi nānā āpattiyo jāyareti sambandho.

329. Tattha tāsu nānāpattīsu. Pañca samuṭṭhānāni etissāti pañcasamuṭṭhānā, evarūpā kāci āpatti na vijjati. Ekamekaṃ samuṭṭhānaṃ yāsanti viggaho. Pacchimeheva tīhipīti sacittakeheva tīhi samuṭṭhānehi, yā āpatti ekasamuṭṭhānā hoti, sā sacittakānaṃ tiṇṇamaññatarena hotīti adhippāyo.

330-1. Tatiyacchaṭṭhatopi cāti kāyavācato, kāyavācācittato ca. Catutthacchaṭṭhato cevāti kāyacittato kāyavācācittato ca. Pañcamacchaṭṭhatopi cāti vācācittato kāyavācācittato ca. ‘‘Kāyato kāyacittato’’ti paṭhamaṃ dvisamuṭṭhānaṃ, ‘‘vācato vācācittato’’ti dutiyaṃ, ‘‘kāyavācato kāyavācācittato’’ti tatiyaṃ, ‘‘kāyacittato kāyavācācittato’’ti catutthaṃ, ‘‘vācācittato kāyavācācittato’’ti pañcamaṃ dvisamuṭṭhānanti evaṃ pañcadhā eva ṭhitehi dvīhi samuṭṭhānehi esā dvisamuṭṭhānāpatti jāyate samuṭṭhāti. Na aññatoti kāyato vācatoti ekaṃ, vācato kāyavācatoti ekanti evaṃ yathāvuttakkamavipariyāyena yojitehi aññehi samuṭṭhānehi na samuṭṭhāti.

332. Paṭhamehi ca tīhīti ‘‘kāyato, vācato, kāyavācato’’ti paṭhamaṃ niddiṭṭhehi tīhi acittakasamuṭṭhānehi. Pacchimehi cāti ‘‘kāyacittato, vācācittato, kāyavācācittato’’ti evaṃ pacchā vuttehi sacittakehi tīhi samuṭṭhānehi. Na aññatoti ‘‘kāyato, vācato, kāyacittato, vācato, kāyavācato, kāyacittato’’ti evaṃ vuttavipallāsato aññehi tīhi samuṭṭhānehi na samuṭṭhāti.

333-4. Paṭhamā tatiyā ceva, catutthacchaṭṭhatopi cāti kāyato, kāyavācato, kāyacittato, kāyavācācittatoti etehi catūhi samuṭṭhānehi ceva. Dutiyā…pe… cchaṭṭhatopi cāti vācato, kāyavācato, vācācittato, kāyavācācittatoti imehi catūhi cāti catusamuṭṭhānenāpatti.

Sā evaṃ dvidhā ṭhitehi catūhi samuṭṭhānehi jāyate. Na panaññatoti ‘‘kāyato, vācato, kāyavācato, kāyacittato’’ti evamādinā vipallāsanayena yojitehi catūhi samuṭṭhānehi na samuṭṭhāti. Cha samuṭṭhānāni yassā sā chasamuṭṭhānā. Sacittakehi tīhi, acittakehi tīhīti chahi eva samuṭṭhānehi samuṭṭhātīti. Pakārantarābhāvā idha ‘‘na aññato’’ti na vuttaṃ.

Āha ca aṭṭhakathācariyo mātikaṭṭhakathāyaṃ.

335. Samuṭṭhāti etasmāti samuṭṭhānaṃ, kāyādi chabbidhaṃ, ekaṃ samuṭṭhānaṃ kāraṇaṃ yassā sā ekasamuṭṭhānā. Pakārantarābhāvā tidhā. Kathaṃ? Sacittakānaṃ tiṇṇaṃ samuṭṭhānānaṃ vasena tividhā. Dvīhi samuṭṭhānehi samuṭṭhitā dvisamuṭṭhitā, dvisamuṭṭhānāpattīti attho. Pañcadhāti vuttanayena pañcappakārā. Tīṇi samuṭṭhānāni yassā sā tisamuṭṭhānā, cattāri samuṭṭhānāni yassā sā caturuṭṭhānā, tisamuṭṭhānā ca caturuṭṭhānā ca ticaturuṭṭhānāti ekadesasarūpekaseso, tisamuṭṭhānā dvidhā vibhattā, catusamuṭṭhānā ca dvidhā eva vibhattāti attho. Chahi samuṭṭhānehi samuṭṭhitā chasamuṭṭhitā, chasamuṭṭhānāti attho. Ekadhāti pakārantarābhāvā ekadhāva ṭhitāti adhippāyo.

336. Sabbā āpattiyo samuṭṭhānavisesato evaṃ terasadhā ṭhitānaṃ samuṭṭhānabhedānaṃ nānattato tehi samuṭṭhitānaṃ paṭhamaṃ paññattattā sīsabhūtānaṃ sikkhāpadānaṃ vasena teraseva nāmāni labhanti, tāni ito paraṃ vakkhāmīti yojanā.

337. Paṭhamantimavatthuñcāti paṭhamapārājikasamuṭṭhānaṃ. Dutiyanti adinnādānasamuṭṭhānaṃ. Sañcarittakanti sañcarittasamuṭṭhānaṃ. Samanubhāsananti samanubhāsanasamuṭṭhānaṃ. ‘‘Kathinaṃ eḷakalomaka’’nti padacchedo, kathinasamuṭṭhānaṃ eḷakalomasamuṭṭhānañca.

338. Padasodhammanti padasodhammasamuṭṭhānaṃ. Addhānaṃ theyyasatthanti addhānasamuṭṭhānaṃ theyyasatthasamuṭṭhānaṃ. Desanāti dhammadesanāsamuṭṭhānaṃ. Bhūtārocanakanti bhūtārocanasamuṭṭhānaṃ. Corivuṭṭhāpananti corivuṭṭhāpanasamuṭṭhānaṃ.

339. Ananuññātakañcāti ananuññātakasamuṭṭhānañcāti etāni terasa tehi samuṭṭhānehi samuṭṭhitānaṃ tesaṃ sikkhāpadānaṃ paṭhamaṃ paṭhamaṃ niddiṭṭhānaṃ paṭhamapārājikādisikkhāpadasamuṭṭhānānaṃ itaresaṃ pubbaṅgamabhāvato ‘‘sīsānī’’ti vuttāni. Yathāha parivāraṭṭhakathāyaṃ ‘‘paṭhamapārājikaṃ nāma ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisānī’’tiādi (pari. aṭṭha. 258). Terasete samuṭṭhānanayāti ete sīsavasena dassitā terasa samuṭṭhānanayā. Viññūhi upālittherādīhi.

340. Tattha terasasu samuṭṭhānasīsesu. ti yā pana āpatti. Ādipārājikuṭṭhānāti paṭhamapārājikasamuṭṭhānā.

341. Adinnādāna-saddo pubbako paṭhamo etissā taṃsamuṭṭhānāpattiyāti adinnādānapubbakā, adinnādānasamuṭṭhānāti uddiṭṭhāti yojanā.

342. Jātūti ekaṃsena.

343. Ayaṃ samuṭṭhānavasena ‘‘samanubhāsanāsamuṭṭhānā’’ti vuttāti yojanā.

344. Kathina-saddo upapado yassā taṃsamuṭṭhānāya āpattiyā sā kathinupapadā, kathinasamuṭṭhānāti matā ñātā, ayaṃ samuṭṭhānavasena ‘‘kathinasamuṭṭhānā’’ti ñātāti attho.

345. Eḷakaloma-saddo ādi yassā taṃsamuṭṭhānāpattiyā sā eḷakalomādisamuṭṭhānāti attho.

349. Ettha samuṭṭhānesu.

350. Bhūtārocana-saddo pubbabhāgo etissā taṃsamuṭṭhānāya āpattiyāti bhūtārocanapubbakā, bhūtārocanasamuṭṭhānāti attho.

351. Samuṭṭhānaṃ samuṭṭhitaṃ, corivuṭṭhāpanaṃ samuṭṭhitaṃ yassā sā corivuṭṭhāpanasamuṭṭhitā, corivuṭṭhāpanasamuṭṭhānāti attho.

353. Tatthāti terasasamuṭṭhānasīsesu, ‘‘samuṭṭhānaṃ sacittaka’’nti idaṃ ‘‘paṭhama’’ntiādīhi paccekaṃ yojetabbaṃ. Paṭhamaṃ samuṭṭhānanti paṭhamapārājikasamuṭṭhānaṃ. Dutiyaṃ samuṭṭhānanti adinnādānasamuṭṭhānaṃ. Catutthaṃ samuṭṭhānanti samanubhāsanasamuṭṭhānaṃ. Navamaṃ samuṭṭhānanti theyyasatthasamuṭṭhānaṃ. Dasamaṃ samuṭṭhānanti dhammadesanāsamuṭṭhānaṃ. Dvādasamaṃ samuṭṭhānanti corivuṭṭhāpanasamuṭṭhānaṃ.

354. Samuṭṭhāneti samuṭṭhānasīse. Sadisāti tena tena samuṭṭhānasīsena samuṭṭhānā āpattiyo. Idhāti imasmiṃ samuṭṭhānavinicchaye. Dissareti dissante, dissantīti attho. Atha vā idha dissareti idha ubhatovibhaṅge etesu terasasamuṭṭhānesu ekekasmiṃ aññānipi sadisāni samuṭṭhānāni dissantīti attho. Idāni tāni sarūpato nidassetumāha ‘‘sukkañcā’’tiādi. Tattha sukkanti sukkavissaṭṭhisikkhāpadaṃ. Esa nayo ‘‘kāyasaṃsaggo’’tiādīsupi. Yadettha duviññeyyaṃ, taṃ vakkhāma.

355. Pubbupaparipāko cāti ‘‘jānaṃ pubbupagataṃ bhikkhu’’nti (pāci. 120) sikkhāpadañca ‘‘bhikkhuniparipācita’’nti (pāci. 192, 194) piṇḍapātasikkhāpadañca. Raho bhikkhuniyāsahāti bhikkhuniyā saddhiṃ raho nisajjasikkhāpadañca. Sabhojane, raho dve cāti sabhojane kule anupakhajjasikkhāpadañca dve rahonisajjasikkhāpadāni ca. Aṅgulī udake hasanti aṅgulipatodañca udakahasadhammasikkhāpadañca.

356. Pahāre uggire cevāti pahāradānasikkhāpadañca talasattiuggiraṇasikkhāpadañca. Tepaññāsā ca sekhiyāti pañcasattatisekhiyāsu vakkhamānāni ujjagghikādīni samanubhāsanasamuṭṭhānāni dasa, chattapāṇiādīni dhammadesanāsamuṭṭhānāni ekādasa, theyyasatthasamuṭṭhānaṃ, sūpodanaviññattisikkhāpadañcāti bāvīsati sikkhāpadāni ṭhapetvā parimaṇḍalanivāsanādīni itarāni tepaññāsa sekhiyasikkhāpadāni ca. Adhakkhakubbhajāṇuñcāti bhikkhunīnaṃ adhakkhakaubbhajāṇusikkhāpadañca. Gāmantaramavassutāti gāmantaragamanaṃ, avassutassa hatthato khādanīyaggahaṇasikkhāpadañca.

357-8. Talamaṭṭhudasuddhi cāti talaghātaṃ, jatumaṭṭhaṃ, udakasuddhikādiyanañca. Vassaṃvutthāti ‘‘vassaṃvutthā…pe… chappañcayojanānī’’ti (pāci. 974) sikkhāpadañca. Ovādāya na gacchantīti ovādāya agamanasikkhāpadañca. Nānubandhe pavattininti ‘‘vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyyā’’ti (pāci. 1112) sikkhāpadañcāti ubhatovibhaṅge niddiṭṭhā ime pañcasattati dhammā kāyacittasamuṭṭhitā methunena samā ekasamuṭṭhānā matāti yojanā.

Ettha ca pāḷiyaṃ ‘‘chasattatī’’ti gaṇanaparicchedo samuṭṭhānasikkhāpadena saha dassito. Idha pana taṃ vinā taṃsadisānameva gaṇanā dassitā. Teneva paṭhamaṃ samuṭṭhānasīsaṃ pāḷiyaṃ gaṇanāyapi dassitaṃ, idheva na dassitaṃ. Upari katthaci samuṭṭhānasīsassa dassanaṃ panettha vakkhamānānaṃ taṃsadisabhāvadassanatthaṃ, gaṇanāya vakkhamānāya antogadhabhāvadassanatthaṃ. Teneva tatthapi taṃ vinā gaṇanaṃ vakkhati.

Paṭhamapārājikasamuṭṭhānavaṇṇanā.

359. Viggahanti manussaviggahasikkhāpadaṃ. Uttari cevāti uttarimanussadhammasikkhāpadañca. Duṭṭhullanti duṭṭhullavācāsikkhāpadaṃ. Attakāmatāti attakāmapāricariyasikkhāpadañca. Duṭṭhadosā duve cevāti dve duṭṭhadosasikkhāpadāni ca. Dutiyāniyatopi cāti dutiyaaniyatasikkhāpadañca.

360. Acchindanañcāti sāmaṃ cīvaraṃ datvā acchindanañca. Pariṇāmoti saṅghikalābhassa attano pariṇāmanañca. Musāomasapesuṇāti musāvādo ca omasavādo ca bhikkhupesuññañca. Duṭṭhullārocanañcevāti duṭṭhullāpattiārocanasikkhāpadañca. Pathavīkhaṇanampi cāti pathavīkhaṇanasikkhāpadañca.

361. Bhūtagāmañca vādo cāti bhūtagāmasikkhāpadaṃ, aññavādakasikkhāpadañca. Ujjhāpanakameva cāti ujjhāpanakasikkhāpadañca. Nikkaḍḍho siñcanañcevāti vihārato nikkaḍḍhanañca udake tiṇādisiñcanañca. Āmisahetu cāti āmisahetu bhikkhuniyo ovādasikkhāpadañca.

362. Bhuttāvinti bhuttāviṃ anatirittena khādanīyādinā pavāraṇasikkhāpadañca. Ehanādarinti ‘‘ehāvuso, gāmaṃ vā’’ti (pāci. 275) vuttasikkhāpadañca anādariyasikkhāpadañca. Bhiṃsāpanameva cāti bhikkhubhiṃsanakañca. Apanidheyyāti pattādiapanidhānasikkhāpadañca. Sañcicca pāṇanti sañcicca pāṇaṃ jīvitāvoropanañca. Sappāṇakampi cāti jānaṃ sappāṇakaudakasikkhāpadañca.

363. Ukkoṭanañcāti punakammāya ukkoṭanañca. Ūnoti ūnavīsativassasikkhāpadañca. Saṃvāsoti ukkhittakena saddhiṃ saṃvāsasikkhāpadañca. Nāsane cāti nāsitakasāmaṇerasambhogasikkhāpadañca. Sahadhammikanti sahadhammikaṃ vuccamānasikkhāpadañca. Vilekhā cāti ‘‘vilekhāya saṃvattantī’’ti (pāci. 439) āgatasikkhāpadañca. Mohanāti mohanasikkhāpadañca. Amūlakena cāti amūlakena saṅghādisesena anuddhaṃsanasikkhāpadañca.

364. Kukkuccaṃ khīyanaṃ datvāti kukkuccauppādanañca dhammikānaṃ kammānaṃ chandaṃ datvā khīyanañca cīvaraṃ datvā khīyanañca. Pariṇāmeyya puggaleti saṅghikaṃ lābhaṃ puggalassa pariṇāmanasikkhāpadañca. Kiṃ te, akālaṃ, acchindeti ‘‘kiṃ te, ayye, eso purisapuggalo karissatī’’ti (pāci. 705) āgatasikkhāpadañca akālacīvaraṃ ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājanasikkhāpadañca bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindanasikkhāpadañca. Duggahanirayena cāti duggahitena dupadhāritena paraṃ ujjhāpanasikkhāpadañca nirayena vā brahmacariyena vā abhisapanasikkhāpadañca.

365. Gaṇassa cāti ‘‘gaṇassa cīvaralābhaṃ antarāyaṃ kareyyā’’ti (pāci. 908) vuttasikkhāpadañca. Vibhaṅgañcāti ‘‘dhammikaṃ cīvaravibhaṅgaṃ paṭibāheyyā’’ti (pāci. 912) vuttasikkhāpadañca. Dubbalāsā tatheva cāti ‘‘dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyyā’’ti (pāci. 921) vuttasikkhāpadañca. Dhammikaṃ kathinuddhāranti ‘‘dhammikaṃ kathinuddhāraṃ paṭibāheyyā’’ti (pāci. 928) vuttasikkhāpadañca. Sañciccāphāsumeva cāti ‘‘bhikkhuniyā sañcicca aphāsuṃ kareyyā’’ti (pāci. 942) vuttasikkhāpadañca.

366. Sayaṃ upassayaṃ datvāti ‘‘bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyyā’’ti (pāci. 951) vuttasikkhāpadañca. Akkoseyya cāti ‘‘bhikkhuṃ akkoseyya vā paribhāseyya vā’’ti (pāci. 1029) vuttasikkhāpadañca. Caṇḍikāti ‘‘caṇḍīkatā gaṇaṃ paribhāseyyā’’ti (pāci. 1034) vuttasikkhāpadañca. Kulamaccharinī assāti ‘‘kulamaccharinī assā’’ti (pāci. 1043) vuttasikkhāpadañca. Gabbhiniṃ vuṭṭhāpeyya cāti ‘‘gabbhiniṃ vuṭṭhāpeyyā’’ti (pāci. 1068) vuttasikkhāpadañca.

367. Pāyantinti ‘‘pāyantiṃ vuṭṭhāpeyyā’’ti (pāci. 1073) vuttasikkhāpadañca. Dve ca vassānīti ‘‘dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyyā’’ti (pāci. 1080) vuttasikkhāpadañca. Saṅghenāsammatanti ‘‘sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpeyyā’’ti (pāci. 1086) vuttasikkhāpadañca. Tisso gihigatā vuttāti ‘‘ūnadvādasavassaṃ gihigataṃ (pāci. 1091), paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ (pāci. 1097), dvevassāni sikkhitasikkhaṃ saṅghena asammata’’nti (pāci. 1103) vuttasikkhāpadāni ca. Tissoyeva kumārikāti ‘‘ūnavīsativassaṃ kumāribhūta’’ntiādinā (pāci. 1120) nayena vuttā tisso ca.

368. Ūnadvādasavassā dveti ‘‘ūnadvādasavassā vuṭṭhāpeyya (pāci. 1137), paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyyā’’ti (pāci. 1142) vuttāni dve sikkhāpadāni ca. Alaṃ tāva teti ‘‘alaṃ tāva te, ayye, vuṭṭhāpitenā’’ti (pāci. 1147) vuttasikkhāpadañca. Sokāvassāti ‘‘caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyyā’’ti (pāci. 1159) vuttasikkhāpadañca. Pārivāsikacchandadānatoti ‘‘pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyyā’’ti (pāci. 1167) vuttasikkhāpadañca.

369. Anuvassaṃ duve cāti ‘‘anuvassaṃ vuṭṭhāpeyya (pāci. 1171), ekaṃ vassaṃ dve vuṭṭhāpeyyā’’ti (pāci. 1175) vuttasikkhāpadāni cāti ekūnasattati sikkhāpadāni. Adinnādānatulyattāti adinnādānena samānasamuṭṭhānattā. Tisamuṭṭhānikā katāti sacittakehi tīhi samuṭṭhānehi samuṭṭhahantīti vuttā.

Dutiyapārājikasamuṭṭhānavaṇṇanā.

370. Sañcarikuṭimahallakanti sañcarittaṃ, saññācikāya kuṭikaraṇaṃ, mahallakavihārakaraṇañca. Dhovāpanañca paṭiggahoti aññātikāya bhikkhuniyā purāṇacīvaradhovāpanañca cīvarapaṭiggahaṇañca. Cīvarassa ca viññattinti aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraviññāpanasikkhāpadañca. Gahaṇañca taduttarinti taduttarisādiyanasikkhāpadañca.

371. Upakkhaṭadvayañcevāti ‘‘cīvaracetāpannaṃ upakkhaṭaṃ hotī’’ti (pārā. 528) āgatasikkhāpadadvayañca. Tathā dūtena cīvaranti dūtenacīvaracetāpannapahitasikkhāpadañca. Kosiyanti kosiyamissakasikkhāpadañca. Suddhakāḷānanti ‘‘suddhakāḷakāna’’ntiādisikkhāpadañca (pārā. 548). Dve bhāgādānameva cāti ‘‘dve bhāgā ādātabbā’’ti (pārā. 553) vuttasikkhāpadañca.

372. Chabbassānīti chabbassāni dhāraṇasikkhāpadañca. Purāṇassāti ‘‘purāṇasanthatassā’’ti (pārā. 567) vuttasikkhāpadañca. Lomadhovāpanampi cāti eḷakalomadhovāpanasikkhāpadañca. Rūpiyassa paṭiggāhoti rūpiyapaṭiggahaṇasikkhāpadañca. Ubho nānappakārakāti rūpiyasaṃvohārakayavikkayasikkhāpadāni ca.

373. Ūnabandhanapatto cāti ūnapañcabandhanapattasikkhāpadañca. Vassasāṭikasuttakanti vassikasāṭikasikkhāpadañca suttaṃ viññāpetvā cīvarakārāpanasikkhāpadañca. Vikappāpajjananti tantavāye upasaṅkamitvā cīvare vikappāpajjanañca. Yāva dvāradānañca sibbananti ‘‘yāva dvārakosā aggaḷaṭṭhapanāyā’’ti (pāci. 135) vuttasikkhāpadañca ‘‘aññātikāya bhikkhuniyā cīvaraṃ dadeyya (pāci. 171), cīvaraṃ sibbeyyā’’ti (pāci. 176) vuttasikkhāpadadvayañca.

374. Pūvehīti pūvehi vā manthehi vā abhihaṭṭhuṃ pavāraṇasikkhāpadañca. Paccayoti catumāsapaccayapavāraṇasikkhāpadañca. Jotīti jotiyā samādahanasikkhāpadañca. Ratananti ratanasikkhāpadañca. Sūci…pe… sugatassa cāti sūcigharasikkhāpadādīni satta sikkhāpadāni ca.

375. Aññaviññattisikkhā cāti ‘‘aññaṃ viññāpeyyā’’ti (pāci. 749) vuttasikkhāpadañca. Aññaṃ cetāpanampi cāti ‘‘aññaṃ cetāpetvā aññaṃ cetāpeyyā’’ti (pāci. 749) vuttasikkhāpadañca. Saṅghikena duve vuttāti ‘‘saṅghikena aññaṃ cetāpeyya (pāci. 759), saṅghikena saññācikena aññaṃ cetāpeyyā’’ti (pāci. 764) vuttāni dve sikkhāpadāni ca. Dve mahājanikenāti ‘‘mahājanikena aññaṃ cetāpeyya (pāci. 769), mahājanikena saññācikena aññaṃ cetāpeyyā’’ti (pāci. 774) vuttāni dve sikkhāpadāni ca.

376. Tathā puggalikenekanti ‘‘puggalikena saññācikena aññaṃ cetāpeyyā’’ti (pāci. 779) vuttamekasikkhāpadañca. Garupāvuraṇanti garupāvuraṇacetāpanasikkhāpadañca. Lahunti lahupāvuraṇacetāpanasikkhāpadaṃ. ‘‘Vighāsā udasāṭi cā’’ti padacchedo. Dve vighāsāti ‘‘uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā (pāci. 825), harite chaḍḍeyya vā chaḍḍāpeyya vā’’ti (pāci. 829) evaṃ vuttāni dve vighāsasikkhāpadāni ca. Udasāṭi cāti udakasāṭikasikkhāpadañca. Tathā samaṇacīvaranti tathā ‘‘samaṇacīvaraṃ dadeyyā’’ti (pāci. 917) vuttasikkhāpadañcāti.

377. Iti ete ekūnapaṇṇāsa dhammā dukkhantadassinā bhagavatā chasamuṭṭhānikā teyeva sañcarittasamā sañcarittasikkhāpadena samā katā anumatā paññattāti yojanā.

Sañcarittasamuṭṭhānavaṇṇanā.

378. Saṅghabhedoti saṅghabhedasikkhāpadañca. Bhedānuvattadubbacadūsakāti bhedānuvattakadubbacakuladūsakasikkhāpadāni ca. Duṭṭhullacchādananti duṭṭhullapaṭicchādanasikkhāpadañca. Diṭṭhīti diṭṭhiappaṭinissajjanasikkhāpadañca. Chandaujjagghikā duveti chandaṃadatvāgamanasikkhāpadañca ujjagghikāya antaraghare gamananisīdanasikkhāpadadvayañca.

379. Appasaddā duve vuttāti ‘‘appasaddo antaraghare gamissāmi, nisīdissāmī’’ti (pāci. 588, 589) vuttāni dve sikkhāpadāni ca. Na byāhareti ‘‘na sakabaḷena mukhena byāharissāmī’’ti (pāci. 619) vuttasikkhāpadañca. Chamā, nīcāsane, ṭhānanti ‘‘chamāyaṃ nisīditvā (pāci. 645), nīce āsane nisīditvā (pāci. 647), ṭhito nisinnassā’’ti (pāci. 648) vuttasikkhāpadañca. Pacchato uppathena cāti ‘‘pacchato gacchanto purato gacchantassa (pāci. 649), uppathena gacchanto pathena gacchantassā’’ti (pāci. 650) vuttasikkhāpadadvayañca.

380. Vajjacchādāti vajjato paṭicchādanasikkhāpadañca. Anuvattā cāti ukkhittānuvattanasikkhāpadañca. Gahaṇanti ‘‘hatthaggahaṇaṃ vā sādiyeyyā’’ti (pāci. 675) vuttasikkhāpadañca. Osāreyya cāti ‘‘anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāreyyā’’ti (pāci. 695) vuttasikkhāpadañca. Paccakkhāmīti sikkhā cāti ‘‘buddhaṃ paccācikkhāmī’’ti (pāci. 710) vuttasikkhāpadañca. Tathā kismiñcideva cāti ‘‘kismiñcideva adhikaraṇe paccākatā’’ti (pāci. 716) vuttasikkhāpadañca.

381. Saṃsaṭṭhā dve cāti ‘‘bhikkhuniyo paneva saṃsaṭṭhā viharantī’’ti (pāci. 722) ca ‘‘yā pana bhikkhunī evaṃ vadeyya saṃsaṭṭhāva, ayye, tumhe viharathā’’tiādivacanaṃ (pāci. 728) paṭicca vuttasikkhāpadadvayañca. Vadhitvā cāti ‘‘attānaṃ vadhitvā vadhitvā rodeyyā’’ti (pāci. 880) vuttasikkhāpadañca. Visibbetvā cāti ‘‘bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā’’ti (pāci. 893) vuttasikkhāpadañca. Dukkhitanti ‘‘dukkhitaṃ sahajīvini’’nti (pāci. 947) vuttasikkhāpadañca. Punadeva ca saṃsaṭṭhāti ‘‘saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā’’ti (pāci. 956) evaṃ puna vuttasaṃsaṭṭhasikkhāpadañca. Neva vūpasameyya cāti ‘‘‘ehāyye, imaṃ adhikaraṇaṃ vūpasamehī’ti (pāci. 995) vuccamānā ‘sādhū’ti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyyā’’ti vuttasikkhāpadañca.

382. Jānaṃ sabhikkhukārāmanti ‘‘jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyā’’ti (pāci. 1024) vuttasikkhāpadañca. Tatheva na pavārayeti ‘‘ubhatosaṅghe tīhi ṭhānehi na pavāreyyā’’ti (pāci. 1051) vuttasikkhāpadañca. Tathā anvaddhamāsañcāti ‘‘anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā’’ti (pāci. 1059) vuttasikkhāpadañca. Sahajīviniyo duveti ‘‘sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyya (pāci. 1108), sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyyā’’ti (pāci. 1116) vuttasikkhāpadadvayañca.

383-4. Sace me cīvaraṃ ayyeti ‘‘sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti (pāci. 1151) vuttasikkhāpadañca. Anubandhissasīti ‘‘sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti (pāci. 1155) vuttasikkhāpadañca. Asamena sambuddhena pakāsitā ime sattatiṃsa dhammā sabbe kāyavācādito kāyavācācittato ekasamuṭṭhānā katā samanubhāsanā siyuṃ samuṭṭhānato samanubhāsanasikkhāpadena sadisā siyunti yojanā.

Samanubhāsanasamuṭṭhānavaṇṇanā.

385. Kathināni ca tīṇīti ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti (pārā. 462) vuttāni ādito tīṇi sikkhāpadāni. Pattoti ‘‘dasāhaparamaṃ atirekapatto’’ti (pārā. 601) vuttasikkhāpadañca. Bhesajjameva cāti ‘‘paṭisāyanīyāni bhesajjānī’’ti (pārā. 622) vuttasikkhāpadañca. Accekampi cāti accekasikkhāpadañca. Sāsaṅkanti tadanantarameva sāsaṅkasikkhāpadañca. Pakkamantadvayampi cāti ‘‘taṃ pakkamanto neva uddhareyyā’’ti (pāci. 109, 115) bhūtagāmavagge vuttasikkhāpadadvayañca.

386. Tathā upassayaṃ gantvāti ‘‘bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadeyyā’’ti (pāci. 158) vuttasikkhāpadañca. Paramparaṃ bhojananti ‘‘paramparabhojane pācittiya’’nti (pāci. 221) vuttasikkhāpadañca. Anatirittanti ‘‘anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā’’ti (pāci. 238) vuttasikkhāpadañca. Sabhattoti ‘‘nimantito sabhatto samāno’’ti (pāci. 299) vuttasikkhāpadañca. Vikappetvā tatheva cāti ‘‘cīvaraṃ vikappetvā’’ti (pāci. 373) vuttasikkhāpadañca.

387. Raññoti ‘‘rañño khattiyassā’’ti (pāci. 498) vuttasikkhāpadañca. Vikāleti ‘‘vikāle gāmaṃ paviseyyā’’ti (pāci. 509-512) vuttasikkhāpadañca. Vosāsāti ‘‘vosāsamānarūpā ṭhitā’’ti (pāci. 558) vuttasikkhāpadañca. ‘‘Āraññake ussayavādikā’’ti padacchedo. Āraññaketi ‘‘tathārūpesu āraññakesu senāsanesu pubbe appaṭisaṃvidita’’nti (pāci. 570) vuttasikkhāpadañca. Ussayavādikāti ‘‘ussayavādikā vihareyyā’’ti (pāci. 679) vuttasikkhāpadañca. Pattasannicayañcevāti ‘‘pattasannicayaṃ kareyyā’’ti (pāci. 734) vuttasikkhāpadañca. Pure, pacchā, vikālaketi ‘‘yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā’’ti (pāci. 855) ca ‘‘pacchābhattaṃ kulāni upasaṅkamitvā’’ti (pāci. 860) ca ‘‘vikāle kulāni upasaṅkamitvā’’ti (pāci. 865) ca vuttasikkhāpadattayañca.

388-9. Pañcāhikanti ‘‘pañcāhikaṃ saṅghāṭicāraṃ atikkameyyā’’ti (pāci. 898) vuttasikkhāpadañca. Saṅkamaninti ‘‘cīvarasaṅkamanīyaṃ dhāreyyā’’ti (pāci. 903) vuttasikkhāpadañca. Tathā āvasathadvayanti ‘‘āvasathacīvaraṃ anissajjitvā paribhuñjeyya (pāci. 1004), āvasathaṃ anissajjitvā cārikaṃ pakkameyyā’’ti (pāci. 1009) evaṃ āvasathena saddhiṃ vuttasikkhāpadadvayañca. Pasākheti ‘‘pasākhe jātaṃ gaṇḍaṃ vā’’ti (pāci. 1063) vuttasikkhāpadañca. Āsane cāti ‘‘bhikkhussa purato anāpucchā āsane nisīdeyyā’’ti (pāci. 1215) vuttasikkhāpadañcāti ime pana ekūnatiṃsa dhammā kāyavācato, kāyavācācittato ca samuṭṭhānato sabbe dvisamuṭṭhānikā, tatoyeva kathinasambhavā kathinasamuṭṭhānā hontīti yojanā.

Kathinasamuṭṭhānavaṇṇanā.

390. Dve seyyāti dve sahaseyyasikkhāpadāni ca. Āhaccapādo cāti āhaccapādakasikkhāpadañca. Piṇḍañcāti āvasathapiṇḍabhojanasikkhāpadañca. Gaṇabhojananti gaṇabhojanasikkhāpadañca. Vikāleti vikālabhojanasikkhāpadañca. Sannidhiñcevāti sannidhikārakasikkhāpadañca. Dantaponanti dantaponasikkhāpadañca. Acelakanti acelakasikkhāpadañca.

391. Uyyuttañcāti ‘‘uyyuttaṃ senaṃ dassanāya gaccheyyā’’ti (pāci. 311) vuttasikkhāpadañca. ‘‘Vase uyyodhi’’nti padacchedo. Vaseti ‘‘senāya vaseyyā’’ti (pāci. 318) vuttasikkhāpadañca. Uyyodhinti ‘‘uyyodhikaṃ vā…pe… anīkadassanaṃ vā gaccheyyā’’ti (pāci. 323) vuttasikkhāpadañca. Surāti surāpānasikkhāpadañca. Orena nhāyananti orenaddhamāsanahāyanasikkhāpadañca. Dubbaṇṇakaraṇañcevāti ‘‘tiṇṇaṃ dubbaṇṇakaraṇāna’’nti (pāci. 368) vuttasikkhāpadañca. Pāṭidesanīyadvayanti vuttāvasesaṃ pāṭidesanīyadvayañca.

392. Lasuṇanti lasuṇasikkhāpadañca. Upatiṭṭheyyāti ‘‘bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyyā’’ti (pāci. 816) vuttasikkhāpadañca. Naccadassanameva cāti ‘‘naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyyā’’ti (pāci. 834) vuttasikkhāpadañca. Nagganti ‘‘naggā nahāyeyyā’’ti (pāci. 884) vuttasikkhāpadañca. Attharaṇanti ‘‘ekattharaṇapāvuraṇā tuvaṭṭeyyu’’nti (pāci. 937) vuttasikkhāpadañca. Mañceti ‘‘ekamañce tuvaṭṭeyyu’’nti (pāci. 933) vuttasikkhāpadañca. Antoraṭṭheti ‘‘antoraṭṭhe sāsaṅkasammate’’ti (pāci. 962) vuttasikkhāpadañca. Tathā bahīti ‘‘tiroraṭṭhe sāsaṅkasammate’’ti (pāci. 966) vuttasikkhāpadañca.

393. Antovassanti ‘‘antovassaṃ cārikaṃ careyyā’’ti (pāci. 970) vuttasikkhāpadañca. Agārañcāti ‘‘rājāgāraṃ vā cittāgāraṃ vā…pe… pokkharaṇiṃ vā dassanāya gaccheyyā’’ti (pāci. 978) vuttasikkhāpadañca. Āsandinti ‘‘āsandiṃ vā pallaṅkaṃ vā paribhuñjeyyā’’ti (pāci. 983) vuttasikkhāpadañca. Suttakantananti ‘‘suttaṃ kanteyyā’’ti (pāci. 987) vuttasikkhāpadañca. Veyyāvaccanti ‘‘gihiveyyāvaccaṃ kareyyā’’ti (pāci. 991) vuttasikkhāpadañca. Sahatthā cāti ‘‘agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyyā’’ti (pāci. 1000) vuttasikkhāpadañca. Āvāse ca abhikkhuketi ‘‘abhikkhuke āvāse vassaṃ vaseyyā’’ti (pāci. 1047) vuttasikkhāpadañca.

394. Chattanti ‘‘chattupāhanaṃ dhāreyyā’’ti (pāci. 1178) vuttasikkhāpadañca. Yānañcāti ‘‘yānena yāyeyyā’’ti (pāci. 1186) vuttasikkhāpadañca. Saṅghāṇinti ‘‘saṅghāṇiṃ dhāreyyā’’ti (pāci. 1191) vuttasikkhāpadañca. Alaṅkāranti ‘‘itthālaṅkāraṃ dhāreyyā’’ti (pāci. 1195) vuttasikkhāpadañca. Gandhavāsitanti ‘‘gandhavaṇṇakena nahāyeyya (pāci. 1199), vāsitakena piññākena nahāyeyyā’’ti (pāci. 1203) vuttasikkhāpadadvayañca. ‘‘Bhikkhunī…pe… gihiniyā’’ti etena ‘‘bhikkhuniyā ummaddāpeyyā’’tiādīni (pāci. 1207) cattāri sikkhāpadāni vuttāni.

395. Tathāsaṃkaccikāti ‘‘asaṃkaccikā gāmaṃ paviseyyā’’ti (pāci. 1225) evaṃ vuttasikkhāpadañca. Ime pana tecattālīsa dhammā sabbe kāyacittavasena dvisamuṭṭhānikā. Eḷakalomena samuṭṭhānato samā hontīti yojanā.

Eḷakalomasamuṭṭhānavaṇṇanā.

396-7. Aññatrāti ‘‘mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahenā’’ti (pāci. 63) vuttasikkhāpadañca. Asammato cevāti ‘‘asammato bhikkhuniyo ovadeyyā’’ti (pāci. 146) vuttasikkhāpadañca. Tathā atthaṅgatena cāti ‘‘atthaṅgate sūriye bhikkhuniyo ovadeyyā’’ti (pāci. 154) vuttasikkhāpadañca. Tiracchānavijjā dve vuttāti ‘‘tiracchānavijjaṃ pariyāpuṇeyya, vāceyyā’’ti (pāci. 1014, 1018) evaṃ vuttāni dve sikkhāpadāni ca. Anokāsakatampi cāti ‘‘anokāsakataṃ bhikkhuṃ pañhaṃ puccheyyā’’ti (pāci. 1220) vuttasikkhāpadañcāti ime pana sabbe cha dhammā vācato, vācācittato cāti imehi dvīhi samuṭṭhānehi samuṭṭhānikā honti. Padasodhammatulyatā ayametesaṃ padasodhammena sadisabhāvoti yojanā.

Padasodhammasamuṭṭhānavaṇṇanā.

398-9. Ekanti ‘‘bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyyā’’ti (pāci. 180) vuttasikkhāpadañca. Nāvanti ‘‘ekanāvaṃ abhiruheyyā’’ti (pāci. 188) vuttasikkhāpadañca. Paṇītañcāti ‘‘paṇītabhojanāni agilāno attano atthāya viññāpetvābhuñjeyyā’’ti (pāci. 259) vuttasikkhāpadañca. Saṃvidhānañcāti mātugāmena saddhiṃ saṃvidhāya gamanasikkhāpadañca. Saṃhareti ‘‘sambādhe lomaṃ saṃharāpeyyā’’ti (pāci. 799) vuttasikkhāpadañca. Dhaññanti ‘‘āmakadhaññaṃ viññatvā vā’’ti (pāci. 821) vuttasikkhāpadañca. Nimantitā cevāti ‘‘nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā’’ti (pāci. 1038) vuttasikkhāpadañca. Pāṭidesaniyaṭṭhakanti bhikkhunīnaṃ vuttā aṭṭha pāṭidesanīyā ceti buddhaseṭṭhena paññattā etā cuddasa sikkhā catusamuṭṭhānā kāyato, kāyavācato, kāyacittato, vācācittato cāti catūhi samuṭṭhānehi samuṭṭhahanti. Samuṭṭhānato addhānena addhānasikkhāpadena samā hontīti matāti yojanā.

Addhānasamuṭṭhānavaṇṇanā.

400-1. Sutinti upassutitiṭṭhanasikkhāpadañca. Sūpādiviññattinti sūpodanaviññattisikkhāpadañca. Andhakāreti ‘‘rattandhakāre appadīpe’’ti (pāci. 839) vuttasikkhāpadañca. Tatheva ca paṭicchanneti ‘‘paṭicchanne okāse’’ti (pāci. 843) vuttasikkhāpadañca. Okāseti ‘‘ajjhokāse purisena saddhi’’nti (pāci. 847) evaṃ vuttasikkhāpadañca. Byūhe cāti tadanantarameva ‘‘rathikāya vā byūhe vā siṅghāṭake vā purisena saddhi’’nti (pāci. 851) āgatasikkhāpadañcāti ime sabbepi ādiccabandhunā desitā cha dhammā catutthacchaṭṭhato kāyacittato, kāyavācācittato ca samuṭṭhahantā theyyasatthasamuṭṭhānā theyyasatthasikkhāpadena samānasamuṭṭhānā siyunti yojanā.

Theyyasatthasamuṭṭhānavaṇṇanā.

402. Chatta, daṇḍakarassāpīti ‘‘na chattapāṇissa daṇḍapāṇissā’’ti (pāci. 635) vuttasikkhāpadadvayañca. Satthāvudhakarassāpīti ‘‘na satthapāṇissa (pāci. 636), na āvudhapāṇissā’’ti (pāci. 637) vuttasikkhāpadadvayañca. Pādukūpāhanā, yānanti ‘‘na pādukāruḷhassa (pāci. 638), na upāhanāruḷhassa (pāci. 639), na yānagatassā’’ti (pāci. 640) vuttasikkhāpadattayañca. Seyyā, pallatthikāya cāti ‘‘na sayanagatassa (pāci. 641), na pallatthikāya nisinnassā’’ti (pāci. 642) vuttasikkhāpadadvayañca.

403. Veṭhitoguṇṭhito cāti ‘‘na veṭhitasīsassa (pāci. 643), na oguṇṭhitasīsassā’’ti (pāci. 644) vuttasikkhāpadadvayañcāti nidassitā sabbe ekādasa dhammā vācācittasaṅkhātena ekena samuṭṭhānena samuṭṭhitā dhammadesanasamuṭṭhānāti saññitā sallakkhitāti yojanā.

Dhammadesanasamuṭṭhānavaṇṇanā.

404. Evaṃ tāva sambhinnasamuṭṭhānaṃ veditabbaṃ, niyatasamuṭṭhānaṃ tividhaṃ, taṃ ekasseva sikkhāpadassa hotīti visuṃyeva dassetumāha ‘‘bhūtārocanakañcevā’’tiādi. Bhūtārocanakañcevāti tīhi acittakasamuṭṭhānehi samuṭṭhitaṃ bhūtārocanasikkhāpadañca. Corivuṭṭhāpanampi cāti vācācittato, kāyavācācittato cāti dvīhi samuṭṭhitaṃ corivuṭṭhāpanasikkhāpadañca. Ananuññātameva ananuññātamattaṃ. Ananuññātamattanti vācato, kāyavācato, vācācittato, kāyavācācittato cāti catūhi samuṭṭhitaṃ ananuññātasikkhāpadañcāti. Idaṃ tayanti idaṃ sikkhāpadattayaṃ. Asambhinnanti kenaci aññena sikkhāpadena asammissasamuṭṭhānaṃ.

Iti uttare līnatthapakāsaniyā

Samuṭṭhānasīsakathāvaṇṇanā niṭṭhitā.

Āpattisamuṭṭhānakathāvaṇṇanā

405. Ādināti paṭhamena kāyasaṅkhātena samuṭṭhānena.

406-7. Dukkaṭādayoti ādi-saddena thullaccayasaṅghādisesā gahitā. Yathāha – ‘‘payoge dukkaṭaṃ. Ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ piṇḍe āgate āpatti saṅghādisesassā’’ti (pari. 277). Vikāle pana pācittīti vikālabhojanapācitti. Aññātihatthatoti aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato. Gahetvāti khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā. ‘‘Pañca imā āpattiyo’’ti padacchedo.

408. Dutiyenāti vācāsaṅkhātena samuṭṭhānena.

409-10. Samādisati katheti ce. Sabbathā vipannanti adesitavatthukatādinā sabbappakārena vipannappadesaṃ. Kuṭinti saññācikāya kuṭiṃ. Yathāha parivāre ‘‘tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamana’’nti (pari. 278). Padasodhammaṃ mūlaṃ samuṭṭhānaṃ yassa pācittiyassāti tathā vuttaṃ, tena padasodhammamūlena, sahatthe cetaṃ karaṇavacanaṃ.

411. Tatiyena samuṭṭhānenāti kāyavācāsaṅkhātena samuṭṭhānena.

412. Saṃvidahitvānāti saddhiṃ vidahitvā, ‘‘kuṭiṃ karomā’’ti aññehi saddhiṃ mantetvāti attho.

413. Vatvāti attano atthāya viññāpetvā. Bhikkhuninti bhikkhūnaṃ bhuñjanaṭṭhāne ṭhatvā ‘‘idha sūpaṃ detha, idha odanaṃ dethā’’ti vosāsamānaṃ upāsakānaṃ vatvā dāpentiṃ bhikkhuniṃ. Na nivāretvāti ‘‘apasakka tāva, bhagini, yāva bhikkhū bhuñjantī’’ti anapasādetvā bhuñjatoti yojanā.

414. Catutthena kāyacittasamuṭṭhānena kati āpattiyo siyunti yojanā.

417. Pañcamenāti vācācittasamuṭṭhānena. Vadanti vadanto samudācaranto.

418. Kuṭinti nidassanamattaṃ, adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ senāsanampi gahaṇaṃ veditabbaṃ.

419. Vāceti padaso dhammanti ettha ‘‘anupasampanna’’nti seso. Yathāha – ‘‘bhikkhu akappiyasaññī anupasampannaṃ padaso dhammaṃ vācetī’’ti (pari. 281). Davakamyatā vadantassāti jātiādīhi akkosavatthūhi kīḷādhippāyena vadantassa. Davakamyatāti ca ‘‘paṭisaṅkhā yoniso’’tiādīsu (ma. ni. 1.22, 24, 422; a. ni. 6.58; 8.9; mahāni. 199, 206; dha. sa. 1355; vibha. 518) viya ya-kāralopena niddeso.

420. Chaṭṭhena kāyavācācittasamuṭṭhānena. Saṃvidahitvānāti saṃvidhāya, ‘‘tvañca ahañca ekato avaharissāmā’’ti sammantanaṃ katvā. Bhaṇḍaṃ haratīti ‘‘bhāriyaṃ tvaṃ ekaṃ passaṃ gaṇha, ahaṃ ima’’nti vatvā tena saha ṭhānā cāveti ce.

423. Idha imasmiṃ sāsane. Vimatūparamaṃ paramanti ettha ‘‘kappiyaṃ nu kho, akappiya’’nti vā ‘‘āpatti nu kho, anāpattī’’ti vā ‘‘dhammo nu kho, adhammo’’ti vā evamādinā nayena vividhenākārena pavattā vimati vicikicchā vimati. Vimatiṃ uparameti vināsetīti vimatūparamaṃ. Paramaṃ uttamaṃ. Uttaranti vibhaṅgakhandhakāgatānaṃ nidānādivinicchayānaṃ pañhauttarabhāvena ṭhitattā uttaraṃ. Imaṃ uttaraṃ nāma pakaraṇaṃ yo uttarati paññāya ogāhetvā pariyosāpeti. Idha ‘‘uttaraṃ uttara’’nti padadvaye ekaṃ guṇanidassanaṃ, ekaṃ satthanidassananti gahetabbaṃ. Sunayena yuto so puggalo vinayaṃ piṭakaṃ uttaratīti sambandho. Kiṃ visiṭṭhanti āha ‘‘sunaya’’ntiādi. Suṭṭhu cārittavārittadaḷhīkaraṇasithilakaraṇabhedā paññattianaupaññattādinayā etthāti sunayo, taṃ. Suṭṭhu nīyati vinicchayo etenāti sunayo, uttaravinicchayo, tena. Vinicchayāvabodhena saṃyutto samannāgato. Dukkhena uttarīyatīti duttaraṃ. Pātimokkhasaṃvarasīladīpakattena samādhipaññānibbānasaṅkhātauttarappattiyā patiṭṭhābhāvato uttaraṃ uttarati ogāhetvā pariyosānaṃ pāpuṇātīti attho.

Idha yo vimatūparamaṃ paramaṃ uttaraṃ uttaraṃ nāma pakaraṇaṃ uttarati, sunayena yuto so puggalo sunayaṃ duttaraṃ uttaraṃ vinayaṃ uttaratīti yojanā. Ca-saddena satthantarasamuccayatthena imamatthaṃ dīpeti. Seyyathidaṃ, idha yo sunayaṃ duttaraṃ uttaraṃ vinayaṃ uttarati, sunayena yuto so puggalo vimatūparamaṃ paramaṃ uttaraṃ uttaraṃ nāma pakaraṇaṃ uttaratīti. Iminā yo uttaraṃ jānāti, so vinayaṃ jānāti. Yo vinayaṃ jānāti, so uttaraṃ jānātīti uttarapakaraṇassa vinayapiṭakajānane accantūpakāritā vibhāvitāti daṭṭhabbaṃ.

Iti uttare līnatthapakāsaniyā

Āpattisamuṭṭhānakathāvaṇṇanā niṭṭhitā.

Ekuttaranayakathāvaṇṇanā

424. Ito paranti ito samuṭṭhānavinicchayakathāya paraṃ. Paranti uttamaṃ. Ekuttaraṃ nayanti ekekaaṅgātirekatāya ekuttarasaṅkhātaṃ ekakadukādinayaṃ.

425-7. Ke āpattikarā dhammā…pe… kā cādesanagāminīti ekekapañhavasena uttānatthoyeva.

428. Samuṭṭhānānīti ādiko vissajjanasaṅkhāto uttaravādo. Tattha samuṭṭhānāni…pe… dīpitāti yasmā etesaṃ vasena puggalo āpattiṃ karoti āpajjati, tasmā ‘‘āpattikarā’’ti vuttā.

429. Tatthāti tāsu āpattīsu. Lahukāti lahukena vinayakammena visujjhanato lahukā. Garukena vinayakammena visujjhanato saṅghādisesāpatti, kenaci ākārena anāpattibhāvaṃ upanetuṃ asakkuṇeyyato pārājikāpatti ca garukāpatti nāma, tā pana lahukāsu vuttāsu tabbipariyāyato ñātuṃ sakkāti vissajjane visuṃ na vuttā.

431. Duṭṭhuṃ kucchitabhāvaṃ paramajegucchaṃ nindanīyabhāvaṃ ulati gacchatīti duṭṭhullaṃ, pārājikasaṅghādisesaṃ. Tenāha ‘‘duvidhāpatti ādito’’ti.

432. Pañcānantariyasaṃyuttāti mātughātakapitughātakaarahantaghātakehi āpannā manussaviggahapārājikāpatti ca lohituppādakasaṅghabhedakānaṃ abhabbatāhetukā kāyavacīdvārappavattā akusalacetanāsaṅkhātā pārājikā ca anantarameva apāyuppattihetutāya ime pañca anantarasaṃyuttā nāma. Tā pana micchattaniyatesu antogadhattā ‘‘niyatā’’ti vuttā.

Parivāre (pari. 321) pana aññepi antarāyikādī bahū ekakā dassitā, te pana ganthabhīrukajanānuggahena ācariyena idha na dassitā. Atthikehi parivāreyeva (pari. 321) gahetabbā. Ettha ca sattapi āpattiyo sañcicca vītikkantā saggantarāyañceva mokkhantarāyañca karontīti antarāyikā. Ajānantena vītikkantā pana paṇṇattivajjāpatti neva saggantarāyaṃ, na mokkhantarāyaṃ karotīti anantarāyikā. Antarāyikaṃ āpannassapi desanāgāminiṃ desetvā vuṭṭhānagāminito vuṭṭhāya suddhipattassa, sāmaṇerabhūmiyaṃ ṭhitassa ca avārito saggamaggamokkhamaggoti.

Ekakakathāvaṇṇanā.

435. Addhavihīno nāma ūnavīsativasso. Aṅgavihīno nāma hatthacchinnādibhedo. Vatthuvipanno nāma paṇḍako, tiracchānagato, ubhatobyañjanako ca. Avasesā theyyasaṃvāsakādayo aṭṭha abhabbaṭṭhānappattā dukkaṭakārino nāma, imasmiṃyeva attabhāve dukkaṭena attano kammena abhabbaṭṭhānappattāti attho. Aparipuṇṇoti aparipuṇṇapattacīvaro. No yācatīti upasampannaṃ na yācati. Paṭisiddhāti ‘‘dve puggalā na upasampādetabbā’’tiādinā (pari. 322) vāritā.

436. Haveti ekaṃsatthe nipāto. Laddhasamāpattissa bhikkhuno dīpitā āpatti atthi have attheva. No laddhasamāpattissāti aladdhasamāpattissa dīpitā āpatti atthevāti yojanā.

437. Bhūtassāti attani santassa uttarimanussadhammassa. Abhūtārocanāpattīti catutthapārājikāpatti. Asamāpattilābhino niddiseti yojanā.

438. ‘‘Atthi saddhammasaṃyuttā’’tiādīsu atthi-saddo paccattekavacanantehi paccekaṃ yojetabbo.

439. Padasodhammamūlādīti ādi-saddena ‘‘uttarichappañcavācādhammadesanā’’ti āpattīnaṃ gahaṇaṃ.

440. Bhogeti paribhoge. ‘‘Saparikkhārasaṃyutā’’ti idañca nidassanamattaṃ. ‘‘Pattacīvarānaṃ nissajjane, kiliṭṭhacīvarānaṃ adhovane, malaggahitapattassa apacane’’ti evamādikā ayuttaparibhogā āpattiyopi sakaparikkhārasaṃyuttāyeva.

441. Mañcapīṭhādinti ādi-saddena bhisiādīnaṃ gahaṇaṃ. Ajjhokāsattharepi cāti ajjhokāse atthare attharāpane sati. Anāpucchāva gamaneti anāpucchitvā vā gamane. -saddena anuddharitvā vā anuddharāpetvā vā gamanaṃ saṅgaṇhāti. Parasantakasaṃyutāti paraparikkhārapaṭibaddhā.

443. ‘‘Sikharaṇīsī’’ti yaṃ vacanaṃ saccaṃ, taṃ bhaṇato garukaṃ duṭṭhullavācāsaṅghādiseso siyāti yojanā.

445. Garukāpattīti uttarimanussadhammapārājikāpatti. Bhūtassārocaneti bhūtassa uttarimanussadhammassa anupasampannassa ārocane. Saccaṃ vadatoti saccaṃ vacanaṃ vadantassa. Lahukāti pācittiyāpatti.

447. Vikopetunti vaggakaraṇena vikopetuṃ. Hatthapāsaṃ jahanti antosīmāya eva hatthapāsaṃ jahanto, hatthapāsaṃ jahitvā ekamantaṃ nisīdantoti attho. Phuseti bhūmigato phuseyya.

448. Vehāsakuṭiyā upari āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdanto vehāsagato āpajjatīti yojanā. Sace taṃ bhūmiyaṃ paññapetvā nisajjeyya, na āpajjeyya. Tena vuttaṃ ‘‘na bhūmito’’ti.

449. Pavisantoti ārāmaṃ pavisanto. Nikkhamanti tato eva nikkhamanto. Tanti ārāmaṃ.

450. Vattamapūretvānāti sīsato chattāpanayanaṃ, pādato upāhanāmuñcanavattaṃ akatvā. Nikkhamanti bahi nikkhamanto chattupāhanaṃ dhārentopi na āpajjati.

451. ‘‘Nikkhamanto’’ti idaṃ ‘‘nikkhama’’nti etassa atthapadaṃ. Pavisaṃ na cāti yaṃ ārāmaṃ sandhāya gato, taṃ pavisanto na āpajjeyya.

453. Yā kāci bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyantī āpattiṃ āpajjatīti yojanā.

457. Vattaṃ panattanoti yaṃ attano netthāravattaṃ vuttaṃ, so taṃ asamādiyantova āpajjati nāmāti yojanā.

460. Itarassa ācariyassa, tathā saddhivihārikassa ca.

462. Dadamānoti pārivattakaṃ vinā dadamāno.

463. Mudūti mudupiṭṭhiko. ‘‘Lambīādino’’ti padacchedo. Ādi-saddena ‘‘hatthena upakkamitvā asuciṃ mocentassa, ūrunā aṅgajātaṃ pellantassa, attānaṃ vadhitvā vadhitvā rodantiyā bhikkhuniyā āpattī’’ti evamādīnaṃ saṅgaho. Attāti ettha nissitāti uttarapadalopo, vibhattilopo ca niruttilakkhaṇena daṭṭhabbo. Sesāti methunadhammakāyasaṃsaggapahāradānādīsu vuttāpatti. Paranissitāti paraṃ nissāya āpajjitabbāti attho.

465. ‘‘Na, bhikkhave, ovādo na gahetabbo’’ti vacanato ovādaṃ na gaṇhanto na paṭiggaṇhanto vajjataṃ āpajjati nāma.

470. Aruṇuggeti aruṇuggamane. Naaruṇuggameti aruṇuggamanato aññasmiṃ kāle.

471. Ekarattātikkame chārattātikkame sattāhātikkame dasāhātikkameti yojanā. Ādi-saddena māsādīnaṃ saṅgaho. Vuttamāpattinti sabbattha nissaggiye pācittiyāpattiṃ. ‘‘Āpajjati aruṇuggame’’ti padacchedo.

473. Parasantakaṃ rukkhalatādiṃ theyyāya chindantassa pārājikaṃ, chindantassa pācittimattaṃ hotīti āha ‘‘bhūtagāmaṃ chindanto pārājikañca pācittiñca phuse’’ti.

475. Chādento panāti ettha ‘‘kā āpattī’’ti seso. Tatra āha ‘‘āpattiṃ chādento naro āpajjatī’’ti.

Acchinnoti acchinnacīvaro. Nacchādentoti tiṇena vā paṇṇena vā sākhābhaṅgādinā yena kenaci attano hirikopinaṃ appaṭicchādento. Yathāha – ‘‘tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ, na tveva naggena āgantabbaṃ. Yo āgaccheyya, āpatti dukkaṭassā’’ti (pārā. 517).

476. Kusacīrādinti ādi-saddena vākacīraphalakacīrādīnaṃ titthiyadhajānaṃ gahaṇaṃ. Dhārento koci āpajjatīti seso. Tatrāha – ‘‘kusacīrādīni dhārento dhārento āpajjatī’’ti (pari. aṭṭha. 322).

477. Yaṃ nissaṭṭhapattaṃ ‘‘ayaṃ te bhikkhu patto yāvabhedanāya dhāretabbo’’ti dinnaṃ, taṃ sakkaccaṃ adhārento ca dosavā hoti āpajjati āpattiṃ. Sacittakācittakadukassa saññāvimokkhadukaṃ yathākkamaṃ pariyāyoti āha ‘‘sacittakaduka’’ntiādi.

Dukakathāvaṇṇanā.

478. Yā āpatti nāthe tiṭṭhante hoti, no parinibbute, sā āpatti atthi. Yā āpatti nāthe parinibbute hoti, na tu tiṭṭhante, sāpi atthi. Yā āpatti nāthe tiṭṭhantepi hoti parinibbutepi, sā āpatti atthīti yojanā.

479. Sā katamāti āha ‘‘ruhiruppādanāpattī’’tiādi. Tattha theramāvusavādena, vadato parinibbuteti ‘‘yathā kho panānanda, etarahi bhikkhū aññamaññaṃ āvusovādena samudācaranti, na kho mamaccayena evaṃ samudācaritabbaṃ…pe… navakatarena bhikkhunā therataro bhikkhu ‘bhante’ti vā ‘āyasmā’ti vā samudācaritabbo’’ti (dī. ni. 2.216) vacanato theraṃ āvusovādena samudācaraṇapaccayā āpattiṃ parinibbute bhagavati āpajjati, no tiṭṭhanteti attho.

481. Kathaṃ kāleyeva āpatti siyā, na vikāle. Kathaṃ vikāleyeva āpatti siyā, kāle na siyā. Kathaṃ kāle ceva vikāle cāti ubhayattha siyāti pañhe.

482. Yathākkamaṃ vissajjento āha ‘‘bhuñjato’’tiādi.

483. Avasesaṃ pana sabbaṃ āpattiṃ kālavikālesu sabbadā āpajjati, tattha ca saṃsayo natthīti yojanā.

484. ‘‘Atthāpatti rattiṃ āpajjati, no divā, atthāpatti divā āpajjati, no rattiṃ, atthāpatti rattiñceva āpajjati divā cā’’ti (pari. 323) vuttaṃ tikaṃ dassetumāha ‘‘rattimevā’’tiādi.

486. Atthāpatti dasavasso āpajjati, no ūnadasavasso, sā kathaṃ siyā. Atthāpatti ūnadasavasso āpajjati, no dasavasso, sā kathaṃ hoti. Atthāpatti dasavassopi āpajjati ūnadasavassopīti ubhayatthapi āpatti kathaṃ hotīti yojanā.

487. Tattha vissajjanamāha ‘‘upaṭṭhāpetī’’tiādi. ‘‘Bālo’’ti etassa hi atthapadaṃ ‘‘abyatto’’ti.

488. Ūnadasavasso evaṃ ‘‘ahaṃ paṇḍito’’ti parisaṃ gaṇhati, tathā āpattiṃ āpajjatīti yojanā. ‘‘Dasavasso ūno’’ti padacchedo. Dasavasso, ūnadasavasso cāti ubhopete parisupaṭṭhāpanāpattito aññaṃ āpattiṃ āpajjatīti yojanā. Ettha ca ‘‘āpajjante’’ti vattabbe gāthābandhavasena na-kāralopo.

489. Kathaṃ kāḷe āpattiṃ āpajjati, na juṇhe, kathaṃ juṇhe āpattiṃ āpajjati, na kāḷasmiṃ, kathaṃ kāḷe ca juṇhe cāti ubhayatthapi āpajjatīti yojanā.

490. Vissajjanamāha ‘‘vassa’’ntiādi. ‘‘Āpajjate appavārento’’ti padacchedo. Juṇheti purimapakkhe. Kāḷaketi aparapakkhe.

491. Avipattināti catubbidhavipattirahitattā avipattinā bhagavatā paññattaṃ. Avasesanti vassaṃ anupagamanāpattiyā ca pavāraṇāpattiyā ca avasesaṃ sabbaṃ āpattiṃ.

492. Vassūpagamanaṃ kāḷe kappati, juṇhe no kappati, pavāraṇā juṇhe kappati, kāḷe no kappati, sesaṃ anuññātaṃ sabbaṃ saṅghakiccaṃ kāḷe ca juṇhe cāti ubhayatthapi kappatīti yojanā.

493. Atthāpatti hemante hoti, itarautudvaye gimhānavassānasaṅkhāte na hoti, atthāpatti gimheyeva hoti, na sesesu vassānahemantasaṅkhātesu, atthāpatti vasse hoti, no itaradvaye hemantagimhasaṅkhāteti yojanā.

494-6. Sā tividhāpi āpatti katamāti āha ‘‘dine pāṭipadakkhāte’’tiādi. Tattha dine…pe… puṇṇamāsiyāti aparakattikapuṇṇamāsiyā kāḷapakkhapāṭipadadivase paccuddharitvā vikappetvā ṭhapitaṃ pana taṃ vassasāṭikacīvaraṃ sace hemante nivāseti, hemante āpajjatīti yojanā.

Pacchimeti ettha sāmivacanappasaṅge bhummaṃ. Pacchimassa kattikassa yasmiṃ puṇṇame divase vassikasāṭikacīvaraṃ paccuddharitabbaṃ, tasmiṃ divase taṃ apaccuddharitvāva pāṭipade aruṇaṃ uṭṭhāpento apaccuddharaṇapaccayā āpatti hemanteyeva āpajjati, itare gimhānavassānautudvaye na āpajjatīti kurundaṭṭhakathāyaṃ (pari. aṭṭha. 323) niddiṭṭhanti yojanā. ‘‘Anujānāmi, bhikkhave, vassikasāṭikaṃ vassānaṃ catumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’’nti (mahāva. 358) vuttapāḷiyā kurundaṭṭhakathāvacanassa avirujjhanato ‘‘tampi suvutta’’nti (pari. aṭṭha. 323) samantapāsādikāya vuttattā ‘‘hemante āpajjatī’’ti vacanassa ubhayampi attho hotīti gahetabbaṃ.

497. Gimhānamāsānaṃ sambandhini gimhike utumhi. Māsato atireko atirekamāsoti katvā atirekamāso kālo sesoti vattabbe kāle. Pariyesantoti aññātikaappavāritaṭṭhānato satuppādakaraṇena vassikasāṭikaṃ pariyesanto ca atirekamāso sesoti katvā nivāsento ca gimhe āpattiṃ āpajjati. ‘‘Na tu eva itarautudvaye’’ti padacchedo. Gimhe pariyesanto purimamāsattaye āpajjatīti katvā nivāsento aḍḍhamāsādhike gimhamāsattaye āpajjati. Nissandehe ‘‘gimhānaṃ pacchimamāsato purimesu sattasu māsesū’’ti vuttaṃ, tadayuttaṃ ‘‘gimhāneyeva āpajjatī’’ti gimhāpattiyā dassitattā, ‘‘itarautudvaye’’ti paṭisiddhattā ca. Ettha ca gāthāya pariyesanāpattiyāyeva dassanaṃ nidassanamattanti katvā nivāsanāpattiyā ca gimheyeva sambhavoti sāpi dassitā.

498. Idha pana imasmiṃ sāsane yo bhikkhu vassikasāṭikacīvare vijjamāne naggo kāyaṃ ovassāpeti, so have ekaṃsena vasse vassānautumhi āpajjatīti yojanā.

499. ‘‘Atthāpatti saṅgho āpajjati, na gaṇo na puggalo, atthāpatti gaṇo āpajjati, na saṅgho na puggalo, atthāpatti puggalo āpajjati, na saṅgho na gaṇo’’ti (pari. 323) vuttattikaṃ dassetumāha ‘‘āpajjati hi saṅghovā’’tiādi.

500. Kathamāpajjatīti āha ‘‘adhiṭṭhāna’’ntiādi. Adhiṭṭhānanti adhiṭṭhānuposathaṃ karonto pārisuddhiuposathaṃ vāti sambandho. Idha attano yathāpattamuposathaṃ akatvā apattauposathakaraṇaṃ āpajjitabbāpattidassanassa adhippetattā, attakaraṇadosassa visuṃ visuṃ vakkhamānattā ca na gaṇo na ca puggaloti ettha adhiṭṭhānaṃ karonto puggalo ca pārisuddhiṃ karonto gaṇo ca nāpajjatīti yathālābhayojanā kātabbā. Yathākkamaṃ yojanaṃ karomīti vipariyāyavikappo na kātabbo. Evamuparipi vipariyāyavipakkhaṃ katvā yathālābhayojanāva kātabbā.

501. ‘‘Uposatha’’nti idaṃ ‘‘suttuddesamadhiṭṭhāna’’nti padehi paccekaṃ yojetabbaṃ.

502. Suttuddesaṃ karonto vāti ettha -saddena pārisuddhiṃ gaṇhāti. Suttuddesaṃ, pārisuddhiṃ vā uposathaṃ karonto puggalo āpattiṃ āpajjati, suttuddesaṃ karonto saṅgho ca nāpajjati, pārisuddhiṃ karonto gaṇo ca na āpajjatīti yojanā.

503. Kathaṃ pana gilānova āpattiṃ āpajjati, na agilāno, kathaṃ agilānova āpattiṃ āpajjati, no gilāno, kathaṃ gilāno ca agilāno ca ubhopi āpajjantīti yojanā.

504. Yo pana akallako gilāno aññena pana bhesajjena atthe sati tadaññaṃ tato aññaṃ bhesajjaṃ viññāpeti, so āpajjati pācittiyāpattinti yojanā.

505. Bhesajjena atthe avijjamānepi sace bhesajjaṃ viññāpeti, agilānova viññattipaccayā āpattiṃ āpajjati. Sesaṃ pana āpattiṃ gilānaagilānā ubhopi āpajjanti.

506. Atthāpatti antova āpajjati, na bahiddhā, tathā atthāpatti bahi eva āpajjati, na anto, atthāpatti anto, bahiddhāti ubhayatthapi āpajjatīti yojanā.

507. Kevalaṃ antoyeva āpajjatīti yojanā.

508. Mañcādinti saṅghikamañcādiṃ.

509. ‘‘Antosīmāya eva āpatti’’nti padacchedo. Kathaṃ antosīmāya eva āpattiṃ āpajjati, neva bahisīmāya āpattiṃ āpajjati, kathaṃ bahisīmāya eva āpattiṃ āpajjati, no antosīmāya āpattiṃ āpajjati, kathaṃ antosīmāya ca bahisīmāya cāti ubhayatthapi āpajjatīti yojanā.

510. Sachattupāhano bhikkhūti chattupāhanasahito āgantuko bhikkhu. Pavisanto tapodhanoti āgantukavattaṃ adassetvā saṅghārāmaṃ pavisanto.

511. ‘‘Upacārassa atikkame’’ti padacchedo.

512. Sesaṃ sabbaṃ āpattiṃ antosīmāya ca bahisīmāya ca āpajjatīti yojanā. Ettha ca kiñcāpi vassacchedāpattiṃ bahisīmāgato āpajjati, bhikkhunīārāmapavesanāpattiṃ antosīmāya āpajjati, tadubhayaṃ pana āgantukagamikavattabhedāpattīhi ekaparicchedanti upalakkhaṇato eteneva viññāyatīti visuṃ na vuttanti gahetabbaṃ. Evaṃ sabbattha īdisesu ṭhānesu vinicchayo veditabbo.

Tikakathāvaṇṇanā.

515. Vacīdvārikamāpattinti musāvādapesuññaharaṇādivasena vacīdvāre āpajjitabbāpattiṃ. Paravācāya sujjhatīti saṅghamajjhe ekavācikāya tiṇavatthārakakammavācāya sujjhati.

516. Vajjameva vajjatā, taṃ, pācittiyanti attho.

518-9. Taṃ desetvā visujjhantoti taṃ desetvā visuddho honto. Yāvatatiyakaṃ panāti yāvatatiyena samanubhāsanakammena āpannaṃ saṅghādisesāpattiṃ pana. Parivāsādīti ādi-saddena mānattamūlāyapaṭikassanaabbhānāni gahitāni.

522. Kāyadvārikamāpattinti kāyadvārena āpajjitabbaṃ pahāradānādiāpattiṃ.

523. Kāyeneva visujjhatīti tiṇavatthārakaṃ gantvā kāyasāmaggiṃ dento visujjhati.

526. Yo sutto āpattiṃ āpajjati, so kathaṃ paṭibuddho visujjhati. Yo paṭibuddhova āpanno, so kathaṃ sutto sujjhatīti yojanā.

528. Sagāraseyyakādinti mātugāmena sahaseyyādiāpattiṃ.

529. Jaggantoti jāgaranto niddaṃ vinodento.

531. Paṭibuddhoti aniddāyanto.

532. Acittoti ‘‘sikkhāpadaṃ vītikkamissāmī’’ti cittā bhāvena acitto.

535. Sacittakāpattinti vikālabhojanādiāpattiṃ. Tiṇavatthāre sayanto niddāyanto tiṇavatthārakakamme kariyamāne ‘‘imināhaṃ kammena āpattito vuṭṭhāmī’’ti cittarahito vuṭṭhahanto acittako visujjhati.

536. Pacchimaṃ tu padadvayanti –

‘‘Āpajjitvā acittova, acittova visujjhati;

Āpajjitvā sacittova, sacittova visujjhatī’’ti. –

Padadvayaṃ. Amissetvāti acittasacittapadehi evameva missaṃ akatvā. Etthāti purimapadadvaye. Vuttānusārenāti vuttanayānusārena.

539. Kammatoti samanubhāsanakammato.

540. Āpajjitvā akammatoti samanubhāsanakammaṃ vināva āpajjitvā.

541. Samanubhāsane āpajjitabbaṃ saṅghādisesāpattiṃ samanubhāsanamāha kāraṇūpacārena.

542. Avasesanti musāvādapācittiyādikaṃ.

543. Visujjhati asammukhāti saṅghassa asammukhā visujjhati. Idañca sammukhāvinayena ceva paṭiññātakaraṇena ca samentaṃ āpattādhikaraṇaṃ sandhāya vuttaṃ. Tattha puggalasammukhatāya sabbhāvepi saṅghassa asammukhatāya āpajjati vā visujjhati vāti ‘‘asammukhā’’ti vuttaṃ.

551. ‘‘Acittakacatukkaṃ ajānantacatukka’’nti kusalattikaphassapañcakādivohāro viya ādipadavasena vutto.

552-3. Atthāpatti āgantuko āpajjati, na cetaro āvāsiko āpajjati, atthāpatti āvāsikova āpajjati, na cetaro āgantuko āpajjati, atthāpatti āgantuko ca āvāsiko ca te ubhopi āpajjanti, ubho sesaṃ na āpajjanti atthīti yojanā.

555. Itaroti āvāsiko. Āvāsavattanti āvāsikena āgantukassa kātabbavattaṃ. Āvāsīti āvāsiko.

556. Na cevāgantukoti taṃ āvāsikavattaṃ akaronto āgantuko na ceva āpajjati. Sesaṃ kāyavacīdvārikaṃ āpattiṃ. Ubhopi āgantukaāvāsikā. Bhikkhubhikkhunīnaṃ asādhāraṇaṃ āpattiṃ na āpajjanti.

557. Vatthunānattatāti vītikkamanānattatā. Āpattinānattatāti pārājikādīnaṃ sattannaṃ āpattikkhandhānaṃ aññamaññanānattatā.

563. ‘‘Pārājikānaṃ…pe… nānabhāvo’’ti idaṃ nidassanamattaṃ saṅghādisesānaṃ aniyatādīhi vatthunānatāya ceva āpattinānatāya ca labbhamānattā.

565. Ayameva vinicchayoti na kevalaṃ pārājikāpattīsuyeva sādhāraṇāpattiyo ekato ca visuñca āpajjantānaṃ yathāvuttavinicchayo, atha kho avasesasādhāraṇāpattiyopi vuttanayena āpajjati, ayameva vinicchayo yojetabbo.

577. Ādiyanto gaṇhanto. Payojentoti gaṇhāpento.

579. Ūnakaṃ pādaṃ…pe… lahuṃ phuseti thullaccayaṃ, dukkaṭañca sandhāyāha.

580. Eteneva upāyena, sesakampi padattayanti yo ayaṃ paṭhamavinicchaye vuttanayo, eteneva nayena ūnapādaṃ ādiyanto lahukāpattiṃ āpajjati, pādaṃ vā atirekapādaṃ vā gahaṇatthaṃ āṇāpento garuṃ pārājikāpattiṃ āpajjati, pādaṃ vā atirekapādaṃ vā gaṇhanto ca gahaṇatthāya āṇāpento ca garuke pārājikāpattiyaṃyeva tiṭṭhati, ūnapādaṃ gaṇhanto ca gahaṇatthāya āṇāpento ca lahuke thullaccaye, dukkaṭe vā tiṭṭhatīti evaṃ sesakampi imaṃ padattayaṃ. Atthasambhavatoyevāti yathāvuttassa atthassa sambhavavaseneva.

581-2. Kathaṃ kāleyeva āpatti siyā, no vikāle, vikāleyeva āpatti siyā, na ca kāle, atthāpatti kāle ca pakāsitā vikāle ca, atthāpatti neva kāle ca pakāsitā neva vikāle cāti yojanā.

586-7. Kāle paṭiggahitaṃ kiṃ kāle kappati vikāle tu no kappati, vikāle gahitaṃ kiṃ vikāle kappati, no kāle kappati, kāle ca vikāle ca paṭiggahitaṃ kiṃ nāma kāle ca vikāle ca kappati, kāle ca vikāle ca paṭiggahitaṃ kiṃ nāma kāle ca vikāle ca na kappati, vada bhadramukhāti yojanā.

589. Vikāleyeva kappati, aparajju kālepi na kappatīti yojanā.

592. Kuladūsanakammādinti ādi-saddena abhūtārocanarūpiyasaṃvohāraviññattikuhanādīnaṃ saṅgaho.

593-4. Katamā āpatti paccantimesu desesu āpajjati, na majjhime, katamā āpatti majjhime pana desasmiṃ āpajjati, na ca paccantimesu, katamā āpatti paccantimesu ceva desesu āpajjati majjhime ca, katamā āpatti paccantimesu ceva desesu na āpajjati na majjhime cāti yojanā.

596. ‘‘So guṇaṅguṇupāhana’’nti padacchedo. So bhikkhūti attho.

599. Evaṃ ‘‘āpajjati, nāpajjatī’’ti padavasena paccantimacatukkaṃ dassetvā ‘‘neva kappati, na kappatī’’ti padavasena dassetumāha ‘‘paccantimesū’’tiādi.

601. Vuttanti ‘‘gaṇena pañcavaggenā’’tiādigāthāya heṭṭhā vuttaṃ.

603. Evaṃ vattunti ‘‘na kappatī’’ti vattuṃ. Pañcaloṇādikanti ‘‘anujānāmi, bhikkhave, loṇānī’’tiādi.

608. Anuññātaṭṭhānassa anto no āpajjati, taṃ atikkamanto bahiyeva ca āpajjatīti yojanā.

612. Sekkhapaññattīti sekhiyapaññatti.

613. Agaṇāti adutiyā. Ettha hi ekāpi gaṇo nāma.

614. Ubhayatthapi asādhāraṇamāpattinti bhikkhunīnaṃ niyatāpaññatti veditabbā.

616. Gilāno ca nāpajjati, agilāno ca nāpajjatīti evaṃ ubhopi nāpajjantīti yojanā. Tikādīsu dassitānaṃ padānaṃ catukkādidassanavasena punappunaṃ gahaṇaṃ.

618. ‘‘Āpajjati agilānovā’’ti padacchedo.

Catukkakathāvaṇṇanā.

620. ‘‘Garuthullaccaya’’nti vattabbe ‘‘garu’’nti niggahītāgamo.

621. Pañca kathinānisaṃsā heṭṭhā vuttāyeva.

626. Aggisatthanakhakkantanti aggisatthanakhehi akkantaṃ phuṭṭhaṃ, pahaṭanti attho. Abījanti nobījaṃ. Ubbaṭṭabījakanti nibbaṭṭabījakaṃ.

628. Pavāraṇāpīti paṭikkhepapavāraṇāpi. Odanādīhīti ādi-saddena sattukummāsamacchamaṃsānaṃ gahaṇaṃ. Kāyādigahaṇenāti kāyena vā kāyapaṭibaddhena vā gahaṇena. ‘‘Dātukāmābhihāro ca, hatthapāseraṇakkhama’’nti imehi catūhi aṅgehi saddhiṃ tesaṃ dvinnamekaṃ gahetvā paṭiggahaṇā pañceva honti.

629-30. Vinayaññukasminti vinayadhare puggale. Sakañca sīlanti attano pātimokkhasaṃvarasīlañca. Surakkhitaṃ hotīti āpattānāpattikappiyākappiyānaṃ vijānantatāya asevitabbaṃ pahāya sevitabbaṃyeva sevanavasena suṭṭhu rakkhitaṃ hoti. Kukkuccamaññassa nirākarotīti aññassa sabrahmacārino kappiyākappiyavisaye uppannaṃ kukkuccaṃ nivāreti. Visārado bhāsati saṅghamajjheti kappiyākappiyānaṃ vinicchayakathāya uppannāya nirāsaṅko nibbhayo voharati. Veribhikkhūti attapaccatthike puggale. Dhammassa ceva ṭhitiyā pavattoti ‘‘vinayo nāma sāsanassa āyu, vinaye ṭhite sāsanaṃ ṭhitaṃ hotī’’ti (pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā; khu. pā. aṭṭha. 5.maṅgalasuttavaṇṇanā; theragā. aṭṭha. 1.251) vacanato saddhammaṭṭhitiyā paṭipanno hoti. Tasmā kāraṇā. Tattha vinayaññubhāve. Dhīro paññavā bhikkhu.

Pañcakakathāvaṇṇanā.

631-2. Chaḷabhiññenāti cha abhiññā etassāti chaḷabhiñño, tena. Atikkantapamāṇaṃ mañcapīṭhaṃ, atikkantapamāṇaṃ nisīdanañca tathā atikkantapamāṇaṃ kaṇḍuppaṭicchādivassasāṭikacīvarañca sugatassa cīvare pamāṇikacīvaranti cha.

633-4. Aññāṇañca kukkuccañca aññāṇakukkuccā, tehi, aññāṇatāya ceva kukkuccapakatatāya cāti vuttaṃ hoti. Viparītāya saññāya kappiye akappiyasaññāya, akappiye kappiyasaññāya.

Tattha kathaṃ alajjitāya āpajjati? Akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ karoti (kaṅkhā. aṭṭha. nidānavaṇṇanā). Vuttampi cetaṃ –

‘‘Sañcicca āpattiṃ āpajjati;

Āpattiṃ parigūhati;

Agatigamanañca gacchati;

Ediso vuccati alajjī puggalo’’ti. (pari. 359);

Kathaṃ aññāṇatāya āpajjati? Aññāṇapuggalo mando momūho kattabbākattabbaṃ ajānanto akattabbaṃ karoti, kattabbaṃ virādheti. Evaṃ aññāṇatāya āpajjati.

Kathaṃ kukkuccapakatatāya āpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vinayadharaṃ pucchitvā kappiyaṃ ce, kattabbaṃ siyā, akappiyaṃ ce, na kattabbaṃ, ayaṃ pana ‘‘vaṭṭatī’’ti madditvā vītikkamatiyeva. Evaṃ kukkuccapakatatāya āpajjati.

Kathaṃ kappiye akappiyasaññāya āpajjati? Sūkaramaṃsaṃ ‘‘acchamaṃsa’’nti khādati, kāle vikālasaññāya bhuñjati. Evaṃ kappiye akappiyasaññāya āpajjati.

Kathaṃ akappiye kappiyasaññāya āpajjati? Acchamaṃsaṃ ‘‘sūkaramaṃsa’’nti khādati, vikāle kālasaññāya bhuñjati. Evaṃ akappiye kappiyasaññāya āpajjati.

Kathaṃ satisammosāya āpajjati? Sahaseyyacīvaravippavāsādīni satisammosāya āpajjati.

635-8. ‘‘Bhikkhunā upaṭṭhapetabbo’’ti padacchedo. Dhammacakkhunāti pātimokkhasaṃvarasīlasaṅkhāto paṭipattidhammova cakkhu etassāti dhammacakkhu, tena chahi aṅgehi yuttena dhammacakkhunā pana bhikkhunā upasampādanā kātabbā, nissayo ceva dātabbo, sāmaṇero upaṭṭhāpetabboti yojanā. Āpattiṃ jānāti, anāpattiṃ jānāti, garuṃ āpattiṃ jānāti, lahuṃ āpattiṃ jānātīti yojanā. Assa bhikkhuno ubhayāni pātimokkhāni vitthārā svāgatāni bhavanti, atthato suvibhattāni bhavanti, suttaso anubyañjanaso suvinicchitāni bhavanti, dasavasso vā hoti, atirekadasavasso vāti yojanā.

Chakkakathāvaṇṇanā.

639. Satta sāmīciyo vuttāti ‘‘so ca bhikkhu anabbhito, te ca bhikkhū gārayhā, ayaṃ tattha sāmīci, yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassāti ayaṃ tattha sāmīci, ayaṃ te bhikkhu patto yāva bhedanāya dhāretabboti, ayaṃ tattha sāmīci, tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīci, aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ, ayaṃ tattha sāmīci, yassa bhavissati, so harissatīti, ayaṃ tattha sāmīcī’’ti cha sāmīciyo bhikkhupātimokkhevuttā, ‘‘sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīcī’’ti bhikkhunipātimokkhe vuttāya saddhiṃ satta sāmīciyo vuttā. Satteva samathāpi cāti sammukhāvinayādisamathāpi satteva vuttā. Paññattāpattiyo sattāti pārājikādayo paññattāpattiyo satta vuttā. Sattabojjhaṅgadassināti satisambojjhaṅgādayo satta bojjhaṅge yāthāvato passantena bhagavatā.

Sattakakathāvaṇṇanā.

640-1. Idha kuladūsako bhikkhu ājīvasseva kāraṇā pupphena, phalena, cuṇṇena, mattikāya, dantakaṭṭhehi, veḷuyā, vejjikāya, jaṅghapesanikenāti imehi aṭṭhahi ākārehi kulāni dūsetīti yojanā. ‘‘Pupphenā’’tiādinā pupphādinā dānameva upalakkhaṇato dasseti. Pupphenāti pupphadānenāti attho gahetabbo. Pupphadānādayo kuladūsane vuttā.

642-5. ‘‘Aṭṭhadhānatirittāpi, atirittāpi aṭṭhadhā’’tidvīsu aṭṭhakesu aṭṭha anatiritte tāva dassetumāha ‘‘akappiyakatañcevā’’tiādi. Gilānānatirittakanti niddiṭṭhā ime aṭṭheva anatirittakā ñeyyāti yojanā. Akappiyakatādayo pavāraṇasikkhāpadakathāvaṇṇanāya vuttā.

646. Ñātañattisūti ñātadukkaṭaṃ, ñattidukkaṭañca. Paṭisāvaneti paṭissave. Aṭṭhadukkaṭānaṃ vinicchayo dutiyapārājikakathāvaṇṇanāya vutto.

648-9. Ehibhikkhūpasampadāti yasakulaputtādīnaṃ ‘‘ehi bhikkhū’’ti vacanena bhagavatā dinnaupasampadā. Saraṇagamanena cāti paṭhamabodhiyaṃ tīhi saraṇagamanehi anuññātaupasampadā. Pañhābyākaraṇovādāti sopākassa pañhābyākaraṇopasampadā, mahākassapattherassa dinnaovādapaṭiggahaṇopasampadā ca. Garudhammapaṭiggahoti mahāpajāpatiyā gotamiyā anuññātagarudhammapaṭiggahaṇopasampadā.

Ñatticatutthena kammenāti idāni bhikkhuupasampadā. Aṭṭhavācikāti bhikkhunīnaṃ santike ñatticatutthena kammena, bhikkhūnaṃ santike ñatticatutthena kammenāti aṭṭhahi kammavācāhi bhikkhunīnaṃ upasampadā aṭṭhavācikā nāma. Dūtena bhikkhunīnanti aḍḍhakāsiyā gaṇikāya anuññātā bhikkhunīnaṃ dūtena upasampadā.

650. Suddhadiṭṭhināti suṭṭhu savāsanakilesānaṃ pahānena parisuddhā samantacakkhusaṅkhātā diṭṭhi etassāti suddhadiṭṭhi, tena samantacakkhunā sammāsambuddhena.

651. Pāpicchā nāma asantaguṇasambhāvanicchā.

652-3. Na ca majjapo siyāti majjapo na siyā majjaṃ pivanto na bhaveyya, majjaṃ na piveyyāti attho. Abrahmacariyāti (a. ni. aṭṭha. 2.3.71) aseṭṭhacariyato methunā virameyya. Rattiṃ na bhuñjeyya vikālabhojananti uposathaṃ upavuttho rattibhojanañca divāvikālabhojanañca na bhuñjeyya. Na ca gandhamācareti gandhañca na vilimpeyya. Mañce chamāyaṃ va sayetha santhateti kappiyamañce vā sudhādiparikammakatāya bhūmiyā vā tiṇapaṇṇapalālādīni santharitvā kate santhate vā sayethāti attho. Etañhi aṭṭhaṅgikamāhuposathanti etaṃ pāṇātipātādīni asamācarantena upavutthaṃ uposathaṃ aṭṭhahaṅgehi samannāgatattā ‘‘aṭṭhaṅgika’’nti vadanti. Dukkhantagunāti vaṭṭadukkhassa antaṃ amatamahānibbānaṃ gatena pattena buddhena pakāsitanti yojanā.

654. Bhikkhunovādakabhikkhuno aṭṭhaṅgāni bhikkhunovādakathāvaṇṇanāya dassitāneva.

Aṭṭhakakathāvaṇṇanā.

655. Bhojanāni paṇītāni nava vuttānīti paṇītāni hi bhojanasikkhāpade vuttāni. Dasasu akappiyamaṃsesu manussamaṃsavajjitāni nava maṃsāni khādantassa dukkaṭaṃ niddiṭṭhanti yojanā.

656. Pātimokkha…pe… paridīpitāti bhikkhūnaṃ pañcuddesā, bhikkhunīnaṃ aniyatuddesehi vinā cattāroti uddesā nava dīpitā. Uposathā navevāti divasavasena tayo, kārakavasena tayo, karaṇavasena tayoti nava uposathā. Etthāti imasmiṃ sāsane. Saṅgho navahi bhijjatīti navahi puggalehi saṅgho bhijjatīti yojanā. Yathāha –

‘‘Ekato, upāli, cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā’ti. Evampi kho, upāli, saṅgharāji ceva hoti saṅghabhedo ca. Navannaṃ vā, upāli, atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo cā’’ti (cūḷava. 351).

Navakakathāvaṇṇanā.

657. Dasa akkosavatthūni vakkhati. Dasa sikkhāpadāni pākaṭāneva. Manussamaṃsādīni dasa akappiyamaṃsāni heṭṭhā vuttāneva. Sukkāni ve dasāti nīlādīni dasa sukkāni.

659. Rañño antepurappavesane dasa ādīnavā evaṃ pāḷipāṭhena veditabbā –

‘‘Dasayime, bhikkhave, ādīnavā rājantepurappavesane. Katame dasa? Idha, bhikkhave, rājā mahesiyā saddhiṃ nisinno hoti, tatra bhikkhu pavisati, mahesī vā bhikkhuṃ disvā sitaṃ pātukaroti, bhikkhu vā mahesiṃ disvā sitaṃ pātukaroti, tattha rañño evaṃ hoti ‘addhā imesaṃ kataṃ vā karissanti vā’ti. Ayaṃ, bhikkhave, paṭhamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā bahukicco bahukaraṇīyo aññataraṃ itthiṃ gantvā na sarati, sā tena gabbhaṃ gaṇhāti, tattha rañño evaṃ hoti ‘na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, dutiyo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepure aññataraṃ ratanaṃ nassati, tattha rañño evaṃ hoti ‘na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, tatiyo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepure abbhantarā guyhamantā bahiddhā sambhedaṃ gacchanti, tattha rañño evaṃ hoti ‘na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, catuttho ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepure pitā vā puttaṃ pattheti, putto vā pitaraṃ pattheti, tesaṃ evaṃ hoti ‘na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, pañcamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā nīcaṭṭhāniyaṃ ucce ṭhāne ṭhapeti, yesaṃ taṃ amanāpaṃ, tesaṃ evaṃ hoti ‘rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, chaṭṭho ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā uccaṭṭhāniyaṃ nīce ṭhāne ṭhapeti, yesaṃ taṃ amanāpaṃ, tesaṃ evaṃ hoti ‘rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, sattamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā akāle senaṃ uyyojeti, yesaṃ taṃ amanāpaṃ, tesaṃ evaṃ hoti ‘rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, aṭṭhamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpeti, yesaṃ taṃ amanāpaṃ, tesaṃ evaṃ hoti ‘rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kamma’nti. Ayaṃ, bhikkhave, navamo ādīnavo rājantepurappavesane.

‘‘Puna caparaṃ, bhikkhave, rañño antepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ rajanīyāni rūpasaddagandharasaphoṭṭhabbāni, yāni na pabbajitassa sāruppāni, ayaṃ, bhikkhave, dasamo ādīnavo rājantepurappavesane. Ime kho, bhikkhave, dasa ādīnavā rājantepurappavesane’’ti (a. ni. 10.45; pāci. 497).

Tattha ca pitā vā puttaṃ patthetīti puttaṃ māretumicchatīti attho. Eseva nayo putto pitaraṃ patthetīti. Hatthisammaddanti hatthīnaṃ sammaddo saṃsaṭṭho etthāti hatthisammaddaṃ. Evaṃ ‘‘assasammadda’’ntiādīsupi.

Dasākārehīti –

‘‘Āpattinukkhittamanantarāya-

Pahuttatāyo tathasaññitā ca;

Chādetukāmo atha chādanāti;

Channā dasaṅgeharuṇuggamamhīti. –

Gahitehi dasahi aṅgehi.

660. Dasa kammapathā puññāti pāṇātipātāveramaṇiādayo dasa kusalakammapathā. Apuññāpi tathā dasāti pāṇātipātādayo dasa akusalakammapathāva. Dasa dānavatthūni vakkhati. Daseva ratanāni cāti –

‘‘Muttā maṇī veḷuriyā ca saṅkhā;

Silā pavāḷaṃ rajatañca hemaṃ;

Lohītakañcāpi masāragallā;

Dasseti dhīro ratanāni jaññā’’ti. –

Niddiṭṭhāni dasa ratanāni.

662. Munindena avandiyā dasa puggalā dīpitāti yojanā. Kathaṃ? ‘‘Dasayime, bhikkhave, avandiyā. Pure upasampannena pacchā upasampanno avandiyo, anupasampanno avandiyo, nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo, mātugāmo avandiyo, paṇḍako avandiyo, pārivāsiko avandiyo, mūlāyapaṭikassanāraho avandiyo, mānattāraho avandiyo, mānattacāriko avandiyo, abbhānāraho avandiyo. Ime kho, bhikkhave, dasa avandiyā’’ti (cūḷava. 312).

663-4. Sosānikanti susāne chaḍḍitaṃ. Pāpaṇikanti āpaṇadvāre chaḍḍitaṃ. Undūrakkhāyitanti undūrehi khāyitaṃ pariccattaṃ pilotikaṃ. Gokhāyitādīsupi eseva nayo. Thūpacīvarikanti balikammatthāya vammike parikkhipitvā pariccattavatthaṃ. Ābhisekiyanti rājūnaṃ abhisekamaṇḍape pariccattavatthaṃ. Gatapaccāgatañcāti susānagatamanussehi paccāgantvā nahāyitvā chaḍḍitaṃ pilotikaṃ.

665. Sabbanīlādayo vuttā, dasa cīvaradhāraṇāti ‘‘sabbanīlakāni cīvarāni dhārentīti vuttavasena dasā’’ti (pari. aṭṭha. 330) kurundiyaṃ vuttaṃ. Ettha imasmiṃ dasake saṃkaccikāya vā udakasāṭikāya vā saddhiṃ ticīvarāni nāmena adhiṭṭhitāni nava cīvarāni ‘‘dasacīvaradhāraṇā’’ti vuttāni. Yathāha – ‘‘navasu kappiyacīvaresu udakasāṭikaṃ vā saṃkaccikaṃ vā pakkhipitvā dasāti vutta’’nti (pari. aṭṭha. 330).

Dasakakathāvaṇṇanā.

666. Paṇḍakādayo ekādasa abhabbapuggalā pana upasampāditāpi anupasampannā hontīti yojanā.

667. ‘‘Akappiyā’’ti vuttā pattā ekādasa bhavantīti yojanā. Dārujena pattenāti dārumayena pattena. Ratanubbhavāti ratanamayā dasa pattā ekādasa bhavantīti yojanā. Dārujena cāti ettha ca-saddena tambalohamayapattassa saṅgaho. Yathāha ‘‘ekādasa pattāti tambalohamayena vā dārumayena vā saddhiṃ dasaratanamayā’’ti. Idha ratanaṃ nāma muttādidasaratanaṃ.

668. Akappiyā pādukā ekādasa hontīti yojanā. Yathāha ‘‘ekādasa pādukāti dasa ratanamayā, ekā kaṭṭhapādukā. Tiṇapādukamuñjapādukapabbajapādukādayo pana kaṭṭhapādukasaṅgahameva gacchantī’’ti.

669-70. Atikhuddakā atimahantāti yojanā. Khaṇḍanimittakā chāyānimittakāti yojanā. Bahiṭṭhena sammatāti sīmāya bahi ṭhitena sammatā. Nadiyaṃ, jātassare, samudde vā tathā sammatāti yojanā. Sīmāya sambhinnā sīmāya ajjhotthaṭā sīmāti yojanā. Imā ekādasa asīmāyo siyunti yojanā.

671. Ekādaseva pathavī kappiyā, ekādaseva pathavī akappiyāti yojanā.

Tattha ekādasa kappiyapathavī nāma suddhapāsāṇā, suddhasakkharā, suddhakathalā, suddhamarumbā, suddhavālukā, yebhuyyenapāsāṇā, yebhuyyenasakkharā, yebhuyyenakathalā, yebhuyyenamarumbā, yebhuyyenavālukāti imā dasa daḍḍhāya pathaviyā vā catumāsovaṭṭhakapaṃsupuñjena vā mattikāpuñjena vā saddhiṃ ekādasa. ‘‘Appapaṃsukā, appamattikā’’ti (pāci. 86) aparāpi pathaviyo vuttā, tā yebhuyyenapāsāṇādīsu pañcasuyeva saṅgahitā.

Ekādasa akappiyapathavī nāma ‘‘suddhapaṃsu suddhamattikā appapāsāṇā appasakkharā appakathalā appamarumbā appavālukā yebhuyyenapaṃsukā yebhuyyenamattikā, adaḍḍhāpi vuccati jātā pathavī. Yopi paṃsupuñjo vā mattikāpuñjo vā atirekacātumāsaṃ ovaṭṭho, ayampi vuccati jātapathavī’’ti (pāci. 86) vuttā ekādasa.

Gaṇṭhikā kappiyā vuttā, ekādasa ca vīdhakāti ettha kappiyā gaṇṭhikā vidhakā ca ekādasa vuttāti yojanā. Te pana –

‘‘Veḷudantavisāṇaṭṭhi-kaṭṭhalākhāphalāmayā;

Saṅkhanābhimayā sutta-naḷalohamayāpi ca;

Vidhā kappanti kappiyā, gaṇṭhiyo cāpi tammayā’’ti. –

Imāya gāthāya saṅgahitāti veditabbā.

674-5. Ukkhittassānuvattikā bhikkhunī ubhinnaṃ bhikkhubhikkhunīnaṃ vasā saṅghādisesesu aṭṭha yāvatatiyakāti ime ekādasa yāvatatiyakāti pakāsitāti yojanā.

676. Nissayassa paṭippassaddhiyo dasekāva ekādaseva vuttāti yojanā. Chadhācariyato vuttāti –

‘‘Pakkante pakkhasaṅkante, vibbhante cāpi nissayo;

Maraṇāṇattupajjhāya-samodhānehi sammatī’’ti. –

Ācariyato chadhā nissayapaṭippassaddhiyo vuttā. Upajjhāyā tu pañcadhāti tāsu upajjhāyasamodhānaṃ vinā avasesāhi pañcadhā upajjhāyapaṭippassaddhiyo vuttāti ime ekādasa.

Ekādasakakathāvaṇṇanā.

677. Teraseva dhutaṅgānīti paṃsukūlikaṅgādīni dhutaṅgāni teraseva honti.

Paramāni ca cuddasāti ‘‘dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ, chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ, navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ chabbassaparamatā dhāretabbaṃ, tiyojanaparamaṃ sahatthā haritabbāni, dasāhaparamaṃ atirekapatto dhāretabbo, sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ, catukkaṃsaparamaṃ, aḍḍhateyyakaṃsaparamaṃ, dvaṅgulapabbaparamaṃ ādātabbaṃ, aṭṭhaṅgulaparamaṃ mañcapaṭipādakaṃ, aṭṭhaṅgulaparamaṃ dantakaṭṭha’’nti iti imāni cuddasa paramāni.

Soḷaseva tu ‘‘jāna’’nti paññattānīti ‘‘jāna’’nti evaṃ vatvā paññattāni soḷasa. Te evaṃ veditabbā – jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappeyya, jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ paribhuñjeyya, jānaṃ āsādanāpekkho, bhuttasmiṃ pācittiyaṃ, jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, jānaṃ yathādhammaṃ nihaṭādhikaraṇaṃ puna kammāya ukkoṭeyya, jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya, jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, jānaṃ tathāvādinā bhikkhunā akatānudhammena, jānaṃ tathānāsitaṃ samaṇuddesaṃ, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodeyya, jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā, jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyāti.

678. Idha imasmiṃ sāsane yo bhikkhu anuttaraṃ sauttaraṃ uttarapakaraṇena sahitaṃ sakalampi vinayavinicchayaṃ jānāti, mahattare ativipule anuttare uttaravirahite uttame vinayanaye vinayāgate āpattianāpattigarukalahukakappiyaakappiyādivinicchayakamme. Atha vā vinayanaye vinayapiṭake pavattamāno so bhikkhu niruttaro bhavati paccatthikehi vattabbaṃ uttaraṃ atikkamitvā ṭhito, seṭṭho vā bhavati, tassa ceva paresañca saṃsayo na kātabboti yojanā. Jānatīti gāthābandhavasena rasso.

Iti uttare līnatthapakāsaniyā

Ekuttaranayakathāvaṇṇanā niṭṭhitā.

Sedamocanakathāvaṇṇanā

679. Suṇataṃ suṇantānaṃ bhikkhūnaṃ paṭubhāvakarā vinayavinicchaye paññākosallasādhikā tatoyeva varā uttamā. Sedamocanagāthāyoti atthapaccatthikānaṃ, sāsanapaccatthikānañca vissajjetumasakkuṇeyyabhāvena cintayantassa khinnasarīrā sede mocentīti sedamocanā. Atthānugatapañhā upālittherena ṭhapitā pañhagāthāyo, tappaṭibaddhā vissajjanagāthāyo ca ito paraṃ vakkhāmīti yojanā.

681. Kabandhaṃ nāma asīsaṃ urasi jātaakkhimukhasarīraṃ. Yathāha – ‘‘asīsakaṃ kabandhaṃ, yassa ure akkhīni ceva mukhañca hotī’’ti (pari. aṭṭha. 479). Mukhena karaṇabhūtena. Katvāti sevitvā.

682. Tassa bhikkhuno kathaṃ pārājiko siyā pārājikadhammo kathaṃ siyā.

684. Kiñcīti pādaṃ vā pādārahaṃ vā parasantakaṃ. Parañca na samādapeti ‘‘amukassa itthannāmaṃ bhaṇḍaṃ avaharāhī’’ti paraṃ na āṇāpeyya.

685. Parassa kiñci nādiyantoti sambandho. Āṇattiñcāti ca-saddena saṃvidhānaṃ, saṅketañca saṅgaṇhāti.

686. Garukaṃ bhaṇḍanti pādagghanakabhāvena garubhaṇḍaṃ. ‘‘Parikkhāra’’nti etassa visesanaṃ. Parassa parikkhāranti parasantakaṃ yaṃ kiñci parikkhāraṃ.

692. Manussuttarike dhammeti uttarimanussadhammavisaye. Katikaṃ katvānāti ‘‘evaṃ nisinne evaṃ ṭhite evaṃ gamane atthaṃ āvikarotī’’tiādiṃ katvā. Sambhāvanādhippāyoti ‘‘arahā’’ti gahetvā mahāsambhāvanaṃ karotīti adhippāyo hutvā. Atikkamati ceti tathā kataṃ katikaṃ atikkamati ce, tathārūpaṃ nisajjaṃ vā ṭhānaṃ vā gamanaṃ vā karotīti attho. Cutoti tathārūpaṃ nisajjādiṃ disvā kenaci manussajātikena ‘‘arahā’’ti taṅkhaṇe ñāte so puggalo pārājikaṃ āpajjati.

693. Ekavatthukā kathaṃ bhaveyyunti yojanā.

694. Itthiyāti ekissā itthiyā. Paṭipajjantoti ekakkhaṇe aññena purisena vuttasāsanaṃ vatvā, iminā ca ‘‘paṭiggaṇhāti, vīmaṃsatī’’ti aṅgadvayassa purimasiddhataṃ dīpeti imassa paccāharaṇakatañca. Kāyasaṃsaggaṃ samāpajjitvā duṭṭhullaṃ vatvā attakāmapāricariyāya vaṇṇaṃ bhaṇanto.

695. Yathāvuttaṃ vattaṃ acaritvāti bhagavatā vuttaṃ parivāsādivattaṃ acaritvā.

696. Bhikkhunīhi asādhāraṇasikkhāpadattā āha ‘‘natthi saṅghādisesatā’’ti.

697. Yena kuddho pasaṃsitoti ettha ‘‘nindito cā’’ti seso.

698. Titthiyānaṃ vaṇṇamhi bhaññamāne yo kujjhati, so ārādhakoti yojanā, paritosito pasaṃsitoti adhippāyo. Titthiyapubbo imasmiṃ sāsane pabbajjaṃ labhitvā titthiyānaṃ vaṇṇasmiṃ bhaññamāne sutvā sace kuppati anattamanaṃ karoti, ārādhako saṅghārādhako saṅghaṃ paritosento hoti, sambuddhassa vaṇṇasmiṃ bhaññamāne yadi kujjhati, ninditoti yojanā. Ettha sambuddhassāti upalakkhaṇaṃ.

701. Gahetvāti paṭiggahetvā.

751. ‘‘Na rattacitto’’tiādinā purimānaṃ tiṇṇaṃ pārājikānaṃ vītikkamacittuppādamattassāpi abhāvaṃ dīpeti. Maraṇāyāti ettha ‘‘manussajātikassā’’ti idaṃ pārājikapakaraṇatova labbhati. Tassāti kiñci dentassa. Tanti tathā dīyamānaṃ.

752. ‘‘Parājayo’’ti idaṃ abhabbapuggalesu saṅghabhedakassa antogadhattā vuttaṃ. Salākaggāhenāpi saṅghaṃ bhindanto saṅghabhedakova hoti.

753. Addhayojane yaṃ tiṇṇaṃ cīvarānaṃ aññataraṃ ekaṃ cīvaraṃ nikkhipitvānāti yojanā.

754. Suppatiṭṭhitanigrodhasadise rukkhamūlake ticīvaraṃ nikkhipitvā addhayojane aruṇaṃ uṭṭhāpentassāti yojanā.

755. Kāyikā nānāvatthukāyo sambahulā āpattiyo apubbaṃ acarimaṃ ekakkhaṇe kathaṃ phuseti yojanā.

757. Vācasikā na kāyikā nānāvatthukāyo sambahulā āpattiyo apubbaṃ acarimaṃ ekakkhaṇe kathaṃ phuseti yojanā.

758. Vinayanasattheti vinayapiṭake. Tassa bhikkhussa.

759. ‘‘Itthiyā’’tiādīsu sahatthe karaṇavacanaṃ. Itthiyā vā purisena vā paṇḍakena vā nimittake methunaṃ na sevanto na paṭisevanto methunapaccayā cutoti yojanā.

760. Kāyasaṃsaggoyeva kāyasaṃsaggatā, taṃ āpannā. Aṭṭhavatthukaṃ chejjanti evaṃnāmakaṃ pārājikaṃ.

762. Samaye piṭṭhisaññiteti gimhānaṃ pacchimamāsassa paṭhamadivasato yāva hemantassa paṭhamadivaso, etthantare sattamāsamatte piṭṭhisaññite samaye. ‘‘Mātuyāpi cā’’ti vattabbe ‘‘mātarampi cā’’ti vuttaṃ. Soyeva vā pāṭho.

764. ‘‘Avassutahatthato hi piṇḍaṃ gahetvā’’ti iminā saṅghādisesassa vatthumāha, lasuṇanti pācittiyassa vatthuṃ, manussamaṃsanti thullaccayavatthuṃ, akappamaññanti dukkaṭavatthuṃ. Akappamaññanti ettha ‘‘maṃsa’’nti seso. ‘‘Sabbe ekato’’ti padacchedo. Ekatoti ettha ‘‘madditvā’’ti seso, akappiyamaṃsehi saddhiṃ ekato madditvā khādatīti attho. Sabbametaṃ ‘‘gahetvā, madditvā, khādatī’’ti kiriyānaṃ kammavacanaṃ. Manussamaṃsañcāti ettha ca-saddo paccekaṃ yojetabbo hoti. Tassāti bhikkhuniyā. Saṅghādisesapācittiyadukkaṭapāṭidesanīyathullaccayāni ekakkhaṇe honti.

765. ‘‘Puggalo eko’’ti padacchedo. Dvepi ca puṇṇavassāti paripuṇṇavīsativassā ca dve sāmaṇerā. Ekāva tesaṃ pana kammavācāti tesaṃ ubhinnaṃ sāmaṇerānaṃ ekena ācariyena ekāva upasampadakammavācā katā. Ekassāti ekassāpi sāmaṇerassa. Kammanti upasampadakammaṃ. Na rūhateti na sampajjati, kimettha kāraṇaṃ, vada bhaddamukhāti adhippāyo.

766. Mahiddhikesūti dvīsu sāmaṇeresu. Sace pana eko kesaggamattampi ākāsago ākāsaṭṭho hoti, ākāsagatasseva kataṃ taṃ upasampadakammaṃ neva rūhati neva sampajjati, bhūmigatassa rūhatīti yojanā.

767. Iddhiyā ākāse ṭhitena saṅghena bhūmigatassa sāmaṇerassa upasampadakammaṃ na kātabbaṃ. Yadi karoti, kuppatīti yojanā. Idañca sabbakammānaṃ sādhāraṇalakkhaṇaṃ. Yathāha – ‘‘saṅghenāpi ākāse nisīditvā bhūmigatassa kammaṃ na kātabbaṃ. Sace karoti, kuppatī’’ti (pari. aṭṭha. 481).

768. Vatthaṃ kappakatañca na hoti, rattañca na hoti, kesakambalādi akappiyañca hoti, nivatthassa panāpatti taṃ pana nivatthassa bhikkhuno āpatti hoti. Anāpatti kathaṃ siyā, vada bhaddamukhāti yojanā.

769. Ettha etasmiṃ akappiyavatthudhāraṇe tannimittaṃ. Acchinnacīvarassa bhikkhuno anāpatti siyāti yojanā. ‘‘Kiñcipī’’tiādinā vuttamevatthaṃ samattheti. Assa acchinnacīvarassa bhikkhussa akappiyaṃ nāma kiñcipi cīvaraṃ na vijjati, tasmā anāpattīti adhippāyo.

770. Kutopi ca purisassa hatthato bhojanassa kiñci na gaṇhati, bhojanato kiñcipi sayampi kassaci purisassa na deti, tathāpi garukaṃ vajjaṃ saṅghādisesāpattiṃ upeti āpajjati, taṃ kathamāpajjati, tvaṃ yadi vinaye kusalo asi, me mayhaṃ vada etaṃ kāraṇaṃ kathehīti yojanā. Haveti nipātamattaṃ.

771. Yā pana bhikkhunī aññāya bhikkhuniyā ‘‘iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā’’tiādinā (pāci. 705) saṅghādisesamātikāya vuttanayena uyyojitā avassutamhā purisapuggalā yaṃ kiñci bhojanaṃ ādāya paṭiggahetvā sace bhuñjati, sā tathā bhuñjantī yāya uyyojitā bhuñjati, tassā uyyojikāya dhīrā vinayadharā paṇḍitā saṅghādisesaṃ kathayanti tassā uyyojitāya bhojanapariyosāne uyyojikāya saṅghādisesaṃ vadantīti yojanā. Yathāha – ‘‘tassā hi bhojanapariyosāne uyyojikāya saṅghādiseso hotī’’ti (pari. aṭṭha. 481).

772. Taṃ kathaṃ yadi bujjhasi jānāsi, sādhukaṃ brūhi kathehīti yojanā.

773. Niseviteti tāya uyyojitāya bhikkhuniyā tassa purisapuggalassa hatthato paṭiggahite tasmiṃ dantapone paribhutte uyyojikā lahuvajjaṃ āpajjatīti attho.

775. ‘‘Ukkhittako’’ti iminā āpattivajjamāha. Yathāha – ‘‘tena hi saddhiṃ vinayakammaṃ natthi, tasmā so saṅghādisesaṃ āpajjitvā chādento vajjaṃ na phusatī’’ti.

776. Sappāṇappāṇajanti sappāṇake ca appāṇake ca jātaṃ. Neva jaṅgamanti pādehi bhūmiyaṃ neva carantaṃ. Na vihaṅgamanti ākāse pakkhaṃ pasāretvā na carantaṃ. Dvijanti dvīhi paccayehi, dvikkhattuṃ vā jātattā dvijaṃ. Kantanti manoharaṃ. Akantanti amanoharaṃ.

777. Sappāṇajo saddo cittajo vutto, appāṇajo utujo saddo vutto, so pana dvīheva paccayehi jātattā ‘‘dvijo’’ti matoti yojanā.

778. ‘‘Vinaye’’tiādigāthā vaṇṇitatthāyeva.

Iti uttare līnatthapakāsaniyā

Sedamocanakathāvaṇṇanā niṭṭhitā.

Sādhāraṇāsādhāraṇakathāvaṇṇanā

779-80. Sabbasikkhāpadānanti ubhatovibhaṅgāgatānaṃ sabbasikkhāpadānaṃ. Bhikkhūhi bhikkhunīhīti ubhayattha sahatthe karaṇavacanaṃ. Bhikkhūhi bhikkhunīnañca, bhikkhunīhi bhikkhūnañcāti ubhayattha asādhāraṇapaññattañca, tathā bhikkhūhi bhikkhunīnañca, bhikkhunīhi bhikkhūnañcāti ubhayattha sādhāraṇasikkhāpadañca ahaṃ vakkhāmīti yojanā. Samāhitāti ekaggacittā. Taṃ mayā vuccamānaṃ nidānādinayaṃ. Suṇāthāti sotujanaṃ sakkaccasavane niyojeti.

781. ‘‘Nidāna’’ntiādigāthā vuttatthāva.

782-3. ‘‘Kati vesāliyā’’tiādi pucchāgāthā uttānatthāyeva.

786. ‘‘Dasa vesāliyā’’tiādivissajjanagāthānaṃ ‘‘methuna’’ntiādayo niddesavasena vuttā. Viggahoti manussaviggahaṃ pārājikaṃ. Catutthantimavatthukanti uttarimanussadhammapārājikaṃ. Atirekacīvaranti paṭhamakathinaṃ. Suddhakāḷakeḷakalomakanti eḷakalomavagge dutiyaṃ.

787. Bhūtanti paṭhame musāvādavagge aṭṭhamaṃ. Paramparañcevāti paramparabhojanasikkhāpadaṃ. Mukhadvāranti catutthe bhojanavagge dasamaṃ. Bhikkhunīsu ca akkosoti bhikkhunipātimokkhe chaṭṭhe ārāmavagge dutiyaṃ.

788. Dve anuddhaṃsanānīti aṭṭhamanavamasaṅghādisesā. Cīvarassa paṭiggahoti cīvaravagge pañcamaṃ.

789. Rūpiyanti eḷakalomavagge aṭṭhamaṃ. Suttaviññattīti pattavagge chaṭṭhaṃ. Ujjhāpananti dutiye bhūtagāmavagge tatiyaṃ. Paripācitapiṇḍoti tatiye ovādavagge navamaṃ. Tatheva gaṇabhojananti catutthe bhojanavagge dutiyaṃ.

790. Vikāle bhojanañcevāti tattheva sattamaṃ. Cārittanti acelakavagge pañcame chaṭṭhaṃ. Nhānanti surāpānavagge chaṭṭhe sattamaṃ. Ūnavīsativassanti sattame sappāṇakavagge pañcamaṃ. Datvā saṅghena cīvaranti aṭṭhame sahadhammikavagge navamaṃ.

791. Vosāsantīti dutiyaṃ bhikkhupāṭidesanīyaṃ. Naccaṃ vā gītaṃ vāti paṭhame lasuṇavagge dasamaṃ. Cārikadvayanti catutthe tuvaṭṭavagge sattamaṭṭhamāni. Chandadānenāti aṭṭhame kumāribhūtavagge ekādasamaṃ. ‘‘Chandadānetī’’ti vā pāṭho. ‘‘Chandadānaṃ iti ime’’ti padacchedo.

792. Kuṭīti chaṭṭho saṅghādiseso. Kosiyanti nissaggiyesu dutiye eḷakalomavagge paṭhamaṃ. Seyyanti musāvādavagge pañcamaṃ. Pathavīti musāvādavagge dasamaṃ. Bhūtagāmakanti bhūtagāmavagge dutiye paṭhamaṃ. Sappāṇakañca siñcantīti bhūtagāmavagge dasamaṃ.

800. Chaūnāni tīṇeva satānīti chahi ūnāni tīṇeva satāni, catunavutādhikāni dvisatānīti attho. Samacetasāti –

‘‘Vadhake devadattamhi, core aṅgulimālake;

Dhanapāle rāhule ca, sabbattha samamānaso’’ti. (mi. pa. 6.6.5; dha. pa. aṭṭha. 1.16 devadattavatthu; itivu. aṭṭha. 100) –

Vacanato sabbesu hitāhitesu, lābhālābhādīsu ca aṭṭhasu lokadhammesu nibbikāratāya ca samānacittena tathāgatena.

Vuttāvasesāti vesāliyādīsu chasu nagaresu vuttehi avasiṭṭhāni. Ime sabbe imāni sabbāni sikkhāpadāni sāvatthiyaṃ katāni bhavanti, paññattāni hontīti attho.

801. Pārājikāni cattārīti vesāliyaṃ vuttaṃ methunamanussaviggahauttarimanussadhammaṃ, rājagahe adinnādānanti cattāri. Satta saṅghādisesakāti rājagahe vuttā dve anuddhaṃsanā, dve ca bhedā, āḷaviyaṃ kuṭikāro, kosambiyaṃ mahallakavihāro, dovacassanti satta. Nissaggiyāni aṭṭhevāti vesāliyaṃ atirekacīvaraṃ, kāḷakaeḷakalomaṃ, rājagahe cīvarapaṭiggahaṇaṃ, rūpiyapaṭiggahaṇaṃ, suttaviññatti, āḷaviyaṃ kosiyamissakaṃ, kapilavatthumhi eḷakalomadhovanaṃ, ūnapañcabandhananti aṭṭha.

Dvattiṃseva ca khuddakāti vesāliyaṃ bhūtārocanaṃ, paramparabhojanaṃ, appaṭiggahaṇaṃ, acelakaṃ, ‘‘yā pana bhikkhunī bhikkhuṃ akkoseyyā’’ti pañca, rājagahe ujjhāpanakaṃ, bhikkhuniparipācitapiṇḍo, gaṇabhojanaṃ, vikālabhojanaṃ, ‘‘yo pana bhikkhu nimantito’’tiādi ca, ‘‘orenaḍḍhamāsaṃ nahāyeyyā’’ti, ūnavīsativassaṃ, ‘‘samaggena saṅghena cīvaraṃ datvā’’ti bhikkhūnaṃ aṭṭha, bhikkhunīnaṃ pana ‘‘naccaṃ vā gītaṃ vā’’tiādi ca, ‘‘yā pana bhikkhunī antovassa’’ntiādi ca, ‘‘yā pana bhikkhunī vassaṃvutthā’’tiādi cāti dvayaṃ, ‘‘yā pana bhikkhunī pārivāsikachandadānenā’’tiādi cāti cattāri, āḷaviyaṃ anupasampannena uttari dirattatirattaṃ, ‘‘pathaviṃ khaṇeyya vā’’tiādi, bhūtagāmapātabyatāya, ‘‘jānaṃ sappāṇakaṃ udaka’’nti cattāri, kosambiyaṃ aññavādake vihesake, yāvadvārakosā aggaḷaṭṭhapanāya, surāmerayapāne, anādariye, ‘‘yo pana bhikkhu bhikkhūhi sahadhammika’’ntiādi cāti pañca, kapilavatthumhi ‘‘bhikkhunupassayaṃ gantvā’’tiādi, ‘‘agilānena bhikkhunā cātumāsa’’ntiādi, ‘‘aṭṭhimayaṃ vā dantamayaṃ vā’’tiādi tīṇi bhikkhūnaṃ, bhikkhunīnaṃ pana ‘‘udakasuddhikaṃ panā’’tiādi, ‘‘ovādāya vā’’tiādīti dve, bhaggesu ‘‘agilāno visibbanāpekkho’’tiādi ekanti etāni bāttiṃseva pācittiyāni.

802. Dve gārayhāti ‘‘bhikkhu paneva kulesū’’tiādi, ‘‘yāni kho pana tāni āraññakānī’’tiādi cāti dve pāṭidesanīyā. Tayo sekhāti kosambiyaṃ na surusurukārakaṃ, bhaggesu na sāmisena hatthena pānīyathālakaṃ, na sasitthakaṃ pattadhovananti tīṇi sekhiyāni. Chappaññāseva sikkhāpadāni piṇḍitāni vesāliyādīsu chasu nagaresu paññattāni bhavantīti yojanā.

803. Sattasu nagaresu paññattāni etāni sabbāneva sikkhāpadāni pana aḍḍhuḍḍhāni satāneva bhavanti. Sāvatthiyaṃ paññattehi catunavutādhikadvisatasikkhāpadehi saddhiṃ chasu nagaresu paññattāni chapaññāsa sikkhāpadāni paññāsādhikāni tīṇi satāni bhavantīti attho. Aḍḍhena catutthaṃ yesaṃ tāni aḍḍhuḍḍhāni.

804-10. Evaṃ nidānavasena nagaraṃ dassetvā idāni nidānamaññamasesetvā ubhatovibhaṅgāgatānaṃ sabbesaṃ sikkhāpadānaṃ kevalaṃ piṇḍavasena gaṇanaṃ dassetumāha ‘‘sikkhāpadāni bhikkhūna’’ntiādi.

811. Evaṃ sabbasikkhāpadānaṃ nidānañca gaṇanañca dassetvā idāni asādhāraṇāni dassetumāha ‘‘chacattālīsā’’tiādi. Bhikkhūnaṃ bhikkhunīhi asādhāraṇabhāvaṃ mahesinā gamitāni sikkhāpadāni chacattālīseva hontīti yojanā. Iminā uddesamāha.

814. ‘‘Cha ca saṅghādisesā’’tiādīhi dvīhi gāthāhi niddesaṃ dassetvā ‘‘vissaṭṭhī’’tiādinā paṭiniddesamāha.

815. ‘‘Nissaggiye ādivaggasmi’’nti padacchedo. Dhovananti aññātikāya bhikkhuniyā cīvaradhovanaṃ. Paṭiggahoti tassāyeva hatthato cīvarapaṭiggahaṇaṃ.

816. Āraññanti ekūnatiṃsatimaṃ sikkhāpadaṃ.

817. Bhikkhūnaṃ, bhikkhunīnañca vuttāni sabbāni pācittiyāni gaṇanāvasā aṭṭhāsītisataṃ bhavantīti yojanā. Aṭṭhāsītisatanti bhikkhunipātimokkhāgataṃ chasaṭṭhisatapācittiyaṃ vakkhamānehi bhikkhuniyatehi bāvīsatipācittiyehi saddhiṃ aṭṭhāsītisataṃ hoti. Tatoti aṭṭhāsītādhikasatapācittiyato niddhāritāni etāni dvāvīsati khuddakāni bhikkhūnaṃ pātimokkhake bhavantīti yojanā.

818. Bhikkhunivaggoti bhikkhunīnaṃ ovādavaggo. Paramparabhojane paññattaṃ sikkhāpadaṃ paramparabhojanaṃ, paramparabhojanena saha vattatīti saparamparabhojano.

822. ‘‘Ekato pana paññattā’’tiādi nigamanaṃ. Bhikkhunīhi asādhāraṇataṃ gatā ekatova paññattā ime imāni sikkhāpadāni piṇḍitāni chacattālīsa hontīti yojanā.

823. Mahesinā bhikkhūhi asādhāraṇabhāvaṃ gamitāni bhikkhunīnaṃ sikkhāpadāni paripiṇḍitāni sataṃ, tiṃsa ca bhavantīti yojanā.

824. Evaṃ uddiṭṭhānaṃ niddesamāha ‘‘pārājikānī’’tiādinā. Pārājikāni cattārīti ubbhajāṇumaṇḍalikavajjapaṭicchādikaukkhittānuvattikaaṭṭhavatthukasaṅkhātāni cattāri pārājikāni.

826. Dvīhi gāthāhi niddiṭṭhānaṃ paṭiniddeso ‘‘bhikkhunīnaṃ tu saṅghādisesehī’’tiādi. Catunnaṃ pārājikānaṃ uddesavaseneva pākaṭattā paṭiniddese aggahaṇaṃ. Ādito chāti ussayavādikādayo cha saṅghādisesā. ‘‘Ādito’’ti idaṃ ‘‘yāvatatiyakā’’ti imināpi yojetabbaṃ, aṭṭhasu yāvatatiyakesu purimāni cattāri sikkhāpadānīti vuttaṃ hoti.

827. Sattaññadatthikādīnīti ādi-saddena aññadatthikasikkhāpadato pacchimāni cattāri, purimāni ‘‘aññaṃ viññāpeyya, aññaṃ cetāpeyyā’’ti dve ca gahitāni. Patto cevāti paṭhamaṃ pattasannicayasikkhāpadamāha. Dutiyavagge purimasikkhāpadadvayaṃ ‘‘garuṃ lahu’’nti iminā gahitaṃ.

828. Idha bhikkhunipātimokkhe etāni pana dvādaseva nissaggiyāni satthārā bhikkhunīnaṃ vasena ekato paññattānīti yojanā.

829-30. ‘‘Sabbeva gaṇanāvasā’’tiādi nigamanaṃ. Bhikkhūhi asādhāraṇataṃ gatā bhikkhunīnaṃ ekato paññattā sataṃ, tiṃsa bhavantīti yojanā.

831-3. ‘‘Asādhāraṇā ubhinna’’nti padacchedo. Ubhinnaṃ asādhāraṇasikkhāpadāni satañca sattati ca cha ca bhavanti. Evamuddiṭṭhānaṃ niddeso ‘‘pārājikāni cattārī’’tiādi. Bhikkhūhi asādhāraṇāni bhikkhunīnaṃ cattāri pārājikāni. Dasaccha ti bhikkhūhi asādhāraṇāni bhikkhunīnaṃ saṅghādisesā dasa, bhikkhunīhi asādhāraṇāni bhikkhūnaṃ vissaṭṭhiādikā saṅghādisesā cha cāti saṅghādisesā soḷasa.

Aniyatā duve cevāti bhikkhunīhi asādhāraṇāni bhikkhūnaṃ aniyatā dve ca. Nissaggā catuvīsatīti bhikkhunīhi asādhāraṇāni bhikkhūnaṃ dvādasa, bhikkhūhi asādhāraṇāni bhikkhunīnaṃ dvādasāti evaṃ nissaggiyā catuvīsati ca. Sataṃ aṭṭhārasa khuddakāti bhikkhunīhi asādhāraṇāni bhikkhūnaṃ bāvīsati, bhikkhūhi asādhāraṇāni bhikkhunīnaṃ channavutīti aṭṭhārasādhikasataṃ khuddakāni ca. Etthāti imasmiṃ asādhāraṇasaṅgahe.

Dvādaseva ca gārayhāti bhikkhunīhi asādhāraṇāni bhikkhūnaṃ cattāri, bhikkhūhi asādhāraṇāni bhikkhunīnaṃ aṭṭhāti ete pāṭidesanīyā cāti ime chasattatiadhikāni satasikkhāpadāni ubhinnampi asādhāraṇānīti yojanā.

834. Ubhinnampi sādhāraṇāni satthunā paññattāni sikkhāpadāni satañca sattati ca cattāri ca bhavantīti pakāsitāti yojanā.

835-6. Pārājikāni cattārīti methunaadinnādānamanussaviggahauttarimanussadhammapārājikāni cattāri ca. Satta saṅghādisesakāti sañcarittaamūlakaaññabhāgiyā, cattāro yāvatatiyakā cāti saṅghādisesā satta ca. Aṭṭhārasa ca nissaggāti nissaggiyesu paṭhame cīvaravagge dhovanapaṭiggahaṇasikkhāpadadvayavajjitāni aṭṭha, eḷakalomavagge aṭṭhamanavamadasamānīti tayo, pattavagge paṭhamapattavassikasāṭikaāraññakasikkhāpadattayassa vajjitāni satta cāti imāni aṭṭhārasa nissaggiyasikkhāpadāni ca. Samasattati khuddakāti –

‘‘Sabbo bhikkhunivaggopi…pe… dvāvīsati bhavanti hī’’ti. (u. vi. 818-821) –

Vuttā bhikkhūnaṃ bhikkhunīhi asādhāraṇāti imehi bāvīsatipācittiyehi vajjitāni avasesāni sattati pācittiyāni ca ubhayasādhāraṇavasena paññattāni. Pañcasattati sekhiyāpi cāti ubhinnaṃ bhikkhubhikkhunīnaṃ samasikkhatā sādhāraṇasikkhāpadāni sabbaso sataṃ, sattati, cattāri ca hontīti yojanā.

Iti uttare līnatthapakāsaniyā

Sādhāraṇāsādhāraṇakathāvaṇṇanā niṭṭhitā.

Lakkhaṇakathāvaṇṇanā

837. Itoti sādhāraṇāsādhāraṇakathāya paraṃ. Sabbaganti sabbasikkhāpadasādhāraṇaṃ. Vadato meti vadato mama vacanaṃ. Nibodhathāti nisāmetha, ekaggacittā hutvā sakkaccaṃ suṇāthāti attho.

838-9. ‘‘Vipatti āpatti anāpattī’’ti padacchedo. ‘‘Āṇatti aṅga’’nti padacchedo. Vajjakammapabhedakanti vajjapabhedakaṃ kammapabhedakaṃ. Tikadvayanti kusalattikavedanāttikadvayaṃ. Sabbatthāti idaṃ pana sattarasavidhasabbasādhāraṇalakkhaṇaṃ. Sabbattha sabbesu sikkhāpadesu.

840. Idha imasmiṃ sattarasavidhe yaṃ lakkhaṇaṃ pubbe vuttanayaṃ, yañca uttānaṃ, taṃ sabbaṃ vajjetvā atthajotanaṃ atthappakāsanaṃ karissāmīti yojanā.

841. Nidānaṃ nāma rājagahādisikkhāpadapaññattiṭṭhānabhūtāni satta nagarāni, taṃ pubbe dassitanti avasiṭṭhāni dassetumāha ‘‘puggalo’’tiādi. Puggalo nāma katamo? Yaṃ yaṃ bhikkhuniṃ, bhikkhuñca ārabbha sikkhāpadaṃ paññattaṃ, ayaṃ bhikkhunī ca bhikkhu ca sikkhāpadapaññattiyā ādikammiko puggaloti vuccatīti yojanā.

842. Dhaniyādayoti ādi-saddena sambahulā bhikkhū, vaggumudātīriyā bhikkhū, seyyasako, udāyī, āḷavakā bhikkhū, channo, mettiyabhūmajakā, devadatto, assajipunabbasukā bhikkhū, chabbaggiyā bhikkhū, upanando sakyaputto, aññataro bhikkhu, hatthako sakyaputto, anuruddho, sattarasavaggiyā bhikkhū, cūḷapanthako, belaṭṭhasīso, āyasmā ānando, sāgatatthero, ariṭṭho bhikkhu, āyasmā ānandoti ime ekavīsati saṅgahitā.

843. Thullanandādayoti ādi-saddena sundarīnandā, chabbaggiyā bhikkhuniyo, aññatarā bhikkhunī, caṇḍakāḷī, sambahulā bhikkhuniyo, dve bhikkhuniyoti chayime saṅgahitā. Sabbeti ubhayapātimokkhe ādikammikā sabbe puggalā.

844. Vatthūti vatthu nāma sudinnādino tassa tasseva puggalassa methunādikassa ca vatthuno sabbappakārena ajjhācāro vītikkamo pavuccatīti yojanā.

845-6. Kevalā mūlabhūtā paññatti. Anu ca anuppanno ca sabbattha ca padeso ca anvanuppannasabbatthapadesā, teyeva padāni anvanuppannasabbatthapadesapadāni, tāni pubbakāni yāsaṃ paññattīnaṃ tā anvanuppannasabbatthapadesapadapubbikā. Tatheva sā paññattīti yojanā. Anupaññatti anuppannapaññatti sabbatthapaññatti padesapaññatti hoti. Ekato ubhato pubbā katheva sā paññattīti yojanā. Ekatopadaṃ ubhatopadañca pubbamassāti ekatoubhatopubbā, ekatopaññatti ubhatopaññattīti vuttaṃ hoti.

847. Tattha navadhāsu paññattīsu. Paññatti nāma katamāti āha ‘‘yo methuna’’ntiādi. ‘‘Yo bhikkhu methunaṃ dhammaṃ paṭiseveyyā’’ti ca ‘‘yo bhikkhu adinnaṃ ādiyeyyā’’ti ca evamādikā sikkhāpadassa mūlabhūtā paññatti hotīti yojanā.

848. Iccevamādikāti ādi-saddena ‘‘sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā’’ti ca ‘‘gāmā vā araññā vā’’ti ca evamādīnaṃ saṅgaho.

849. Vajjake anuppanneyeva paññattā anuppannapaññatti, anuppannapaññatti.

850-1. Guṇaṅguṇupāhanasikkhāpadena saha cammattharaṇasikkhāpadañca dhuvanhānaṃ dhuvanahānasikkhāpadaṃ, pañcavaggena upasampādanasikkhāpadañcāti esā catubbidhā paññatti padesapaññatti nāmāti vuttāti yojanā. Majjhimadesasmiṃyeva hotīti majjhimadesasmiṃyeva āpattikarā hoti. Na aññatoti na aññatra paccantimesu janapadesu desantare ṭhāne.

852. Itoti catubbidhapadesapaññattito. Etthāti imasmiṃ paññattibhede. Sādhāraṇadukādikanti sādhāraṇapaññatti asādhāraṇapaññatti, ekatopaññatti ubhatopaññattīti dukadvayaṃ. Atthato ekamevāti atthato aññamaññasamānameva. Vipattāpattānāpattivinicchayo vitthāritoti idha na dassito. Ayaṃ panettha saṅkhepo – vipattīti sīlaācāradiṭṭhiājīvavipattīnaṃ aññatarā. Āpattīti pubbapayogādivasena āpattibhedo. Anāpattīti ajānanādivasena anāpatti.

853. Āpatti pana sāṇattikāpi hoti, anāṇattikāpi hotīti yojanā. ‘‘Āṇattīti ca nāmesā āṇāpanā’’ti iminā āṇatti-saddassa sabhāvasādhāraṇattāti idhāha.

854. Sabbasikkhāpadesupi sabbāsaṃ āpattīnaṃ sabbo pana aṅgabhedopi vibhāvinā ñātabboti yojanā.

856. ‘‘Sā ca akriyasamuṭṭhānā’’ti padacchedo. Kāyena, vācāya vā dasāhabbhantare atirekacīvarassa anadhiṭṭhānena nissaggiyapācittiyaṃ hotīti ‘‘paṭhame kathine viyā’’ti udāharaṇaṃ kataṃ.

857. Kriyākriyato hotīti kiriyato ca akiriyato ca hoti. Tattha udāharaṇamāha ‘‘cīvaraggahaṇe viyā’’ti. Aññātikāya bhikkhuniyā hatthato cīvaraggahaṇaṃ kriyā, pārivattakassa adānaṃ akriyāti evaṃ kiriyāya ceva akiriyāya ca imaṃ āpajjati.

858. Siyā pana karontassa akarontassāti yā pana āpatti siyā karontassa, siyā akarontassa hoti, ayaṃ siyā kiriyato, siyā akiriyato samuṭṭhāti. Siyāti ca kadāci-saddatthe nipāto. Atrodāharaṇamāha ‘‘rūpiyoggahaṇe viyā’’ti. Rūpiyassa uggahaṇe, uggaṇhāpane siyā kadāci kiriyato samuṭṭhāti, upanikkhittassa sādiyane kāyavācāhi kātabbassa akaraṇena kadāci akarontassa hotīti.

859. Yā karoto akubbato, kadāci karontassa ca hoti, sā āpatti siyā kiriyākiriyato, siyā kiriyatopi ca hotīti yojanā. ‘‘Kuṭikārāpatti viyā’’ti vattabbaṃ. Sā hi vatthuṃ desāpetvā pamāṇātikkantaṃ karoto kiriyato samuṭṭhāti, adesāpetvā pamāṇātikkantaṃ, pamāṇayuttaṃ vā karoto kiriyākiriyato samuṭṭhāti.

861. Yato āpattito. Ayaṃ āpatti. Saññāya karaṇabhūtāya vimokkho etāyāti saññāvimokkhā. Ettha ca vītikkamasaññā avijjamānāpi āpattiyā vimuccanassa sādhakatamaṭṭhena gahitā. Yathā vuṭṭhiyā abhāvena jātaṃ dubbhikkhaṃ ‘‘vuṭṭhikata’’nti vuccati, evaṃsampadamidaṃ veditabbaṃ. Ayaṃ sacittakāpatti.

862-4. Itarā pana acittakāpatti. Vītikkamasaññāya abhāvena natthi vimokkho etāyāti nosaññāvimokkhā. Sucittena savāsanakilesappahānena, sakalalokiyalokuttarakusalasampayogena ca sundaracittena bhagavatā pakāsitā sabbāva āpatti cittassa vasena duvidhā siyunti yojanā. Sacittakasamuṭṭhānavasena panāti sacittakasamuṭṭhānavaseneva. Sacittakamissakavivajjanatthāya pana-saddo evakārattho vutto.

Yā sacittakehi vā acittakamissakasamuṭṭhānavasena vā samuṭṭhāti, ayaṃ acittakā.

865. Suvijjenāti sobhamānāhi tīhi vijjāhi vā aṭṭhahi vā vijjāhi samannāgatattā suvijjena. Anavajjenāti savāsanakilesāvajjarahitattā anavajjena bhagavatā. Lokapaṇṇattivajjato lokapaṇṇattivajjavasena sabbāva āpattiyo vajjavasena duvidhā dukā vuttāti yojanā.

866. Yassā sacittake pakkhe, cittaṃ akusalaṃ siyāti yassā sacittakācittakasamuṭṭhānāya acittakāya surāpānādiāpattiyā sacittakasamuṭṭhānapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā nāmāti attho. Yassā pana sacittakasamuṭṭhānāya paṭhamapārājikādiāpattiyā cittaṃ akusalameva hoti, tassā lokavajjatāya vattabbameva natthi. Acittakāpi vā āpatti sacittakapakkhe kusalacitte sati lokavajjatāya siddhāya acittakapakkhepi lokavajjo hoti, kimaṅgaṃ pana akusalacitteneva āpajjitabbāya āpattiyā lokavajjatāti sā visuṃ na vuttā.

Yasmā pana paṇṇattivajjāya vatthuvītikkamavajjā siyā kusalaṃ, siyā abyākataṃ, tasmā tassā sacittakapakkhe cittaṃ kusalamevāti ayaṃ niyamo natthīti āha ‘‘sesā paṇṇattivajjakā’’ti. ‘‘Paṇṇattivajjakā’’ti iminā ca lakkhaṇena vatthuvijānanacittena sacittakapakkhe cittaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākataṃ, tasmā tassā sacittakapakkhe cittaṃ akusalamevāti ayaṃ niyamo natthīti āha.

867. Kāyadvārena āpajjitabbā kāyakammaṃ. Ubhayattha āpajjitabbā tadubhayaṃ kāyakammaṃ vacīkammaṃ. Manodvāre āpatti nāma natthīti manokammaṃ na vuttaṃ. ‘‘Manodvāre āpatti nāma natthīti ca idaṃ yebhuyyavasena vuttaṃ upanikkhittasādiyanādīsu manodvārepi āpattisambhavato’’ti ācariyā.

868-9. Kusalāditikadvayanti kusalattikañceva vedanāttikañca. Āpattiṃ āpajjanto kusalākusalacitto, tathā abyākatacitto vā hutvā āpajjatīti yojanā.

Dukkhādisaṃyutoti ādi-saddena upekkhāvedanāsamaṅgino saṅgaho. Evaṃ santepi sabbasikkhāpadesu akusalacittavasena ekaṃ cittaṃ, kusalābyākatavasena dve cittāni, sabbesaṃ vasena tīṇi cittāni. Dukkhavedanāvasena ekā vedanā, sukhaupekkhāvasena dve, sabbāsaṃ vasena tisso vedanāti ayameva bhedo labbhati, na añño bhedo.

Kusalattikaṃ sacepi gahitaṃ, na pana sabbesameva cittānaṃ vasena labbhati, atha kho āpattisamuṭṭhāpakānaṃ bāttiṃsacittānameva vasena labbhati. Bāttiṃseva hi cittāni āpattisamuṭṭhāpakāni. Dvādasa akusalāni, aṭṭha kāmāvacarakusalāni, dasa kāmāvacarakiriyacittāni, kusalato, kiriyato ca dve abhiññācittāni cāti evaṃ bāttiṃsacittehi samuṭṭhitāpi āpatti akusalā vā hoti abyākatā vā, natthi āpatti kusalaṃ. Yathāha samathakkhandhake ‘‘āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’’nti (cūḷava. 222; pari. 303). Ayaṃ pana pāṭho paṇṇattivajjaṃyeva sandhāya vutto, na lokavajjaṃ. Yasmiñhi pathavikhaṇanabhūtagāmapātabyatādike āpattādhikaraṇe kusalacittaṃ aṅgaṃ hoti, tasmiñca sati na sakkā vattuṃ ‘‘natthi āpattādhikaraṇaṃ kusala’’nti. Tasmā nayidaṃ aṅgapahonakacittaṃ sandhāya vuttaṃ. Yaṃ tāva āpattādhikaraṇaṃ lokavajjaṃ, taṃ ekantato akusalameva. Tattha ‘‘siyā akusala’’nti vikappo natthi. Yaṃ pana paṇṇattivajjaṃ, taṃ yasmā sañcicca ‘‘imaṃ āpattiṃ vītikkamāmī’’ti vītikkamantasseva akusalaṃ hoti, asañcicca pana kiñci ajānantassa sahaseyyādivasena āpajjanato abyākataṃ hoti, tasmā tattha sañciccāsañciccavasena imaṃ vikappabhāvaṃ sandhāya idaṃ vuttaṃ ‘‘āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’’nti. Sace pana ‘‘yaṃ kusalacitto āpajjati, idaṃ vuccati āpattādhikaraṇaṃ kusala’’nti vadeyya, acittakānaṃ eḷakalomapadasodhammādisamuṭṭhānānampi kusalacittaṃ āpajjeyya, na ca tattha vijjamānampi kusalacittaṃ āpattiyā aṅgaṃ, kāyavacīviññattivasena pana calitapavattānaṃ kāyavācānaṃ aññatarameva aṅgaṃ, tañca rūpakkhandhapariyāpannattā abyākatanti.

870. Idaṃ tu lakkhaṇanti idaṃ nidānādisādhāraṇavinicchayalakkhaṇaṃ.

871. ‘‘Taru’’ntiādigāthā pubbe vuttatthāva. Ayaṃ pana viseso – tattha ‘‘dvayaṅkura’’nti vuttaṃ, idha ‘‘catussikha’’nti. Tattha ‘‘dvayaṅkura’’nti lokavajjapaṇṇattivajjānaṃ gahaṇaṃ, idha catussikhanti catunnaṃ vipattīnaṃ. Cattāro sīkhā aṅkurā etassāti viggaho. Tattha vipatti ‘‘sattaphala’’nti sattaphalesu antogadhā, idha vipattiṭṭhāne vajjaṃ gahetvā sattaphalāni.

872. Anuttarataṃ gataṃ attanā uttarassa uttamassa kassaci avijjamānattā imaṃ uttaraṃ uttaraṃ nāma pakaraṇaṃ yo theranavamajjhimesu aññataro pariyāpuṇāti pāṭhassa paguṇavācuggatakaraṇena adhīyati, paripucchati atthañca atthavaṇṇanaṃ sutvā sakkaccaṃ uggahetvā manasā pekkhitvā paññāya suppaṭivijjhitvā dhāreti, so ca bhikkhu ca-saddena evameva vinayavinicchaye yo bhikkhu yutto, so ca kāyavācavinaye kāyavācāvītikkamānaṃ vinayane saṃvaraṇe vinaye vinayapiṭake anuttarataṃ upayāti attano uttaritarassa avijjamānataṃ upagacchati. Ettha kāraṇamāha ‘‘uttarato’’ti, paguṇavācuggatakaraṇena adhītena atthavaṇṇanaṃ sutvā dhāraṇena suṭṭhu dhāritena iminā uttarapakaraṇena hetubhūtenāti attho.

Iti uttare līnatthapakāsaniyā

Lakkhaṇakathāvaṇṇanā niṭṭhitā.

Sabbasaṅkalananayakathāvaṇṇanā

873. Parivāre mukhāgatā katthapaññattivārādayo aṭṭha vārā, teyeva paccaya-saddena yojetvā vuttā aṭṭhapaccayavārāti vibhaṅgadvaye visuṃ visuṃ dassitā soḷasa parivārā assāti soḷasaparivāro, tassa soḷasaparivārassa. Sabbaṃ saṅkalanaṃ nayanti sabbesaṃ vuttānaṃ saṅkalananayānaṃ saṅgahetabbato sabbaṃ saṅkalabhedanaṃ nayaṃ.

875. Kāyikā chabbidhāti paṭhamapārājikāpatti, kuṭikaraṇe payoge dukkaṭāpatti, ekaṃ piṇḍaṃ anāgate thullaccayāpatti, tasmiṃ āgate saṅghādisesāpatti, vikālabhojane pācittiyāpatti, paṭhamapāṭidesanīyāpattīti chabbidhā.

Tathā vācasikāpi cāti catutthapārājikā, kuṭiyā kārāpane pubbagatiyo, padasodhammapācittiyaṃ, davakamyatāya hīnena khuṃsanaṃ, tassa dubbhāsitanti tathā chabbidhā.

Chādentassa ca tissoti bhikkhuniyā vajjapaṭicchādikāya pārājikaṃ, bhikkhuno saṅghādisesachādane pācittiyaṃ, attano duṭṭhullacchādane dukkaṭanti tisso ca.

Pañca saṃsaggapaccayāti kāyasaṃsagge bhikkhuniyā pārājikaṃ, bhikkhuno saṅghādiseso, kāyena kāyapaṭibaddhe thullaccayaṃ, nissaggiyena kāyapaṭibaddhe dukkaṭaṃ, aṅgulipatodake pācittiyanti kāyasaṃsaggapaccayā pañca āpattiyo.

877. Bhikkhuniyā vajjapaṭicchādikāya pārājikaṃ, bhikkhussa saṅghādisesapaṭicchādakassa pācittiyanti duṭṭhullacchādane duve.

879. ‘‘Gāmantare catassovā’’tiādi paṭiniddesato ca viññāyati.

881. Vajantiyāti gacchantiyā.

885. Yā pana bhikkhunī rattandhakāre appadīpe hatthapāse purisena saddhiṃ yadi sallapeyya, tassā pācitti. Dūre ṭhitā hatthapāsaṃ vijahitvā ṭhitā vadeyya ce, dukkaṭamevāti yojanā.

886. Yā pana bhikkhunī channe paṭicchannaṭṭhāne divā purisena saddhiṃ assa purisassa hatthapāse ṭhitā vadeyya sallapeyya, tassā pācitti. Hatthapāsaṃ vijahitvā vadeyya ce, dukkaṭamevāti yojanā.

891. Sanissaggā ca pācittīti nissajjanavinayakammasahitāyeva pācitti.

893. Idha imasmiṃ sāsane.

896. Duvinnanti dvinnaṃ.

898. Samānasaṃvāsakabhūmi nāma pakatattassa bhikkhuno samānaladdhikassa ekasīmāyaṃ ṭhitabhāvo. Nānāpadaṃ pubbaṃ etissāti nānāpadapubbikā, nānāsaṃvāsakabhūmīti attho. Ukkhittanānāladdhikanānāsīmagatā nānāsaṃvāsakabhūmi. Imā dveyeva saṃvāsakabhūmiyo hi mahesinā kāruṇikena vuttāti yojanā.

899. Duvinnanti pārivāsikamānattacārīnaṃ dvinnaṃ puggalānaṃ. Dvayātītenāti kāmasukhallikānuyogaattakilamathānuyogasaṅkhātaṃ antadvayaṃ atikkamma majjhimāya paṭipadāya ṭhitena. Atha vā sassatucchedadvayaṃ atikkantena.

900. ‘‘Dvaṅgulapabbaparamaṃ ādātabba’’nti ca tatheva ‘‘dvaṅgulaṃ vā dumāsaṃ vā’’ti ca dvaṅgulā duve paññattāti yojanā.

905. Āṇattiyā manussamāraṇaṃ, āṇattiyā adinnādānampīti yojanā.

907. Tisso obhāsanāyimāti imā tisso methunādhippāyappakāsanā.

908. Saṅghādiseso eva saṅghādisesatā.

910. Vanappati nāma pupphaṃ vinā phalantī nigrodhaudumbaraassatthapilakkhakādirukkhajāti, idha pana vanajeṭṭho rakkhitagopitacetiyarukkho vanappatīti adhippāyo. Thullatāti thullaccayaṃ.

912. Vissaṭṭhīti vissajji sambhavadhātu. Chaḍḍaneti upakkamitvā mocane. ‘‘Harite uccāraṃ passāvaṃ chaḍḍane’’ti padacchedo.

913. Kiṃ pamāṇametāsanti kittakā.

915. Bhikkhu bhikkhuniyā saddhinti ettha bhikkhūti sāmivacanappasaṅge paccattaṃ, bhikkhunoti attho. Gāthābandhavasena vā vaṇṇalopo.

918. Dutiyāya hatthapāsakaṃ.

922. ‘‘Yāvatatiyake tisso āpattiyo’’ti (pari. aṭṭha. 476 atthato samānaṃ) padassa niddese ‘‘thullaccayaṃ siyā saṅgha-bhedakassānuvattino’’ti paṭhanti. ‘‘Tiṇṇaṃ saṅghabhedānuvattākānaṃ kokālikādīnaṃ saṅghādiseso’’ti aṭṭhakathāyaṃ vuttattā tathā pāṭho na gahetabbo.

923. Yāvatatiyaketi tiṇṇaṃ pūraṇī tatiyā, kammavācā, yāvatatiyāya kammavācāya pariyosāne āpajjitabbā āpatti yāvatatiyakā nāma.

926. ‘‘Avassutassa…pe… kiñcī’’ti idaṃ garukāpattiyā vatthudassanaṃ. ‘‘Sabbaṃ maṃsaṃ akappiya’’nti idaṃ thullaccayadukkaṭānaṃ vatthudassanaṃ.

927. ‘‘Viññāpetvāna…pe… bhojanampi cā’’ti idaṃ pāṭidesanīyavatthudassanaṃ. ‘‘Lasuṇampi cā’’ti idaṃ pācittiyavatthudassanaṃ. ‘‘Ekato ajjhoharantiyā’’ti padacchedo.

930. Rattacittena itthiyā aṅgajātaṃ olokentassa dukkaṭaṃ vuttanti yojanā.

931. Sammāvattanāva sammāvattanakā. Tecattālīsa vattanā dvāsītikkhandhakavattānaṃ paripūraṇaṭṭhāne dassitā.

932. Adassanaapaṭikamme āpannāpattiyā duve puggalā, pāpikāya diṭṭhiyā appaṭinissagge āpannāpattiyā ekoti ime tayo ukkhittapuggalā.

934. Dūsakoti bhikkhunidūsako. Kaṇṭakoti kaṇṭakasāmaṇero.

937. Dadeyyaccevamādikāti ñattikāle ‘‘saṅgho dadeyyā’’tiādibhedā ñattikappanā, ñattikiriyāti attho. Deti saṅgho karotītiādīti kammavācākāle ‘‘saṅgho detī’’ti vā ‘‘karotī’’ti vā ādibhedā vacanakammassa aniṭṭhitattā vippakatapaccuppannaṃ nāma siyā.

938. Dinnaṃ kataṃ paniccādīti kammavācāya niṭṭhitāya ‘‘dinnaṃ saṅghenā’’ti vā ‘‘kataṃ saṅghenā’’ti vātiādivacanaṃ atītakaraṇaṃ nāma siyā.

939. Saṅgheti saṅghamajjhe.

‘‘Kāraṇehi pana dvīhi, saṅgho bhijjati naññathā’’ti kasmā vuttaṃ, nanu ‘‘pañcahupāli, ākārehi saṅgho bhijjati. Katamehi pañcahi? Kammena, uddesena, voharanto, anussāvanena, salākaggāhenā’’ti (pari. 458) vuttattā, aṭṭhakathāyañca (pari. aṭṭha. 458) ‘‘pañcahi kāraṇehī’’ti vacanato ca idha imehi dvīheva kāraṇehi saṅghabhedakathanaṃ ayuttanti? Vuccate – nāyuttaṃ pubbapayogakārakavasena vuttattā. Tathā hi aṭṭhakathāyaṃ

‘‘Kammenāti apalokanādīsu catūsu kammesu aññatarena kammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti kathayanto, tāhi tāhi upapattīhi ‘adhammaṃ dhammo’tiādīni aṭṭhārasa bhedakaravatthūni dīpento. Anussāvanenāti ‘nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ, bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ kareyyāti citte uppādetuṃ tumhākaṃ yuttaṃ, kiṃ mayhaṃ avīci nīluppalavanamiva sītalo, kimahaṃ apāyato na bhāyāmī’tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme katvā ‘gaṇhatha imaṃ salāka’nti salākaggāhena.

‘‘Ettha ca kammameva, uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharante tattha rucijananatthaṃ anussāvetvā salākāya gahitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro vā atireke vā salākaṃ gāhetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karoti, tadā saṅgho bhinno nāma hotī’’ti (pari. aṭṭha. 458) –

Vuttattā salākaggāhakammāni dve padhānakāraṇānīti idha tāneva dassitāni.

Nanu ca salākaggāhopi saṅghabhedassa pubbabhāgo vutto, uddesakammāneva padhānabhāvena vuttāni, tasmā kathamassa salākaggāhassa padhānakāraṇabhāvoti? Vuccate – uddesakammānipi salākaggāhe siddhe avassambhavanato atthasādhanapayogena vinā asiddhāneva hontīti so padhānabhāvena idha gahito, uddeso pana paññattakammapubbaṅgamattā kammeneva saṅgahitoti idha visuṃ na vuttoti daṭṭhabbaṃ.

941. Payuttāyuttavācāyāti paccayuppādanatthāya payuttā ca sā sakyaputtiyabhāvassa ayuttā ananurūpā cāti payuttāyuttā, sāyeva vācāti payuttāyuttavācā, tāya.

944. Yā bhikkhunī viññāpetvā bhuñjati, tassā ca pāṭidesanīyaṃ siyāti yojanā.

945. Anāmayoti agilāno.

946. ‘‘Dasasatānī’’tiādigāthāya rattīnanti ettha ‘‘sata’’nti seso. Chādanakiriyāya accantasaṃyoge upayogavacanaṃ. Dasasatāni āpattiyo rattīnaṃ sataṃ chādetvāti yojanā. Evaṃ kattabbayojanāyaṃ –

‘‘Dasa sataṃ rattisataṃ, āpattiyo chādayitvāna;

Dasa rattiyo vasitvāna, mucceyya pārivāsiko’’ti. (pari. 477) –

Ayaṃ parivāragāthāpamāṇaṃ. Ekadivasaṃ sataṃsaṅghādisesāpattiyo āpajjitvā dasadivase chādanavasena sataṃdivase sahassasaṅghādisesāpattiyo chādayitvāti attho. Ayamettha saṅkhepattho – yo dasadivase sataṃ saṅghādisesā āpattiyo āpajjitvā dasadivase paṭicchādeti, tena rattisataṃ āpattisahassaṃ paṭicchāditaṃ hotīti. Dasa rattiyo vasitvānāti ‘‘sabbāva tā āpattiyo dasāhapaṭicchannā’’ti parivāsaṃ yācitvā dasa rattiyo vasitvāti attho. Mucceyya pārivāsikoti parivāsaṃ vasanto bhikkhu attanā vasitabbaparivāsato mucceyya, mutto bhaveyyāti attho.

947. Pārājikāni aṭṭhevāti aggahitaggahaṇena. Tevīsa garukāti bhikkhūhi asādhāraṇā bhikkhunīnaṃ dasa, bhikkhunīhi asādhāraṇā bhikkhūnaṃ cha, ubhinnaṃ sādhāraṇā sattāti evaṃ tevīsa saṅghādisesā.

948. Vuttānīti yathāvuttāni nissaggiyāni. Dvecattālīsa hontīti bhikkhuvibhaṅgāgatā tiṃsa, bhikkhūhi asādhāraṇā bhikkhunīnaṃ ādito dvādasa cāti dvācattālīsa nissaggiyāni honti. Aṭṭhāsītisataṃ pācittiyā pubbe dassitāva.

949. Susikkhenāti suṭṭhu sikkhitaadhisīlāditividhasikkhena bhagavatā.

950. Supaññenāti sobhaṇā dasabalacatuvesārajjachaasādhāraṇādayo paññā yassa so supañño, tena. Yasassināti aṭṭhaariyapuggalasamūhasaṅkhātaparivārayasā ca sabbalokabyāpakaguṇaghosasaṅkhātakittiyasā ca tena samannāgatattā yasassinā. Aḍḍhuḍḍhāni satāni bhavantīti yathādassitagaṇanāya piṇḍavasena paññāsādhikāni tīṇi satāni bhavantīti attho. Supaññena yasassinā gotamena paññattāni sabbāni sikkhāpadāni aḍḍhuḍḍhāni satāni bhavantīti yojanā.

951. Etesu sikkhāpadesu yo sārabhūto vinicchayo vattabbo, so sakalo mayā samāsena sabbathā sabbākārena vuttoti yojanā.

952. Idaṃ uttaraṃ nāma pakaraṇaṃ.

953. Tasmāti mayā vicāretvā vuttattāva. Attheti vacanatthabhāvatthādibhede atthe vā. Akkharabandhe ti akkharasaṅkhātapadabandhe vā. Viññāsassa kamepi vāti uddesavasena ganthanikkhepassa kamepi. Kaṅkhā na kātabbāti ‘‘yathāadhippetassa idaṃ vācakaṃ nu kho, avācaka’’nti vā ‘‘idamayuttaṃ nu kho, yutta’’nti vā ‘‘idamadhikaṃ nu kho, ūna’’nti vā ‘‘idamaghaṭṭitakkamaṃ nu kho, ghaṭṭitakkama’’nti vā ‘‘idaṃ viruddhasamayaṃ nu kho, aviruddhasamaya’’nti vā ‘‘idaṃ duruttaṃ nu kho, suvutta’’nti vā ‘‘idaṃ satthakaṃ nu kho, niratthaka’’nti vā kaṅkhā vimati yena kenaci na kātabbā. Bahumānatāti ‘‘vinayo saṃvaratthāyā’’tiādinā (pari. 366) niddiṭṭhapayojanaparamparāya mūlakāraṇattā mahatī sammānā kātabbāti attho.

954. Yo bhikkhu sauttaraṃ uttarapakaraṇena sahitaṃ vinayassavinicchayaṃ nāma pakaraṇaṃ jānāti dhammato ceva atthato ca vinicchayato ca sabbathā avabujjhati, so bhikkhu attanā sikkhitabbāya sikkhāya sabbaso viññātattā sikkhāpakena ācariyena vināpi sikkhituṃ samatthoti. Nissayaṃ vimuñcitvāti ācariyupajjhāye nissāya vāsaṃ muñcitvā. Yathākāmaṅgato siyāti yādisā yādisā attanā gāmitā, tattha tattha gamanāraho bhaveyyāti attho.

955. Nissayaṃ dātukāmena. Saha vibhaṅgena savibhaṅgaṃ. Saha mātikāya samātikaṃ. Idaṃ sauttaraṃ vinayavinicchayapakaraṇaṃ suṭṭhu vācuggataṃ katvā ganthato suṭṭhu paguṇaṃ vācuggataṃ katvā atthato, vinicchayato ca sammā jānitvā evaṃ dātabbanti yojanā.

956-7. Yo bhikkhu imaṃ sauttaraṃ vinayavinicchayapakaraṇaṃ vācāya paṭhati, manasā cinteti, aññehi vuccamānaṃ suṇāti, atthaṃ paripucchati, paraṃ vāceti, niccaṃ atthaṃ upaparikkhati yathāparipucchitamatthaṃ hetuudāharaṇapavattivasena upagantvā samantato ikkhati paññāya niyameti vavatthapeti, tassa pana bhikkhussa vinayanissitā sabbeva atthā āpattānāpattikappiyākappiyādipabhedā sabbe atthā hatthe āmalakaṃ viya karatale amalamaṇiratanaṃ viya upaṭṭhahanti pākaṭā bhavantīti yojanā. Natthi etassa malanti amalaṃ, amalameva āmalakanti maṇiratanaṃ vuccati.

958. Natthi etesaṃ buddhīti abuddhī, abuddhī ca te janā cāti abuddhijanā, abuddhijanānaṃ sāraṃ avasāraṃ osīdanaṃ dadāti ādadāti karotīti abuddhijanasāradaṃ, buddhivirahitānaṃ agādhaṃ gambhīraṃ. Tehi aladdhapatiṭṭhaṃ amatasāgaraṃ saddattharasāmatassa, nibbānāmatassa vā paṭilābhakāraṇattā sāgarasadisaṃ paramaṃ uttamaṃ imaṃ uttaraṃ sāgaraṃ āsannapaccakkhaṃ uttarapakaraṇasaṅkhātaṃ samuddasāgaraṃ sārado hutvā uttaraṃ uttaranto pariyosāpento naro bhikkhu hi yasmā vinayapārago vinayapiṭakassa pariyantaṃ gato hutvā pārago pāraṃ saṃsārassa pārasaṅkhātaṃ nibbānaṃ gacchanto siyā bhaveyyāti yojanā.

959. Atoti tasmādeva kāraṇā avapūratorato pāpapūrato nirāsaṅkatāya orato nivatto pāpabhīruko naro tamaṃ vidhūya pāpabhīrukatāya eva cittapariyuṭṭhānavasena uppajjanakaṃ mohandhakāraṃ tadaṅgapahānavasena vidhametvā. Sabbaṅgaṇakammadaṃ sabbesaṃ rāgādīnaṃ aṅgaṇānaṃ kammaṃ tadaṅgādipahānaṃ dadāti āvahatīti ‘‘sabbaṅgaṇakammada’’nti laddhanāmaṃ sukhassa padaṃ lokiyalokuttarassa sukhassa kāraṇaṃ guṇasaṃhitaṃ sīlādīhi atthabhūtehi guṇehi saṃhitaṃ yuttaṃ guṇappakāsakaṃ hitaṃ amatosadhaṃ viya sabbadosasabbabyādhirahitatāya ajarāamatādiguṇāvahattā hitaṃ imaṃ uttaraṃ nāma pakaraṇaṃ sakkaccaṃ ādaro hutvā niccaṃ satataṃ sikkhe ‘‘evaṃ paricayantaṃ karomī’’ti cintetvā ekantena yathāvuttapayojanasādhanayoggaṃ katvā ajjhenādivasena sikkheyya eva, na ajjhupekkhako bhaveyyāti yojanā.

960. Paṭubhāvakare pātimokkhasaṃvarasīlapūraṇe, sāsanapaccatthikābhibhavane ca paṭubhāvaṃ chekattaṃ vesārajjaṃ karoti attānaṃ dhārentānaṃ lajjipuggalānanti paṭubhāvakare parame tatoyeva uttame piṭake vinayapiṭake paṭutaṃ pāṭavaṃ paññākosallaṃ abhipatthayantena paṭunā yatinā nimmalappavattikena paṭunā vidhinā chekena sārena vidhānena idaṃ sauttaraṃ vinayavinicchayapakaraṇaṃ satataṃ nirantaraṃ pariyāpuṇitabbaṃ uggahaṇadhāraṇaparipucchācintanādivasena sikkhitabbanti yojanā.

Iti uttare līnatthapakāsaniyā

Sabbasaṅkalananayakathāvaṇṇanā niṭṭhitā.

Nigamanakathāvaṇṇanā

961-3. Mahesino tividhassāpi sāsanassa suciraṭṭhitikāmena aticirakālappavattiṃ icchantena dhīmatā pasatthatarañāṇena suddhacittena lābhasakkāranirapekkhatāya parisuddhajjhāsayena buddhadattena buddhadattābhidhānena ācariyavarena racito.

Pajjavasena ganthato, atthato ceva paramuttaro uttaro vinicchayo antarāyaṃ antarena ajjhattikaṃ, bāhiraṃ vā antarāyaṃ vinā yathā siddhiṃ upāgato pariniṭṭhānaṃ patto, tathā sattānaṃ dhammasaṃyutā kusalūpasaṃhitā saṅkappā manorathā sijjhantu antarāyaṃ vinā nippajjantu, etena uttaravinicchayaracanāmayena mahatā puññodayena catūhi saṅgahavatthūhi janaṃ rañjetīti ‘‘rājā’’ti saṅkhaṃ gato mahīpālo mahiṃ pathavisannissitaṃ janakāyaṃ sammā ñāyena dasa rājadhamme akopento pāletu. Devo pajjunno kāle thāvarajaṅgamānaṃ upayogārahakāle sammā pavassatu avuṭṭhiativuṭṭhikaṃ akatvā sammā pavacchatu.

964. Selindo sinerupabbatarājā yāva tiṭṭhati yāva loke pavattati, cando sakalajanapadanayanasāyano yāva virocati yāva attano sabhāvaṃ joteti, tāva yasassino gotamassa arahato sammāsambuddhassa saddhammo pariyattipaṭipattipaṭivedhavasena tividho saddhammo tiṭṭhatu pavattatu.

965. Sīhādīnaṃ, dāhādīnañca bāhirajjhattikānaṃ parissayānaṃ khamanaṃ sahanaṃ abhibhavitvā pavattanaṃ khanti. Soraccanti sobhane ratoti surato, suratassa bhāvo soraccaṃ. Sundaraṃ akhaṇḍatādiguṇasamannāgataṃ sīlaṃ assāti susīlo. Susīlassa bhāvo.

Nigamanakathāvaṇṇanā niṭṭhitā.

Uttaravinicchayaṭīkā niṭṭhitā.

Iti vinayatthasārasandīpanī nāma vinayavinicchayavaṇṇanā,

Līnatthapakāsanī nāma uttaravinicchayavaṇṇanā ca

Samattā.

Pacchā ṭhapitagāthāyo

Therena thiracittena, sāsanujjotanatthinā;

Puññavā ñāṇavā sīlī, suhajjo muduko tathā.

Yo sīhaḷārimaddesu, candimā sūriyo viya;

Pākaṭo sīvalitthero, mahātejo mahāyaso.

Tena nītā sīhaḷā yā, idha pattā sudhīmatā;

Esā saṃvaṇṇanā sīha-ḷakkharena sulikkhitā.

Revato iti nāmena, therena thiracetasā;

Arimaddike rakkhantena, parivattetvāna sādhukaṃ.

Likhāpitā hitatthāya, bhikkhūnaṃ arimaddike;

Esā saṃvaṇṇanā suṭṭhu, sanniṭṭhānamupāgatā;

Tatheva sabbasattānaṃ, sabbattho ca samijjhatūti.