Ratanasutta Home Page

Ratanasutta

खुद्दकपाठ

Pàëi - Sanskrit

Pàëi Verse 1

यानीध भूतानि समागतानि
भुम्मानि वा यानि व अन्तलिक्खे
सब्बे व भूता सुमना भवन्तु
अथो पि सक्कच्च सुणन्तु भासितं

Sanskrit Verse 2

यानीह भूतानि समागतानि
भूम्यानि वा यानि व अन्तरीक्षे
सर्वाणि वा आत्तमनानि भूत्वा
÷ण्वन्तु स्वस्त्ययनं जिनेन भाषितं

Pàëi Verse 2

तस्मा हि भूता निसामेथ सब्बे
मेत्तं करोथ मानुसिया पजाय
दिवा च रत्तो च हरन्ति ये बलिं
तस्मा हि ने रक्खथ अप्पमत्ता

Sanskrit Verses 15/16 (part)

यानीह भूतानि समागतानि
भूम्यानि वा यानि व अन्तरीक्षे
मैत्रीकरोन्तु सद मनुष्यका प्रजा
दिवं च रात्रिं च हरन्ति वो बलिं
...
तस्माद्धि तं रक्षथ अप्रमत्ता

Pàëi Verse 3

यं किञ्चि वित्तं इध वा हुरं वा
सग्गेसु वा यं रतनं पणीतं
न नो समं अत्थि तथागतेन
इदम्पि बुद्धे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 3

इमस्मिं वा लोके परस्मिं वा पुनः
स्वर्गेषु वा यं रतनं प्रणीतं
न तं समं अस्ति तथागतेन
देवातिदेवेन नरोत्तमेन
इमं पि बुद्धे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 4

खयं विरागं अमतं पणीतं
यदज्झगा सक्यमुनी समाहितो
न तेन धम्मेन समत्थि किञ्चि
इदम्पि धम्मे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 4

Å Ü Û Ü Ü Û Û Ü Û Ü Å
Å Ü Û Ü Ü Û Û Ü Û Ü Å

इदं पि धर्मे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 5

यम्बुद्धसेट्ठो परिवण्णयी सुचिं
समाधिमानन्तरिकञ्ञमाहु
समाधिना तेन समो न विज्जति
इदम्पि धम्मे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 5

यं बुद्धश्रेष्ठो परिवर्णये शुचिं
यमाहु आनन्तरियं समाधिं
समाधिनो तस्य समो न विद्यते
इदं पि धर्मे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 6

ये पुग्गला अट्ठ सतम्पसत्था
चत्तारि एतानि युगानि होन्ति
ते दक्खिणेय्या सुगतस्स सावका
एतेसु दिन्नानि महप्फलानि
इदम्पि सङ्घे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 6

ये पुद्गला अष्ट सदा प्रशस्ता
चत्वारि एतानि युगानि भोन्ति
ते दक्षिणीया सुगतेन उक्ताः
एतानि दिन्नानि महत्फलानि
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 7

ये सुप्पयुत्ता मनसा दळ्हेन
निक्कामिनो गोतमसासनम्हि
ते पत्तिपत्ता अमतं विगय्ह
लद्धा मुधा निब्बुतिं भुञ्जमाना
इदम्पि सङ्घे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 11

ये युक्तयोगी मनसा सुच्छन्दसा
नैष्क्रम्यिणो गौतमशासनस्मिं
ते प्राप्तिप्राप्ता अम्तं विगाह्य
विमुक्तचित्ता निर्व्तिं भुंजमाना
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 8

यथिन्दखीलो पठविं सितो सिया
चतुब्भि वातेहि असम्पकम्पियो
तथूपमं सप्पुरिसं वदामि
यो अरियसच्चानि अवेच्च पस्सति
इदम्पि सङ्घे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 9

यथेन्द्रकीलो pथिवीसन्निश्रितो स्या
चतुर्भि वातेहि असंप्रकम्पि
तथोपमं सत्पुरुषं वदेमि
यो आर्यसत्यानि सुदेशितानि
गम्भीर-अर्थानि अवेत्य पश्यति
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 9

ये अरिय सच्चानि विभावयन्ति
गम्भीरपञ्ञेन सुदेसितानि
किञ्चापि ते होन्ति भुसप्पमत्ता
न ते भवं अट्ठममादियन्ति
इदम्पि सङ्घे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 10

ये आर्यसत्यानि विभावयन्ति
गम्भीरप्रज्ञेन सुदेशितानि
किं चापि ते भोन्ति bhशं प्रमत्ता
न ते भवां अष्ट उपादियन्ति
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 10

सहा वस्स दस्सनसम्पदाय
तयस्सु धम्मा जहिता भवन्ति
सक्कायदिट्ठि विचिकिच्छितञ्च
सीलब्बतं वा पि यदत्थि किञ्चि
चतूहपायेहि च विप्पमुत्तो
छ चाभिठानानि अभब्बो कातुं
इदम्पि सङ्घे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 7

सर्वैव यस्य दर्शनसंपदायो
त्रयो ऽस्य धर्मा जहिता भवन्ति
सत्कायदृष्टी विचिकित्सितं च
शीलव्रतं चापि यदस्ति किंचित्
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 11

किञ्चापि सो कम्मं करोति पापकं
कायेन वाचा उद चेतसा वा
अभब्बो सो तस्स पटिच्छदाय
अभब्बता दिट्ठपदस्स वुत्ता
इदम्पि सङ्घे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 8

किंचापि शैक्षो प्रकरोति पापं
कायेन वाचा अथ चेतसापि
अभव्यो सो तस्य निगूहनाय
अभव्यता दृष्टपथेषु उक्ता
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 12

vanappagumbe yathà phussitagge
गिम्हानमासे पठमस्मिं गिम्हे
तथूपमं धम्मवरं अदेसयि
निब्बानगामिं परमंहिताय
इदम्पि बुद्धे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 14

ग्रीष्माणमासे प्रथमे चैत्रस्मिं
वने प्रगुल्मा यथ पुष्पिताग्रा
वातेरिता ते सुरभिं प्रवान्ति
एवंविधं ध्यायिनो बुद्धपुत्राः
शीलेनुपेता सुरभिं प्रवान्ति
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 13

वरो वरञ्ञू वरदो वराहरो
अनुत्तरो धम्मवरं अदेसयि
इदम्पि बुद्धे रतनं पणीतं
etena saccena suvatthi hotu

 

Pàëi Verse 14

खीणं पुराणं नवं नत्थि सम्भवं
विरत्तचित्तायतिके भवस्मिं
ते खीणबीजा अविरूळ्हिछन्दा
निब्बन्ति धीरा यथायम्पदीपो
इदम्पि सङ्घे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 12

क्षीणं पुराणं नवो नास्ति संचयो
विमुक्ता आयतिके भवस्मिं
ते क्षीणबीजा अविरूढिधर्मा
निर्वान्ति धीरा यथ तैलदीपा
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 15

यानीध भूतानि समागतानि
भुम्मानि वा यानि व अन्तलिक्खे
तथागतं देवमनुस्सपूजितं
बुद्धं नमस्साम सुवत्थि होतु

Sanskrit Verse 19

यो धर्मचक्रं अभिभूय लोकं
प्रवर्तयति सर्वभूतनुकम्पितं
एताद्शं देवमनुष्यश्रेष्ठं
बुद्धं नमस्यामि सुस्वस्ति भोतु
धर्मं नमस्यामि सुस्वस्ति भोतु
संघं नमस्यामि सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 16

यानीध भूतानि समागतानि
भुम्मानि वा यानि व अन्तलिक्खे
तथागतं देवमनुस्सपूजितं
धम्मं नमस्साम सुवत्थि होतु

 

Pàëi Verse 17

यानीध भूतानि समागतानि
भुम्मानि वा यानि व अन्तलिक्खे
तथागतं देवमनुस्सपूजितं
सङ्घं नमस्साम सुवत्थि होतु

 

 

[रतनसूत्र]

From महावस्तु

Sanskrit - Pàëi

Sanskrit Verse 1

नमो ऽस्तु बुद्धाय नमो ऽस्तु बोधये
नमो विमुक्ताय नमो विमुक्तये
नमो ऽस्तु ज्ञानस्य नमो ऽस्तु ज्ञानिनो
लोकाग्रश्रेष्ठाय नमो करोथ

जातक 159.2 च्द् [मोरपरित्तं]

नमत्थु बुद्धानं नमत्थु बोधिया
नमो विमुत्तानं नमो विमुत्तिया

Sanskrit Verse 2

यानीह भूतानि समागतानि
भूम्यानि वा यानि व अन्तरीक्षे
सर्वाणि वा आत्तमनानि भूत्वा
÷ण्वन्तु स्वस्त्ययनं जिनेन भाषितं

Pàëi Verse 1

यानीध भूतानि समागतानि
भुम्मानि वा यानि व अन्तलिक्खे
सब्बे व भूता सुमना भवन्तु
अथो पि सक्कच्च सुणन्तु भासितं

Sanskrit Verse 3

इमस्मिं वा लोके परस्मिं वा पुनः
स्वर्गेषु वा यं रतनं प्रणीतं
न तं समं अस्ति तथागतेन
देवातिदेवेन नरोत्तमेन
इमं पि बुद्धे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 3

यं किञ्चि वित्तं इध वा हुरं वा
सग्गेसु वा यं रतनं पणीतं
न नो समं अत्थि तथागतेन
इदम्पि बुद्धे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 4

Å Ü Û Ü Ü Û Û Ü Û Ü Å
Å Ü Û Ü Ü Û Û Ü Û Ü Å

इदं पि धर्मे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 4

खयं विरागं अमतं पणीतं
यदज्झगा सक्यमुनी समाहितो
न तेन धम्मेन समत्थि किञ्चि
इदम्पि धम्मे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 5

यं बुद्धश्रेष्ठो परिवर्णये शुचिं
यमाहु आनन्तरियं समाधिं
समाधिनो तस्य समो न विद्यते
इदं पि धर्मे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 5

यम्बुद्धसेट्ठो परिवण्णयी सुचिं
समाधिमानन्तरिकञ्ञमाहु
समाधिना तेन समो न विज्जति
इदम्पि धम्मे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 6

ये पुद्गला अष्ट सदा प्रशस्ता
चत्वारि एतानि युगानि भोन्ति
ते दक्षिणीया सुगतेन उक्ताः
एतानि दिन्नानि महत्फलानि
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 6

ये पुग्गला अट्ठ सतम्पसत्था
चत्तारि एतानि युगानि होन्ति
ते दक्खिणेय्या सुगतस्स सावका
एतेसु दिन्नानि महप्फलानि
इदम्पि सङ्घे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 7

सर्वैव यस्य दर्शनसंपदायो
त्रयो ऽस्य धर्मा जहिता भवन्ति
सत्कायदृष्टी विचिकित्सितं च
शीलव्रतं चापि यदस्ति किंचित्
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 10

सहा वस्स दस्सनसम्पदाय
तयस्सु धम्मा जहिता भवन्ति
सक्कायदिट्ठि विचिकिच्छितञ्च
सीलब्बतं वा पि यदत्थि किञ्चि
चतूहपायेहि च विप्पमुत्तो
छ चाभिठानानि अभब्बो कातुं
इदम्पि सङ्घे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 8

किंचापि शैक्षो प्रकरोति पापं
कायेन वाचा अथ चेतसापि
अभव्यो सो तस्य निगूहनाय
अभव्यता दृष्टपथेषु उक्ता
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 11

किञ्चापि सो कम्मं करोति पापकं
कायेन वाचा उद चेतसा वा
अभब्बो सो तस्स पटिच्छदाय
अभब्बता दिट्ठपदस्स वुत्ता
इदम्पि सङ्घे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 9

यथेन्द्रकीलो pथिवीसन्निश्रितो स्या
चतुर्भि वातेहि असंप्रकम्पि
तथोपमं सत्पुरुषं वदेमि
यो आर्यसत्यानि सुदेशितानि
गम्भीर-अर्थानि अवेत्य पश्यति
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 8

यथिन्दखीलो पठविं सितो सिया
चतुब्भि वातेहि असम्पकम्पियो
तथूपमं सप्पुरिसं वदामि
यो अरियसच्चानि अवेच्च पस्सति
इदम्पि सङ्घे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 10

ये आर्यसत्यानि विभावयन्ति
गम्भीरप्रज्ञेन सुदेशितानि
किं चापि ते भोन्ति bhशं प्रमत्ता
न ते भवां अष्ट उपादियन्ति
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 9

ये अरिय सच्चानि विभावयन्ति
गम्भीरपञ्ञेन सुदेसितानि
किञ्चापि ते होन्ति भुसप्पमत्ता
न ते भवं अट्ठममादियन्ति
इदम्पि सङ्घे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 11

ये युक्तयोगी मनसा सुच्छन्दसा
नैष्क्रम्यिणो गौतमशासनस्मिं
ते प्राप्तिप्राप्ता अम्तं विगाह्य
विमुक्तचित्ता निर्व्तिं भुंजमाना
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 7

ये सुप्पयुत्ता मनसा दळ्हेन
निक्कामिनो गोतमसासनम्हि
ते पत्तिपत्ता अमतं विगय्ह
लद्धा मुधा निब्बुतिं भुञ्जमाना
इदम्पि सङ्घे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 12

क्षीणं पुराणं नवो नास्ति संचयो
विमुक्ता आयतिके भवस्मिं
ते क्षीणबीजा अविरूढिधर्मा
निर्वान्ति धीरा यथ तैलदीपा
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 14

खीणं पुराणं नवं नत्थि सम्भवं
विरत्तचित्तायतिके भवस्मिं
ते खीणबीजा अविरूळ्हिछन्दा
निब्बन्ति धीरा यथायम्पदीपो
इदम्पि सङ्घे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 13

अग्निर्यथा प्रज्वलितो निषीदे
इन्धनक्षया शाम्यति वेगजातो
एवंविधं ध्यायिनो बुद्धपुत्राः
प्रज्ञाय रागानुशयं ग्रहेत्वा
अदर्शनं mत्युराजस्य यान्ति
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

 

Sanskrit Verse 14

ग्रीष्माणमासे प्रथमे चैत्रस्मिं
वने प्रगुल्मा यथ पुष्पिताग्रा
वातेरिता ते सुरभिं प्रवान्ति
एवंविधं ध्यायिनो बुद्धपुत्राः
शीलेनुपेता सुरभिं प्रवान्ति
इदं पि संघे रतनं प्रणीतं
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 12

vanappagumbe yathà phussitagge
गिम्हानमासे पठमस्मिं गिम्हे
तथूपमं धम्मवरं अदेसयि
निब्बानगामिं परमंहिताय
इदम्पि बुद्धे रतनं पणीतं
etena saccena suvatthi hotu

Sanskrit Verse 15

यानीह भूतानि समागतानि
भूम्यानि वा यानि व अन्तरीक्षे
मैत्रीकरोन्तु सद मनुष्यका प्रजा
दिवं च रात्रिं च हरन्ति वो बलिं

Pàëi Verse 2abc

तस्मा हि भूता निसामेथ सब्बे
मेत्तं करोथ मानुसिया पजाय
दिवा च रत्तो च हरन्ति ये बलिं
...

Sanskrit Verse 16

तस्माद्धि तं रक्षथ अप्रमत्ता
माता व पुत्रं अनुकम्पमाना
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 2d

तस्मा हि ने रक्खथ अप्पमत्ता

Sanskrit Verse 17

विपश्यिस्मिं विश्वभुवि क्रकुच्छन्दे
भामकनकमुनिस्मिं काश्यपे
महायशे शाक्यमुनिस्मि' गौतमे
एतेहि बुद्धेहि महर्द्धिकेहि
या देवता सन्ति अभिप्रसन्ना
वाढं पि तं रक्षयन्तु च करोन्तु
स्वस्त्ययनं मानुषिकप्रजाये

 

Sanskrit Verse 18

तस्मा हि तं रक्षथ अप्रमत्ता
माता व पुत्रं अनुकम्पमाना
etena satyena susvasti bhotu
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verse 2d

तस्मा हि ने रक्खथ अप्पमत्ता

Sanskrit Verse 19

यो धर्मचक्रं अभिभूय लोकं
प्रवर्तयति सर्वभूतनुकम्पितं
एताद्शं देवमनुष्यश्रेष्ठं
बुद्धं नमस्यामि सुस्वस्ति भोतु
धर्मं नमस्यामि सुस्वस्ति भोतु
संघं नमस्यामि सुस्वस्ति भोतु
मनुष्यतो वा अमनुष्यतो वा

Pàëi Verses 15cd 16cd 17cd

...
तथागतं देवमनुस्सपूजितं
बुद्धं नमस्साम सुवत्थि होतु
...
तथागतं देवमनुस्सपूजितं
धर्मं नमस्साम सुवत्थि होतु
...
तथागतं देवमनुस्सपूजितं
सङ्घं नमस्साम सुवत्थि होतु