3. Āsavakkhayasuttaṃ

102. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi no ajānato no apassato. Kiñca, bhikkhave, jānato, kiṃ passato āsavānaṃ khayo hoti? Idaṃ dukkhanti, bhikkhave, jānato passato āsavānaṃ khayo hoti. Ayaṃ dukkhasamudayoti, bhikkhave, jānato passato āsavānaṃ khayo hoti. Ayaṃ dukkhanirodhoti, bhikkhave, jānato passato āsavānaṃ khayo hoti. Ayaṃ dukkhanirodhagāminī paṭipadāti, bhikkhave, jānato passato āsavānaṃ khayo hoti. Evaṃ kho bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Sekhassa sikkhamānassa, ujumaggānusārino;
khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā.
“Tato aññā vimuttassa, vimuttiñāṇamuttamaṃ;
uppajjati khaye ñāṇaṃ, khīṇā saṃyojanā iti.
“Na tvevidaṃ kusītena, bālenamavijānatā;
nibbānaṃ adhigantabbaṃ, sabbaganthappamocanan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.