2. Sulabhasuttaṃ

101. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Cattārimāni, bhikkhave, appāni ceva sulabhāni ca, tāni ca anavajjāni. Katamāni cattāri? Paṃsukūlaṃ, bhikkhave, cīvarānaṃ appañca sulabhañca, tañca anavajjaṃ. Piṇḍiyālopo bhikkhave, bhojanānaṃ appañca sulabhañca, tañca anavajjaṃ. Rukkhamūlaṃ, bhikkhave senāsanānaṃ appañca sulabhañca, tañca anavajjaṃ. Pūtimuttaṃ, bhikkhave, bhesajjānaṃ appañca sulabhañca tañca anavajjaṃ. Imāni kho, bhikkhave, cattāri appāni ceva sulabhāni ca, tāni ca anavajjāni. Yato kho, bhikkhave, bhikkhu appena ca tuṭṭho hoti sulabhena ca (anavajjena ca) [(…) natthi sī. pī. ka. potthakesu ca aṅguttare ca], imassāhaṃ aññataraṃ sāmaññaṅganti vadāmī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Anavajjena tuṭṭhassa, appena sulabhena ca;
na senāsanamārabbha, cīvaraṃ pānabhojanaṃ;
vighāto hoti cittassa, disā nappaṭihaññati.
“Ye cassa [yepassa (syā.)] dhammā akkhātā, sāmaññassānulomikā;
adhiggahitā tuṭṭhassa, appamattassa bhikkhuno”ti [sikkhatoti (sī. ka.)].
Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.