4. Catukkanipāto

1. Brāhmaṇadhammayāgasuttaṃ

100. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Ahamasmi, bhikkhave, brāhmaṇo yācayogo sadā payatapāṇi [payatapāṇī (sī. syā.)] antimadehadharo anuttaro bhisakko sallakatto. Tassa me tumhe puttā orasā mukhato jātā dhammajā dhammanimmitā dhammadāyādā, no āmisadāyādā.
“Dvemāni, bhikkhave, dānāni– āmisadānañca dhammadānañca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ dānānaṃ yadidaṃ– dhammadānaṃ.
“Dveme, bhikkhave, saṃvibhāgā– āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ– dhammasaṃvibhāgo.
“Dveme, bhikkhave, anuggahā– āmisānuggaho ca dhammānuggaho ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ– dhammānuggaho.
“Dveme, bhikkhave, yāgā– āmisayāgo ca dhammayāgo ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ yāgānaṃ yadidaṃ– dhammayāgo”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yo dhammayāgaṃ ayajī amaccharī, tathāgato sabbabhūtānukampī [sabbasattānukampī (syā.) aṭṭhakathāyampi];
taṃ tādisaṃ devamanussaseṭṭhaṃ, sattā namassanti bhavassa pāragun”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.