10. Tevijjasuttaṃ

99. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Dhammenāhaṃ, bhikkhave, tevijjaṃ brāhmaṇaṃ paññāpemi, nāññaṃ lapitalāpanamattena.
“Kathañcāhaṃ, bhikkhave, dhammena tevijjaṃ brāhmaṇaṃ paññāpemi, nāññaṃ lapitalāpanamattena? Idha, bhikkhave, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe– ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno’ti Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Ayamassa paṭhamā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.
“Puna caparaṃ, bhikkhave, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti– ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti. Ayamassa dutiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.
“Puna caparaṃ, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayamassa tatiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Evaṃ kho ahaṃ, bhikkhave, dhammena tevijjaṃ brāhmaṇaṃ paññāpemi, nāññaṃ lapitalāpanamattenā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Pubbenivāsaṃ yovedi [yovedi (sabbattha)], saggāpāyañca passati;
atho [atha (syā. ka.)] jātikkhayaṃ patto, abhiññāvosito muni.
“Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo;
tamahaṃ vadāmi tevijjaṃ, nāññaṃ lapitalāpanan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Pañcamo vaggo niṭṭhito.

Tassuddānaṃ–
Pasāda jīvita saṅghāṭi aggi upaparikkhayā;
upapatti [uppatti (sī.)] kāma kalyāṇaṃ, dānaṃ dhammena te dasāti.

Tikanipāto niṭṭhito.