9. Dānasuttaṃ

98. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Dvemāni bhikkhave, dānāni– āmisadānañca dhammadānañca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ dānānaṃ yadidaṃ– dhammadānaṃ.
“Dveme, bhikkhave, saṃvibhāgā– āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ– dhammasaṃvibhāgo.
“Dveme bhikkhave, anuggahā– āmisānuggaho ca dhammānuggaho ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ– dhammānuggaho”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yamāhu dānaṃ paramaṃ anuttaraṃ, yaṃ saṃvibhāgaṃ bhagavā avaṇṇayi [avaṇṇayī (sī.)];
aggamhi khettamhi pasannacitto, viññū pajānaṃ ko na yajetha kāle.
“Ye ceva bhāsanti suṇanti cūbhayaṃ, pasannacittā sugatassa sāsane;
tesaṃ so attho paramo visujjhati, ye appamattā sugatassa sāsane”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.