Kalyāṇasīlasuttaṃ

97. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Kalyāṇasīlo, bhikkhave, bhikkhu kalyāṇadhammo kalyāṇapañño imasmiṃ dhammavinaye ‘kevalī vusitavā uttamapuriso’ti vuccati–
“Kathañca bhikkhave, bhikkhu kalyāṇasīlo hoti? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu kalyāṇasīlo hoti. Iti kalyāṇasīlo.
“Kalyāṇadhammo ca kathaṃ hoti? Idha, bhikkhave, bhikkhu sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati. Evaṃ kho, bhikkhave, bhikkhu kalyāṇadhammo hoti. Iti kalyāṇasīlo, kalyāṇadhammo.
“Kalyāṇapañño ca kathaṃ hoti Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, bhikkhu kalyāṇapañño hoti.
“Iti kalyāṇasīlo kalyāṇadhammo kalyāṇapañño imasmiṃ dhammavinaye ‘kevalī vusitavā uttamapuriso’ti vuccatī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;
taṃ ve kalyāṇasīloti, āhu bhikkhuṃ hirīmanaṃ [hirīmataṃ (syā. ka.)].
“Yassa dhammā subhāvitā, satta [patta (sabbattha)] sambodhigāmino;
taṃ ve kalyāṇadhammoti, āhu bhikkhuṃ anussadaṃ.
“Yo dukkhassa pajānāti, idheva khayamattano;
taṃ ve kalyāṇapaññoti, āhu bhikkhuṃ anāsavaṃ.
“Tehi dhammehi sampannaṃ, anīghaṃ chinnasaṃsayaṃ;
asitaṃ sabbalokassa, āhu sabbapahāyinan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.