7. Kāmayogasuttaṃ

96. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Kāmayogayutto, bhikkhave, bhavayogayutto āgāmī hoti āgantā [āgantvā (syā. ka.)] itthattaṃ. Kāmayogavisaṃyutto, bhikkhave, bhavayogayutto anāgāmī hoti anāgantā itthattaṃ. Kāmayogavisaṃyutto, bhikkhave, bhavayogavisaṃyutto arahā hoti, khīṇāsavo”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Kāmayogena saṃyuttā, bhavayogena cūbhayaṃ;
sattā gacchanti saṃsāraṃ, jātimaraṇagāmino.
“Ye ca kāme pahantvāna, appattā āsavakkhayaṃ;
bhavayogena saṃyuttā, anāgāmīti vuccare.
“Ye ca kho chinnasaṃsayā, khīṇamānapunabbhavā;
te ve pāraṅgatā loke, ye pattā āsavakkhayan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.