6. Kāmūpapattisuttaṃ

95. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tisso imā, bhikkhave, kāmūpapattiyo [kāmuppattiyo (sī.)]. Katamā tisso? Paccupaṭṭhitakāmā, nimmānaratino paranimmitavasavattino– imā kho, bhikkhave, tisso kāmūpapattiyo”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Paccupaṭṭhitakāmā ca, ye devā vasavattino;
nimmānaratino devā, ye caññe kāmabhogino;
itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattare.
“Etamādīnavaṃ ñatvā, kāmabhogesu paṇḍito;
sabbe pariccaje kāme, ye dibbā ye ca mānusā.
“Piyarūpasātagadhitaṃ chetvā sotaṃ duraccayaṃ;
asesaṃ parinibbanti, asesaṃ dukkhamaccaguṃ.
“Ariyaddasā vedaguno, sammadaññāya paṇḍitā;
jātikkhayamabhiññāya, nāgacchanti punabbhavan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.