5. Upaparikkhasuttaṃ

94. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathāssa [yathā yathā (bahūsu)] upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Sattasaṅgappahīnassa, netticchinnassa bhikkhuno;
vikkhīṇo jātisaṃsāro, natthi tassa punabbhavo”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.