4. Aggisuttaṃ

93. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tayome, bhikkhave, aggī. Katame tayo? Rāgaggi, dosaggi, mohaggi– ime kho, bhikkhave, tayo aggī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Rāgaggi dahati macce, ratte kāmesu mucchite;
dosaggi pana byāpanne, nare pāṇātipātino.
“Mohaggi pana sammūḷhe, ariyadhamme akovide;
ete aggī ajānantā, sakkāyābhiratā pajā.
“Te vaḍḍhayanti nirayaṃ, tiracchānañca yoniyo;
asuraṃ pettivisayaṃ, amuttā mārabandhanā.
“Ye ca rattindivā yuttā, sammāsambuddhasāsane;
te nibbāpenti rāgaggiṃ, niccaṃ asubhasaññino.
“Dosaggiṃ pana mettāya, nibbāpenti naruttamā;
mohaggiṃ pana paññāya, yāyaṃ nibbedhagāminī.
“Te nibbāpetvā nipakā, rattindivamatanditā;
asesaṃ parinibbanti, asesaṃ dukkhamaccaguṃ.
“Ariyaddasā vedaguno, sammadaññāya paṇḍitā;
jātikkhayamabhiññāya, nāgacchanti punabbhavan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.