3. Saṅghāṭikaṇṇasuttaṃ

92. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Saṅghāṭikaṇṇe cepi, bhikkhave bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pāde pādaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo; atha kho so ārakāva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu na passati. Dhammaṃ apassanto na maṃ passati [maṃ na passati (syā.)].
“Yojanasate cepi so, bhikkhave, bhikkhu vihareyya. So ca hoti anabhijjhālu kāmesu na tibbasārāgo abyāpannacitto apaduṭṭhamanasaṅkappo upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo; atha kho so santikeva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammaṃ hi so, bhikkhave, bhikkhu passati; dhammaṃ passanto maṃ passatī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Anubandhopi ce assa, mahiccho ca vighātavā;
ejānugo anejassa, nibbutassa anibbuto;
giddho so vītagedhassa, passa yāvañca ārakā.
“Yo ca dhammamabhiññāya, dhammamaññāya paṇḍito;
rahadova nivāte ca, anejo vūpasammati.
“Anejo so anejassa, nibbutassa ca nibbuto;
agiddho vītagedhassa, passa yāvañca santike”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.