2. Jīvikasuttaṃ

91. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Antamidaṃ, bhikkhave, jīvikānaṃ yadidaṃ piṇḍolyaṃ. Abhisāpoyaṃ [abhisāpāyaṃ (sī.), abhilāpāyaṃ (syā. pī.), abhisapāyaṃ (ka.)], bhikkhave, lokasmiṃ– ‘piṇḍolo vicarasi pattapāṇī’ti. Tañca kho etaṃ, bhikkhave, kulaputtā upenti atthavasikā, atthavasaṃ paṭicca; neva rājābhinītā, na corābhinītā, na iṇaṭṭā, na bhayaṭṭā, na ājīvikāpakatā. Api ca kho ‘otiṇṇamhā jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇā dukkhaparetā appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. Evaṃ pabbajito cāyaṃ, bhikkhave, kulaputto so ca hoti abhijjhālu kāmesu tibbasārāgo, byāpannacitto paduṭṭhamanasaṅkappo, muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Seyyathāpi, bhikkhave, chavālātaṃ ubhatopadittaṃ majjhe gūthagataṃ neva gāme kaṭṭhatthaṃ pharati na araññe: tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi gihibhogā parihīno sāmaññatthañca na paripūretī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Gihibhogā parihīno, sāmaññatthañca dubbhago;
paridhaṃsamāno pakireti, chavālātaṃva nassati.
“Kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā;
pāpā pāpehi kammehi, nirayaṃ te upapajjare.
“Seyyo ayoguḷo bhutto, tatto aggisikhūpamo;
yañce bhuñjeyya dussīlo, raṭṭhapiṇḍamasaññato”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.