5. Sīlasampannasuttaṃ

104. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Ye te, bhikkhave, bhikkhū sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā ovādakā viññāpakā sandassakā samādapakā samuttejakā sampahaṃsakā alaṃsamakkhātāro saddhammassa dassanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; savanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; upasaṅkamanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; payirupāsanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; anussaraṇampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; anupabbajjampahaṃ [anussatimpahaṃ (syā.)], bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi. Taṃ kissa hetu? Tathārūpe, bhikkhave, bhikkhū sevato bhajato payirupāsato aparipūropi sīlakkhandho bhāvanāpāripūriṃ gacchati, aparipūropi samādhikkhandho bhāvanāpāripūriṃ gacchati, aparipūropi paññākkhandho bhāvanāpāripūriṃ gacchati, aparipūropi vimuttikkhandho bhāvanāpāripūriṃ gacchati, aparipūropi vimuttiñāṇadassanakkhandho bhāvanāpāripūriṃ gacchati. Evarūpā ca te, bhikkhave, bhikkhū satthārotipi vuccanti, satthavāhātipi vuccanti, raṇañjahātipi vuccanti, tamonudātipi vuccanti, ālokakarātipi vuccanti, obhāsakarātipi vuccanti, pajjotakarātipi vuccanti, ukkādhārātipi vuccanti, pabhaṅkarātipi vuccanti, ariyātipi vuccanti, cakkhumantotipi vuccantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Pāmojjakaraṇaṃ ṭhānaṃ [… karaṇaṭhānaṃ (sī. syā.)], etaṃ hoti vijānataṃ;
yadidaṃ bhāvitattānaṃ, ariyānaṃ dhammajīvinaṃ.
“Te jotayanti saddhammaṃ, bhāsayanti pabhaṅkarā;
ālokakaraṇā dhīrā, cakkhumanto raṇañjahā.
“Yesaṃ ve sāsanaṃ sutvā, sammadaññāya paṇḍitā;
jātikkhayamabhiññāya nāgacchanti punabbhavan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.