6. Taṇhuppādasuttaṃ

105. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Cattārome, bhikkhave, taṇhuppādā, yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;
itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.
“Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;
vītataṇho anādāno, sato bhikkhu paribbaje”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.