7. Sabrahmakasuttaṃ

106. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Sabrahmakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbadevatāni bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.
“‘Brahmā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Pubbadevatā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Pubbācariyā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Āhuneyyā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Brahmāti mātāpitaro, pubbācariyāti vuccare;
āhuneyyā ca puttānaṃ, pajāya anukampakā.
“Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;
annena atha pānena, vatthena sayanena ca;
ucchādanena nhāpanena [nahāpanena (sī.)], pādānaṃ dhovanena ca.
“Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;
idheva naṃ pasaṃsanti, pecca sagge pamodatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.