8. Bahukārasuttaṃ

107. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Bahukārā [bahūpakārā (sī. pī.)], bhikkhave, brāhmaṇagahapatikā tumhākaṃ ye vo [ye te (sabbattha)] paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tumhepi, bhikkhave, bahukārā brāhmaṇagahapatikānaṃ yaṃ [ye (?)] Nesaṃ dhammaṃ desetha ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Evamidaṃ, bhikkhave, aññamaññaṃ nissāya brahmacariyaṃ vussati oghassa nittharaṇatthāya sammā dukkhassa antakiriyāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Sāgārā anagārā ca, ubho aññoññanissitā;
ārādhayanti saddhammaṃ, yogakkhemaṃ anuttaraṃ.
“Sāgāresu ca cīvaraṃ, paccayaṃ sayanāsanaṃ;
anagārā paṭicchanti, parissayavinodanaṃ.
“Sugataṃ [puggalaṃ (sī. ka.)] pana nissāya, gahaṭṭhā gharamesino;
saddahānā arahataṃ, ariyapaññāya jhāyino.
“Idha dhammaṃ caritvāna, maggaṃ sugatigāminaṃ;
nandino devalokasmiṃ, modanti kāmakāmino”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.