9. Kuhasuttaṃ

108. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Ye keci, bhikkhave, bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te bhikkhave, bhikkhū māmakā. Apagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā; na ca te [na ca te bhikkhave bhikkhū (sī. pī. ka.)] imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Ye ca kho, bhikkhave, bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me, bhikkhave, bhikkhū māmakā. Anapagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā; te ca imasmiṃ dhammavinaye [imasmiṃ ca te dhammavinaye (syā.), te bhikkhave bhikkhū imasmiṃ dhammavinaye (ka.)] vuddhiṃ virūḷhiṃ vepullaṃ āpajjantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Kuhā thaddhā lapā siṅgī, unnaḷā asamāhitā;
na te dhamme virūhanti, sammāsambuddhadesite.
“Nikkuhā nillapā dhīrā, atthaddhā susamāhitā;
te ve dhamme virūhanti, sammāsambuddhadesite”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.