10. Nadīsotasuttaṃ

109. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Seyyathāpi bhikkhave, puriso nadiyā sotena ovuyheyya piyarūpasātarūpena. Tamenaṃ cakkhumā puriso tīre ṭhito disvā evaṃ vadeyya– ‘kiñcāpi kho tvaṃ, ambho purisa, nadiyā sotena ovuyhasi piyarūpasātarūpena, atthi cettha heṭṭhā rahado sa-ūmi sāvaṭṭo sagaho sarakkhaso yaṃ tvaṃ, ambho purisa, rahadaṃ pāpuṇitvā maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhan’ti. Atha kho so, bhikkhave, puriso tassa purisassa saddaṃ sutvā hatthehi ca pādehi ca paṭisotaṃ vāyameyya.
“Upamā kho me ayaṃ, bhikkhave, katā atthassa viññāpanāya. Ayaṃ cettha [ayaṃ cevettha (syā.)] attho– ‘nadiyā soto’ti kho, bhikkhave, taṇhāyetaṃ adhivacanaṃ.
“‘Piyarūpaṃ sātarūpan’ti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ.
“‘Heṭṭhā rahado’ti kho, bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ adhivacanaṃ;
“‘ūmibhayan’ti kho [sañīmīti kho (bahūsu)], bhikkhave, kodhupāyāsassetaṃ adhivacanaṃ;
“‘āvaṭṭan’ti kho [sāvaṭṭoti kho (bahūsu)], bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ;
“‘gaharakkhaso’ti kho [sagaho sarakkhasoti kho (bahūsu)], bhikkhave, mātugāmassetaṃ adhivacanaṃ;
“‘paṭisoto’ti kho, bhikkhave, nekkhammassetaṃ adhivacanaṃ;
“‘hatthehi ca pādehi ca vāyāmo’ti kho, bhikkhave, vīriyārambhassetaṃ adhivacanaṃ.
“‘Cakkhumā puriso tīre ṭhitoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Sahāpi dukkhena jaheyya kāme, yogakkhemaṃ āyatiṃ patthayāno;
sammappajāno suvimuttacitto, vimuttiyā phassaye tattha tatth;
sa vedagū vūsitabrahmacariyo, lokantagū pāragatoti vuccatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.