11. Carasuttaṃ

110. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti [byantikaroti (sī. pī.), byantaṃ karoti (ka.)] anabhāvaṃ gameti. Carampi, bhikkhave, bhikkhu evaṃbhūto anātāpī anottāpī [anottappī (sabbattha) dukanipāte, aṅguttare 1.4.11 passitabbaṃ] satataṃ samitaṃ kusīto hīnavīriyoti vuccati.
“Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Ṭhitopi, bhikkhave, bhikkhu evaṃbhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyoti vuccati.
“Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Nisinnopi, bhikkhave, bhikkhu evaṃbhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyoti vuccati.
“Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyoti vuccati.
“Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Carampi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī [ottappī (sabbattha)] satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
“Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
“Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Nisinnopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
“Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccatī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;
yo vitakkaṃ vitakketi, pāpakaṃ gehanissitaṃ.
“Kummaggaṃ paṭipanno [kummaggappaṭipanno (a. ni. 4.11)] so, mohaneyyesu mucchito;
abhabbo tādiso bhikkhu, phuṭṭhuṃ sambodhimuttamaṃ.
“Yo ca caraṃ vā tiṭṭhaṃ vā [yo caraṃ vā yadi vā tiṭṭhaṃ (syā.), yo caraṃ vātha tiṭṭhaṃ vā (sī. ka.)], nisinno uda vā sayaṃ;
vitakkaṃ samayitvāna, vitakkūpasame rato;
bhabbo so tādiso bhikkhu, phuṭṭhuṃ sambodhimuttaman”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Ekādasamaṃ.