12. Sampannasīlasuttaṃ

111. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Sampannasīlā, bhikkhave, viharatha [hotha (syā.)] sampannapātimokkhā; pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino; samādāya sikkhatha sikkhāpadesu.
“Sampannasīlānaṃ vo, bhikkhave, viharataṃ [bhavataṃ (syā.)] sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu kimassa uttari karaṇīyaṃ [kimassa bhikkhave uttari karaṇīyaṃ (sabbattha)]?
“Carato cepi, bhikkhave, bhikkhuno [abhijjhā byāpādo vigato (a. ni. 4.12) aṭṭhakathāya sameti] bhijjhā vigatā [abhijjhā byāpādo vigato (a. ni. 4.12) aṭakathāya sameti] hoti, byāpādo vigato hoti [thinamiddhaṃ uddhaccakukkuccaṃ vicikicchā (a. ni. 4.12)], thinamiddhaṃ vigataṃ hoti, uddhaccakukkuccaṃ vigataṃ hoti, vicikicchā [thinamiddhaṃ uddhaccakukkuccaṃ vicikiccā (a. ni. 4.12)] pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā [appamuṭṭhā (syā.)], passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ Carampi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
“Ṭhitassa cepi, bhikkhave, bhikkhuno abhijjhā vigatā hoti byāpādo…pe… thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
“Nisinnassa cepi, bhikkhave, bhikkhuno abhijjhā vigatā hoti, byāpādo…pe… thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Nisinnopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.
“Sayānassa cepi bhikkhave, bhikkhuno jāgarassa abhijjhā vigatā hoti byāpādo…pe… thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccatī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yataṃ care yataṃ tiṭṭhe, yataṃ acche yataṃ saye;
yataṃ samiñjaye [samiñjaye (sī. syā.)] bhikkhu, yatamenaṃ pasāraye.
“Uddhaṃ tiriyaṃ apācīnaṃ, yāvatā jagato gati;
samavekkhitā ca dhammānaṃ, khandhānaṃ udayabbayaṃ.
“Evaṃ vihārimātāpiṃ, santavuttimanuddhataṃ;
cetosamathasāmīciṃ, sikkhamānaṃ sadā sataṃ;
satataṃ pahitattoti, āhu bhikkhuṃ tathāvidhan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dvādasamaṃ.