13. Lokasuttaṃ

112. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Loko, bhikkhave, tathāgatena abhisambuddho: lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho: lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā: lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.
“Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā yasmā taṃ tathāgatena abhisambuddhaṃ, tasmā tathāgatoti vuccati.
“Yañca, bhikkhave, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā, tasmā tathāgatoti vuccati.
“Yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī yathākārī tathāvādī, tasmā tathāgatoti vuccati.
“Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā tathāgatoti vuccatī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Sabbalokaṃ [sabbaṃ lokaṃ (a. ni. 4.23)] abhiññāya, sabbaloke yathātathaṃ;
sabbalokavisaṃyutto, sabbaloke anūpayo [anusayo (sī.), anupayo (syā.)].
“Sa ve [sabbe (sabbattha) a. ni. 4.23 passitabbaṃ] sabbābhibhū dhīro, sabbaganthappamocano;
phuṭṭhāssa paramā santi, nibbānaṃ akutobhayaṃ.
“Esa khīṇāsavo buddho, anīgho chinnasaṃsayo;
sabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye.
“Esa so bhagavā buddho, esa sīho anuttaro;
sadevakassa lokassa, brahmacakkaṃ pavattayi.
“Iti devā manussā ca, ye buddhaṃ saraṇaṃ gatā;
saṅgamma taṃ namassanti, mahantaṃ vītasāradaṃ.
“Danto damayataṃ seṭṭho, santo samayataṃ isi;
mutto mocayataṃ aggo, tiṇṇo tārayataṃ varo.
“Iti hetaṃ namassanti, mahantaṃ vītasāradaṃ;
sadevakasmiṃ lokasmiṃ, natthi te paṭipuggalo”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Terasamaṃ.

Catukkanipāto niṭṭhito.

Tassuddānaṃ
Brāhmaṇasulabhā [brāhmaṇacattāri (sabbattha)] jānaṃ, samaṇasīlā taṇhā brahmā;
bahukārā kuhapurisā [kuhanā (syā.)], cara sampanna lokena terasāti.
Suttasaṅgaho–
Sattavisekanipātaṃ, dukkaṃ bāvīsasuttasaṅgahitaṃ;
samapaññāsamathatikaṃ, terasa catukkañca iti yamidaṃ.
Dvidasuttarasuttasate, saṅgāyitvā samādahiṃsu purā;
arahanto ciraṭṭhitiyā, tamāhu nāmena itivuttanti.

Itivuttakapāḷi niṭṭhitā.