2. Kodhapariññāsuttaṃ

12. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Kodhaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Kodhañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yena kodhena kuddhāse, sattā gacchanti duggatiṃ;
taṃ kodhaṃ sammadaññāya, pajahanti vipassino;
pahāya na punāyanti, imaṃ lokaṃ kudācanan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.