2. Dutiyavaggo

1. Mohapariññāsuttaṃ

11. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Mohaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Mohañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yena mohena mūḷhāse, sattā gacchanti duggatiṃ;
taṃ mohaṃ sammadaññāya, pajahanti vipassino;
pahāya na punāyanti, imaṃ lokaṃ kudācanan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.