10. Dosapariññāsuttaṃ

10. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Dosaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Dosañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yena dosena duṭṭhāse, sattā gacchanti duggatiṃ;
taṃ dosaṃ sammadaññāya, pajahanti vipassino;
pahāya na punāyanti, imaṃ lokaṃ kudācanan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Paṭhamo vaggo niṭṭhito.

Tassuddānaṃ–
Rāgadosā atha moho, kodhamakkhā mānaṃ sabbaṃ;
mānato rāgadosā puna dve, pakāsitā vaggamāhu paṭhamanti.