9. Lobhapariññāsuttaṃ

9. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Lobhaṃ, bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Lobhañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yena lobhena luddhāse, sattā gacchanti duggatiṃ;
taṃ lobhaṃ sammadaññāya, pajahanti vipassino;
pahāya na punāyanti, imaṃ lokaṃ kudācanan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.