8. Mānapariññāsuttaṃ

8. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Mānaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya Mānañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Mānupetā ayaṃ pajā, mānaganthā bhave ratā;
mānaṃ aparijānantā, āgantāro punabbhavaṃ.
“Ye ca mānaṃ pahantvāna, vimuttā mānasaṅkhaye;
te mānaganthābhibhuno, sabbadukkhamupaccagun”ti [sabbadukkhaṃ upaccagunti (pī.), sabbaṃ dukkhaṃ upaccagunti (aṭṭhakathā)].
Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.