7. Sabbapariññāsuttaṃ

7. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yo sabbaṃ sabbato ñatvā, sabbatthesu na rajjati;
sa ve sabbapariññā [sabbaṃ pariññā (syā. pī.)] so, sabbadukkhamupaccagā”ti [sabbaṃ dukkhaṃ upaccagāti (syā.), sabbadukkhaṃ upaccagāti (pī. aṭṭha.)].
Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.