4. Avijjānīvaraṇasuttaṃ

14. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Nāhaṃ, bhikkhave, aññaṃ ekanīvaraṇampi samanupassāmi yena [yenevaṃ (?)] Nīvaraṇena nivutā pajā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ, bhikkhave, avijjānīvaraṇaṃ [avijjānīvaraṇena (?)]. Avijjānīvaraṇena hi, bhikkhave, nivutā pajā dīgharattaṃ sandhāvanti saṃsarantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Natthañño ekadhammopi, yenevaṃ [yeneva (sī. pī. ka.)] nivutā pajā;
saṃsaranti ahorattaṃ, yathā mohena āvutā.
“Ye ca mohaṃ pahantvāna, tamokhandhaṃ [tamokkhandhaṃ (sī. syā. pī.)] padālayuṃ;
na te puna saṃsaranti, hetu tesaṃ na vijjatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.