5. Taṇhāsaṃyojanasuttaṃ

15. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Nāhaṃ, bhikkhave, aññaṃ ekasaṃyojanampi samanupassāmi yena [yenevaṃ (syā.)] saṃyojanena saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ, bhikkhave, taṇhāsaṃyojanaṃ [taṇhāsaṃyojanena (?)]. Taṇhāsaṃyojanena hi, bhikkhave, saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsarantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;
itthabhāvaññathābhāvaṃ [itthambhāvaññathābhāvaṃ (syā.)], saṃsāraṃ nātivattati.
“Etamādīnavaṃ [evamādīnavaṃ (sī. pī. ka.)] ñatvā, taṇhaṃ [taṇhā (sī. ka.)] dukkhassa sambhavaṃ;
vītataṇho anādāno, sato bhikkhu paribbaje”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.