6. Paṭhamasekhasuttaṃ

16. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Sekhassa, bhikkhave, bhikkhuno appattamānasassa anuttaraṃ yogakkhemaṃ patthayamānassa viharato ajjhattikaṃ aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ bahūpakāraṃ yathayidaṃ, bhikkhave, yoniso manasikāro. Yoniso, bhikkhave, bhikkhu manasi karonto akusalaṃ pajahati kusalaṃ bhāvetī”ti Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yoniso manasikāro, dhammo sekhassa bhikkhuno;
natthañño evaṃ bahukāro, uttamatthassa pattiyā;
yoniso padahaṃ bhikkhu, khayaṃ dukkhassa pāpuṇe”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.