7. Dutiyasekhasuttaṃ

17. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Sekhassa, bhikkhave, bhikkhuno appattamānasassa anuttaraṃ yogakkhemaṃ patthayamānassa viharato bāhiraṃ aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ bahūpakāraṃ yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamitto, bhikkhave, bhikkhu akusalaṃ pajahati, kusalaṃ bhāvetī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Kalyāṇamitto yo bhikkhu, sappatisso sagāravo;
karaṃ mittānaṃ vacanaṃ, sampajāno patissato;
pāpuṇe anupubbena, sabbasaṃyojanakkhayan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.