9. Saṅghasāmaggīsuttaṃ

19. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Ekadhammo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Katamo ekadhammo Saṅghasāmaggī. Saṅghe kho pana, bhikkhave, samagge na ceva aññamaññaṃ bhaṇḍanāni honti, na ca aññamaññaṃ paribhāsā honti, na ca aññamaññaṃ parikkhepā honti, na ca aññamaññaṃ pariccajanā honti. Tattha appasannā ceva pasīdanti, pasannānañca bhiyyobhāvo hotī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Sukhā saṅghassa sāmaggī, samaggānañcanuggaho;
samaggarato dhammaṭṭho, yogakkhemā na dhaṃsati;
saṅghaṃ samaggaṃ katvāna, kappaṃ saggamhi modatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.