10. Paduṭṭhacittasuttaṃ

20. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ paduṭṭhacittaṃ evaṃ cetasā ceto paricca pajānāmi– ‘imamhi cāyaṃ samaye puggalo kālaṅkareyya yathābhataṃ nikkhitto evaṃ niraye’. Taṃ kissa hetu? Cittaṃ hissa, bhikkhave, paduṭṭhaṃ. Cetopadosahetu kho pana, bhikkhave, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Paduṭṭhacittaṃ ñatvāna, ekaccaṃ idha puggalaṃ;
etamatthañca byākāsi, buddho bhikkhūna santike.
“Imamhi cāyaṃ samaye, kālaṃ kayirātha puggalo;
nirayaṃ upapajjeyya, cittaṃ hissa padūsitaṃ.
“Yathā haritvā nikkhipeyya, evameva tathāvidho;
cetopadosahetu hi, sattā gacchanti duggatin”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Dutiyo vaggo niṭṭhito.

Tassuddānaṃ–
Moho kodho atha makkho, vijjā taṇhā sekhaduve ca;
bhedo sāmaggipuggalo [mohakodha atha makkhāgato, mūhā kāmasekkhaduve. Bhedasāmaggapuggalo ca (sī. ka.) mohakodhā atha makkho mohakāmā sekkhā duve. Bhedamodā puggalo ca (syā. pī.)], vaggamāhu dutiyanti vuccatīti.