3. Tatiyavaggo

1. Pasannacittasuttaṃ

21. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ pasannacittaṃ evaṃ cetasā ceto paricca pajānāmi ‘imamhi cāyaṃ samaye puggalo kālaṃ kareyya yathābhataṃ nikkhitto evaṃ sagge’. Taṃ kissa hetu? Cittaṃ hissa, bhikkhave, pasannaṃ. Cetopasādahetu kho pana, bhikkhave, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Pasannacittaṃ ñatvāna, ekaccaṃ idha puggalaṃ;
etamatthañca byākāsi, buddho bhikkhūna santike.
“Imamhi cāyaṃ samaye, kālaṃ kayirātha puggalo;
sugatiṃ upapajjeyya, cittaṃ hissa pasāditaṃ.
“Yathā haritvā nikkhipeyya, evameva tathāvidho;
cetopasādahetu hi, sattā gacchanti suggatin”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.