2. Mettasuttaṃ

22. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Mā, bhikkhave, puññānaṃ bhāyittha Sukhassetaṃ, bhikkhave, adhivacanaṃ iṭṭhassa kantassa piyassa manāpassa yadidaṃ puññāni [puññānanti, (a. ni. 7.62)]. Abhijānāmi kho panāhaṃ, bhikkhave, dīgharattaṃ katānaṃ puññānaṃ iṭṭhaṃ kantaṃ piyaṃ manāpaṃ vipākaṃ paccanubhūtaṃ. Satta vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punarāgamāsiṃ. Saṃvaṭṭamāne sudaṃ, bhikkhave, kappe ābhassarūpago homi; vivaṭṭamāne kappe suññaṃ brahmavimānaṃ upapajjāmi.
“Tatra sudaṃ, bhikkhave, brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ, bhikkhave, sakko ahosiṃ devānamindo; anekasatakkhattuṃ rājā ahosiṃ cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Ko pana vādo padesarajjassa!
“Tassa mayhaṃ, bhikkhave, etadahosi– ‘kissa nu kho me idaṃ kammassa phalaṃ, kissa kammassa vipāko, yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvo’ti? Tassa mayhaṃ, bhikkhave, etadahosi– ‘tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ, tiṇṇaṃ kammānaṃ vipāko, yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvoti, seyyathidaṃ [seyyathīdaṃ (sī. syā. kaṃ. pī.)]– dānassa, damassa, saññamassā”’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Puññameva so sikkheyya, āyataggaṃ sukhudrayaṃ;
dānañca samacariyañca, mettacittañca bhāvaye.
“Ete dhamme bhāvayitvā, tayo sukhasamuddaye [sukhasamudraye (sī. aṭṭha.)];
abyāpajjhaṃ [abyāpajjaṃ (syā. ka.), abyābajjhaṃ (?)] Sukhaṃ lokaṃ, paṇḍito upapajjatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.