3. Ubhayatthasuttaṃ

23. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Ekadhammo bhikkhave, bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati– diṭṭhadhammikañceva atthaṃ samparāyikañca. Katamo ekadhammo? Appamādo kusalesu dhammesu. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati– diṭṭhadhammikañceva atthaṃ samparāyikañcā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Appamādaṃ pasaṃsanti, puññakiriyāsu paṇḍitā;
appamatto ubho atthe, adhigaṇhāti paṇḍito.
“Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;
atthābhisamayā dhīro, paṇḍitoti pavuccatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.