4. Aṭṭhipuñjasuttaṃ

24. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Ekapuggalassa, bhikkhave, kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullo pabbato: sace saṃhārako assa, sambhatañca na vinasseyyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Ekassekena kappena, puggalassaṭṭhisañcayo;
siyā pabbatasamo rāsi, iti vuttaṃ mahesinā.
“So kho panāyaṃ akkhāto, vepullo pabbato mahā;
uttaro gijjhakūṭassa, magadhānaṃ giribbaje.
“Yato ca ariyasaccāni, sammappaññāya passati;
dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
“Sa sattakkhattuṃ paramaṃ, sandhāvitvāna puggalo;
dukkhassantakaro hoti, sabbasaṃyojanakkhayā”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.