2. Dukanipāto

1. Paṭhamavaggo

1. Dukkhavihārasuttaṃ

28. (Dve dhamme anukkaṭi) [( ) syāmapotthake natthi] vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ sa-upāyāsaṃ sapariḷāhaṃ; kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Katamehi dvīhi? Indriyesu aguttadvāratāya [aguttadvāro (aṭṭha.)] ca, bhojane amattaññutāya [amattaññū (aṭṭha.)] ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savidhātaṃ sa-upāyāsaṃ sapariḷāhaṃ; kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Cakkhu sotañca ghānañca, jivhā kāyo tathā mano;
etāni yassa dvārāni, aguttānidha [aguttāni ca (syā.)] bhikkhuno.
“Bhojanamhi amattaññū, indriyesu asaṃvuto;
kāyadukkhaṃ cetodukkhaṃ, dukkhaṃ so adhigacchati.
“Ḍayhamānena kāyena, ḍayhamānena cetasā;
divā vā yadi vā rattiṃ, dukkhaṃ viharati tādiso”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.