2. Sukhavihārasuttaṃ

29. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā Katamehi dvīhi? Indriyesu guttadvāratāya ca, bhojane mattaññutāya ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Cakkhu sotañca ghānañca, jivhā kāyo tathā [atho (sī. syā. ka.)] mano;
etāni yassa dvārāni, suguttānidha bhikkhuno.
“Bhojanamhi ca mattaññū, indriyesu ca saṃvuto;
kāyasukhaṃ cetosukhaṃ, sukhaṃ so adhigacchati.
“Aḍayhamānena kāyena, aḍayhamānena cetasā;
divā vā yadi vā rattiṃ, sukhaṃ viharati tādiso”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.