4. Atapanīyasuttaṃ

31. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Dveme, bhikkhave, dhammā atapanīyā. Katame dve? Idha, bhikkhave, ekacco katakalyāṇo hoti, katakusalo, katabhīruttāṇo, akatapāpo, akataluddo, akatakibbiso. So ‘kataṃ me kalyāṇan’tipi na tappati, ‘akataṃ me pāpan’tipi na tappati. Ime kho, bhikkhave, dve dhammā atapanīyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Kāyaduccaritaṃ hitvā, vacīduccaritāni ca;
manoduccaritaṃ hitvā, yañcaññaṃ dosasañhitaṃ.
“Akatvākusalaṃ kammaṃ, katvāna kusalaṃ bahuṃ;
kāyassa bhedā sappañño, saggaṃ so upapajjatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.