5. Paṭhamasīlasuttaṃ

32. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Dvīhi, bhikkhave, dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi? Pāpakena ca sīlena, pāpikāya ca diṭṭhiyā. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ niraye”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Pāpakena ca sīlena, pāpikāya ca diṭṭhiyā;
etehi dvīhi dhammehi, yo samannāgato naro;
kāyassa bhedā duppañño, nirayaṃ sopapajjatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.