7. Ātāpīsuttaṃ

34. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Anātāpī, bhikkhave, bhikkhu anottāpī [anottappī (bahūsu) aṭṭhakathā passitabbā] abhabbo sambodhāya, abhabbo nibbānāya, abhabbo anuttarassa yogakkhemassa adhigamāya. Ātāpī ca kho, bhikkhave, bhikkhu ottāpī [ottappī (bahūsu)] bhabbo sambodhāya, bhabbo nibbānāya, bhabbo anuttarassa yogakkhemassa adhigamāyā”ti. Etamatthaṃ bhagavā avoca Tatthetaṃ iti vuccati–
“Anātāpī anottāpī, kusīto hīnavīriyo;
yo thīnamiddhabahulo, ahirīko anādaro;
abhabbo tādiso bhikkhu, phuṭṭhuṃ sambodhimuttamaṃ.
“Yo ca satimā nipako jhāyī, ātāpī ottāpī ca appamatto;
saṃyojanaṃ jātijarāya chetvā, idheva sambodhimanuttaraṃ phuse”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.