8. Paṭhamanakuhanasuttaṃ

35. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Nayidaṃ, bhikkhave, brahmacariyaṃ vussati janakuhanatthaṃ, na janalapanatthaṃ, na lābhasakkārasilokānisaṃsatthaṃ, na ‘iti maṃ jano jānātū’ti. Atha kho idaṃ, bhikkhave brahmacariyaṃ vussati saṃvaratthañceva pahānatthañcā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Saṃvaratthaṃ pahānatthaṃ, brahmacariyaṃ anītihaṃ;
adesayi so bhagavā, nibbānogadhagāminaṃ.
“Esa maggo mahattehi [mahantehi (sī. ka.), mahatthehi (syā.)], anuyāto mahesibhi [mahesino (sī. ka.)];
ye ye taṃ paṭipajjanti, yathā buddhena desitaṃ;
dukkhassantaṃ karissanti, satthusāsanakārino”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.