9. Dutiyanakuhanasuttaṃ

36. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Nayidaṃ, bhikkhave, brahmacariyaṃ vussati janakuhanatthaṃ, na janalapanatthaṃ, na lābhasakkārasilokānisaṃsatthaṃ, na ‘iti maṃ jano jānātū’ti. Atha kho idaṃ, bhikkhave, brahmacariyaṃ vussati abhiññatthañceva pariññatthañcā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Abhiññatthaṃ pariññatthaṃ, brahmacariyaṃ anītihaṃ;
adesayi so bhagavā, nibbānogadhagāminaṃ.
“Esa maggo mahattehi, anuyāto mahesibhi;
ye ye taṃ paṭipajjanti, yathā buddhena desitaṃ;
dukkhassantaṃ karissanti, satthusāsanakārino”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.