10. Somanassasuttaṃ

37. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa [yoniso (sī. syā. pī.), yonissa (ka.)] āraddhā hoti āsavānaṃ khayāya. Katamehi dvīhi? Saṃvejanīyesu ṭhānesu saṃvejanena, saṃviggassa ca yoniso padhānena. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Saṃvejanīyaṭṭhānesu [saṃvejanīyesu ṭhānesu (syā. pī.)], saṃvijjetheva paṇḍito;
ātāpī nipako bhikkhu, paññāya samavekkhiya.
“Evaṃ vihārī ātāpī, santavutti anuddhato;
cetosamathamanuyutto, khayaṃ dukkhassa pāpuṇe”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Paṭhamo vaggo niṭṭhito.

Tassuddānaṃ
Dve ca bhikkhū tapanīyā, tapanīyā paratthehi;
ātāpī [dve pādā (ka.), dve ātāpī (sī.)] nakuhanā dve [na kuhanā ca (sabbattha)], somanassena te dasāti.