2. Dutiyavaggo

1. Vitakkasuttaṃ

38. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tathāgataṃ, bhikkhave, arahantaṃ sammāsambuddhaṃ dve vitakkā bahulaṃ samudācaranti– khemo ca vitakko, paviveko ca [viveko ca (syā.)]. Abyāpajjhārāmo [abyāpajjārāmo (ka.), abyābajjhārāmo (?)], Bhikkhave, tathāgato abyāpajjharato. Tamenaṃ, bhikkhave, tathāgataṃ abyāpajjhārāmaṃ abyāpajjharataṃ eseva vitakko bahulaṃ samudācarati– ‘imāyāhaṃ iriyāya na kiñci byābādhemi tasaṃ vā thāvaraṃ vā’ti.
“Pavivekārāmo bhikkhave, tathāgato pavivekarato. Tamenaṃ, bhikkhave, tathāgataṃ pavivekārāmaṃ pavivekarataṃ eseva vitakko bahulaṃ samudācarati– ‘yaṃ akusalaṃ taṃ pahīnan’ti.
“Tasmātiha, bhikkhave, tumhepi abyāpajjhārāmā viharatha abyāpajjharatā. Tesaṃ vo, bhikkhave, tumhākaṃ abyāpajjhārāmānaṃ viharataṃ abyāpajjharatānaṃ eseva vitakko bahulaṃ samudācarissati– ‘imāya mayaṃ iriyāya na kiñci byābādhema tasaṃ vā thāvaraṃ vā’ti.
“Pavivekārāmā, bhikkhave, viharatha pavivekaratā. Tesaṃ vo, bhikkhave, tumhākaṃ pavivekārāmānaṃ viharataṃ pavivekaratānaṃ eseva vitakko bahulaṃ samudācarissati– ‘kiṃ akusalaṃ, kiṃ appahīnaṃ, kiṃ pajahāmā”’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Tathāgataṃ buddhamasayhasāhinaṃ, duve vitakkā samudācaranti naṃ;
khemo vitakko paṭhamo udīrito, tato viveko dutiyo pakāsito.
“Tamonudaṃ pāragataṃ mahesiṃ, taṃ pattipattaṃ vasimaṃ anāsavaṃ;
visantaraṃ [vesantaraṃ (sī. ka.), vissantaraṃ (pī.)] taṇhakkhaye vimuttaṃ, taṃ ve muniṃ antimadehadhāriṃ;
mārañjahaṃ [mārajahaṃ (syā.), mānajahaṃ (sī. ka.), mānaṃ jahaṃ (pī.)] brūmi jarāya pāraguṃ.
“Sele yathā pabbatamuddhaniṭṭhito, yathāpi passe janataṃ samantato;
tathūpamaṃ dhammamayaṃ sumedho, pāsādamāruyha samantacakkhu;
sokāvatiṇṇaṃ janatamapetasoko, avekkhati jātijarābhibhūtan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.