2. Desanāsuttaṃ

39. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tathāgatassa, bhikkhave, arahato sammāsambuddhassa dve dhammadesanā pariyāyena bhavanti. Katamā dve? ‘Pāpaṃ pāpakato passathā’ti– ayaṃ paṭhamā dhammadesanā; ‘pāpaṃ pāpakato disvā tattha nibbindatha virajjatha vimuccathā’ti– ayaṃ dutiyā dhammadesanā. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa imā dve dhammadesanā pariyāyena bhavantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Tathāgatassa buddhassa, sabbabhūtānukampino;
pariyāyavacanaṃ passa, dve ca dhammā pakāsitā.
“Pāpakaṃ passatha cetaṃ [cekaṃ (sī. pī.), chekā (syā.)], tattha cāpi virajjatha;
tato virattacittāse, dukkhassantaṃ karissathā”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.