3. Vijjāsuttaṃ

40. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Avijjā bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva ahirikaṃ anottappaṃ; vijjā ca kho, bhikkhave, pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā anvadeva hirottappan”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yā kācimā duggatiyo, asmiṃ loke paramhi ca;
avijjāmūlikā sabbā, icchālobhasamussayā.
“Yato ca hoti pāpiccho, ahirīko anādaro;
tato pāpaṃ pasavati, apāyaṃ tena gacchati.
“Tasmā chandañca lobhañca, avijjañca virājayaṃ;
vijjaṃ uppādayaṃ bhikkhu, sabbā duggatiyo jahe”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.